📜
समथक्खन्धककथावण्णना
२७६०. इदानि समथविनिच्छयं दस्सेतुं येसु अधिकरणेसु सन्तेसु समथेहि भवितब्बं, तानि ताव दस्सेन्तो आह ‘‘विवादाधारता’’तिआदि. विवादाधारताति विवादाधिकरणं. आपत्ताधारताति एत्थापि एसेव नयो. आधारताति अधिकरणपरियायो. आधारीयति अभिभुय्यति वूपसम्मति समथेहीति आधारो, विवादो च सो आधारो चाति विवादाधारो, सो एव विवादाधारता. एवमाधाराधिकरण-सद्दानं विवादादिसद्देहि सह कम्मधारयसमासो दट्ठब्बो. अधिकरीयति अभिभुय्यति वूपसम्मति समथेहीति अधिकरणन्ति विवादादिचतुब्बिधमेव पाळियं दस्सितं. अयमत्थो ‘‘एतेसं तु चतुन्नम्पि, समत्ता समथा मता’’ति वक्खमानेन विञ्ञायति.
२७६१. एतानि चत्तारि अधिकरणानि च ‘‘इध पन, भिक्खवे, भिक्खू विवदन्ति ‘धम्मो’ति वा ‘अधम्मो’ति वा’’ति (चूळव. २१५) अट्ठारस भेदकारकवत्थूनि च महेसिना वुत्तानि. तत्थ तेसु चतूसु अधिकरणेसु विवादो अधिकरणसङ्खातो एतानि अट्ठारस भेदकरवत्थूनि निस्सितो निस्साय पवत्तोति योजना.
२७६२. विपत्तियो चतस्सोवाति ‘‘इध पन, भिक्खवे, भिक्खू भिक्खुं अनुवदन्ति सीलविपत्तिया वा आचारविपत्तिया वा ¶ दिट्ठिविपत्तिया वा आजीवविपत्तिया वा’’ति (चूळव. २१५) वुत्ता चतस्सो विपत्तियो. दिट्ठादीनं अनुगन्त्वा सीलविपत्तिआदीहि वदनं चोदना अनुवादो. उपागतोति निस्सितो, अनुवादो चतस्सो विपत्तियो निस्साय पवत्तोति अत्थो. ‘‘तत्था’’ति पठममेव निद्धारणस्स वुत्तत्ता इध पुनवचने पयोजनं न दिस्सति, ‘‘सम्भवा’’ति वचनस्सापि न कोचि अत्थविसेसो दिस्सति. तस्मा ‘‘आपत्ताधारता तत्थ, सत्तआपत्तिसम्भवा’’ति पाठो न युज्जति, ‘‘आपत्ताधारता नाम, सत्त आपत्तियो मता’’ति पाठो ¶ युत्ततरो, आपत्ताधारता नाम आपत्ताधिकरणं नाम सत्त आपत्तियो मता सत्त आपत्तियोव अधिप्पेताति अत्थो.
२७६३. सङ्घकिच्चानि निस्सायाति अपलोकनकम्मादीनि चत्तारि सङ्घकम्मानि उपादाय किच्चाधिकरणाभिधानं सिया, किच्चाधिकरणं नाम चत्तारि सङ्घकम्मानीति अत्थो. एतेसं तु चतुन्नम्पीति एतेसं पन चतुन्नम्पि अधिकरणानं. समत्ताति वूपसमहेतुत्ता. समथा मताति सम्मुखाविनयादयो सत्त अधिकरणसमथाति अधिप्पेता. अधिकरणानि समेन्ति, सम्मन्ति वा एतेहीति ‘‘समथा’’ति वुच्चन्तीति ‘‘समत्ता समथा मता’’ति इमिना समथ-सद्दस्स अन्वत्थं दीपेति.
२७६४-५. ते सरूपतो दस्सेतुमाह ‘‘सम्मुखा’’तिआदि. ‘‘विनयो’’ति इदं सम्मुखादिपदेहि पच्चेकं योजेतब्बं ‘‘सम्मुखाविनयो सतिविनयो अमूळ्हविनयो’’ति. ‘‘पटिञ्ञाविनयो’’ति च पटिञ्ञातकरणं वुत्तं. सत्तमो विनयोति समथो अधिप्पेतो. तिणवत्थारकोति इमे सत्त समथा बुद्धेनादिच्चबन्धुना वुत्ताति योजना.
