📜

पारिवासिकक्खन्धककथावण्णना

२७४८. एवं महावग्गविनिच्छयं सङ्खेपेन दस्सेत्वा चूळवग्गागतविनिच्छयं दस्सेतुमाह ‘‘तज्जनीय’’न्तिआदि. तज्जनीयन्ति कलहकारकानं भिक्खूनं ततो विरमनत्थाय निग्गहवसेन अनुञ्ञातं ञत्तिचतुत्थं तज्जनीयकम्मञ्च. नियस्सन्ति बालस्स अब्यत्तस्स आपत्तिबहुलस्स अनपदानस्स अननुलोमिकेहि गिहिसंसग्गेहि संसट्ठस्स विहरतो भिक्खुनो निग्गहवसेन निस्साय वसनत्थाय कातुं अनुञ्ञातं ञत्तिचतुत्थं नियस्सकम्मञ्च.

पब्बाजन्ति कुलदूसकस्स भिक्खुनो यत्थ तेन कुलदूसनं कतं, तत्थ न लभितब्बआवासत्थाय निग्गहवसेन अनुञ्ञातं ञत्तिचतुत्थं पब्बाजनीयकम्मञ्च. पटिसारणन्ति सद्धस्स उपासकस्स दायकस्स कारकस्स सङ्घुपट्ठाकस्स जातिआदीहि अक्कोसवत्थूहि अक्कोसकस्स भिक्खुनो तंखमापनत्थाय निग्गहवसेन अनुञ्ञातं ञत्तिचतुत्थं पटिसारणीयकम्मञ्च.

तिविधुक्खेपनन्ति आपत्तिया अदस्सने, आपत्तिया अप्पटिकम्मे, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे च ततो ओरमितुं निग्गहवसेन अनुञ्ञातं ञत्तिचतुत्थं तिविधं उक्खेपनीयकम्मञ्चाति. दीपयेति पाळिया, अट्ठकथाय च वुत्तनयेन पकासेय्याति अत्थो.

तज्जनीयादिकम्मानं ओसारणनिस्सारणवसेन पच्चेकं दुविधत्तेपि तं भेदं अनामसित्वा केवलं जातिवसेन ‘‘सत्त कम्मानी’’ति वुत्तन्ति वेदितब्बं. यथा दस्सितो पनेतेसं विसेसो अत्थुप्पत्तिवसेनाति दट्ठब्बो. वित्थारो पनेसं कम्मक्खन्धकतो वेदितब्बो.

२७४९. खन्धके कम्मसङ्खाते खन्धके आगतानि तेचत्तालीस वत्तानि. तदनन्तरेति तस्स कम्मक्खन्धकस्स अनन्तरे. खन्धकेति पारिवासिकक्खन्धके. नव अधिकानि येसं ते नवाधिकानि तिंसेव वत्तानि, एकूनचत्तालीस वत्तानीति वुत्तं होति.

कम्मक्खन्धके ताव –

‘‘आपत्तिया अदस्सने उक्खेपनीयकम्मकतेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना – न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनापि भिक्खुनियो न ओवदितब्बा, याय आपत्तिया सङ्घेन आपत्तिया अदस्सने उक्खेपनीयकम्मं कतं होति, सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा, कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा, न पकतत्तस्स भिक्खुनो अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं आसनाभिहारो सेय्याभिहारो पादोदकं पादपीठं पादकथलिकं पत्तचीवरपटिग्गहणं नहाने पिट्ठिपरिकम्मं सादितब्बं, न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो, न आचारविपत्तिया अनुद्धंसेतब्बो, न दिट्ठिविपत्तिया अनुद्धंसेतब्बो, न आजीवविपत्तिया अनुद्धंसेतब्बो, न भिक्खु भिक्खूहि भेदेतब्बो, न गिहिद्धजो धारेतब्बो, न तित्थियद्धजो धारेतब्बो, न तित्थिया सेवितब्बा, भिक्खू सेवितब्बा, भिक्खुसिक्खाय सिक्खितब्बं, न पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं, पकतत्तं भिक्खुं दिस्वा आसना वुट्ठातब्बं, न पकतत्तो भिक्खु आसादेतब्बो अन्तो वा बहि वा, न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्ब’’न्ति (चूळव. ५१) –

एवं चेतानि तेचत्तालीस वत्तानि सन्धाय वुत्तं ‘‘तेचत्तालीस वत्तानि, खन्धके कम्मसञ्ञिते’’ति.

