📜
चतुब्बिधकम्मकथावण्णना
२९८३. अपलोकनसञ्ञितं ¶ कम्मं, ञत्तिकम्मं, ञत्तिदुतियकम्मं, ञत्तिचतुत्थकम्मन्ति इमानि ¶ चत्तारि कम्मानीति योजना. तत्थ चत्तारीति गणनपरिच्छेदो. इमानीति अनन्तरमेव वक्खमानत्ता आसन्नपच्चक्खवचनं. कम्मानीति परिच्छिन्नकम्मनिदस्सनं. ‘‘अपलोकनसअञत’’न्तिआदि तेसं सरूपदस्सनं.
तत्रायं सङ्खेपतो विनिच्छयो (चूळव. अट्ठ. २१५; परि. अट्ठ. ४८२) – अपलोकनकम्मं नाम सीमट्ठकसङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा समग्गस्स सङ्घस्स अनुमतिया तं तं वत्थुं कित्तेत्वा ‘‘रुच्चति सङ्घस्सा’’ति तिक्खत्तुं सावेत्वा कत्तब्बं कम्मं वुच्चति. ञत्तिकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया कत्तब्बं कम्मं. ञत्तिदुतियकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया, एकाय च अनुस्सावनायाति एवं ञत्तिदुतियाय अनुस्सावनाय कत्तब्बं कम्मं. ञत्तिचतुत्थकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया, तीहि च अनुस्सावनाहीति एवं ञत्तिचतुत्थाहि तीहि अनुस्सावनाहि कत्तब्बं कम्मं. ञत्ति दुतिया यस्स अनुस्सावनस्स तं ञत्तिदुतियं, तेन कत्तब्बं कम्मं ञत्तिदुतियकम्मं. ञत्ति चतुत्था यस्स अनुस्सावनत्तयस्स तं ञत्तिचतुत्थं, तेन कातब्बं कम्मं ञत्तिचतुत्थकम्मं.
२९८४-७. तेसं ठानवसेन भेदं दस्सेतुमाह ‘‘अपलोकनकम्म’’न्तिआदि. नवन्नं ठानानं समाहारो नवट्ठानं, ‘‘गच्छती’’ति इमिना सम्बन्धो. ञत्तिकम्मन्ति गमनकिरियाकत्तुनिदस्सनं ¶ . नवट्ठानन्ति कम्मनिदस्सनं. दुतियन्ति ञत्तिदुतियकम्मं. सत्त ठानानि गच्छतीति योजना.
इदानि तं ठानभेदं सरूपतो दस्सेतुमाह ‘‘निस्सारणञ्चा’’तिआदि. निस्सारणादि कम्मविसेसानं सञ्ञा. अपलोकनकम्मञ्हि निस्सारणं…पे… पञ्चमं कम्मलक्खणन्ति इमानि पञ्च ठानानि गच्छतीति योजना.
एवं नामवसेन दस्सितानि निस्सारणादीनि अत्थतो विभजित्वा दस्सेतुमाह ‘‘निस्सारणञ्चा’’तिआदि. समणुद्देसतोति कण्टकसामणेरतो निस्सारणञ्च ओसारणञ्च वदेति योजना. तत्थ कण्टकसामणेरस्स निस्सारणा तादिसानंयेव सम्मावत्तं दिस्वा पवेसना ‘‘ओसारणा’’ति वेदितब्बा.
पब्बजन्तेन ¶ हेतुभूतेन भण्डुकं भण्डुकम्मपुच्छनं वदेय्याति अत्थो. पब्बज्जापेक्खस्स केसच्छेदनपुच्छनं भण्डुकम्मं नाम. छन्नेन हेतुभूतेन ब्रह्मदण्डकं कम्मं वदेति योजना. तथारूपस्साति छन्नसदिसस्स मुखरस्स भिक्खू दुरुत्तवचनेन घट्टेन्तस्स. कातब्बोति ‘‘भन्ते, इत्थन्नामो भिक्खु मुखरो भिक्खू दुरुत्तवचनेहि घट्टेन्तो विहरति, सो भिक्खु यं इच्छेय्य, तं वदेय्य. भिक्खूहि इत्थन्नामो भिक्खु नेव वत्तब्बो, न ओवदितब्बो, न अनुसासितब्बो. सङ्घं, भन्ते, पुच्छामि ‘इत्थन्नामस्स भिक्खुनो ब्रह्मदण्डस्स दानं रुच्चति सङ्घस्सा’ति. दुतियम्पि पुच्छामि… ततियम्पि पुच्छामि ‘इत्थन्नामस्स, भन्ते, भिक्खुनो ब्रह्मदण्डस्स दानं रुच्चति सङ्घस्सा’’ति (परि. अट्ठ. ४९५-४९६) एवं ब्रह्मदण्डो कातब्बो.
