📜

भेसज्जक्खन्धककथावण्णना

२६६५. गहपतिस्स भूमि, सम्मुतिभूमि, उस्सावनन्तिकाभूमि, गोनिसादिभूमीति कप्पियभूमियो चतस्सो होन्तीति वुत्ता भगवताति योजना.

२६६६. कथं कप्पियं कत्तब्बन्ति ‘‘अनुजानामि, भिक्खवे, चतस्सो कप्पियभूमियो उस्सावनन्तिकं गोनिसादिकं गहपतिं सम्मुति’’न्ति (महाव. २९५) एवं चतस्सो भूमियो उद्धरित्वा तासं सामञ्ञलक्खणं दस्सेतुमाह ‘‘सङ्घस्सा’’तिआदि. सङ्घस्स सन्तकं वासत्थाय कतं गेहं वा भिक्खुनो सन्तकं वासत्थाय कतं गेहं वाति योजना. कप्पियं कत्तब्बन्ति कप्पियट्ठानं कत्तब्बं. सहसेय्यप्पहोनकन्ति सब्बच्छन्नपरिच्छन्नादिलक्खणेन सहसेय्यारहं.

२६६७. इदानि चतस्सोपि भूमियो सरूपतो दस्सेतुमाह ‘‘ठपेत्वा’’तिआदि. भिक्खुं ठपेत्वा अञ्ञेहि कप्पियभूमिया अत्थाय दिन्नं वा तेसं सन्तकं वा यं गेहं, इदं एव गहपतिभूमि नामाति योजना.

२६६८. या पन कुटि सङ्घेन सम्मता ञत्तिदुतियाय कम्मवाचाय, सा सम्मुतिका नाम. तस्सा सम्मन्ननकाले कम्मवाचं अवत्वा अपलोकनं वा कातुं वट्टतेवाति योजना.

२६६९-७०. पठमइट्ठकाय वा पठमपासाणस्स वा पठमत्थम्भस्स वा आदि-ग्गहणेन पठमभित्तिपादस्स वा ठपने परेसु मनुस्सेसु उक्खिपित्वा ठपेन्तेसु समन्ततो परिवारेत्वा ‘‘कप्पियकुटिं करोम, कप्पियकुटिं करोमा’’ति अभिक्खणं वदन्तेहि आमसित्वा वा सयमेव उक्खिपित्वा वा इट्ठका ठपेय्य पासाणो वा थम्भो वा भित्तिपादो वा ठपेय्य ठपेतब्बो, अयं उस्सावनन्तिका कुटीति योजना.

२६७१. इट्ठकादिपतिट्ठानन्ति पठमिट्ठकादीनं भूमियं पतिट्ठानं. वदतन्ति ‘‘कप्पियकुटिं करोम, कप्पियकुटिं करोमा’’ति वदन्तानं. समकालं तु वट्टतीति एककालं वट्टति, इमिना ‘‘सचे हि अनिट्ठिते वचने थम्भो पतिट्ठाति, अप्पतिट्ठिते वा तस्मिं वचनं निट्ठाति, अकता होति कप्पियकुटी’’ति (महाव. अट्ठ. २९५) अट्ठकथाविनिच्छयो सूचितो.

२६७२. आरामो सकलो अपरिक्खित्तो वा येभुय्यतो अपरिक्खित्तो वाति दुविधोपि विञ्ञूहि विनयधरेहि ‘‘गोनिसादी’’ति वुच्चति. पवेसनिवारणाभावेन पविट्ठानं गुन्नं निसज्जायोगतो तथा वुच्चतीति योजना.

२६७३. पयोजनं दस्सेतुमाह ‘‘एत्थ पक्कञ्चा’’तिआदि. आमिसन्ति पुरिमकालिकद्वयं. ‘‘आमिस’’न्ति इमिना निरामिसं इतरकालिकद्वयं अकप्पियकुटियं वुत्थम्पि पक्कम्पि कप्पतीति दीपेति.

२६७४-५. इमा कप्पियकुटियो कदा जहितवत्थुका होन्तीति आह ‘‘उस्सावनन्तिका या सा’’तिआदि. या उस्सावनन्तिका येसु थम्भादीसु अधिट्ठिता, सा तेसु थम्भादीसु अपनीतेसु तदञ्ञेसुपि थम्भादीसु तिट्ठतीति योजना.

सब्बेसु थम्भादीसु अपनीतेसु सा जहितवत्थुका सियाति योजना. गोनिसादिकुटि परिक्खित्ता वतिआदीहि जहितवत्थुका सिया. परिक्खित्ताति च ‘‘आरामो पन उपड्ढपरिक्खित्तोपि बहुतरं परिक्खित्तोपि परिक्खित्तोयेव नामा’’ति (महाव. अट्ठ. २९५) कुरुन्दिमहापच्चरियादीसु वुत्तत्ता न केवलं सब्बपरिक्खित्ताव, उपड्ढपरिक्खित्तापि येभुय्यपरिक्खित्तापि गहेतब्बा.