पारिवासिकक्खन्धके (चूळव. ७६-८२) –

‘‘पारिवासिकेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना – न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा, याय आपत्तिया सङ्घेन परिवासो दिन्नो होति, सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा, कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा, न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्बं.

‘‘न , भिक्खवे, पारिवासिकेन भिक्खुना पकतत्तस्स भिक्खुनो पुरतो गन्तब्बं, न पुरतो निसीदितब्बं, यो होति सङ्घस्स आसनपरियन्तो सेय्यापरियन्तो विहारपरियन्तो, सो तस्स पदातब्बो, तेन च सो सादितब्बो.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पकतत्तस्स भिक्खुनो पुरेसमणेन वा पच्छासमणेन वा कुलानि उपसङ्कमितब्बानि, न आरञ्ञिकङ्गं समादातब्बं, न पिण्डपातिकङ्गं समादातब्बं, न च तप्पच्चया पिण्डपातो नीहरापेतब्बो ‘मा मं जानिंसू’ति.

‘‘पारिवासिकेन, भिक्खवे, भिक्खुना आगन्तुकेन आरोचेतब्बं, आगन्तुकस्स आरोचेतब्बं, उपोसथे आरोचेतब्बं, पवारणाय आरोचेतब्बं, सचे गिलानो होति, दूतेनपि आरोचेतब्बं.

‘‘न , भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको अनावासो गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा अभिक्खुको आवासो गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा अभिक्खुको अनावासो गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा अभिक्खुको आवासो गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा अभिक्खुको अनावासो गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो गन्तब्बो यत्थस्सु भिक्खू नानासंवासका अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको अनावासो गन्तब्बो यत्थस्सु भिक्खू नानासंवासका अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो यत्थस्सु भिक्खू नानासंवासका अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो गन्तब्बो यत्थस्सु भिक्खू नानासंवासका अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको अनावासो गन्तब्बो यत्थस्सु भिक्खू नानासंवासका अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो यत्थस्सु भिक्खू नानासंवासका अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो गन्तब्बो यत्थस्सु भिक्खू नानासंवासका अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको अनावासो गन्तब्बो यत्थस्सु भिक्खू नानासंवासका अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो यत्थस्सु भिक्खू नानासंवासका अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो यत्थस्सु भिक्खू समानसंवासका यं जञ्ञा ‘सक्कोमि अज्जेव गन्तु’न्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको अनावासो यत्थस्सु भिक्खू समानसंवासका यं जञ्ञा ‘सक्कोमि अज्जेव गन्तु’न्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो वा अनावासो वा यत्थस्सु भिक्खू समानसंवासका यं जञ्ञा ‘सक्कोमि अज्जेव गन्तु’न्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो यत्थस्सु भिक्खू समानसंवासका यं जञ्ञा ‘सक्कोमि अज्जेव गन्तु’न्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको अनावासो यत्थस्सु भिक्खू समानसंवासका यं जञ्ञा ‘सक्कोमि अज्जेव गन्तु’न्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो वा अनावासो वा यत्थस्सु भिक्खू समानसंवासका यं जञ्ञा ‘सक्कोमि अज्जेव गन्तु’न्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो यत्थस्सु भिक्खू समानसंवासका यं जञ्ञा ‘सक्कोमि अज्जेव गन्तु’न्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको अनावासो यत्थस्सु भिक्खू समानसंवासका यं जञ्ञा ‘सक्कोमि अज्जेव गन्तु’न्ति.

