📜

भिक्खुनिक्खन्धककथावण्णना

२९५२. विवरित्वान चीवरं अपनेत्वा.

२९५३. यं किञ्चि सम्पयोजेन्तियाति यं किञ्चि अनाचारं करोन्तिया. ततोति तेन अनाचारसङ्खातेन असद्धम्मेन. भासन्तियाति वाचाय भासन्तिया.

२९५४-६. दीघन्ति एकपरिक्खेपतो दीघं. विलीवेन च पट्टेनाति सण्हेहिपि विलीवेहि कतपट्टेन. चम्मपट्टेनाति चम्ममयपट्टेन. दुस्सपट्टेनाति सेतवत्थेन. दुस्सवेणियाति दुस्सेन गण्ठितवेणिया. दुस्सवट्टियाति दुस्सेन कतवट्टिया . न फासुका नमेतब्बाति मज्झिमस्स तनुभावत्थाय गामदारिका विय फासुलिका न नामेतब्बा. जघनन्ति मुत्तकरणप्पदेसं. अट्ठिकादिनाति गोजाणुट्ठिकादिना. न घंसापेय्याति न घट्टापेय्य. ‘‘अट्ठिकादिना’’ति इदं ‘‘न घंसापेय्या’’ति इमिना च ‘‘कोट्टापेती’’ति इमिना किरियापदेन च सम्बन्धितब्बं.

२९५७. ‘‘कोट्टापेती’’ति इदं ‘‘हत्थं वा’’तिआदीहि उपयोगन्तपदेहि पच्चेकं योजेतब्बं. हत्थन्ति अग्गबाहं. हत्थकोच्छन्ति पिट्ठिहत्थं. पादन्ति जङ्घं.

२९५८. न मुखं लिम्पितब्बन्ति छविपसादकरेन तिलसासपकक्कादिना अनेकविधेन लिम्पनेन न लिम्पितब्बं. न चुण्णेतब्बन्ति मुखचुण्णलेपनं न कातब्बं. मनोसिलाय मुखं लञ्जन्तिया आपत्ति सियाति योजना.

२९५९. अङ्गरागो न कातब्बोति हलिद्दिकुङ्कुमादीहि सरीरच्छविरागो न कातब्बो. अवङ्गं न च कातब्बन्ति अञ्जनं बहि अक्खिकोटिया लेखं ठपेत्वा न अञ्जितब्बं. न कातब्बं विसेसकन्ति गण्डपदेसे विचित्रसण्ठानं विसेसकं वत्तभङ्गं न कातब्बं.

२९६०. ओलोकनकतोति वातपानतो. रागाति कामरागेन. ओलोकेतुन्ति अन्तरवीथिं विलोकेतुं, सालोके न च ठातब्बन्ति योजना. सालोके द्वारं विवरित्वा उपड्ढकायं दस्सेन्तीहि न ठातब्बं. सनच्चन्ति नटसमज्जं.

२९६१. गणिकं वुट्ठापेन्तिया वेसिं वुट्ठापेन्तिया. ‘‘विक्किणन्तिया’’ति इदं ‘‘सुर’’न्तिआदीहि उपयोगन्तपदेहि पच्चेकं योजेतब्बं.

२९६३. चेवुपट्ठापेतब्बोति अत्तनो वेय्यावच्चं नेव कारापेतब्बो. तिरच्छानगतोपि दासो वा दासी वा तिरच्छानगतोपि कम्मकरो वा न चेव उपट्ठापेतब्बो नेव अत्तनो वेय्यावच्चं कारापेतब्बो. अपि-सद्देन पगेव मनुस्सभूतोति दीपेति.

