📜

चीवरक्खन्धककथावण्णना

२७२६-७. चीवरं उप्पज्जति एतासूति ‘‘उप्पादा’’ति जनिकाव वुच्चन्ति, चीवरवत्थपरिलाभक्खेत्तन्ति अत्थो. यथाह – ‘‘यथावुत्तानं चीवरानं पटिलाभाय खेत्तं दस्सेतुं अट्ठिमा भिक्खवे मातिकातिआदिमाहा’’ति (महाव. अट्ठ. ३७९). चीवरमातिकाति चीवरुप्पादहेतुभूतमातरो. तेनाह कथिनक्खन्धकवण्णनायं ‘‘मातिकाति मातरो, जनेत्तियोति अत्थो’’ति (महाव. अट्ठ. ३१०). मातिकाति चेत्थ चीवरदानमधिप्पेतं. यथाह ‘‘सीमाय दानं एका मातिका, कतिकाय दानं दुतिया’’तिआदि. सीमाय देति, कतिकाय देति, भिक्खापञ्ञत्तिया देति, सङ्घस्स देति, उभतोसङ्घे देति, वस्संवुत्थसङ्घस्स देति, आदिस्स देति, पुग्गलस्स देति. ‘‘इमा पन अट्ठ मातिका’’ति वुत्तमेव निगमनवसेन वुत्तं.

२७२८. तत्थाति तासु अट्ठमातिकासु. सीमाय देतीति ‘‘सीमाय दम्मी’’ति एवं सीमं परामसित्वा देन्तो सीमाय देति, एवं दिन्नं अन्तोसीमगतेहि भिक्खूहि भाजेतब्बन्ति वण्णितन्ति योजना. तत्थ अन्तोसीमगतेहीति दायको यं सीमं अपेक्खित्वा एवमाह, तस्सा सीमाय अन्तोगतेहि सब्बेहि. भाजेतब्बन्ति तं चीवरं भाजेतब्बं. वरवण्णिनाति ‘‘इतिपि सो भगवा अरह’’न्तिआदिना सकललोकब्यापिगुणातिसययुत्तेन ब्यामप्पभाय, छब्बण्णानं रंसीनञ्च वसेन उत्तमप्पभातिसययुत्तेन वरवण्णिना वण्णितं कथितं. अयमेत्थ पदवण्णना, अयं पन विनिच्छयो – सीमाय देतीति एत्थ ताव खण्डसीमा उपचारसीमा समानसंवाससीमा अविप्पवाससीमा लाभसीमा गामसीमा निगमसीमा नगरसीमा अब्भन्तरसीमा उदकुक्खेपसीमा जनपदसीमा रट्ठसीमा रज्जसीमा दीपसीमा चक्कवाळसीमा इति पन्नरस सीमा वेदितब्बा.

तत्थ खण्डसीमा सीमाकथायं वुत्ता. उपचारसीमा परिक्खित्तस्स विहारस्स परिक्खेपेन, अपरिक्खित्तस्स विहारस्स परिक्खेपारहट्ठानेन परिच्छिन्ना होति. अपिच भिक्खूनं धुवसन्निपातट्ठानतो वा परियन्ते ठितभोजनसालतो वा निबद्धवसनकआवासतो वा थाममज्झिमस्स पुरिसस्स द्विन्नं लेड्डुपातानं अन्तो उपचारसीमा वेदितब्बा. सा पन आवासेसु वड्ढन्तेसु वड्ढति, परिहायन्तेसु परिहायति. महापच्चरियं पन ‘‘भिक्खूसुपि वड्ढन्तेसु वड्ढती’’ति (महाव. अट्ठ. ३७९) वुत्तं. तस्मा सचे विहारे सन्निपतितभिक्खूहि सद्धिं एकाबद्धा हुत्वा योजनसतम्पि पूरेत्वा निसीदन्ति, योजनसतम्पि उपचारसीमाव होति, सब्बेसं लाभो पापुणाति. समानसंवासअविप्पवाससीमाद्वयम्पि वुत्तमेव.

लाभसीमा नाम नेव सम्मासम्बुद्धेन अनुञ्ञाता, न धम्मसङ्गाहकत्थेरेहि ठपिता, अपिच खो राजराजमहामत्ता विहारं कारेत्वा गावुतं वा अड्ढयोजनं वा योजनं वा समन्ततो परिच्छिन्दित्वा ‘‘अयं अम्हाकं विहारस्स लाभसीमा’’ति नामलिखितके थम्भे निखणित्वा ‘‘यं एत्थन्तरे उप्पज्जति, सब्बं तं अम्हाकं विहारस्स देमा’’ति सीमं ठपेन्ति, अयं लाभसीमा नाम. गामनिगमनगरअब्भन्तरउदकुक्खेपसीमापि वुत्ता एव.

जनपदसीमा नाम कासिकोसलरट्ठादीनं अन्तो बहू जनपदा होन्ति, एत्थ एकेको जनपदपरिच्छेदो जनपदसीमा. रट्ठसीमा नाम कासिकोसलादिरट्ठपरिच्छेदो. रज्जसीमा नाम महाचोळभोगो केरळभोगोति एवं एकेकस्स रञ्ञो आणापवत्तिट्ठानं. दीपसीमा नाम समुद्दन्तेन समुच्छिन्नमहादीपा च अन्तरदीपा च. चक्कवाळसीमा नाम चक्कवाळपब्बतेनेव परिच्छिन्ना.