२९८८-९. ‘‘आपुच्छित्वाना’’ति पुब्बकिरियाय ‘‘गहिताया’’ति अपरकिरिया अज्झाहरितब्बा, ‘‘रुचिया’’ति एतस्स ¶ विसेसनं. देतीति एत्थ ‘‘अच्छिन्नचीवरादीन’’न्ति सेसो. सब्बो सङ्घो सन्निपतित्वान सब्बसो सब्बे सीमट्ठे आगतागते भिक्खू आपुच्छित्वान ‘‘इत्थन्नामेन परिक्खारेन भवितब्बं, रुच्चति तस्स दान’’न्ति विसुं पुच्छित्वा गहिताय भिक्खूनं रुचिया तिक्खत्तुं अपलोकेत्वा चीवरादिपरिक्खारं अच्छिन्नचीवरादीनं देति, यं एवंभूतं सङ्घस्स दानं, तं तस्स अपलोकनकम्मस्स कम्मलक्खणं होतीति योजना. लक्खीयतीति लक्खणं, कम्ममेव लक्खणं, न निस्सारणादीनीति कम्मलक्खणं.
२९९०-१. एवं अपलोकनकम्मस्स पञ्च ठानानि उद्देसनिद्देसवसेन दस्सेत्वा इदानि ञत्तिकम्मस्स कम्मलक्खणं ताव दस्सेतुमाह ‘‘निस्सारण’’न्तिआदि. इति ‘‘ञत्तिया नव ठानानी’’ति अयमुद्देसो वक्खमानेन ‘‘विनिच्छये’’तिआदिनिद्देसेनेव विभावीयति.
२९९२. विनिच्छयेति उब्बाहिकविनिच्छये. असम्पत्तेति निट्ठं अगते. थेरस्साति धम्मकथिकस्स. तेनेवाह ‘‘अविनयञ्ञुनो’’ति. तस्स ‘‘सुणन्तु मे आयस्मन्ता, अयं इत्थन्नामो भिक्खु धम्मकथिको, इमस्स नेव सुत्तं आगच्छति, नो सुत्तविभङ्गो, सो अत्थं असल्लक्खेत्वा ब्यञ्जनच्छायाय अत्थं पटिबाहति, यदायस्मन्तानं पत्तकल्लं, इत्थन्नामं भिक्खुं वुट्ठापेत्वा अवसेसा इमं अधिकरणं वूपसमेय्यामा’’ति (चूळव. २३३) एवं उब्बाहिकविनिच्छये धम्मकथिकस्स भिक्खुनो या निस्सरणा वुत्ता, सा ञत्तिकम्मे ‘‘निस्सारणा’’ति वुत्ताति योजना.
२९९३-४. उपसम्पदापेक्खस्स ¶ ‘‘सुणातु मे, भन्ते सङ्घो, इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो ¶ , अनुसिट्ठो सो मया, यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो आगच्छेय्याति. आगच्छाही’’ति (महाव. १२६) वचनपटिसंयुत्तस्स सङ्घस्स सम्मुखानयनं, सा ओसारणा नाम. ‘‘आगच्छ ओसारणा’’ति पदच्छेदो.
उपोसथवसेनापि, पवारणावसेनापि. ञत्तिया ठपितत्ताति ‘‘सुणातु मे, भन्ते सङ्घो, अज्जुपोसथो पन्नरसो, यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथं करेय्य’’ (महाव. १३४), ‘‘सुणातु मे, भन्ते सङ्घो, अज्ज पवारणा पन्नरसी, यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति (महाव. २१०) उपोसथपवारणावसेन ञत्तिया ठपितत्ता उपोसथो, पवारणा वाति इमानि द्वे ञत्तिकम्मानि.
‘‘उपसम्पदापेक्खञ्हि, अनुसासेय्यहन्ति चा’’ति इमिना ‘‘सुणातु मे, भन्ते सङ्घो, इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो, यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अनुसासेय्य’’न्ति (महाव. १२६) अयं एका ञत्ति गहिता.
