📜
कथिनक्खन्धककथावण्णना
२६९७. वुत्थवस्सानं ¶ पुरिमिकाय वस्सं उपगन्त्वा याव महापवारणा, ताव रत्तिच्छेदं अकत्वा वुत्थवस्सानं भिक्खूनं एकस्स वा द्विन्नं तिण्णं चतुन्नं पञ्चन्नं अतिरेकानं वा भिक्खूनं पञ्चन्नं आनिसंसानं वक्खमानानं अनामन्तचारादीनं पञ्चन्नं आनिसंसानं पटिलाभकारणा मुनिपुङ्गवो सब्बेसं अगारिकादिमुनीनं सकलगुणगणेहि उत्तमो भगवा कथिनत्थारं ‘‘अनुजानामि, भिक्खवे, वस्संवुत्थानं भिक्खूनं कथिनं अत्थरितु’’न्ति (महाव. ३०६) अब्र्वि कथेसीति योजना.
एत्थायं विनिच्छयो – ‘‘कथिनत्थारं के लभन्ति, के न लभन्तीति? गणनवसेन ताव पच्छिमकोटिया पञ्च जना लभन्ति, उद्धं सतसहस्सम्पि, पञ्चन्नं हेट्ठा न लभन्ती’’ति (महाव. अट्ठ. ३०६) इदं अट्ठकथाय अत्थारकस्स भिक्खुनो सङ्घस्स कथिनदुस्सदानकम्मं सन्धाय वुत्तं. ‘‘वुत्थवस्सवसेन पुरिमिकाय वस्सं उपगन्त्वा पठमपवारणाय पवारिता लभन्ति, छिन्नवस्सा वा पच्छिमिकाय उपगता वा न लभन्ति. अञ्ञस्मिं विहारे वुत्थवस्सापि न लभन्तीति महापच्चरियं वुत्त’’न्ति (महाव. अट्ठ. ३०६) इदं अट्ठकथाय आनिसंसलाभं सन्धाय वुत्तं, न कम्मं.
इदानि तदुभयं विभजित्वा दस्सेति –
‘‘पुरिमिकाय ¶ उपगतानं पन सब्बे गणपूरका होन्ति, आनिसंसं न लभन्ति, आनिसंसो इतरेसंयेव होति. सचे पुरिमिकाय उपगता चत्तारो वा होन्ति, तयो वा द्वे वा एको वा, इतरे गणपूरके कत्वा कथिनं अत्थरितब्बं. अथ चत्तारो भिक्खू उपगता, एको परिपुण्णवस्सो सामणेरो, सो चे पच्छिमिकाय उपसम्पज्जति, गणपूरको चेव होति, आनिसंसञ्च लभति ¶ . तयो भिक्खू द्वे सामणेरा, द्वे भिक्खू तयो सामणेरा, एको भिक्खु चत्तारो सामणेराति एत्थापि एसेव नयो. सचे पुरिमिकाय उपगता कथिनत्थारकुसला न होन्ति, अत्थारकुसला खन्धकभाणकत्थेरा परियेसित्वा आनेतब्बा, कम्मवाचं सावेत्वा कथिनं अत्थरापेत्वा दानञ्च भुञ्जित्वा गमिस्सन्ति, आनिसंसो पन इतरेसंयेव होती’’ति (महाव. अट्ठ. ३०६).
कथिनं केन दिन्नं वट्टतीति? येन केनचि देवेन वा मनुस्सेन वा पञ्चन्नं वा सहधम्मिकानं अञ्ञतरेन दिन्नं वट्टति. कथिनदायकस्स वत्तं अत्थि, सचे सो तं अजानन्तो पुच्छति ‘‘भन्ते, कथं कथिनं दातब्ब’’न्ति, तस्स एवं आचिक्खितब्बं ‘‘तिण्णं चीवरानं अञ्ञतरप्पहोनकं सूरियुग्गमनसमये वत्थं ‘कथिनचीवरं देमा’ति दातुं वट्टति, तस्स परिकम्मत्थं एत्तका नाम सूचियो, एत्तकं सुत्तं, एत्तकं रजनं, परिकम्मं करोन्तानं एत्तकानं भिक्खूनं यागुभत्तञ्च दातुं वट्टती’’ति.