एवमेतासु सीमासु खण्डसीमाय केनचि कम्मेन सन्निपतितं सङ्घं दिस्वा ‘‘एत्थेव सीमाय सङ्घस्स देमी’’ति वुत्ते यावतिका भिक्खू अन्तोखण्डसीमगता, तेहि भाजेतब्बं. तेसंयेव हि तं पापुणाति, अञ्ञेसं सीमन्तरिकाय वा उपचारसीमाय वा ठितानम्पि न पापुणाति. खण्डसीमाय ठिते पन रुक्खे वा पब्बते वा ठितस्स हेट्ठा वा पथविया वेमज्झं गतस्स पापुणातियेव.

‘‘इमिस्सा उपचारसीमाय सङ्घस्स दम्मी’’ति दिन्नं पन खण्डसीमासीमन्तरिकासु ठितानम्पि पापुणाति. ‘‘समानसंवाससीमाय दम्मी’’ति दिन्नं पन खण्डसीमासीमन्तरिकासु ठितानं न पापुणाति. अविप्पवाससीमालाभसीमासु दिन्नं तासु सीमासु अन्तोगतानंयेव पापुणाति. गामसीमादीसु दिन्नं तासं सीमानं अब्भन्तरे बद्धसीमाय ठितानम्पि पापुणाति. अब्भन्तरसीमाउदकुक्खेपसीमासु दिन्नं तत्थ अन्तोगतानंयेव पापुणाति. जनपदरट्ठरज्जदीपचक्कवाळसीमासुपि गामसीमादीसु वुत्तसदिसोयेव विनिच्छयो.

सचे पन जम्बुदीपे ठितो ‘‘तम्बपण्णिदीपे सङ्घस्स दम्मी’’ति वदति, तम्बपण्णिदीपतो एकोपि गन्त्वा सब्बेसं गण्हितुं लभति. सचेपि तत्रेव एको सभागभिक्खु सभागानं भागं गण्हाति, न वारेतब्बो. एवं ताव यो सीमं परामसित्वा देति, तस्स दाने विनिच्छयो वेदितब्बो.

यो पन ‘‘असुकसीमाया’’ति वत्तुं न जानाति, केवलं ‘‘सीमा’’ति वचनमत्तमेव जानन्तो विहारं आगन्त्वा ‘‘सीमाय दम्मी’’ति वा ‘‘सीमट्ठकसङ्घस्स दम्मी’’ति वा भणति, सो पुच्छितब्बो ‘‘सीमा नाम बहुविधा, कतरं सीमं सन्धाय भणसी’’ति, सचे वदति ‘‘अहं ‘असुकसीमा’ति न जानामि, सीमट्ठकसङ्घो भाजेत्वा गण्हतू’’ति, कतरसीमाय भाजेतब्बं? महासीवत्थेरो किराह ‘‘अविप्पवाससीमाया’’ति. ततो नं आहंसु ‘‘अविप्पवाससीमा नाम तियोजनापि होति, एवं सन्ते तियोजने ठिता लाभं गण्हिस्सन्ति, तियोजने ठत्वा आगन्तुकवत्तं पूरेत्वा आरामं पविसितब्बं भविस्सति, गमिको तियोजनं गन्त्वा सेनासनं आपुच्छिस्सति, निस्सयपटिपन्नस्स तियोजनातिक्कमे निस्सयो पटिप्पस्सम्भिस्सति, पारिवासिकेन तियोजनं अतिक्कमित्वा अरुणं उट्ठापेतब्बं भविस्सति, भिक्खुनिया तियोजने ठत्वा आरामप्पवेसनं आपुच्छितब्बं भविस्सति, सब्बम्पेतं उपचारसीमापरिच्छेदवसेनेव कत्तुं वट्टति. तस्मा उपचारसीमायमेव भाजेतब्ब’’न्ति.

२७२९. ये विहारा सङ्घेन कतिकाय एकलाभका समानलाभका एत्थ एतेसु विहारेसु दिन्नं ‘‘कतिकाय दम्मी’’ति दिन्नं सब्बेहि भिक्खूहि सह भाजेतब्बं चीवरं कतिकाय वुच्चतीति योजना.

अयमेत्थ विनिच्छयो – कतिका नाम समानलाभकतिका, तत्रेवं कतिका कातब्बा – एकस्मिं विहारे सन्निपतितेहि भिक्खूहि यं विहारं सङ्गण्हितुकामा समानलाभं कातुं इच्छन्ति, अस्स नामं गहेत्वा ‘‘असुको नाम विहारो पोराणको’’ति वा ‘‘बुद्धाधिवुत्थो’’ति वा ‘‘अप्पलाभो’’ति वा यं किञ्चि कारणं वत्वा ‘‘तं विहारं इमिना विहारेन सद्धिं एकलाभं कातुं सङ्घस्स रुच्चती’’ति तिक्खत्तुं सावेतब्बं. एत्तावता तस्मिं विहारे निसिन्नोपि इध निसिन्नोव होति. तस्मिं विहारेपि सङ्घेन एवमेव कातब्बं. एत्तावता इध निसिन्नोपि तस्मिं विहारे निसिन्नोव होति. एकस्मिं लाभे भाजियमाने इतरस्मिं ठितस्स भागं गहेतुं वट्टति. एवं एकेन विहारेन सद्धिं बहूपि आवासा एकलाभा कातब्बाति.