‘‘गन्तब्बो , भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो वा अनावासो वा यत्थस्सु भिक्खू समानसंवासका यं जञ्ञा ‘सक्कोमि अज्जेव गन्तु’न्ति.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं, पकतत्तं भिक्खुं दिस्वा आसना वुट्ठातब्बं, पकतत्तो भिक्खु आसनेन निमन्तेतब्बो, न पकतत्तेन भिक्खुना सद्धिं एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं, न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बं.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकेन वुड्ढतरेन भिक्खुना सद्धिं…पे… मूलायपटिकस्सनारहेन भिक्खुना सद्धिं…पे… मानत्तारहेन भिक्खुना सद्धिं…पे… मानत्तचारिकेन भिक्खुना सद्धिं…पे… अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं, न एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं, न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बं.

‘‘पारिवासिकचतुत्थो चे, भिक्खवे, परिवासं ददेय्य, मूलाय पटिकस्सेय्य, मानत्तं ददेय्य, तंवीसो अब्भेय्य, अकम्मं न च करणीय’’न्ति (चूळव. ७६-८२) –

एवं पारिवासिकानं चतुनवुति वत्तानि.

सा च नेसं चतुनवुतिसङ्खा एवं वेदितब्बा – नउपसम्पादनादिनकम्मिकगरहपरियोसानानि नव वत्तानि, ततो पकतत्तस्स उपोसथट्ठपनादिभिक्खूहिसम्पयोजनपरियोसानानि अट्ठ, ततो नपुरतोगमनादी पञ्च, नपुरेगमनादी चत्तारि, आगन्तुकेन आरोचनादी चत्तारीति तिंस, सभिक्खुकावासादितो अभिक्खुकावासादिगमनपअसंयुत्तानि तीणि नवकानि चाति सत्तपञ्ञास, ततो नपकतत्तेन सद्धिं एकच्छन्नवासादिपटिसंयुत्तानि एकादस, ततो नपारिवासिकवुड्ढतरमूलायपटिकस्सनारहमानत्तारहमानत्तचारिकअब्भानारहेहि सद्धिं एकच्छन्नवासादिपटिसंयुत्तानि पच्चेकं एकादस कत्वा पञ्चपञ्ञासाय वत्तेसु पारिवासिकवुड्ढतरमूलायपटिकस्सनारहमानत्तारहानं तिण्णं समानत्ता तेसु एकं एकादसकं, मानत्तचारिकअब्भानारहानं द्विन्नं समानत्ता तेसु एकं एकादसकन्ति दुवे एकादसकानि, अन्ते पारिवासिकचतुत्थस्स सङ्घस्स परिवासादिदानचतुक्के गणपूरणत्थदोसतो निवत्तिवसेन चत्तारि चत्तारीति चतुनवुति वत्तानि. तानि अग्गहितग्गहणेन एकूनचत्तालीसवत्तानि नाम. आदितो नव, उपोसथट्ठपनादीनि अट्ठ, पकतत्तेन एकच्छन्नवासादी चत्तारि चाति एकवीसति वत्तानि कम्मक्खन्धके गहितत्ता इध गणनाय अग्गहेत्वा ततो सेसेसु तेसत्ततिया वत्तेसु पारिवासिकवुड्ढतरादीहि एकच्छन्ने वासादिपटिसंयुत्तानि द्वावीसति वत्तानि पकतत्तेहि समानत्ता तानि च ‘‘गन्तब्बो भिक्खवे’’तिआदिकं नवकं तथा गच्छन्तस्स अनापत्तिदस्सनपरं, न आवासतो गच्छन्तस्स आपत्तिदस्सनपरन्ति तञ्च अग्गहेत्वा अवसेसेसु द्वाचत्तालीसवत्तेसु पारिवासिकचतउत्थादिकम्मचतुक्कं गरुकापत्तिवुट्ठानाय गणपूरणत्थसामञ्ञेन एकं कत्वा तयो अपनेत्वा गणितानि एकूनचत्तालीसानि होन्तीति वुत्तं ‘‘नवाधिकानि तिंसेव, खन्धके तदनन्तरे’’ति.