सेसाति गहपतिसम्मुतिकुटियो. छदननासतो जहितवत्थुका सियुन्ति योजना. छदननासतोति एत्थ ‘‘गोपानसिमत्तं ठपेत्वा’’ति सेसो. सचे गोपानसीनं उपरि एकम्पि पक्खपासमण्डलं अत्थि, रक्खति. यत्र पनिमा चतस्सोपि कप्पियभूमियो नत्थि, तत्थ किं कातब्बं? अनुपसम्पन्नस्स दत्वा तस्स सन्तकं कत्वा परिभुञ्जितब्बं.

२६७६. भिक्खुं ठपेत्वा अञ्ञेसं हत्थतो पटिग्गहो च तेसं सन्निधि च तेसं अन्तोवुत्थञ्च भिक्खुस्स वट्टतीति योजना.

२६७७. भिक्खुस्स सन्तकं सङ्घिकम्पि वा अकप्पियभूमियं सहसेय्यप्पहोनके गेहे अन्तोवुत्थञ्च अन्तोपक्कञ्च भिक्खुस्स न वट्टति. भिक्खुनिया सन्तकं सङ्घिकम्पि वा अकप्पियभूमियं सहसेय्यप्पहोनके गेहे अन्तोवुत्थञ्च अन्तोपक्कञ्च भिक्खुनिया न वट्टतीति एवं उभिन्नं भिक्खुभिक्खुनीनं न वट्टतीति योजना.

२६७८. अकप्पकुटियाति अकप्पियकुटिया, ‘‘अकप्पियभूमियं सहसेय्यप्पहोनके गेहे’’ति अट्ठकथायं वुत्ताय अकप्पियभूमियाति अत्थो. आदि-सद्देन नवनीततेलमधुफाणितानं गहणं.

२६७९. तेहेव अन्तोवुत्थेहि सप्पिआदीहि सत्ताहकालिकेहि सह भिक्खुना पक्कं तं यावजीविकं निरामिसं सत्ताहं परिभुञ्जितुं वट्टतेवाति योजना.

२६८०. पक्कं सामंपक्कं तं यावजीविकं सचे आमिससंसट्ठं परिभुञ्जति, अन्तोवुत्थञ्च भुञ्जति, किञ्च भिय्यो सामंपक्कञ्च भुञ्जतीति योजना. यावजीविकस्स आमिससंसट्ठस्स आमिसगतिकत्ता ‘‘अन्तोवुत्थ’’न्ति वुत्तं.

२६८२. उदकं न होति कालिकं चतूसु कालिकेसु असङ्गहितत्ता.

२६८३. तिकालिका यावकालिका यामकालिका सत्ताहकालिकाति तयो कालिका पटिग्गहवसेनेव अत्तनो अत्तनो कालं अतिक्कमित्वा भुत्ता दोसकरा होन्ति, ततियं सत्ताहातिक्कमे निस्सग्गियपाचित्तियवत्थुत्ता अभुत्तम्पि दोसकरन्ति योजना.

‘‘भुत्ता दोसकरा’’ति इमिना पुरिमकालिकद्वयं पटिग्गहेत्वा कालातिक्कमनमत्तेन आपत्तिया कारणं न होति, भुत्तमेव होति. सत्ताहकालिकं कालातिक्कमेन अपरिभुत्तम्पि आपत्तिया कारणं होतीति दीपेति. तेसु सत्ताहकालिकेयेव विसेसं दस्सेतुमाह ‘‘अभुत्तं ततियम्पि चा’’ति. -सद्दो तु-सद्दत्थे. यावजीविकं पन पटिग्गहेत्वा यावजीवं परिभुञ्जियमानं इतरकालिकसंसग्गं विना दोसकरं न होतीति न गहितं.

२६८४. अम्बादयो सद्दा रुक्खानं नामभूता तंतंफलेपि वत्तमाना इध उपचारवसेन तज्जे पानके वुत्ता, तेनेवाह ‘‘पानकं मत’’न्ति. चोचं अट्ठिककदलिपानं. मोचं इतरकदलिपानं. मधूति मुद्दिकफलानं रसं. मुद्दिकाति सीतोदके मद्दितानं मुद्दिकफलानं पानं. ‘‘सालूकपानन्ति रत्तुप्पलनीलुप्पलादीनं सालूके मद्दित्वा कतपान’’न्ति पाळियं, अट्ठकथाय (महाव. अट्ठ. ३००) च सालूक-सद्दस्स दीघवसेन संयोगदस्सनतो ‘‘सालु फारुसकञ्चा’’ति गाथाबन्धवसेन रस्सो कतो.