२७३०. चीवरदायकेन धुवकारा पाकवत्तादिनिच्चसक्कारा यत्थ सङ्घस्स क्रीयन्ति करीयन्ति तत्थ तस्मिं विहारे तेनेव दायकेन सङ्घस्स दिन्नं विहारं ‘‘भिक्खापञ्ञत्तिया दिन्न’’न्ति महेसिना वुत्तन्ति योजना.

तत्रायं विनिच्छयो – यस्मिं विहारे इमस्स चीवरदायकस्स सन्तकं सङ्घस्स पाकवत्तं वा वत्तति, यस्मिं वा विहारे भिक्खू अत्तनो भारं कत्वा सदा गेहे भोजेति, यत्थ वा तेन आवासो कारितो, सलाकभत्तादीनि वा निबद्धानि, येन पन सकलोपि विहारो पतिट्ठापितो, तत्थ वत्तब्बमेव नत्थि, इमे धुवकारा नाम. तस्मा सचे सो ‘‘यत्थ मय्हं धुवकारा करीयन्ति, एत्थ दम्मी’’ति वा ‘‘तत्थ देथा’’ति वा भणति, बहूसु चेपि ठानेसु धुवकारा होन्ति, सब्बत्थ दिन्नमेव होति.

सचे पन एकस्मिं विहारे भिक्खू बहुतरा होन्ति, तेहि वत्तब्बं ‘‘तुम्हाकं धुवकारे एकत्थ भिक्खू बहू, एकत्थ अप्पका’’ति, सचे ‘‘भिक्खुगणनाय गण्हथा’’ति भणति, तथा भाजेत्वा गण्हितुं वट्टति. एत्थ च वत्थभेसज्जादि अप्पकम्पि सुखेन भाजीयति, यदि पन मञ्चो वा पीठकं वा एकमेव होति, तं पुच्छित्वा यस्स वा विहारस्स एकविहारेपि वा यस्स सेनासनस्स सो विचारेति, तत्थ दातब्बं. सचे ‘‘असुकभिक्खु गण्हतू’’ति वदति, वट्टति.

अथ ‘‘मय्हं धुवकारे देथा’’ति वत्वा अविचारेत्वाव गच्छति, सङ्घस्सपि विचारेतुं वट्टति. एवं पन विचारेतब्बं – ‘‘सङ्घत्थेरस्स वसनट्ठाने देथा’’ति वत्तब्बं. सचे तत्थ सेनासनं परिपुण्णं होति. यत्थ नप्पहोति, तत्थ दातब्बं. सचे एको भिक्खु ‘‘मय्हं वसनट्ठाने सेनासनपरिभोगभण्डं नत्थी’’ति वदति, तत्थ दातब्बन्ति.

२७३१. सङ्घस्स पन यं दिन्नन्ति विहारं पविसित्वा ‘‘इमानि चीवरानि सङ्घस्स दम्मी’’ति यं चीवरं दिन्नं. ‘‘सम्मुखीभूतेना’’ति वत्तब्बे गाथाबन्धेन रस्सत्तं. सम्मुखिभूतेनाति च उपचारसीमाय ठितेन. भाजेतब्बन्ति घण्टिं पहरित्वा कालं घोसेत्वा भाजेतब्बं. इदमेत्थ मुखमत्तदस्सनं. विनिच्छयो अट्ठकथाय (महाव. अट्ठ. ३७९) वेदितब्बो. सेय्यथिदं – चीवरदायकेन विहारं पविसित्वा ‘‘इमानि चीवरानि सङ्घस्स दम्मी’’ति दिन्नेसु भाजियमानेसु सीमट्ठस्स असम्पत्तस्सपि भागं गण्हन्तो न वारेतब्बो. विहारो महा होति, थेरासनतो पट्ठाय वत्थेसु दिय्यमानेसु अलसजातिका महाथेरा पच्छा आगच्छन्ति, ‘‘भन्ते, वीसतिवस्सानं दिय्यति, तुम्हाकं ठितिका अतिक्कन्ता’’ति न वत्तब्बा, ठितिकं ठपेत्वा तेसं दत्वा पच्छा ठितिकाय दातब्बं.

‘‘असुकविहारे किर बहुं चीवरं उप्पन्न’’न्ति सुत्वा योजनन्तरिकविहारतोपि भिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानं ठितट्ठानतो पट्ठाय दातब्बं. असम्पत्तानम्पि उपचारसीमं पविट्ठानं अन्तेवासिकादीसु गण्हन्तेसु दातब्बमेव. ‘‘बहि उपचारसीमाय ठितानं देथा’’ति वदन्ति, न दातब्बं. सचे पन उपचारसीमं ओक्कन्तेहि एकाबद्धा हुत्वा अत्तनो विहारद्वारे वा अन्तोविहारेयेव वा होन्ति, परिसवसेन वड्ढिता नाम सीमा होति, तस्मा दातब्बं. सङ्घनवकस्स दिन्नेपि पच्छा आगतानं दातब्बमेव. दुतियभागे पन थेरासनं आरुळ्हे आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेन दातब्बं.