कथिनत्थारकेनापि धम्मेन समेन उप्पन्नं कथिनं अत्थरन्तेन वत्तं जानितब्बं. तन्तवायगेहतो हि आभतसन्तानेनेव खलिमक्खितसाटकोपि न वट्टति, मलीनसाटकोपि न वट्टति, तस्मा कथिनत्थारसाटकं लभित्वा सुद्धं धोवित्वा सूचिआदीनि चीवरकम्मूपकरणानि सज्जेत्वा बहूहि भिक्खूहि सद्धिं तदहेव सिब्बित्वा निट्ठितसूचिकम्मं रजित्वा कप्पबिन्दुं दत्वा कथिनं अत्थरितब्बं. सचे तस्मिं अनत्थतेयेव अञ्ञो कथिनसाटकं अत्थरितब्बकं आहरति, अञ्ञानि च बहूनि कथिनानिसंसवत्थानि देति, यो ¶ आनिसंसं बहुं देति, तस्स सन्तकेनेव अत्थरितब्बं. इतरो यथा तथा ओवदित्वा सञ्ञापेतब्बो.
कथिनं पन केन अत्थरितब्बं? यस्स सङ्घो कथिनचीवरं देति. सङ्घेन पन कस्स दातब्बं? यो जिण्णचीवरो होति. सचे बहू जिण्णचीवरा होन्ति, वुड्ढस्स दातब्बं. वुड्ढेसुपि यो महापरिवारो तदहेव चीवरं कत्वा अत्थरितुं सक्कोति, तस्स दातब्बं. सचे वुड्ढो ¶ न सक्कोति, नवकतरो सक्कोति, तस्स दातब्बं. अपि च सङ्घेन महाथेरस्स सङ्गहं कातुं वट्टति, तस्मा ‘‘तुम्हे, भन्ते, गण्हथ, मयं कत्वा दस्सामा’’ति वत्तब्बं.
तीसु चीवरेसु यं जिण्णं होति, तदत्थाय दातब्बं. पकतिया दुपट्टचीवरस्स दुपट्टत्थायेव दातब्बं. सचेपिस्स एकपट्टचीवरं घनं होति, कथिनसाटको च पेलवो, सारुप्पत्थाय दुपट्टप्पहोनकमेव दातब्बं. ‘‘अहं अलभन्तो एकपट्टं पारुपामी’’ति वदन्तस्सापि दुपट्टं दातुं वट्टति. यो पन लोभपकतिको होति, तस्स न दातब्बं. तेनापि कथिनं अत्थरित्वा ‘‘पच्छा विसिब्बित्वा द्वे चीवरानि करिस्सामी’’ति न गहेतब्बं.
यस्स पन दिय्यति, तस्स –
‘‘सुणातु मे, भन्ते सङ्घो, इदं सङ्घस्स कथिनदुस्सं उप्पन्नं, यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो ददेय्य कथिनं अत्थरितुं, एसा ञत्ति.
‘‘सुणातु मे, भन्ते सङ्घो, इदं सङ्घस्स कथिनदुस्सं उप्पन्नं, सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो देति कथिनं अत्थरितुं, यस्सायस्मतो खमति ¶ इमस्स कथिनदुस्सस्स इत्थन्नामस्स भिक्खुनो दानं कथिनं अत्थरितुं, सो तुण्हस्स, यस्स नक्खमति, सो भासेय्य.
‘‘दिन्नं इदं सङ्घेन कथिनदुस्सं इत्थन्नामस्स भिक्खुनो कथिनं अत्थरितुं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव. ३०७) –
एवं ञत्तिदुतियाय कम्मवाचाय दातब्बन्ति एवं दिन्नं.
