📜

वत्तक्खन्धककथावण्णना

२९१४-५. आगन्तुको च आवासिको च पिण्डचारिको च सेनासनञ्च आरञ्ञको च अनुमोदना चाति विग्गहो, तासु वत्तानि, इतरीतरयोगद्वन्दसमासस्स उत्तरपदलिङ्गत्ता इत्थि लिङ्गनिद्देसो. भत्ते भत्तग्गे, उत्तरपदलोपो. ‘‘भत्ते’’तिआदीहि पदेहि ‘‘वत्तानी’’ति पच्चेकं योजेतब्बं.

आचरियो च उपज्झायको च सिस्सो च सद्धिविहारिको च, तेसं वत्तानीति विग्गहो. सब्बसोति सब्बावयवभेदेहि. चतुद्दसेवाति अवयवभेदेहि बहुविधानिपि वत्तानि विसयभेदेन चुद्दस एव वुत्तानि. विसुद्धचित्तेनाति सवासनसकलसंकिलेसप्पहानतो अच्चन्तपरिसुद्धचित्तसन्तानेन . विनायकेनाति सत्ते विनेतीति विनायको, अनुत्तरपुरिसदम्मसारथिभावेन दम्मदेवब्रह्मनागादिके सत्ते नानाविधेन विनयनुपायेन दमेतीति अत्थो. अथ वा विगतो नायको अस्साति विनायको, तेन.

२९१६. आरामन्ति एत्थ तंसमीपे तब्बोहारो. यथाह ‘‘इदानि ‘आरामं पविसिस्सामी’ति इमिना उपचारसीमसमीपं दस्सेति, तस्मा उपचारसीमं पत्वा उपाहनाओमुञ्चनादि सब्बं कातब्ब’’न्ति (चूळव. अट्ठ. ३५७). ‘‘पन अपनेतब्ब’’न्ति पदच्छेदो. मुञ्चितब्बाति उपाहना पादतो अपनेतब्बा.

२९१७. ओगुण्ठनन्ति ससीसपारुपनं. सीसे चीवरमेव वा न कातब्बन्ति सम्बन्धो. तेनाति आगन्तुकेन. पानीयवारिनाति पातब्बजलेन.

२९१८. पुच्छित्वाति वस्सगणनं पुच्छित्वा. विहारे वुड्ढभिक्खुनो आगन्तुकेन भिक्खुना वन्दितब्बाव. कालेति कालस्सेव. तेन आगन्तुकेन भिक्खुना सेनासनं ‘‘मय्हं कतरं सेनासनं पापुणाती’’ति पुच्छितब्बञ्चाति योजना.

२९१९. ‘‘पुच्छितब्ब’’न्ति इदं ‘‘वच्चट्ठान’’न्तिआदिकेहि सब्बेहि उपयोगन्तपदेहि पच्चेकं योजेतब्बं. पानीयमेव चाति ‘‘किं इमिस्सा पोक्खरणिया पानीयमेव पिवन्ति, उदाहु नहानादिपरिभोगम्पि करोन्ती’’ति (चूळव. अट्ठ. ३५७) अट्ठकथागतनयेन पानीयञ्च. तथा परिभोजनीयञ्च. सङ्घकतिकन्ति ‘‘केसुचि ठानेसु वाळमिगा वा अमनुस्सा वा होन्ति, तस्मा कं कालं पविसितब्बं, कं कालं निक्खमितब्ब’’न्ति अट्ठकथागतनयेन सङ्घस्स कतिकसण्ठानञ्च. गोचरादिकन्ति एत्थ च ‘‘गोचरो पुच्छितब्बोति ‘गोचरगामो आसन्ने, उदाहु दूरे, कालस्सेव च पिण्डाय चरितब्बं, उदाहु नो’ति एवं भिक्खाचारो पुच्छितब्बो’’ति (चूळव. अट्ठ. ३५७) वुत्तनयेन गोचरञ्च. आदि-सद्देन अगोचरं गहितं. ‘‘अगोचरो नाम मिच्छादिट्ठिकानं वा गामो परिच्छिन्नभिक्खो वा गामो, यत्थ एकस्स वा द्विन्नं वा भिक्खा दिय्यति, सोपि पुच्छितब्बो’’ति (चूळव. अट्ठ. ३५७) वुत्तनयेन अगोचरञ्च.