एकस्मिं विहारे दस भिक्खू होन्ति, दस वत्थानि ‘‘सङ्घस्स देमा’’ति देन्ति, पाटेक्कं भाजेतब्बानि. सचे ‘‘सब्बानेव अम्हाकं पापुणन्ती’’ति गहेत्वा गच्छन्ति, दुप्पापितानि चेव दुग्गहितानि च, गतगतट्ठाने सङ्घिकानेव होन्ति. एकं पन उद्धरित्वा ‘‘इदं तुम्हाकं पापुणाती’’ति सङ्घत्थेरस्स दत्वा सेसानि ‘‘इमानि अम्हाकं पापुणन्ती’’ति गहेतुं वट्टति.

एकमेव वत्थं ‘‘सङ्घस्स देमा’’ति आहरन्ति, अभाजेत्वाव ‘‘अम्हाकं पापुणाती’’ति गण्हन्ति, दुप्पापितञ्चेव दुग्गहितञ्च, सत्थकेन, पन हलिद्दिआदिना वा लेखं कत्वा एकं कोट्ठासं ‘‘इमं ठानं तुम्हाकं पापुणाती’’ति सङ्घत्थेरस्स पापेत्वा सेसं ‘‘अम्हाकं पापुणाती’’ति गहेतुं वट्टति. यं पन वत्थस्सेव पुप्फं वा वलि वा, तेन परिच्छेदं कातुं न वट्टति. सचे एकं तन्तं उद्धरित्वा ‘‘इदं ठानं तुम्हाकं पापुणाती’’ति सङ्घत्थेरस्स दत्वा सेसं ‘‘अम्हाकं पापुणाती’’ति गण्हन्ति, वट्टति. खण्डं खण्डं छिन्दित्वा भाजियमानं वट्टतियेव.

एकभिक्खुके विहारे सङ्घस्स चीवरेसु उप्पन्नेसु सचे पुब्बे वुत्तनयेनेव सो भिक्खु ‘‘सब्बानि मय्हं पापुणन्ती’’ति गण्हाति, सुग्गहितानि, ठितिका पन न तिट्ठति. सचे एकेकं उद्धरित्वा ‘‘इदं मय्हं पापुणाती’’ति गण्हाति, ठितिका तिट्ठति. तत्थ ठितिकाय अट्ठिताय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे एको भिक्खु आगच्छति, मज्झे छिन्दित्वा द्वीहिपि गहेतब्बं. ठिताय ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे नवकतरो आगच्छति, ठितिका हेट्ठा ओरोहति. सचे वुड्ढतरो आगच्छति, ठितिका उद्धं आरोहति. अथ अञ्ञो नत्थि, पुन अत्तनो पापेत्वा गहेतब्बं.

‘‘सङ्घस्स देमा’’ति वा ‘‘भिक्खुसङ्घस्स देमा’’ति वा येन केनचि आकारेन सङ्घं आमसित्वा दिन्नं पन पंसुकूलिकानं न वट्टति ‘‘गहपतिचीवरं पटिक्खिपामि, पंसुकूलिकङ्गं समादियामी’’ति वुत्तत्ता, न पन अकप्पियत्ता. भिक्खुसङ्घेन अपलोकेत्वा दिन्नम्पि न गहेतब्बं. यं पन भिक्खु अत्तनो सन्तकं देति, तं भिक्खुदत्तियं नाम वट्टति. पंसुकूलं पन न होति. एवं सन्तेपि धुतङ्गं न भिज्जति. ‘‘भिक्खूनं देम, थेरानं देमा’’ति वुत्ते पन पंसुकूलिकानम्पि वट्टति. ‘‘इदं वत्थं सङ्घस्स देम, इमिना उपाहनत्थविकपत्तत्थविकआयोगअंसबद्धकादीनि करोथा’’ति दिन्नम्पि वट्टति.

पत्तत्थविकादीनं अत्थाय दिन्नानि बहूनिपि होन्ति, चीवरत्थायपि पहोन्ति, ततो चीवरं कत्वा पारुपितुं वट्टति. सचे पन सङ्घो भाजितातिरित्तानि वत्थानि छिन्दित्वा उपाहनत्थविकादीनं अत्थाय भाजेति, ततो गहेतुं न वट्टति. सामिकेहि विचारितमेव हि वट्टति, न इतरं.

‘‘पंसुकूलिकसङ्घस्स धम्मकरणअंसबद्धादीनं अत्थाय देमा’’ति वुत्तेपि गहेतुं वट्टति. परिक्खारो नाम पंसुकूलिकानम्पि इच्छितब्बो. यं तत्थ अतिरेकं होति, तं चीवरेपि उपनेतुं वट्टति. सुत्तं सङ्घस्स देन्ति, पंसुकूलिकेहिपि गहेतब्बं. अयं ताव विहारं पविसित्वा ‘‘इमानि चीवरानि सङ्घस्स दम्मी’’ति दिन्नेसु विनिच्छयो.

सचे पन बहि उपचारसीमाय अद्धानपटिपन्ने भिक्खू दिस्वा ‘‘सङ्घस्स दम्मी’’ति सङ्घत्थेरस्स वा सङ्घनवकस्स वा आरोचेति, सचेपि योजनं फरित्वा परिसा ठिता होति, एकाबद्धा चे, सब्बेसं पापुणाति. ये पन द्वादसहि हत्थेहि परिसं असम्पत्ता, तेसं न पापुणातीति.