२६९८-९. न उल्लिखितमत्तादि-चतुवीसतिवज्जितन्ति पाळियं आगतेहि ‘‘न उल्लिखितमत्तेन अत्थतं होति कथिन’’न्ति (महाव. ३०८) उल्लिखितमत्तादीहि चतुवीसतिया आकारेहि वज्जितं. चीवरन्ति ‘‘अहतेन अत्थतं होति कथिन’’न्ति (महाव. ३०९) पाळियं ¶ आगतानं सोळसन्नं आकारानं अञ्ञतरेन युत्तं कतपरियोसितं दिन्नं कप्पबिन्दुं तिण्णं चीवरानं अञ्ञतरचीवरं. ते पन चतुवीसति आकारा, सोळसाकारा च पाळितो (महाव. ३०८), अट्ठकथातो (महाव. अट्ठ. ३०८) च गहेतब्बा. गन्थगारवपरिहारत्थमिध न वुत्ता.
भिक्खुना वक्खमाने अट्ठधम्मे जानन्तेन अत्थरकेन आदाय गहेत्वा पुराणकं अत्तना परिभुञ्जियमानं अत्थरितब्बचीवरेन एकनामकं पुराणचीवरं उद्धरित्वा पच्चुद्धरित्वा नवं अत्थरितब्बं चीवरं अधिट्ठहित्वा पुराणपच्चुद्धटचीवरस्स नामेन अधिट्ठहित्वाव तं अन्तरवासकं चे, ‘‘इमिना अन्तरवासकेन कथिनं अत्थरामि’’इति वचसा वत्तब्बन्ति योजना. सचे उत्तरासङ्गो होति, ‘‘इमिना उत्तरासङ्गेन कथिनं अत्थरामि’’, सचे सङ्घाटि होति, ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति वत्तब्बं.
२७००-१. इच्चेवं ¶ तिक्खत्तुं वुत्ते कथिनं अत्थतं होतीति योजना. तेन पन भिक्खुना नवकेन कथिनचीवरं आदाय सङ्घं उपसङ्कम्म ‘‘अत्थतं, भन्ते, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदथ’’इति वत्तब्बन्ति योजना.
२७०२. अनुमोदकेसु च थेरेहि ‘‘अत्थतं, आवुसो, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदामा’’ति वत्तब्बं, नवेन पन ‘‘अत्थतं, भन्ते, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदामी’’ति इति पुन ईरये कथेय्याति योजना. गाथाय पन अनुमोदनपाठस्स अत्थदस्सनमुखेन ‘‘सुअत्थतं तया भन्ते’’ति वुत्तं, न पाठक्कमदस्सनवसेनाति वेदितब्बं.
अत्थारकेसु च अनुमोदकेसु च नवेहि वुड्ढानं वचनक्कमो वुत्तो, वुड्ढेहि नवानं वचनक्कमो पन तदनुसारेन यथारहं योजेत्वा वत्तब्बोति गाथासु न वुत्तोति वेदितब्बो. अत्थारकेन थेरेन वा नवेन वा गणपुग्गलानं वचनक्कमो च गणपुग्गलेहि अत्थारकस्स वचनक्कमो च वुत्तनयेन यथारहं योजेतुं सक्काति न वुत्तो.
एवं अत्थते पन कथिने सचे कथिनचीवरेन सद्धिं आभतं आनिसंसं दायका ‘‘येन अम्हाकं ¶ कथिनं गहितं, तस्सेव च देमा’’ति देन्ति, भिक्खुसङ्घो अनिस्सरो. अथ अविचारेत्वाव दत्वा गच्छन्ति, भिक्खुसङ्घो इस्सरो. तस्मा सचे कथिनत्थारकस्स सेसचीवरानिपि दुब्बलानि होन्ति, सङ्घेन अपलोकेत्वा तेसम्पि अत्थाय वत्थानि दातब्बानि, कम्मवाचाय पन एकायेव वट्टति. अवसेसे ¶ कथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानि, ठितिकाय अभावे थेरासनतो पट्ठाय दातब्बानि, गरुभण्डं न भाजेतब्बं. सचे पन एकसीमाय बहू विहारा होन्ति, सब्बे भिक्खू सन्निपातेत्वा एकत्थ कथिनं अत्थरितब्बं, विसुं विसुं अत्थरितुं न वट्टति.