२९२०. एवं आगन्तुकवत्तं दस्सेत्वा इदानि आवासिकवत्तं दस्सेतुमाह ‘‘वुड्ढ’’न्तिआदि. पच्चुग्गन्त्वा पत्तञ्च चीवरञ्च पटिग्गहेतब्बन्ति योजना. च-सद्दो लुत्तनिद्दिट्ठो.

२९२१. तस्साति आगन्तुकस्स. पादोदकञ्चाति -सद्देन धोताधोतपादा यत्थ ठपीयन्ति, तं पादपीठं, पादकथलिकञ्च उपनिक्खिपितब्बन्ति एतं गहितं. पुच्छितब्बञ्च वारिनाति ‘‘पानीयेन पुच्छन्तेन सचे सकिं आनीतं पानीयं सब्बं पिवति, ‘पुन आनेमी’ति पुच्छितब्बोयेवा’’ति वुत्तनयेन पानीयेन पुच्छितब्बो. इध -सद्देन –

‘‘अपिच बीजनेनपि बीजितब्बो, बीजन्तेन सकिं पादपिट्ठियं बीजित्वा सकिं मज्झे, सकिं सीसे बीजितब्बं, ‘अलं होतू’ति वुत्तेन ततो मन्दतरं बीजितब्बं. पुन ‘अल’न्ति वुत्तेन ततो मन्दतरं बीजितब्बं. ततियवारं वुत्तेन बीजनी ठपेतब्बा. पादापिस्स धोवितब्बा, धोवित्वा सचे अत्तनो तेलं अत्थि, तेन मक्खेतब्बा. नो चे अत्थि, तस्स सन्तकेन मक्खेतब्बा’’ति (चूळव. अट्ठ. ३५९) –

वुत्तवत्तानि सङ्गण्हाति.

२९२२-३. वन्देय्योति वुड्ढागन्तुको वन्दितब्बो. पञ्ञपेतब्बन्ति ‘‘कत्थ मय्हं सेनासनं पापुणाती’’ति पुच्छितेन सेनासनं पञ्ञपेतब्बं, ‘‘एतं सेनासनं तुम्हाकं पापुणाती’’ति एवं आचिक्खितब्बन्ति अत्थो. ‘‘वत्तब्बो’’ति इदं ‘‘अज्झावुत्थमवुत्थ’’न्तिआदीहि पदेहि तंतंलिङ्गवचनानुरूपेन परिवत्तेत्वा पच्चेकं योजेतब्बं. अज्झावुत्थन्ति पञ्ञत्तसेनासनस्स भिक्खूहि पठमं वुत्थभावं. अवुत्थं वाति चीवरकालं तस्मिं भिक्खूहि अनज्झावुत्थभावं वा. गोचरागोचरं वुत्तमेव.

सेक्खकुलानि चाति लद्धसेक्खसम्मुतिकानि कुलानि च वत्तब्बानि. ‘‘पवेसे निक्खमे कालो’’ति इदं ‘‘सङ्घकतिक’’न्ति एत्थ वुत्तत्थमेव. पानीयादिकन्ति आदि-सद्देन परिभोजनीयकत्तरयट्ठीनं आचिक्खनं सङ्गण्हाति.

२९२४. यथानिसिन्नेनेवाति अत्तना निसिन्नट्ठानेयेव निसिन्नेन. अस्साति नवकस्स.

२९२५. ‘‘अत्र पत्तं ठपेहि, इदमासनं निसीदाही’’ति इच्चेवं इमिना पकारेन सब्बं वत्तब्बन्ति योजना. देय्यं सेनासनम्पि चाति सेनासनञ्च दातब्बं. -सद्देन ‘‘अवुत्थं वा अज्झावुत्थं वा आचिक्खितब्ब’’न्तिआदिना वुत्तं सम्पिण्डेति. महाआवासेपि अत्तनो सन्तिकं सम्पत्तस्स आगन्तुकस्स वत्तं अकातुं न लब्भति.