सालूकं कुमुदुप्पलानं फलरसं. खुद्दसिक्खावण्णनायं पन ‘‘सालूकपानं नाम रत्तुप्पलनीलुप्पलादीनं किञ्जक्खरेणूहि कतपान’’न्ति वुत्तं. ‘‘फारुसक’न्तिआदीसु एको रुक्खो’’ति गण्ठिपदे वुत्तं. तस्स फलरसो फारुसकं नाम. एतेसं अट्ठन्नं फलानं रसो उदकसम्भिन्नो वट्टति, सीतुदके मद्दितो पसन्नो निक्कसटोव वट्टति, उदकेन पन असम्भिन्नो रसो यावकालिको.

२६८५. फलन्ति अम्बादिफलं. सवत्थुकपटिग्गहोति पानवत्थुकानं फलानं पटिग्गहो. वसति एत्थ पानन्ति वत्थु, फलं, वत्थुना सह वट्टतीति सवत्थुकं, पानं, सवत्थुकस्स पटिग्गहो सवत्थुकपटिग्गहो. सवत्थुकस्स पटिग्गहं नाम वत्थुपटिग्गहणमेवाति कत्वा वुत्तं ‘‘पानवत्थुकानं फलानं पटिग्गहो’’ति.

२६८६. ‘‘सुकोट्टेत्वा’’ति वुच्चमानत्ता ‘‘अम्बपक्क’’न्ति आमकमेव अम्बफलं वुच्चति . उदकेति सीतोदके. परिस्सवं परिस्सावितं. कत्वाति मधुआदीहि अभिसङ्खरित्वा. यथाह – ‘‘तदहुपटिग्गहितेहि मधुसक्करकप्पूरादीहि योजेत्वा कातब्ब’’न्ति (महाव. अट्ठ. ३००). पातुं वट्टतीति एत्थ विनिच्छयो ‘‘एवं कतं पुरेभत्तमेव कप्पति, अनुपसम्पन्नेहि कतं लभित्वा पन पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसपरिभोगेनापि वट्टति, पच्छाभत्तं निरामिसपरिभोगेन याव अरुणुग्गमना वट्टतियेव. एस नयो सब्बपानेसू’’ति अट्ठकथायं वुत्तो.

२६८७. सेसपानकेसुपीति जम्बुपानकादीसुपि.

२६८८. उच्छुरसो अन्तोगधत्ता इध वुत्तो, न पन यामकालिकत्ता, सो पन सत्ताहकालिकोयेव.

२६८९. मधुकस्स रसन्ति मधुकपुप्फस्स रसं. एत्थ मधुकपुप्फरसो अग्गिपाको वा होतु आदिच्चपाको वा, पच्छाभत्तं न वट्टति. पुरेभत्तम्पि यं पानं गहेत्वा मज्जं करोन्ति, सो आदितो पट्ठाय न वट्टति. मधुकपुप्फं पन अल्लं वा सुक्खं वा भज्जितं वा तेन कतफाणितं वा यतो पट्ठाय मज्जं न करोन्ति, तं सब्बं पुरेभत्तं वट्टति.

पक्कडाकरसन्ति पक्कस्स यावकालिकस्स रसं. सब्बो पत्तरसो यामकालिको वुत्तोति योजना. अट्ठकथायं ‘‘यावकालिकपत्तानञ्हि पुरेभत्तंयेव रसो कप्पती’’ति (महाव. अट्ठ. ३००) इममेव सन्धाय वुत्तं.

२६९०. सानुलोमानं सत्तन्नं धञ्ञानं फलजं रसं ठपेत्वा सब्बो फलजो रसो विकाले यामसञ्ञिते अनुलोमतो परिभुञ्जितुं अनुञ्ञातोति योजना.

२६९१. यावकालिकपत्तानं सीतुदके मद्दित्वा कतो रसोपि अपक्को, आदिच्चपाकोपि विकाले पन वट्टतीति योजना.

२६९२-३. सत्तधञ्ञानुलोमानि सरूपतो दस्सेतुमाह ‘‘तालञ्चनाळिकेरञ्चा’’तिआदि. अपरण्णं मुग्गादि. ‘‘सत्तधञ्ञानुलोमिक’’न्ति इमिना एतेसं रसो यावकालिको यामकालसङ्खाते विकाले परिभुञ्जितुं न वट्टतीति दस्सेति.

२६९५. एवमादीनं खुद्दकानं फलानं रसो पन अट्ठपानानुलोमत्ता अनुलोमिके यामकालिकानुलोमिके निद्दिट्ठो कथितोति योजना.

२६९६. इध इमस्मिं लोके सानुलोमस्स धञ्ञस्स फलजं रसं ठपेत्वा अयामकालिको अञ्ञो फलरसो नत्थीति योजना, सब्बो यामकालिकोयेवाति दीपेति.

भेसज्जक्खन्धककथावण्णना.