२७०३. ‘‘कथिनस्स च किं मूल’’न्तिआदीनि सयमेव विवरिस्सति.
२७०६. अट्ठधम्मुद्देसगाथाय पुब्बकिच्चं पुब्ब-वचनेनेव उत्तरपदलोपेन वुत्तं. तेनेव वक्खति ‘‘पुब्बकिच्चन्ति वुच्चती’’ति. ‘‘पच्चुद्धार’’इति वत्तब्बे ‘‘पच्चुद्धर’’इति गाथाबन्धवसेन रस्सो. तेनेव वक्खति ‘‘पच्चुद्धारो’’ति. अधिट्ठहनं अधिट्ठानं. पच्चुद्धारो च अधिट्ठानञ्च पच्चुद्धराधिट्ठाना. इतरीतरयोगेन द्वन्दसमासो. अत्थारोति एत्थ ‘‘कथिनत्थारो’’ति पकरणतो लब्भति.
‘‘मातिका’’ति इमिना ‘‘अट्ठ कथिनुब्भारमातिका’’ति पकरणतो विञ्ञायति. यथाह – ‘‘अट्ठिमा, भिक्खवे, मातिका कथिनस्स उब्भाराया’’ति (महाव. ३१०). मातिकाति मातरो जनेत्तियो, कथिनुब्भारं एता अट्ठ जनेन्तीति अत्थो. उद्धारोति कथिनस्स उद्धारो. आनिसंसाति एत्थ ‘‘कथिनस्सा’’ति पकरणतो लब्भति. कथिनस्स आनिसंसाति इमे अट्ठ धम्माति योजना. यथाह ‘‘अत्थतकथिनानं वो, भिक्खवे, पञ्च कप्पिस्सन्ती’’तिआदि (महाव. ३०६). ‘‘आनिसंसेना’’तिपि पाठो. आनिसंसेन सह इमे अट्ठ धम्माति योजना.
२७०७. ‘‘न उल्लिखितमत्तादि-चतुवीसतिवज्जित’’न्तिआदिना कथिनं अत्थरितुं कतपरियोसितं चीवरं चे लद्धं, तत्थ ¶ पटिपज्जनविधिं दस्सेत्वा सचे अकतसिब्बनादिकम्मं वत्थमेव लद्धं, तत्थ पटिपज्जनविधिं पुब्बकिच्चवसेन दस्सेतुमाह ‘‘धोवन’’न्तिआदि. तत्थ धोवनन्ति कथिनदुस्सस्स सेतभावकरणं. विचारोति ‘‘पञ्चकं वा सत्तकं वा नवकं वा एकादसकं ¶ वा होतू’’ति विचारणं. छेदनन्ति यथाविचारितस्स वत्थस्स छेदनं. बन्धनन्ति मोघसुत्तकारोपनं. सिब्बनन्ति सब्बसूचिकम्मं. रजनन्ति रजनकम्मं. कप्पन्ति कप्पबिन्दुदानं. ‘‘पुब्बकिच्च’’न्ति वुच्चति इदं सब्बं कथिनत्थारस्स पठममेव कत्तब्बत्ता.
२७०८. अन्तरवासकोति एत्थ इति-सद्दो लुत्तनिद्दिट्ठो. सङ्घाटि, उत्तरासङ्गो, अथो अन्तरवासकोति एसमेव तु पच्चुद्धारोपि अधिट्ठानम्पि अत्थारोपि वुत्तोति योजना.