२९२६. ‘‘मातिकाय निद्दिट्ठक्कमेनेव वत्तानि कातब्बानि, उदाहु यथानुप्पत्तिवसेना’’ति कोचि मञ्ञेय्याति मातिकाक्कमेनेव कातब्बन्ति नियमो नत्थि, यथानुप्पत्तवसेनेव कातब्बन्ति विञ्ञापेतुं मातिकाक्कममनादियित्वा गमिकवत्तं आरद्धं. अथ वा वत्तिच्छानुपुब्बकत्ता सद्दपयोगस्स मातिकाक्कममनादियित्वा यथिच्छं निद्देसो कतोति वेदितब्बोति. दारुमत्तिकभण्डानीति मञ्चपीठादीनि चेव रजनभाजनानि च. पटिसामेत्वाति गुत्तट्ठाने ठपेत्वा. आवसथम्पि थकेत्वाति आवसथे द्वारकवाटादीनि च थकेत्वा.

२९२७. आपुच्छित्वापीति भिक्खुस्स वा सामणेरस्स वा आरामिकस्स वा ‘‘इमं पटिजग्गाही’’ति निय्यादेत्वा वा. पुच्छितब्बे असन्तेपीति एत्थ पि-सद्दो पन-सद्दत्थो. गोपेत्वा वापि साधुकन्ति ‘‘चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वा’’तिआदिना (चूळव. ३६०) वुत्तनयेन सम्मा पटिसामेत्वा गन्तब्बन्ति योजना.

२९२८. पिण्डचारिकवत्तं दस्सेतुमाह ‘‘सहसा’’तिआदि. पिण्डचारिको भिक्खु अन्तरघरं पविसन्तो सहसा न पविसे सीघं न पविसेय्य, निक्खमन्तो सहसा न निक्खमे सीघं न निक्खमेय्य, भिक्खुसारुप्पेन पविसेय्य, निक्खमेय्य च. पिण्डचारिना भिक्खुना गेहद्वारं सम्पत्तेन अतिदूरे न ठातब्बं निब्बकोसतो अतिदूरट्ठाने न ठातब्बं. अच्चासन्ने न ठातब्बं निब्बकोसतो आसन्नतरे ठाने न ठातब्बं.

२९२९. उच्चारेत्वाति उपनामेत्वा. भाजनन्ति पत्तं. दक्खिणेन पणामेत्वाति दक्खिणेन हत्थेन उपनामेत्वा. भिक्खं गण्हेय्याति एत्थ ‘‘उभोहि हत्थेहि पटिग्गहेत्वा’’ति सेसो. यथाह – ‘‘उभोहि हत्थेहि पत्तं पटिग्गहेत्वा भिक्खा गहेतब्बा’’ति (चूळव. ३६६).

२९३०. सूपं दातुकामा वा अदातुकामा वा इति मुहुत्तकं सल्लक्खेय्य तिट्ठेय्य. अन्तराति भिक्खादानसमये. भिक्खादायिकाति इत्थी वा होतु पुरिसो वा, भिक्खादानसमये मुखं न ओलोकेतब्बन्ति.

२९३१. पिण्डचारिकवत्तं दस्सेत्वा आरञ्ञिकवत्तं दस्सेतुमाह ‘‘पानीयादी’’तिआदि. पानीयादीति आदि-सद्देन परिभोजनीयअग्गिअरणिसहितकत्तरयट्ठीनं गहणं. तत्रायं विनिच्छयो – पानीयं उपट्ठापेतब्बन्ति सचे भाजनानि नप्पहोन्ति, पानीयमेव परिभोजनीयम्पि कत्वा उपट्ठापेतब्बं. भाजनं अलभन्तेन वेळुनाळिकायपि उपट्ठापेतब्बं. तम्पि अलभन्तस्स यथा समीपे खुद्दकआवाटो होति, एवं कातब्बं. अरणिसहिते असति अग्गिं अकातुम्पि च वट्टति. यथा च आरञ्ञिकस्स, एवं कन्तारपटिपन्नस्सापि अरणिसहितं इच्छितब्बं. गणवासिनो पन तेन विनापि वट्टतीति.