२७६६. चतूसु ¶ अधिकरणेसु यं अधिकरणं यत्तकेहि समथेहि सम्मति, ते सङ्गहेत्वा दस्सेन्तो आह ‘‘विवादो’’तिआदि.
२७६७-९. ‘‘विवादो’’तिआदिना उद्दिट्ठमत्थं निद्दिसन्तो आह ‘‘छट्ठेना’’तिआदि. एत्थ एतेसु चतूसु अधिकरणेसु, समथेसु च किं केन सम्मतीति चे? विवादो विवादाधिकरणं छट्ठेन येभुय्यसिकाय, पठमेन समथेन सम्मुखाविनयेन चाति द्वीहि समथेहि सम्मति. यस्सा किरियाय धम्मवादिनो बहुतरा, एसा येभुय्यसिका. ‘‘सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता’’ति (चूळव. २२९, २३४, २३६, २३७, २४२) वुत्तानं सङ्घादीनं चतुन्नं सन्निधानेन वा गणपुग्गलेहि समियमानं विवादाधिकरणं सङ्घसम्मुखतं विना इतरेहि तीहि वा सम्मतीति वुत्तं होति.
एत्थ च कारकसङ्घस्स सङ्घसामग्गिवसेन सम्मुखीभावो सङ्घसम्मुखता, समेतब्बस्स वत्थुनो ¶ भूतता धम्मसम्मुखता, यथा तं समेतब्बं, तथेवस्स समनं विनयसम्मुखता, यो च विवदति, येन च विवदति, तेसं उभिन्नं अत्थपच्चत्थिकानं सम्मुखीभावो पुग्गलसम्मुखता.
‘‘अनुवादो चतूहिपी’’ति उद्दिट्ठं निद्दिसन्तो आह ‘‘सम्मुखा’’तिआदि. अनुपुब्बेनाति अनुपटिपाटिया. सम्मुखाविनयादीहि तीहिपीति सम्मुखाविनयसतिविनयअमूळ्हविनयेहि तीहिपि. तथेवाति यथा तीहि, तथा पञ्चमेन तस्सपापियसिकासमथेनापि अनुवादो सम्मति, पगेव चतूहीति अत्थो.
यो पापुस्सन्नताय पापियो पुग्गलो, तस्स कत्तब्बतो ‘‘तस्सपापियसिका’’ति कम्मं वुच्चति. आयस्मतो दब्बस्स ¶ मल्लपुत्तस्स विय सतिवेपुल्लप्पत्तस्स खीणासवस्स कता अमूलिका सीलविपत्तिचोदना सम्मुखाविनयेन, ञत्तिचतुत्थाय कम्मवाचाय दिन्नेन सतिविनयेन च सम्मति. उम्मत्तकस्स भिक्खुनो कता आपत्तिचोदना सम्मुखाविनयेन च तथेव दिन्नेन अमूळ्हविनयेन च सम्मति. सङ्घमज्झे आपत्तिया चोदियमानस्स अवजानित्वा पटिजाननादिं करोन्तस्स पापभिक्खुनो बहुलापत्तिचोदना सम्मुखाविनयेन चेव तथेव पकतेन तस्सपापियसिकाकम्मेन च वूपसम्मतीति वुत्तं होति.
‘‘आपत्ति पन तीहेवा’’ति उद्देसस्स निद्देसमाह ‘‘सम्मुखेना’’तिआदि. सम्मुखेन सम्मुखाविनयेन, पटिञ्ञाय पटिञ्ञातकरणेन, तिणवत्थारकेन वा इमेहि तीहि एव समथेहि सा आपत्ति आपत्ताधिकरणं उपसमं यातीति योजना. एत्थ पटिञ्ञातकरणं नाम आपत्तिं पटिग्गण्हन्तेन ‘‘पस्ससी’’ति वुत्ते आपत्तिं देसेन्तेन ‘‘आम पस्सामी’’ति सम्पटिच्छनं. तिणवत्थारकं पन सयमेव वक्खति.