२७३२. इदानि ‘‘उभतोसङ्घे देती’’ति मातिकं विवरन्तो आह ‘‘उभतोसङ्घमुद्दिस्सा’’तिआदि. उभतोसङ्घमुद्दिस्साति भिक्खुसङ्घं, भिक्खुनिसङ्घञ्च उद्दिसित्वा. देतीति ‘‘उभतोसङ्घस्स देमी’’ति देति. ‘‘बहु वा’’ति एत्थ ‘‘बहू वा’’ति वत्तब्बे गाथाबन्धवसेन रस्सत्तं. भिक्खुनीनं भिक्खू थोका वा होन्तु बहू वा, पुग्गलग्गेन अकत्वा उभतोसङ्घवसेन समभागोव कातुं वट्टतीति योजना.

तत्रायं विनिच्छयो – ‘‘उभतोसङ्घस्स दम्मी’’ति वुत्तेपि ‘‘द्वेधासङ्घस्स दम्मि, द्विन्नं सङ्घानं दम्मि, भिक्खुसङ्घस्स च भिक्खुनिसङ्घस्स च दम्मी’’ति वुत्तेपि उभतोसङ्घस्स दिन्नमेव होति, द्वे भागे समे कत्वा एको दातब्बो.

‘‘उभतोसङ्घस्स च तुय्हञ्च दम्मी’’ति वुत्ते सचे दस दस भिक्खू, भिक्खुनियो च होन्ति, एकवीसति पटिवीसे कत्वा एको पुग्गलस्स दातब्बो, दस भिक्खुसङ्घस्स, दस भिक्खुनिसङ्घस्स. येन पुग्गलिको लद्धो, सो सङ्घतोपि अत्तनो वस्सग्गेन गहेतुं लभति. कस्मा? उभतोसङ्घग्गहणेन गहितत्ता.

‘‘उभतोसङ्घस्स च चेतियस्स च दम्मी’’ति वुत्तेपि एसेव नयो. इध पन चेतियस्स सङ्घतो पापुणनकोट्ठासो नाम नत्थि, एकपुग्गलस्स पत्तकोट्ठाससमोव कोट्ठासो होति.

‘‘उभतोसङ्घस्स च तुय्हञ्च चेतियस्स चा’’ति वुत्ते पन द्वावीसति कोट्ठासे कत्वा दस भिक्खूनं, दस भिक्खुनीनं, एको पुग्गलस्स, एको चेतियस्स दातब्बो. तत्थ पुग्गलो सङ्घतोपि अत्तनो वस्सग्गेन पुन गहेतुं लभति. चेतियस्स एकोयेव.

‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च दम्मी’’ति वुत्ते पन मज्झे भिन्दित्वा न दातब्बं, भिक्खू च भिक्खुनियो च गणेत्वा दातब्बं.

‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्चा’’ति वुत्ते पन पुग्गलो विसुं न लभति, पापुणनट्ठानतो एकमेव लभति. कस्मा? भिक्खुसङ्घग्गहणेन गहितत्ता.

‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्स एकपुग्गलपटिवीसो लब्भति, पुग्गलस्स विसुं न लब्भति. तस्मा एकं चेतियस्स दत्वा अवसेसं भिक्खू च भिक्खुनियो च गणेत्वा भाजेतब्बं.

‘‘भिक्खूनञ्च भिक्खुनीनञ्च दम्मी’’ति वुत्तेपि न मज्झे भिन्दित्वा दातब्बं, पुग्गलगणनाय एव विभजितब्बं.

‘‘भिक्खूनञ्च भिक्खुनीनञ्च तुय्हञ्च चेतियस्स चा’’ति एवं वुत्तेपि चेतियस्स एकपुग्गलपटिवीसो लब्भति, पुग्गलस्स विसुं नत्थि, भिक्खू च भिक्खुनियो च गणेत्वा एव भाजेतब्बं. यथा च भिक्खुसङ्घं आदिं कत्वा नयो नीतो, एवं भिक्खुनिसङ्घं आदिं कत्वापि नेतब्बो.

‘‘भिक्खुसङ्घस्स च तुय्हञ्चा’’ति वुत्ते पुग्गलस्स विसुं न लब्भति, वस्सग्गेनेव गहेतब्बं.

‘‘भिक्खुसङ्घस्स च चेतियस्स चा’’ति वुत्ते पन चेतियस्स विसुं पटिवीसो लब्भति.

‘‘भिक्खुसङ्घस्स च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्सेव लब्भति, न पुग्गलस्स.

‘‘भिक्खूनञ्च तुय्हञ्चा’’ति वुत्तेपि विसुं न लब्भति.

‘‘भिक्खूनञ्च चेतियस्स चा’’ति वुत्ते पन चेतियस्स लब्भति.

‘‘भिक्खूनञ्च तुय्हञ्च चेतियस्स चा’’ति वुत्तेपि चेतियस्सेव विसुं लब्भति, न पुग्गलस्स. भिक्खुनिसङ्घं आदिं कत्वापि एवमेव योजेतब्बं.