२७०९. अट्ठमातिका (महाव. ३१०-३११; परि. ४१५; महाव. अट्ठ. ३१०-३११) दस्सेतुमाह ‘‘पक्कमनञ्चा’’तिआदि. पक्कमनं अन्तो एतस्साति पक्कमनन्तिकाति वत्तब्बे उत्तरपदलोपेन ‘‘पक्कमन’’न्ति वुत्तं. एस नयो सब्बत्थ. अट्ठिमाति एत्थ ‘‘मातिका’’ति पकरणतो लब्भति. इमा अट्ठ मातिकाति योजना.
२७१०. उद्देसानुक्कमेन निद्दिसितुमाह ‘‘कतचीवरमादाया’’तिआदि. ‘‘कतचीवरमादाया’’ति इमिना चीवरपलिबोधुपच्छेदो दस्सितो. ‘‘आवासे निरपेक्खको’’ति इमिना दुतियो आवासपलिबोधुपच्छेदो दस्सितो. एत्थ सब्बवाक्येसु ‘‘अत्थतकथिनो यो भिक्खु सचे पक्कमती’’ति सेसो. अतिक्कन्ताय सीमायाति विहारसीमाय अतिक्कन्ताय. होति पक्कमनन्तिकाति एत्थ ‘‘तस्स भिक्खुनो’’ति सेसो, तस्स भिक्खुनो पक्कमनन्तिका नाम मातिका होतीति अत्थो.
२७११-२. आनिसंसं ¶ नाम वुत्थवस्सेन लद्धं अकतसूचिकम्मवत्थं. तेनेव वक्खति ‘‘करोती’’तिआदि. ‘‘विहारे अनपेक्खको’’ति इमिना एत्थ पठमं आवासपलिबोधुपच्छेदो दस्सितो. सुखविहरणं पयोजनमस्साति सुखविहारिको, विहारोति. तत्थ तस्मिं विहारे विहरन्तोव तं चीवरं यदि करोति, तस्मिं चीवरे निट्ठिते निट्ठानन्ता निट्ठानन्तिकाति वुच्चतीति योजना. ‘‘निट्ठितेचीवरे’’ति इमिना चीवरपलिबोधुपच्छेदो दस्सितो.
२७१३. तमस्समन्ति तं वुत्थवस्सावासं. धुरनिक्खेपेति उभयधुरनिक्खेपवसेन चित्तप्पवत्तक्खणे. सन्निट्ठानं नाम धुरनिक्खेपो. एत्थ पलिबोधद्वयस्स एकक्खणेयेव उपच्छेदो अट्ठकथायं ¶ वुत्तो ‘‘सन्निट्ठानन्तिके द्वेपि पलिबोधा ‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’न्ति चिन्तितमत्तेयेव एकतो छिज्जन्ती’’ति (महाव. अट्ठ. ३११).
२७१४. कथिनच्छादनन्ति कथिनानिसंसं चीवरवत्थुं. न पच्चेस्सन्ति न पच्चागमिस्सामि. करोन्तस्सेवाति एत्थ ‘‘चीवर’’न्ति पकरणतो लब्भति. ‘‘कथिनच्छादन’’न्ति इदं वा सम्बन्धनीयं. करोन्तस्साति अनादरे सामिवचनं. नट्ठन्ति चोरेहि हटत्ता वा उपचिकादीहि खादितत्ता वा नट्ठं. दड्ढं वाति अग्गिना दड्ढं वा. नासनन्तिकाति एवं चीवरस्स नासनन्ते लब्भमाना अयं मातिका नासनन्तिका नामाति अत्थो. एत्थ ‘‘न पच्चेस्स’’न्ति इमिना पठमं आवासपलिबोधुपच्छेदो दस्सितो. ‘‘करोन्तस्सेवा’’ति इमिना दुतियं चीवरपलिबोधुपच्छेदो दस्सितो.