नक्खत्तन्ति अस्सयुजादिसत्तवीसतिविधं नक्खत्तं जानितब्बन्ति सम्बन्धो. कथं जानितब्बन्ति आह ‘‘तेन योगो चा’’ति, तेन नक्खत्तेन चन्दस्स योगो ञातब्बोति अत्थो. जानितब्बा दिसापि चाति अरञ्ञे विहरन्तेन अट्ठपि दिसा असम्मोहतो जानितब्बा.

२९३२. अञ्ञवत्तं दस्सेतुमाह ‘‘वच्चपस्सावतित्थानी’’तिआदि. पटिपाटिया भवन्तीति गतानुक्कमेन सेवितब्बा भवन्ति. यथाह – ‘‘वच्चकुटियं, पस्सावट्ठाने, न्हानतित्थेति तीसुपि आगतपटिपाटियेव पमाण’’न्ति (चूळव. अट्ठ. ३७३). यथावुड्ढं करोन्तस्साति गतपटिपाटिं विना वुड्ढपटिपाटिया करोन्तस्स.

२९३३. वच्चकुटिं पविसन्तो सहसा न पविसेय्य. उब्भजित्वाति चीवरं उक्खिपित्वा.

२९३४. नित्थुनन्तेन भिक्खुना वच्चं न कातब्बन्ति योजना. ‘‘वच्चस्स दुन्निग्गमनेन उपहतो हुत्वा नित्थुनति चे, न दोसो’’ति सिक्खाभाजनविनिच्छये वुत्तं. दण्डकट्ठं खादतो वच्चं करोतो भिक्खुनो दुक्कटं होतीति योजना.

२९३६. खरेनाति फरुसेन वा फालितकट्ठेन वा गण्ठिकेन वा कण्टकेन वा सुसिरेन वा पूतिना वा दण्डेन न अवलेखेय्य न पुञ्छेय्य. न कट्ठं वच्चकूपके छड्डेय्याति तं कट्ठं वच्चकूपे न छड्डेय्य. पस्सावदोणिया खेळं न पातेय्याति योजना.

२९३७. पादुकासूति वच्चपस्सावपादुकासु. निक्खमने निक्खमनकाले. तत्थेवाति वच्चपस्सावपादुकास्वेव. पटिच्छादेय्याति उक्खित्तं चीवरं ओतारेत्वा सरीरं पटिच्छादेय्य.

२९३८. यो वच्चं कत्वा सलिले सति सचे नाचमेय्य उदककिच्चं न करेय्य, तस्स दुक्कटं उद्दिट्ठन्ति योजना. मोहनासिनाति सवासनस्स मोहस्स, तेन सहजेकट्ठपहानेकट्ठानं सकलसंकिलेसानञ्च पहायिना आसवक्खयञाणेन समुच्छिन्दता मुनिना सब्बञ्ञुना सम्मासम्बुद्धेन. ‘‘सलिले सती’’ति इमिना असति निद्दोसतं दीपेति. यथाह –

‘‘सति उदकेति एत्थ सचे उदकं अत्थि, पटिच्छन्नट्ठानं पन नत्थि, भाजनेन नीहरित्वा आचमितब्बं. भाजने असति पत्तेन नीहरितब्बं. पत्तेपि असति असन्तं नाम होति. ‘इदं अतिविवटं, पुरतो अञ्ञं उदकं भविस्सती’ति गतस्स उदकं अलभन्तस्सेव भिक्खाचारवेला होति, कट्ठेन वा केनचि वा पुञ्छित्वा गन्तब्बं, भुञ्जितुम्पि अनुमोदनम्पि कातुं वट्टती’’ति (चूळव. अट्ठ. ३७३).