२९९५. ‘‘इत्थन्नाममहं भिक्खुं, पुच्छेय्यं विनयन्ति चा’’ति इमिना ‘‘सुणातु मे, भन्ते सङ्घो, यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं विनयं पुच्छेय्य’’न्ति (महाव. १५१) अयं एका ञत्ति गहिता. एवमादीति आदि-सद्देन ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं अनुसासेय्या’’ति, ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अन्तरायिके धम्मे पुच्छेय्य’’न्ति (महाव. १२६), ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं अन्तरायिके धम्मे पुच्छेय्या’’ति, ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं विनयं पुच्छेय्या’’ति (महाव. १५१), ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामेन विनयं पुट्ठो विस्सज्जेय्य’’न्ति ¶ (महाव. १५२), ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामेन विनयं पुट्ठो विस्सज्जेय्या’’ति – (महाव. १५२) इमा छ ञत्तियो गहिता. एवं पुरिमा द्वे, इमा च छाति एदिसा इमा अट्ठ ञत्तियो ‘‘सम्मुती’’ति वुत्ता.
२९९६. निस्सट्ठचीवरादीनं दानन्ति ‘‘सुणातु मे, भन्ते सङ्घो, इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं सङ्घस्स निस्सट्ठं, यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं चीवरं इत्थन्नामस्स भिक्खुनो ¶ ददेय्या’’ति (पारा. ४६४) एवं निस्सट्ठचीवरपत्तादीनं दानं ‘‘दान’’न्ति वुच्चति. आपत्तीनं पटिग्गाहोति ‘‘सुणातु मे, भन्ते सङ्घो, अयं इत्थन्नामो भिक्खु आपत्तिं सरति विवरति उत्तानिं करोति देसेति, यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’’न्ति (चूळव. २३९), ‘‘यदायस्मन्तानं पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’’न्ति (चूळव. २३९). तेन वत्तब्बो ‘‘पस्ससी’’ति. ‘‘आम पस्सामी’’ति. ‘‘आयतिं संवरेय्यासी’’ति. एवं आपत्तीनं पटिग्गाहो ‘‘पटिग्गाहो’’ति वुच्चति.
२९९७. पवारुक्कड्ढनाति पवारणुक्कड्ढना. गाथाबन्धवसेन ण-कारलोपो. अथ वा पवारणं पवारोति पवारण-सद्दपरियायो पवार-सद्दो. ‘‘इमं उपोसथं कत्वा, काळे पवारयामी’’ति इमिना ‘‘सुणन्तु मे आयस्मन्ता आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे काळे पवारेय्यामा’’ति (महाव. २४०) अयं ञत्ति उपलक्खणतो दस्सिता. एवं कतपवारणा ‘‘पच्चुक्कड्ढना’’ति मता. एत्थ च काळेति पुब्बकत्तिकमासस्स काळपक्खुपोसथे. इमिना च ‘‘आगमे जुण्हे पवारेय्यामा’’ति अयं ¶ ञत्ति च उपलक्खिता. जुण्हेति अपरकत्तिकजुण्हपक्खउपोसथे.
२९९८. तिणवत्थारकेति तिणवत्थारकसमथे. सब्बपठमा ञत्तीति सब्बसङ्गाहिका ञत्ति वुच्चति. इतरा चाति उभयपक्खे पच्चेकं ठपिता द्वे ञत्तियो चाति एवं तिधा पवत्तं एतं ञत्तिकम्मं कम्मलक्खणं इति एवं वुत्तनयेन ‘‘विनिच्छये’’तिआदिना ञत्तिया नव ठानानि वेदितब्बानीति योजना.
२९९९-३०००. एवं ञत्तिकम्मे नव ठानानि दस्सेत्वा इदानि ञत्तिदुतियकम्मे सत्त ठानानि दस्सेतुमाह ‘‘ञत्तिदुतियकम्मम्पी’’तिआदि. ‘‘ञत्तिदुतियकम्म’’न्तिआदिका उद्देसगाथा उत्तानत्थाव.