२७५०. इमानि एकूनचत्तालीस वत्तानि पुरिमेहि तेचत्तालीसवत्तेहि सद्धिं द्वासीति होन्तीति आह ‘‘एवं सब्बानि…पे… गहितागहणेन तू’’ति.

एवं कम्मक्खन्धकपारिवासिकक्खन्धकेसु महेसिना वुत्तानि खन्धकवत्तानि गहितागहणेन द्वासीति एव होन्तीति योजना. एवमेत्थ द्वासीतिक्खन्धकवत्तानि दस्सितानि.

आगमट्ठकथावण्णनायं पन –

‘‘पारिवासिकानं भिक्खूनं वत्तं पञ्ञपेस्सामीति (चूळव. ७५) आरभित्वा ‘न उपसम्पादेतब्बं…पे… न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’न्ति (चूळव. ७६-८१) वुत्तावसानानि छसट्ठि, ततो परं ‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकेन वुड्ढतरेन भिक्खुना सद्धिं, मूलायपटिकस्सनारहेन, मानत्तारहेन, मानत्तचारिकेन, अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्ब’न्तिआदीनं (चूळव. ८२) पकतत्ते चरितब्बेहि अनञ्ञत्ता विसुं ते अगणेत्वा पारिवासिकवुड्ढतरादीसु पुग्गलन्तरेसु चरितब्बत्ता तेसं वसेन सम्पिण्डेत्वा एकेकं कत्वा गणितानि पञ्चाति एकसत्तति वत्तानि, उक्खेपनीयकम्मकतवत्तेसु वत्तपञ्ञापनवसेन वुत्तं ‘न पकतत्तस्स भिक्खुनो अभिवादनं …पे… नहाने पिट्ठिपरिकम्मं सादितब्ब’न्ति (चूळव. ५१) इदं अभिवादनादीनं असादियनं एकं, ‘न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो’तिआदीनि च दसाति एवमेतानि द्वासीति होन्ति. एतेस्वेव कानिचि तज्जनीयकम्मादिवत्तानि, कानिचि पारिवासिकादिवत्तानीति अग्गहितग्गहणेन द्वासीति एवा’’ति (म. नि. टी. २.२५; सारत्थ. टी. २.३९; वि. वि. टी. १.३९) –

वुत्तं. एतानि पन वत्तानि कदाचि तज्जनीयकम्मकतादिकाले, पारिवासिकादिकाले च चरितब्बानि खुद्दकवत्तानीति गहेतब्बानि आगन्तुकवत्तादीनं चुद्दसमहावत्तानं वक्खमानत्ता.

२७५१. इदानि पारिवासिकस्स भिक्खुनो रत्तिच्छेदं, वत्तभेदञ्च दस्सेतुमाह ‘‘परिवासञ्च वत्तञ्चा’’तिआदि. परिवासञ्च वत्तञ्च समादिन्नस्साति ‘‘परिवासं समादियामी’’ति परिवासञ्च ‘‘वत्तं समादियामी’’ति वत्तञ्च पकतत्तस्स भिक्खुनो सन्तिके उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा वचीभेदं कत्वा समादिन्नस्स. भिक्खुनोति पारिवासिकस्स भिक्खुनो.

२७५२. सहवासादयो ‘‘एकच्छन्ने’’तिआदिना सयमेव वक्खति. सहवासो, विनावासो, अनारोचनमेव चाति इमेहि तीहि पारिवासिकभिक्खुस्स रत्तिच्छेदो च दुक्कटञ्च होतीति योजना.

२७५३. उदकपातेन समन्ता निब्बकोसस्स उदकपातट्ठानेन. एकच्छन्नेति एकच्छन्ने परिच्छन्ने वा अपरिच्छन्ने वा आवासे. पकतत्तेन भिक्खुना सह उक्खित्तस्स निवासो निवारितोति योजना. ‘‘निवारितो’’ति इमिना दुक्कटं होतीति दीपेति.