पुब्बे बुद्धप्पमुखस्स उभतोसङ्घस्स दानं देन्ति, भगवा मज्झे निसीदति, दक्खिणतो भिक्खू, वामतो भिक्खुनियो निसीदन्ति, भगवा उभिन्नं सङ्घत्थेरो, तदा भगवा अत्तनो लद्धपच्चये अत्तनापि परिभुञ्जति, भिक्खूनम्पि दापेति. एतरहि पन पण्डितमनुस्सा सधातुकं पटिमं वा चेतियं वा ठपेत्वा बुद्धप्पमुखस्स उभतोसङ्घस्स दानं देन्ति, पटिमाय वा चेतियस्स वा पुरतो आधारके पत्तं ठपेत्वा दक्खिणोदकं दत्वा ‘‘बुद्धानं देमा’’ति तत्थ यं पठमं खादनीयं भोजनीयं देन्ति, विहारं वा आहरित्वा ‘‘इदं चेतियस्स देमा’’ति पिण्डपातञ्च मालागन्धादीनि च देन्ति, तत्थ कथं पटिपज्जितब्बन्ति? मालागन्धादीनि ताव चेतिये आरोपेतब्बानि, वत्थेहि पटाका, तेलेन पदीपा कातब्बा. पिण्डपातमधुफाणितादीनि पन यो निबद्धं चेतियस्स जग्गको होति पब्बजितो वा गहट्ठो वा, तस्स दातब्बानि. निबद्धजग्गके असति आहटपत्तं ठपेत्वा वत्तं कत्वा परिभुञ्जितुं वट्टति. उपकट्ठे काले भुञ्जित्वा पच्छापि वत्तं कातुं वट्टतियेव.

मालागन्धादीसु च यं किञ्चि ‘‘इदं हरित्वा चेतियस्स पूजं करोथा’’ति वुत्ते दूरम्पि हरित्वा पूजेतब्बं. ‘‘भिक्खं सङ्घस्स हरा’’ति वुत्तेपि हरितब्बं. सचे पन ‘‘अहं पिण्डाय चरामि, आसनसालाय भिक्खू अत्थि, ते हरिस्सन्ती’’ति वुत्ते ‘‘भन्ते, तुय्हंयेव दम्मी’’ति वदति, भुञ्जितुं वट्टति. अथ पन ‘‘भिक्खुसङ्घस्स दस्सामी’’ति हरन्तस्स गच्छतो अन्तराव कालो उपकट्ठो होति, अत्तनो पापेत्वा भुञ्जितुं वट्टति.

२७३३. यं पन चीवरं ‘‘यस्मिं आवासे वस्संवुत्थस्स सङ्घस्स दम्मी’’ति देति, तस्मिंयेव आवासे वुत्थवस्सेन सङ्घेन वा गणेन वा पुग्गलेन वा तं चीवरं भाजेतब्बन्ति वण्णितं देसितन्ति योजना.

तत्रायं विनिच्छयो – विहारं पविसित्वा ‘‘इमानि चीवरानि वस्संवुत्थसङ्घस्स दम्मी’’ति देति, यावतिका भिक्खू तस्मिं आवासे वस्संवुत्था, यत्तका वस्सच्छेदं अकत्वा पुरिमवस्संवुत्था, तेहि भाजेतब्बं, अञ्ञेसं न पापुणाति. दिसापक्कन्तस्सापि सति गाहके याव कथिनस्स उब्भारा दातब्बं. अनत्थते पन कथिने अन्तोहेमन्ते एवञ्च वत्वा दिन्नं पच्छिमवस्संवुत्थानम्पि पापुणातीति लक्खणञ्ञू वदन्ति. अट्ठकथासु पनेतं अविचारितं.

सचे पन बहि उपचारसीमायं ठितो ‘‘वस्संवुत्थसङ्घस्स दम्मी’’ति वदति, सम्पत्तानं सब्बेसं पापुणाति. अथ ‘‘असुकविहारे वस्संवुत्थसङ्घस्सा’’ति वदति, तत्र वस्संवुत्थानमेव याव कथिनस्सुब्भारा पापुणाति. सचे पन गिम्हानं पठमदिवसतो पट्ठाय एवं वदति, तत्र सम्मुखीभूतानंयेव सब्बेसं पापुणाति. कस्मा? पिट्ठिसमये उप्पन्नत्ता. अन्तोवस्सेयेव ‘‘वस्सं वसन्तानं दम्मी’’ति वुत्ते छिन्नवस्सा न लभन्ति, वस्सं वसन्ताव लभन्ति. चीवरमासे पन ‘‘वस्सं वसन्तानं दम्मी’’ति वुत्ते पच्छिमिकाय वस्सूपगतानंयेव पापुणाति, पुरिमिकाय वस्सूपगतानञ्च छिन्नवस्सानञ्च न पापुणाति.

चीवरमासतो पट्ठाय याव हेमन्तस्स पच्छिमो दिवसो, ताव ‘‘वस्सावासिकं देमा’’ति वुत्ते कथिनं अत्थतं वा होतु अनत्थतं वा, अतीतवस्संवुत्थानमेव पापुणाति. गिम्हानं पठमदिवसतो पट्ठाय वुत्ते पन मातिका आरोपेतब्बा ‘‘अतीतवस्सावासस्स पञ्च मासा अभिक्कन्ता, अनागते चातुमासच्चयेन भविस्सति, कतरवस्सावासस्स देसी’’ति. सचे ‘‘अतीतवस्संवुत्थानं दम्मी’’ति वदति, तं अन्तोवस्सं वुत्थानमेव पापुणाति. दिसापक्कन्तानम्पि सभागा गण्हितुं लभन्ति.