२७१५. लद्धानिसंसोति लद्धकथिनानिसंसचीवरो. आनिसंसे चीवरे सापेक्खो अपेक्खवा बहिसीमगतो वस्संवुत्थसीमाय ¶ बहिसीमगतो तं चीवरं करोति, सो कतचीवरो अन्तरुब्भारं अन्तरा उब्भारं सुणाति चे, सवनन्तिका नाम होतीति योजना. ‘‘बहिसीमगतो’’तिआदिना दुतियपलिबोधुपच्छेदो दस्सितो. एत्थ ‘‘कतचीवरो’’ति वुत्तत्ता चीवरपलिबोधुपच्छेदो पठमं होति, इतरो पन ‘‘सह सवनेन आवासपलिबोधो छिज्जती’’ति (महाव. अट्ठ. ३११) अट्ठकथाय वुत्तत्ता पच्छा होति.
२७१६-७. चीवरासाय वस्संवुत्थो आवासतो पक्कन्तो ‘‘तुय्हं चीवरं दस्सामी’’ति केनचि वुत्तो बहिसीमगतो पन सवति, पुन ‘‘तव चीवरं दातुं न सक्कोमी’’ति वुत्तो आसाय छिन्नमत्ताय चीवरे पच्चासाय उपच्छिन्नमत्ताय आसावच्छेदिका नाम मातिकाति मता ञाताति योजना. आसावच्छादिके कथिनुब्भारे आवासपलिबोधो पठमं छिज्जति, चीवरासाय उपच्छिन्नाय चीवरपलिबोधो छिज्जति.
२७१८-२०. यो वस्संवुत्थविहारम्हा अञ्ञं विहारं गतो होति, सो आगच्छं आगच्छन्तो अन्तरामग्गे कथिनुद्धारं अतिक्कमेय्य, तस्स सो कथिनुद्धारो सीमातिक्कन्तिको मतोति योजना. तत्थ सीमातिक्कन्तिके कथिनुब्भारे चीवरपलिबोधो पठमं छिज्जति, तस्स बहिसीमे आवासपलिबोधो छिज्जति.
एत्थ ¶ च ‘‘सीमातिक्कन्तिको नाम चीवरकालसीमातिक्कन्तिको’’ति केनचि वुत्तं. ‘‘बहिसीमायं चीवरकालसमयस्स अतिक्कन्तत्ता सीमातिक्कन्तिको’’ति (सारत्थ. टी. महाव. ३११) सारत्थदीपनियं वुत्तं. ‘‘आगच्छं अन्तरामग्गे, तदुद्धारमतिक्कमे’’ति वुत्तत्ता पन सङ्घेन ¶ करियमानं अन्तरुब्भारं आगच्छन्तो विहारसीमं असम्पत्तेयेव कथिनुब्भारस्स जातत्ता तं न सम्भुणेय्य, तस्सेवं सीममतिक्कन्तस्सेव सतो पुन आगच्छतो अन्तरामग्गे जातो कथिनुब्भारो सीमातिक्कन्तिकोति अम्हाकं खन्ति.
कथिनानिसंसचीवरं आदाय सचे आवासे सापेक्खोव गतो होति, पुन आगन्त्वा कथिनुद्धारं कथिनस्स अन्तरुब्भारमेव सम्भुणाति चे यदि पापुणेय्य, तस्स सो कथिनुद्धारो होति, सो ‘‘सहुब्भारो’’ति वुच्चतीति योजना. सहुब्भारे द्वे पलिबोधा अपुब्बं अचरिमं छिज्जन्ति.
२७२१. ‘‘सीमातिक्कन्तिकेना’’ति वत्तब्बे उत्तरपदलोपेन ‘‘सीमतो’’ति वुत्तं. पक्कमनञ्च निट्ठानञ्च सन्निट्ठानञ्च सीमतो सीमातिक्कन्तिकेन सह इमे चत्तारो कथिनुब्भारा पुग्गलाधीना पुग्गलायत्ता सहुब्भारसङ्खातो अन्तरुब्भारो सङ्घाधीनोति योजना. ‘‘अन्तरुब्भरो’’ति गाथाबन्धवसेन रस्सत्तं.