तीहेव समथेहीति एत्थ गरुकापत्ति सम्मुखाविनयेन, पटिञ्ञातकरणेन चाति द्वीहि, लहुकापत्तिं आपज्जित्वा सङ्घे वा गणे वा पुग्गले वा देसनाय सम्मुखाविनयेन चेव पटिञ्ञातकरणेन च, कोसम्बकानं विग्गहसदिसं महाविग्गहं करोन्तेहि आपन्ना अनेकविधा आपत्तियो सचे होन्ति, तासु वक्खमानसरूपं थुल्लवज्जादिं ठपेत्वा अवसेसा सब्बा आपत्तियो सम्मुखाविनयेन, तिणवत्थारकेन च सम्मन्तीति अत्थो.
किच्चं ¶ किच्चाधिकरणं एकेन सम्मुखाविनयेनेव सम्मतीति योजना.
२७७०. येभुय्यसिककम्मेति ¶ एत्थ निमित्तत्थे भुम्मं. सलाकं गाहयेति विनिच्छयकारके सङ्घे धम्मवादीनं बहुत्तं वा अप्पतरत्तं वा जानितुं वक्खमानेन नयेन सलाकं गाहापेय्य. बुधोति ‘‘न छन्दागतिं गच्छति…पे… गहितागहितञ्च जानाती’’ति वुत्तं पञ्चहि अङ्गेहि समन्नागतं पुग्गलं दस्सेति. ‘‘गूळ्हेना’’तिआदिना सलाकग्गाहप्पकारो दस्सितो. कण्णजप्पेनाति एत्थ कण्णे जप्पो यस्मिं सलाकग्गाहपयोगेति विग्गहो. एत्थ गूळ्हसलाकग्गाहो नाम धम्मवादिसलाका च अधम्मवादिसलाका च विसुं विसुं चीवरकण्णे पक्खिपित्वा पुग्गलानं सन्तिकं विसुं विसुं उपसङ्कमित्वा सलाका विसुं विसुं दस्सेत्वा ‘‘इतो तव रुच्चनकं गण्हाही’’ति रहो ठत्वा गाहापनं. विवटकं नाम धम्मवादीनं बहुभावं ञत्वा सब्बेसु जानन्तेसु पुग्गलानं सन्तिकं गाहापनं. कण्णजप्पनं नाम एवमेव कण्णमूले रहो ठत्वा गाहापनं.
२७७१. अलज्जुस्सदेति एत्थ ‘‘सङ्घे’’ति सेसो. लज्जिसु बालेसूति एत्थापि ‘‘उस्सदेसू’’ति वत्तब्बं.
२७७२. सकेन कम्मुनायेवाति अत्तनो यं किच्चं, तेनेवाति.
२७७३-५. ‘‘आपज्जती’’तिआदि ‘‘अलज्जी, लज्जी, बालो’’ति जाननस्स हेतुभूतकम्मदस्सनं. दुच्चिन्तितोति अभिज्झादितिविधमनोदुच्चरितवसेन दुट्ठु चिन्तेन्तो. दुब्भासीति मुसावादादिचतुब्बिधवचीदुच्चरितवसेन वचीद्वारे पञ्ञत्तानं सिक्खापदानं वीतिक्कमवसेन दुट्ठु भासनसीलो. दुक्कटकारिकोति पाणातिपातादितिविधकायदुच्चरितवसेन कायद्वारे ¶ पञ्ञत्तसिक्खापदानं वीतिक्कमवसेन कुच्छितकम्मस्स करणसीलो. इति लक्खणेनेवाति यथावुत्तं अलज्जीलज्जीबाललक्खणं निगमेति.
२७७६. ‘‘येभुय्यसिका’’तिआदिगाथाहि निद्दिट्ठमेव अत्थं निगमेतुमाह ‘‘तिधा’’तिआदि. तिधासलाकगाहेनाति तिविधस्स सलाकगाहस्स अञ्ञतरेन. बहुका धम्मवादिनो यदि सियुन्ति योजना. कातब्बन्ति एत्थ ‘‘विवादाधिकरणवूपसमन’’न्ति सेसो.
२७७७. यो ¶ पुग्गलो अलज्जी च होति सानुवादो च कम्मतो कायकम्मतो, वचीकम्मतो च असुचि च सम्बुद्धजिगुच्छनीयोति अत्थो. सो एवंविधो पापपुग्गलो तस्स पापियसिककम्मस्स योगो होतीति सम्बन्धो. सानुवादोति एत्थ अनुवादो नाम चोदना, सह अनुवादेन वत्ततीति सानुवादो, पापगरहितपुग्गलेहि कातब्बचोदनाय अनुरूपोति अत्थो.