सचे ‘‘अनागते वस्सावासिकं दम्मी’’ति वदति, तं ठपेत्वा वस्सूपनायिकदिवसे गहेतब्बं. अथ ‘‘अगुत्तो विहारो, चोरभयं अत्थि, न सक्का ठपेतुं, गण्हित्वा वा आहिण्डितु’’न्ति वुत्ते ‘‘सम्पत्तानं दम्मी’’ति वदति, भाजेत्वा गहेतब्बं. सचे वदति ‘‘इतो मे, भन्ते, ततिये वस्से वस्सावासिकं न दिन्नं, तं दम्मी’’ति, तस्मिं अन्तोवस्से वुत्थभिक्खूनं पापुणाति. सचे ते दिसापक्कन्ता, अञ्ञो विस्सासिको गण्हाति, दातब्बं. अथ एकोयेव अवसिट्ठो, सेसा कालकता, सब्बं एकस्सेव पापुणाति. सचे एकोपि नत्थि, सङ्घिकं होति, सम्मुखीभूतेहि भाजेतब्बन्ति.

२७३४. यागुया पन पीताय वा भत्ते वा भुत्ते सचे पन आदिस्स ‘‘येन मे यागु पीता, तस्स दम्मि, येन मे भत्तं भुत्तं, तस्स दम्मी’’ति परिच्छिन्दित्वा चीवरं देति, विनयधरेन तत्थ तत्थेव दानं दातब्बन्ति योजना. एस नयो खादनीयचीवरसेनासनभेसज्जादीसु.

तत्रायं विनिच्छयो – भिक्खू अज्जतनाय वा स्वातनाय वा यागुया निमन्तेत्वा तेसं घरं पविट्ठानं यागुं देति, यागुं दत्वा पीताय यागुया ‘‘इमानि चीवरानि येहि मय्हं यागु पीता, तेसं दम्मी’’ति देति, येहि निमन्तितेहि यागु पीता, तेसंयेव पापुणन्ति, येहि पन भिक्खाचारवत्तेन घरद्वारेन गच्छन्तेहि वा घरं पविट्ठेहि वा यागु लद्धा, येसं वा आसनसालतो पत्तं आहरित्वा मनुस्सेहि नीता, ये वा थेरेहि पेसिता, तेसं न पापुणन्ति.

सचे पन निमन्तितभिक्खूहि सद्धिं अञ्ञेपि बहू आगन्त्वा अन्तोगेहञ्च बहिगेहञ्च पूरेत्वा निसिन्ना, दायको च एवं वदति ‘‘निमन्तिता वा होन्तु अनिमन्तिता वा, येसं मया यागु दिन्ना, सब्बेसं इमानि वत्थानि होन्तू’’ति, सब्बेसं पापुणन्ति. येहि पन थेरानं हत्थतो यागु लद्धा, तेसं न पापुणन्ति. अथ सो ‘‘येहि मय्हं यागु पीता, सब्बेसं होन्तू’’ति वदति, सब्बेसं पापुणन्ति. भत्तखादनीयेसुपि एसेव नयो.

चीवरे वाति पुब्बेपि येन वस्सं वासेत्वा भिक्खूनं चीवरं दिन्नपुब्बं होति, सो चे भिक्खू भोजेत्वा वदति ‘‘येसं मया पुब्बे चीवरं दिन्नं, तेसंयेव इमं चीवरं वा सुत्तं वा सप्पिमधुफाणितादीनि वा होन्तू’’ति, सब्बं तेसंयेव पापुणाति.

सेनासने वाति ‘‘यो मया कारिते विहारे वा परिवेणे वा वसति, तस्सिदं होतू’’ति वुत्ते तस्सेव होति.

भेसज्जे वाति ‘‘मयं कालेन कालं थेरानं सप्पिआदीनि भेसज्जानि देम, येहि तानि लद्धानि, तेसंयेविदं होतू’’ति वुत्ते तेसंयेव होतीति.

२७३५. दीयतेति दानन्ति कम्मसाधनेन चीवरं वुच्चति. यं-सद्देन चीवरस्स परामट्ठत्ता तं-सद्देनापि तदेव परामसितब्बन्ति.

तत्रायं विनिच्छयो – ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति एवं परम्मुखा वा ‘‘इदं मे, भन्ते, तुम्हाकं दम्मी’’ति एवं सम्मुखा वा पादमूले ठपेत्वा वा देति, तं तस्सेव होति. सचे पन ‘‘इदं तुम्हाकञ्च तुम्हाकं अन्तेवासिकानञ्च दम्मी’’ति एवं वदति, थेरस्स च अन्तेवासिकानञ्च पापुणाति. उद्देसं गहेतुं आगतो गहेत्वा गच्छन्तो च अत्थि, तस्सापि पापुणाति. ‘‘तुम्हेहि सद्धिं निबद्धचारिकभिक्खूनं दम्मी’’ति वुत्ते उद्देसन्तेवासिकानं वत्तं कत्वा उद्देसपरिपुच्छादीनि गहेत्वा विचरन्तानं सब्बेसं पापुणातीति.

२७३७. वदतिच्चेवमेव चेति इच्चेवं यथावुत्तनयेन वदति चे. न्ति तं परिक्खारं. तेसन्ति मातुआदीनं. सङ्घस्सेव सन्तकं होतीति योजना.