२७५४. अन्तोयेवाति एकच्छन्नस्स आवासपरिच्छेदस्स अन्तोयेव. ‘‘न लब्भती’’ति इमिना रत्तिच्छेदो च दुक्कटञ्च होतीति दीपेति.

२७५५. महाअट्ठकथादिसूति आदि-सद्देन कुरुन्दट्ठकथादिं सङ्गण्हाति. उभिन्नन्ति उक्खित्तकपारिवासिकानं. इति अविसेसेन निद्दिट्ठन्ति योजना.

२७५६. इमिना सहवासेन रत्तिच्छेदञ्च दुक्कटञ्च दस्सेत्वा विनावासेन दस्सेतुमाह ‘‘अभिक्खुके पनावासे’’ति. आवासेति वसनत्थाय कतसेनासने. अनावासेति वासत्थाय अकते चेतियघरे वा बोधिघरे वा सम्मज्जनिअट्टके वा दारुअट्टके वा पानीयमाळे वा वच्चकुटियं वा द्वारकोट्ठके वा अञ्ञत्र वा यत्थ कत्थचि एवरूपे ठाने. विप्पवासं वसन्तस्साति पकतत्तेन विना वासं कप्पेन्तस्स. रत्तिच्छेदो च दुक्कटन्ति रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च होति.

२७५७. एवं विप्पवासेन रत्तिच्छेददुक्कटानि दस्सेत्वा अनारोचनेन दस्सेतुमाह ‘‘पारिवासिकभिक्खुस्सा’’तिआदि. भिक्खुं दिस्वानाति आकासेनापि गच्छन्तं समानसंवासकं आगन्तुकं भिक्खुं दिस्वा. तङ्खणेति तस्मिं दिट्ठक्खणेयेव. ‘‘अनारोचेन्तस्स एव एतस्सा’’ति पदच्छेदो. एवकारेन रत्तिच्छेदो च दुक्कटञ्चाति उभयं एतस्स होतीति दीपेन्तेन अदिट्ठो चे, रत्तिच्छेदोव होतीति ञापेति. यथाह – ‘‘सोपिस्स रत्तिच्छेदं करोति, अञ्ञातत्ता पन वत्तभेददुक्कटं नत्थी’’ति (चूळव. अट्ठ. ७५). नानासंवासकेन सह विनयकम्मं कातुं न वट्टति, तस्स अनारोचनेपि रत्तिच्छेदो न होति.

२७५८-९. पारिवासिको भिक्खु यत्थ सङ्घनवकट्ठाने ठितो, तत्थेव तस्मिंयेव ठाने ठत्वा यथावुड्ढं पकतत्तेहिपि सद्धिं वुड्ढपटिपाटिया पञ्च किच्चानि कातुं वट्टतीति योजना.

तानि सरूपतो दस्सेतुमाह ‘‘उपोसथपवारण’’न्तिआदि. उपोसथपवारणं यथावुड्ढं कातुं लभतीति योजना. देन्तीति एत्थ ‘‘घण्टिं पहरित्वा’’ति सेसो. सङ्घदायकाति कम्मधारयसमासो. सङ्घस्स एकत्तेपि गरूसु बहुवचननिद्देसो. ‘‘देति चे सङ्घदायको’’तिपि पाठो. तत्थ घण्टिं पहरित्वा भाजेत्वा देन्तो सङ्घो वस्सिकसाटिकं देति चे, पारिवासिको यथावुड्ढं अत्तनो पत्तट्ठाने लभतीति योजना.