२९३९. ससद्दन्ति उदकसद्दं कत्वा. ‘‘पासाणादिट्ठाने पहरित्वा उदकं सद्दायति चे, न दोसो’’ति सिक्खाभाजनविनिच्छये वुत्तं. चपु चपूति चाति तादिसं अनुकरणं कत्वा नाचमेतब्बन्ति योजना. आचमित्वाति उदककिच्चं कत्वा. सरावे आचमनभाजने उदकं न सेसेतब्बन्ति योजना, इदं पन सब्बसाधारणट्ठानं सन्धाय वुत्तं. यथाह अट्ठकथायं

‘‘आचमनसरावकेति सब्बसाधारणट्ठानं सन्धायेतं वुत्तं. तत्र हि अञ्ञे अञ्ञे आगच्छन्ति, तस्मा उदकं न सेसेतब्बं. यं पन सङ्घिकेपि विहारे एकदेसे निबद्धगमनत्थाय कतं ठानं होति पुग्गलिकट्ठानं वा, तस्मिं वट्टति. विरेचनं पिवित्वा पुनप्पुनं पविसन्तस्सापि वट्टतियेवा’’ति (चूळव. अट्ठ. ३७४).

२९४०. ऊहतम्पीति अञ्ञेन वा अत्तना वा असञ्चिच्च ऊहतं मलेन दूसितट्ठानं. अधोवित्वाति जले सति असोधेत्वा जले असति कट्ठेन वा केनचि वा पुञ्छित्वा गन्तब्बं. यथाह – ‘‘उदकं अत्थि भाजनं नत्थि, असन्तं नाम होति, भाजनं अत्थि उदकं नत्थि, एतम्पि असन्तं, उभये पन असति असन्तमेव, कट्ठेन वा केनचि वा पुञ्छित्वा गन्तब्ब’’न्ति (चूळव. अट्ठ. ३७४). उक्लापापि सचे होन्तीति वच्चपस्सावट्ठानानि सचे कचवराकिण्णानि होन्ति. ‘‘असेसतो सोधेतब्ब’’न्ति इमिना ततो कस्सचि कचवरस्स अपनयनं सोधनं नाम न होति, निस्सेसकचवरापनयनमेव सोधनन्ति दीपेति.

२९४१. पिठरोति अवलेखनकट्ठनिक्खेपनभाजनं. कुम्भी चे रित्ताति आचमनकुम्भी सचे तुच्छा.

२९४२. एवं वच्चकुटिवत्तं दस्सेत्वा सेनासनवत्तं दस्सेतुमाह ‘‘अनज्झिट्ठो’’तिआदि. अनज्झिट्ठोति अननुञ्ञातो.

२९४३. वुड्ढं आपुच्छित्वा कथेन्तस्साति योजना. वुड्ढतरागमेति यं आपुच्छित्वा कथेतुमारद्धो, ततोपि वुड्ढतरस्स भिक्खुनो आगमे सति.

२९४४. एकविहारस्मिन्ति एकस्मिं गेहे. ‘‘अनापुच्छा’’ति इदं वक्खमानेहि यथारहं योजेतब्बं.

२९४५. पठमं यत्थ कत्थचि वुड्ढानं सन्निधाने कत्तब्बवत्तं निद्दिट्ठन्ति इदानि एकविहारे वसन्तेनापि तस्स कातब्बतं दस्सेतुं पुनपि ‘‘न च धम्मो कथेतब्बो’’ति आह. धम्मचक्खुनाति धम्मलोचनेन धम्मगरुकेन, इमिना अतादिसस्स कतो वारो निरत्थकोति दीपेति.

२९४६. कातब्बोति जालेतब्बो. सोति दीपो. ‘‘द्वारं नाम यस्मा महावळञ्जं, तस्मा तत्थ आपुच्छनकिच्चं नत्थी’’ति (चूळव. अट्ठ. ३६९) वचनतो तं अवत्वा आपत्तिक्खेत्तमेव दस्सेतुमाह ‘‘वातपानकवाटानि, थकेय्य विवरेय्य नो’’ति.