२७७८-९. भण्डनेति कलहस्स पुब्बभागे. कलहेति कायवचीद्वारप्पवत्ते हत्थपरामसादिके कलहे च. विवादम्हि अनप्पकेति बहुविधे विवादे जाते. बहुअस्सामणे चिण्णेति समणानं अननुच्छविके नानप्पकारे कायिकवाचसिकवीतिक्कमे च कते. अनग्गेति अनन्ते. भस्सकेति कुच्छिते अमनापवचने चिण्णेति योजना, भासितेति अत्थो. गवेसन्तन्ति गवेसियमानं, आपत्ताधिकरणन्ति सेसो. वाळन्ति चण्डं. कक्खळन्ति आसज्जं. कातब्बन्ति वूपसमेतब्बं.
२७८०-२. यथा च वूपसम्मति, तथा तिणवत्थारके सुद्धो होतीति सम्बन्धो.
थुल्लवज्जन्ति ¶ पाराजिकञ्चेव सङ्घादिसेसञ्च. गिहीहि पटिसंयुतन्ति गिहीनं जातिआदीहि पाळिया आगतेहि दसहि अक्कोसवत्थूहि, अट्ठकथागतेहि च तदञ्ञेहि अक्कोसवत्थूहि खुंसनवम्भनपच्चया च धम्मिकपटिस्सवस्स असच्चापनपच्चया च आपन्नापत्तिं. एसा एव हि आपत्ति गिहिपटिसंयुत्ता नाम परिवारे ‘‘अत्थि गिहिपटिसंयुत्ता, अत्थि नगिहिपटिसंयुत्ता’’ति दुकं निक्खिपित्वा ‘‘गिहिपटिसंयुत्ताति सुधम्मत्थेरस्स आपत्ति, या च धम्मिकस्स पटिस्सवस्स असच्चापने आपत्ति. अवसेसा नगिहिपटिसंयुत्ता’’ति (परि. अट्ठ. ३२१) वचनतो.
सुधम्मत्थेरस्स आपत्तीति च तेन चित्तस्स गहपतिनो जातिं पटिच्च खुंसनवम्भनपच्चया आपन्ना ओमसवादसिक्खापदविभागगता दुक्कटापत्ति गहेतब्बा. इदञ्च उपलक्खणमत्तं, तस्मा इतरेहिपि अक्कोसवत्थूहि गिहिं खुंसेन्तानं वम्भेन्तानं इतरेसं भिक्खूनं सा आपत्ति गिहिपटिसंयुत्तावाति वेदितब्बं. तथा आपन्नं आपत्तिं देसापेन्तेन दस्सनूपचारं अविजहापेत्वा सवनूपचारं जहापेत्वा एकंसे उत्तरासङ्गं कारापेत्वा उक्कुटिकं निसीदापेत्वा अञ्जलिं पग्गण्हापेत्वा सा आपत्ति देसापेतब्बा.
दिट्ठाविकम्मिकन्ति ¶ दिट्ठाविकम्मे नियुत्तो दिट्ठाविकम्मिको, तं, अट्ठकथायं ‘‘ये पन ‘न मेतं खमती’ति अञ्ञमञ्ञं दिट्ठाविकम्मं करोन्ती’’ति (चूळव. अट्ठ. २१४) ये पुग्गला दस्सिता, तेसमञ्ञतरस्सेव गहणं.
योति भण्डनकारकेहि भिक्खूहि सद्धिं महन्तं विग्गहं कत्वा सम्बहुला आपत्तियो आपन्नो यो भिक्खु. तत्थाति तस्मिं तिणवत्थारकसमथकारके भिक्खुसमूहे. न होतीति छन्दं दत्वा तं भिक्खुपरिसं अनागतत्ता न संविज्जति. तञ्च ठपेत्वाति योजना.
तिणवत्थारके ¶ कते सति याव उपसम्पदमाळतो पभुति आपन्नाय सेसाय आपत्तिया निरापत्ति हुत्वा सुद्धो होति सङ्घोति योजना.
समथक्खन्धककथावण्णना.