२७३८. ‘‘पञ्चन्नं…पे… होती’’ति इमिना पुरिमगाथाद्वयेन वित्थारितमेवत्थं संखिपित्वा दस्सेति. पञ्चन्नं सहधम्मिकानं. अच्चयेति कालकिरियाय. दानन्ति ‘‘मयि कालकते इमं परिक्खारं तुय्हं होतु, तव सन्तकं करोही’’तिआदिना परिच्चजनं. किञ्चिपीति अन्तमसो दन्तकट्ठम्पि. गिहीनं पन दानं तथा दायकानं गिहीनमेव अच्चये रूहतीति योजना.

२७३९. भिक्खु वा सामणेरो वा भिक्खुनिउपस्सये कालं करोति, अस्स भिक्खुस्स वा सामणेरस्स वा परिक्खारा भिक्खूनंयेव सन्तका भिक्खुसङ्घस्सेव सन्तकाति योजना. भिक्खुसङ्घस्सेव सन्तका कालकतस्स भिक्खुसङ्घपरियापन्नत्ता.

२७४०. सामणेरी वाति एत्थ वा-सद्देन ‘‘सिक्खमाना वा’’ति इदं सङ्गण्हाति. विहारस्मिं भिक्खूनं निवासनट्ठाने. तस्साति भिक्खुनिया वा सामणेरिया वा सिक्खमानाय वा परिक्खारा भिक्खुनीनं सन्तका होन्तीति योजना. सन्तकाति एत्थापि भिक्खूसु वुत्तनयेनेवत्थो गहेतब्बो.

२७४१. देहि नेत्वाति एत्थ ‘‘इमं चीवर’’न्ति पकरणतो लब्भति. ‘‘इमं चीवरं नेत्वा असुकस्स देही’’ति यं चीवरं दिन्नं, तं तस्स पुरिमस्सेव सन्तकं होति. ‘‘इदं चीवरं असुकस्स दम्मी’’ति यं चीवरं दिन्नं, तं यस्स पहिय्यति, तस्स पच्छिमस्सेव सन्तकं होतीति योजना.

२७४२. यथावुत्तवचनप्पकारानुरूपेन सामिके ञत्वा सामिकेसु विस्सासेन वा तेसु मतेसु मतकचीवरम्पि गण्हितुं वट्टतीति दस्सेतुं आह ‘‘एव’’न्तिआदि. ‘‘मतस्स वा अमतस्स वा’’ति पदच्छेदो. विस्सासं वापि गण्हेय्याति जीवन्तस्स सन्तकं विस्सासग्गाहं गण्हेय्य. गण्हे मतकचीवरन्ति मतस्स चीवरं मतकपरिक्खारनीहारेन पापेत्वा गण्हेय्य.

२७४३. रजते अनेनाति रजनन्ति मूलादिसब्बमाह. वन्तदोसेनाति सवासनसमुच्छिन्नरागादिदोसेन. तादिनाति रूपादीसु छळारम्मणेसु रागादीनं अनुप्पत्तिया अट्ठसु लोकधम्मेसु निब्बिकारताय एकसदिसेन.

२७४४-५. ‘‘मूले’’तिआदीसु निद्धारणे भुम्मं. मूलरजने हलिद्दिं ठपेत्वा सब्बं मूलरजनं वट्टति. खन्धेसु रजनेसु मञ्जेट्ठञ्च तुङ्गहारकञ्च ठपेत्वा सब्बं खन्धरजनं वट्टति. पत्तेसु रजनेसु अल्लिया पत्तं तथा नीलिया पत्तञ्च ठपेत्वा सब्बं पत्तरजनं वट्टति. पुप्फरजनेसु कुसुम्भञ्च किंसुकञ्च ठपेत्वा सब्बं पुप्फरजनं वट्टति. तचरजने लोद्दञ्च कण्डुलञ्च ठपेत्वा सब्बं तचरजनं वट्टति. फलरजनं सब्बम्पि वट्टतीति योजना.

मञ्जेट्ठन्ति एको सकण्टकरुक्खो, वल्लिविसेसो च, यस्स रजनं मञ्जेट्ठबीजवण्णं होति. मञ्जेट्ठरुक्खस्स खन्धो सेतवण्णोति सो इध न गहेतब्बो रजनाधिकारत्ता. तुङ्गहारको नाम एको सकण्टकरुक्खो, यस्स रजनं हरितालवण्णं होति. अल्लीति चुल्लतापिञ्छरुक्खो, यस्स पण्णरजनं हलिद्दिवण्णं होति. नीलीति गच्छविसेसो, यस्स पन रजनं नीलवण्णं होति. किंसुकं नाम वल्लिकिंसुकपुप्फं, यस्स रजनं लोहितवण्णं होति.

२७४६. किलिट्ठसाटकन्ति मलीनसाटकं. धोवितुन्ति एकवारं धोवितुं. अल्लिया धोतं किर सम्मदेव रजनं पटिग्गण्हाति.

२७४७. चीवरानंकथा सेसाति भेदकारणप्पकारकथादिका इध अवुत्तकथा. पठमे कथिने वुत्ताति सेसो. विभाविनाति खन्धकभाणकेन.

चीवरक्खन्धककथावण्णना.

इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय

महावग्गविनिच्छयवण्णना निट्ठिता.