२९६४. ‘‘सब्बनीलादि’’न्ति इमिना –

‘‘सब्बनीलकमञ्जेट्ठ-कण्हलोहितपीतके;

महानाममहारङ्ग-रत्तेसू’’ति. (वि. वि. ५९८) –

वुत्तानि अकप्पियचीवरानि सङ्गहितानि. ‘‘नमतकं नाम एळकलोमेहि कतं अवायिमं चम्मखण्डपरिभोगेन परिभुञ्जितब्ब’’न्ति (चूळव. अट्ठ. २६४) अट्ठकथाय वुत्तत्ता, गण्ठिपदे च ‘‘सन्थरणसदिसो पिलोतिकाहि कतो परिक्खारविसेसो’’ति वुत्तत्ता च निपज्जाय परिभुञ्जितब्बो परिक्खारविसेसो नमतकं नाम.

२९६५. छन्नम्पि पुरिसब्यञ्जनं ‘‘एत्था’’ति चिन्तेत्वा रागचित्तेन ओलोकेन्तिया दुक्कटं होति. सब्बन्ति वुत्तप्पकारं सब्बं.

२९६६. भिक्खुं दूरतोव पस्सित्वा तस्स भिक्खुनो दूरतो ओक्कमित्वान मग्गो दातब्बोति योजना.

२९६७. भिक्खं चरन्तिया भिक्खुनिया भिक्खुं पस्सित्वा पन येन भिक्खाय चरति, तं पत्तं नीहरित्वा उपरि छादेत्वा ठितं सङ्घाटिचीवरं अपनेत्वा उक्कुज्जं उद्धंमुखं कत्वा भिक्खुनो दस्सेतब्बन्ति योजना.

२९६८. उतुनीनं भिक्खुनीनं उतुकाले सञ्जातपुप्फे काले संवेल्लिकं कातुं कच्छं बन्धितुं महेसिना कटिसुत्तकं अनुञ्ञातन्ति योजना, इमिना अञ्ञस्मिं काले कटिसुत्तकं बन्धितुं न वट्टतीति दीपेति. यथाह – ‘‘न, भिक्खवे, भिक्खुनिया सब्बकालं कटिसुत्तकं धारेतब्बं, या धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, उतुनिया कटिसुत्तक’’न्ति (चूळव. ४२२).

२९६९. इत्थिपोसयुतन्ति इत्थीहि वा पुरिसेहि वा इत्थिपुरिसेहि वा युत्तं. इत्थिपोसयुत्तं हत्थवट्टकमेव वा. पाटङ्कीति पटपोट्टलिकं.

२९७०. गरुधम्मेति सङ्घादिसेसे. मानत्तन्ति पक्खमानत्तं. सम्मन्नित्वाति ञत्तिदुतियाय कम्मवाचाय सम्मन्नित्वा.

२९७१. यस्सा इत्थिया पब्बजितकाले गब्भो वुट्ठाति विजायति यदि, पुत्तो चे, तस्सापि दारकमातु याव सो दारको विञ्ञुतं पापुणाति, याव खादितुं, भुञ्जितुं, नहायितुञ्च अत्तनो धम्मताय सक्कोति, ताव दुतिया भिक्खुनी तथा सम्मन्नित्वा दातब्बाति योजना.

२९७२. सापन माता भिक्खुनी अत्तनो पुत्तं पायेतुं, भोजेतुं, मण्डेतुं, उरे कत्वा सयितुञ्च लभतीति योजना.

२९७३. दुतियिकाय भिक्खुनिया दारकेन सहसेय्यं ठपेत्वा यथा अञ्ञेसु पुरिसेसु वत्तितब्बं पटिपज्जितब्बं, तथा एव तस्मिं दारके वत्तितब्बन्ति योजना.

२९७४. विब्भमेनेवाति अत्तनो रुचिया सेतवत्थानं गहणेनेव. यथाह – ‘‘यस्मा सा विब्भन्ता अत्तनो रुचिया खन्तिया ओदातानि वत्थानि निवत्था, तस्मायेव सा अभिक्खुनी, न सिक्खापच्चक्खानेना’’ति (चूळव. अट्ठ. ४३४). इधाति इमस्मिं सासने.

२९७५. गतायाति एत्थ ‘‘सकावासा’’ति सेसो. यथाह – ‘‘या सा, भिक्खवे, भिक्खुनी सकावासा तित्थायतनं सङ्कन्ता, सा आगता न उपसम्पादेतब्बा’’ति. न केवलं न उपसम्पादेतब्बा, पब्बज्जम्पि न लभति. ओदातानि गहेत्वा विब्भन्ता पन पब्बज्जामत्तं लभति.