२९४७. वुड्ढतोपरिवत्तयेति येन वुड्ढो, ततो परिवत्तये, पिट्ठिं अदस्सेत्वा वुड्ढाभिमुखो तेन परिवत्तयेति अत्थो. चीवरकण्णेन वा कायेन वा तं वुड्ढं न च घट्टये.

२९४८. एवं सेनासनवत्तं दस्सेत्वा जन्ताघरवत्तं दस्सेतुमाह ‘‘पुरतो’’तिआदि. थेरानं पुरतो नेव न्हायेय्य, उपरि पटिसोते न च न्हायेय्य, ओतरन्तानं वुड्ढानं उत्तरं उत्तरन्तो मग्गं ददेय्य, न घट्टये कायेन वा चीवरेन वा न घट्टयेय्याति योजना.

‘‘तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा’’तिआदिना (चूळव. ३६४) नयेन वुत्तानं भत्तग्गवत्तानं सेखियकथाय वुत्तत्ता च उपज्झायवत्तादीनं महाखन्धककथाय वुत्तत्ता च अनुमोदनवत्तानं ‘‘अनुजानामि, भिक्खवे, भत्तग्गे चतूहि पञ्चहि थेरानुथेरेहि भिक्खूहि आगमेतु’’न्तिआदिना (चूळव. ३६२) नयेन भत्तग्गवत्तेयेव अन्तोगधभावेन वुत्तत्ता च निद्देसे तानि न वुत्तानि, तथापि तेसु अनुमोदनवत्तं एवं वेदितब्बं (चूळव. अट्ठ. ३६२) – सङ्घत्थेरे अनुमोदनत्थाय निसिन्ने हेट्ठा पटिपाटिया चतूहि निसीदितब्बं. अनुथेरे निसिन्ने महाथेरेन च हेट्ठा च तीहि निसीदितब्बं. पञ्चमे निसिन्ने उपरि चतूहि निसीदितब्बं. सङ्घत्थेरेन हेट्ठा दहरभिक्खुस्मिं अज्झिट्ठेपि सङ्घत्थेरतो पट्ठाय चतूहि निसीदितब्बमेव. सचे पन अनुमोदको भिक्खु ‘‘गच्छथ, भन्ते, आगमेतब्बकिच्चं नत्थी’’ति वदति, गन्तुं वट्टति. महाथेरेन ‘‘गच्छाम, आवुसो’’ति वुत्ते ‘‘गच्छथा’’ति वदति, एवम्पि वट्टति. ‘‘बहिगामे आगमेस्सामा’’ति आभोगं कत्वापि बहिगामं गन्त्वा अत्तनो निस्सितके ‘‘तुम्हे तस्स आगमनं आगमेथा’’ति वत्वापि गन्तुं वट्टतियेव. सचे पन मनुस्सा अत्तनो रुचितेन एकेन अनुमोदनं कारेन्ति, नेव तस्स अनुमोदतो आपत्ति, न च महाथेरस्स भारो होति. उपनिसिन्नकथायमेव हि मनुस्सेसु कथापेन्तेसु महाथेरो आपुच्छितब्बो, महाथेरेन च अनुमोदनाय अज्झिट्ठोव आगमेतब्बोति इदमेत्थ लक्खणन्ति.

२९४९. वत्तन्ति यथावुत्तं आभिसमाचारिकवत्तं. यथाह – ‘‘आभिसमाचारिकं अपरिपूरेत्वा सीलं परिपूरेस्सतीति नेतं ठानं विज्जती’’ति. न विन्दतीति न लभति.

२९५०. अनेकग्गोति विक्खित्तत्तायेव असमाहितचित्तो. न च पस्सतीति ञाणचक्खुना न पस्सति, दट्ठुं समत्थो न होतीति अत्थो. दुक्खाति जातिदुक्खादिदुक्खतो.

२९५१. तस्माति यस्मा दुक्खा न परिमुच्चति, तस्मा. ओवादं कत्वा किं विसेसं पापुणातीति आह ‘‘ओवादं बुद्धसेट्ठस्स, कत्वा निब्बानमेहिती’’ति. एहिति पापुणिस्सति.

वत्तक्खन्धककथावण्णना.