ओणोजनन्ति विस्सज्जनं, सङ्घतो अत्तनो पत्तानं द्विन्नं, तिण्णं वा उद्देसभत्तादीनं अत्तनो पुग्गलिकभत्तपच्चासाय पटिग्गहेत्वा ‘‘मय्हं अज्ज भत्तपच्चासा अत्थि, स्वे गण्हिस्सामी’’ति वत्वा सङ्घविस्सज्जनं लभतीति वुत्तं होति. भत्तन्ति आगतागतेहि वुड्ढपटिपाटिया गहेत्वा गन्तब्बं विहारे सङ्घस्स चतुस्सालभत्तं. तथा पारिवासिको यथावुड्ढं लभतीति योजना. इमे पञ्चाति वुत्तमेवत्थं निगमयति.

तत्रायं विनिच्छयो (चूळव. अट्ठ. ७५) – उपोसथपवारणे ताव पातिमोक्खे उद्दिस्समाने हत्थपासे निसीदितुं वट्टति. महापच्चरियं पन ‘‘पाळिया अनिसीदित्वा पाळिं विहाय हत्थपासं अमुञ्चन्तेन निसीदितब्ब’’न्ति वुत्तं. पारिसुद्धिउपोसथे करियमाने सङ्घनवकट्ठाने निसीदित्वा तत्थेव निसिन्नेन अत्तनो पाळिया पारिसुद्धिउपोसथो कातब्बोव. पवारणायपि सङ्घनवकट्ठाने निसीदित्वा तत्थेव निसिन्नेन अत्तनो पाळिया पवारेतब्बं. सङ्घेन घण्टिं पहरित्वा भाजियमानं वस्सिकसाटिकम्पि अत्तनो पत्तट्ठाने गहेतुं वट्टति.

ओणोजने सचे पारिवासिकस्स द्वे तीणि उद्देसभत्तादीनि पापुणन्ति, अञ्ञा चस्स पुग्गलिकभत्तपच्चासा होति, तानि पटिपाटिया गहेत्वा ‘‘भन्ते, हेट्ठा गाहेथ, अज्ज मय्हं भत्तपच्चासा अत्थि, स्वेव गण्हिस्सामी’’ति वत्वा विस्सज्जेतब्बानि, एवं तानि पुनदिवसेसु गण्हितुं लभति. ‘‘पुनदिवसे सब्बपठमं एतस्स दातब्ब’’न्ति कुरुन्दियं वुत्तं. यदि पन न गण्हाति न विस्सज्जेति, पुनदिवसे न लभति. इदं ओणोजनं नाम पारिवासिकस्सेव ओदिस्स अनुञ्ञातं. कस्मा? तस्स हि सङ्घनवकट्ठाने निसिन्नस्स भत्तग्गे यागुखज्जकादीनि पापुणन्ति वा न वा, तस्मा ‘‘सो भिक्खाहारेन मा किलमित्था’’ति इदमस्स सङ्गहकरणत्थाय ओदिस्स अनुञ्ञातं.

भत्ते चतुस्सालभत्तं यथावुड्ढं लभति, पाळिया पन गन्तुं वा ठातुं वा न लभति. तस्मा पाळितो ओसक्कित्वा हत्थपासे ठितेन हत्थं पसारेत्वा यथा सेनो निपतित्वा गण्हाति, एवं गण्हितब्बं. आरामिकसमणुद्देसेहि आहरापेतुं न लभति. सचे सयमेव आहरन्ति, वट्टति. रञ्ञो महापेळभत्तेपि एसेव नयो. चतुस्सालभत्ते पन सचे ओणोजनं कत्तुकामो होति, अत्तनो अत्थाय उक्खित्ते पिण्डे ‘‘अज्ज मे भत्तं अत्थि, स्वेव गण्हिस्सामी’’ति वत्तब्बं. ‘‘पुनदिवसे द्वे पिण्डे लभती’’ति (चूळव. अट्ठ. ७५) महापच्चरियं वुत्तं. उद्देसभत्तादीनिपि पाळितो ओसक्कित्वाव गहेतब्बानि. यत्थ पन निसीदापेत्वा परिविसन्ति , तत्थ सामणेरानं जेट्ठकेन भिक्खूनं सङ्घनवकेन हुत्वा निसीदितब्बन्ति.

पारिवासिकक्खन्धककथावण्णना.