२९७६. वन्दनन्ति पादे सम्बाहेत्वा वन्दनं. सादितुं वट्टतीति ‘‘अनुजानामि, भिक्खवे, सादितु’’न्ति (चूळव. ४३४) अनुञ्ञातत्ता वट्टति. तत्रेके आचरिया ‘‘सचे एकतो वा उभतो वा अवस्सुता होन्ति सारत्ता, यथावत्थुकमेवा’’ति वदन्ति. एके आचरिया ‘‘नत्थि एत्थ आपत्ती’’ति वदन्तीति एवं आचरियवादं दस्सेत्वा ‘‘इदं ओदिस्स अनुञ्ञातं वट्टती’’ति अट्ठकथासु वुत्तं, तं पमाणं. ‘‘अनुजानामि, भिक्खवे, सादितु’’न्ति (चूळव. ४३४) हि वचनेनेव कप्पियं.

२९७७. याय कायचि वच्चकुटिया वच्चो न कातब्बो, हेट्ठा विवटे उद्धं पटिच्छन्ने पन वच्चं कातुं वट्टति. हेट्ठा विवटे उपरि पटिच्छन्नेति अट्ठकथायं ‘‘सचे कूपो खतो होति, उपरि पन पदरमत्तमेव सब्बदिसासु पञ्ञायति, एवरूपेपि वट्टती’’ति (चूळव. अट्ठ. ४३५) वुत्तं.

२९७८. सब्बत्थाति भिक्खुनिउपस्सयअन्तरघरादिसब्बट्ठानेसु. गिलानायाति यस्सा विना पल्लङ्कं न फासु होति. अड्ढपल्लङ्कन्ति एकपादं आभुजित्वा कतपल्लङ्कं. सो एकं पण्हिं ऊरुमूलासन्नं कत्वा इतरं दूरे कत्वा आभुजितपल्लङ्को नाम.

२९७९. नरतित्थेति पुरिसानं नहानतित्थे. यथाह – ‘‘न, भिक्खवे, भिक्खुनिया पुरिसतित्थे नहायितब्बं, या नहायेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, महिलातित्थे नहायितु’’न्ति (चूळव. ४३६).

२९८०. या समणी गन्धचुण्णेन वा वासितमत्तिया वासितकाय मत्तिकाय वा पटिसोते वा न्हायेय्य, तस्सा आपत्ति दुक्कटन्ति योजना. वासितविसेसनेन अवासिता वट्टतीति दीपेति. यथाह – ‘‘अनुजानामि, भिक्खवे, पकतिमत्तिक’’न्ति (चूळव. ४३६).

२९८१. अभुत्वाति एत्थ आमिसअग्गं गहणमत्तम्पि अकत्वा, पत्तचीवरं कतिपयदिवसानिपि अपरिभुञ्जित्वाति अत्थो. सचे असप्पायं, सब्बम्पि अपनेतुं वट्टति.

२९८२. अनुपसम्पन्ने असन्ते सब्बं भिक्खूहि पटिग्गहितं वा अप्पटिग्गहितं वा सन्निधिकतं वा सब्बं अज्झोहरणीयं भिक्खूहि पटिग्गहापेत्वा परिभुञ्जितुं भिक्खुनीनं वट्टतीति योजना. ‘‘भिक्खुनीनं वट्टती’’ति इदं पकरणवसेन वुत्तं. भिक्खुनीहिपि पटिग्गहापेत्वा भिक्खूनम्पि तथाविधं परिभुञ्जितुं वट्टति. यथाह – ‘‘अनुजानामि, भिक्खवे, भिक्खूनं सन्निधिं भिक्खुनीहि पटिग्गाहापेत्वा परिभुञ्जितु’’न्ति (चूळव. ४२१).

भिक्खुनिक्खन्धककथावण्णना.

इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय

खन्धककथावण्णना निट्ठिता.