२७२२. नासनन्ति नासनन्तिको. सवनन्ति सवनन्तिको. आसावच्छेदिकापि चाति तयोपि कथिनुब्भारा. न तु सङ्घा न भिक्खुतोति सङ्घतोपि न होन्ति, पुग्गलतोपि न होन्तीति अत्थो. चीवरस्स विनासो सङ्घस्स वा चीवरसामिकस्स वा पयोगेन न जातोति नासनको ताव कथिनुब्भारो उभतोपि न होतीति वुत्तो. सवनञ्च उभयेसं पयोगतो न जातन्ति तथा वुत्तं. तथा आसावच्छेदिकापि.
२७२३. आवासोयेव पलिबोधोति विग्गहो. पलिबोधो च चीवरेति एत्थ चीवरेति भेदवचनिच्छाय निमित्तत्थे ¶ भुम्मं, चीवरनिमित्तपलिबोधोति अत्थो, चीवरसङ्खातो पलिबोधोति वुत्तं होति. सच्चादिगुणयुत्तं मुसावादादिदोसविमुत्तं अत्थं वदति सीलेनाति युत्तमुत्तत्थवादी, तेन.
२७२४. अट्ठन्नं ¶ मातिकानन्ति बहिसीमगतानं वसेन वुत्ता पक्कमनन्तिकादयो सत्त मातिका, बहिसीमं गन्त्वा अन्तरुब्भारं सम्भुणन्तस्स वसेन वुत्तो सहुब्भारोति इमासं अट्ठन्नं मातिकानं वसेन च. अन्तरुब्भारतोपि वाति बहिसीमं अगन्त्वा तत्थेव वसित्वा कथिनुब्भारकम्मेन उब्भारकथिनानं वसेन लब्भनतो अन्तरुब्भारतो चाति महेसिना कथिनस्स दुवे उब्भारापि वुत्ताति योजना. बहिसीमं गन्त्वा आगतस्स वसेन सहुब्भारो, बहिसीमं आगतानं वसेन अन्तरुब्भारोति एकोयेव उब्भारो द्विधा वुत्तो, तस्मा अन्तरुब्भारं विसुं अग्गहेत्वा अट्ठेव मातिका पाळियं (महाव. ३१०) विभत्ताति वेदितब्बा.
२७२५. अनामन्तचारो उत्तरपदलोपवसेन ‘‘अनामन्ता’’ इति वुत्तो. याव कथिनं न उद्धरीयति, ताव अनामन्तेत्वा चरणं कप्पिस्सति, चारित्तसिक्खापदेन अनापत्ति भविस्सतीति अत्थो.
असमादानचारो ‘‘असमादान’’न्ति उत्तरपदलोपेन वुत्तो. असमादानचारोति तिचीवरं असमादाय चरणं, चीवरविप्पवासो कप्पिस्सतीति अत्थो.
‘‘गणतो’’ति इमिना उत्तरपदलोपेन गणभोजनं दस्सितं. गणभोजनम्पि कप्पिस्सति, तं सरूपतो पाचित्तियकण्डे वुत्तं.
‘‘यावदत्थिक’’न्ति ¶ इमिना यावदत्थचीवरं वुत्तं. यावदत्थचीवरन्ति यावतकेन चीवरेन अत्थो, तावतकं अनधिट्ठितं अविकप्पितं कप्पिस्सतीति अत्थो.
‘‘तत्थ यो चीवरुप्पादो’’ति इमिना ‘‘यो च तत्थ चीवरुप्पादो’’ति (महाव. ३०६) वुत्तो आनिसंसो दस्सितो. यो च तत्थ चीवरुप्पादोति तत्थ कथिनत्थतसीमायं मतकचीवरं वा होतु सङ्घस्स उद्दिस्स दिन्नं वा सङ्घिकेन तत्रुप्पादेन आभतं वा, येन केनचि आकारेन यं सङ्घिकं चीवरं उप्पज्जति, तं तेसं भविस्सतीति अत्थो. इमे पञ्च कथिनानिसंसा च वुत्ताति सम्बन्धो.
कथिनक्खन्धककथावण्णना.