निद्देसे पत्तनिक्कुज्जनादीति आदि-सद्देन पत्तुक्कुज्जनं गहितं. निस्सारोसारणा मताति ‘‘निस्सारणा, ओसारणा’’ति च मता. तत्थ भिक्खूनं अलाभाय परिसक्कनादिकेहि अट्ठहि अङ्गेहि समन्नागतस्स उपासकस्स सङ्घेन असम्भोगकरणत्थं पत्तनिक्कुज्जनवसेन निस्सारणा च ¶ तस्सेव सम्मा वत्तन्तस्स पत्तुक्कुज्जनवसेन ओसारणा च वेदितब्बा. सा खुद्दकवत्थुक्खन्धके वड्ढलिच्छविवत्थुस्मिं (चूळव. २६५) वुत्ता.
३००१. सीमादिसम्मुति सम्मुति नाम. सा पञ्चदसधा मताति सीमासम्मुति तिचीवरेनअविप्पवाससम्मुति सन्थतसम्मुति भत्तुद्देसक सेनासनग्गाहापक भण्डागारिक चीवरपटिग्गाहक यागुभाजक फलभाजक खज्जभाजक अप्पमत्तकविस्सज्जक साटियग्गाहापक पत्तग्गाहापक आरामिकपेसक सामणेरपेसकसम्मुतीति एवं सा सम्मुति पञ्चदसविधा ¶ मताति अत्थो. कथिनस्स वत्थं, तस्स. मतोयेव मतको, मतकस्स वासो मतकवासो, तस्स मतकवाससो, मतकचीवरस्स.
३००२. आनिसंसखेत्तभूतपञ्चमासब्भन्तरेयेव उब्भारो अन्तरुब्भारो. कुटिवत्थुस्स, विहारस्स वत्थुनो च देसना देसना नामाति योजना.
३००३. तिणवत्थारके द्विन्नं पक्खानं साधारणवसेन ठपेतब्बञत्ति च पच्छा पक्खद्वये विसुं विसुं ठपेतब्बा द्वे ञत्तियो चाति तिस्सो ञत्तियो कम्मवाचाय अभावेन ञत्तिकम्मे ‘‘कम्मलक्खण’’न्ति दस्सिता, पच्छा विसुं विसुं द्वीसु पक्खेसु वत्तब्बा द्वे ञत्तिदुतियकम्मवाचा ञत्तिदुतियकम्मे ‘‘कम्मलक्खण’’न्ति दस्सिताति तं दस्सेतुमाह ‘‘तिणवत्थारके कम्मे’’ति. ‘‘मोहारोपनतादिसू’’ति इमिना पाचित्तियेसु दस्सितमोहारोपनकम्मञ्च अञ्ञवादकविहेसकारोपनकम्मादिञ्च सङ्गण्हाति. एत्थाति इमस्मिं ञत्तिदुतियकम्मे. कम्मलक्खणमेव कम्मलक्खणता.
३००४-५. इति एवं यथावुत्तनयेन इमे सत्त ठानभेदा ञत्तिदुतियकम्मस्स. एवं ञत्तिदुतियकम्मे सत्त ठानानि दस्सेत्वा ञत्तिचतुत्थकम्मे ठानभेदं दस्सेतुमाह ‘‘तथा’’तिआदि.
३००६. तज्जनादीनन्ति आदि-सद्देन नियस्सादीनं गहणं. तेसं सत्तन्नं कम्मानं. पस्सद्धि वूपसमो.
३००७. ‘‘भिक्खुनीनं ¶ ओवादो’’ति भिक्खुनोवादकसम्मुति फलूपचारेन वुत्ता.
३००८-९. मूलपटिक्कस्सो ¶ मूलाय पटिकस्सना, गाथाबन्धवसेन क-कारस्स द्वेभावो. उक्खित्तस्सानुवत्तिकाति उक्खित्तानुवत्तिका एका यावततियका, अट्ठ सङ्घादिसेसा, अरिट्ठो चण्डकाळी च द्वे, इमे एकादस यावततियका भवन्ति. इमेसं वसाति उक्खित्तानुवत्तिकादीनि पुग्गलाधिट्ठानेन वुत्तानि, इमेसं समनुभासनकम्मानं वसेन. दसेकाति एकादस.
३०११. एवं चतुन्नम्पि कम्मानं ठानभेदं दस्सेत्वा अन्वयतो, ब्यतिरेकतो च कातब्बप्पकारं दस्सेतुमाह ‘‘अपलोकनकम्मञ्चा’’तिआदि. ञत्तियापि न कारये, ञत्तिदुतियेनपि न कारयेति योजना.
३०१२. अपलोकनकम्मे वुत्तलक्खणेन ञत्तिकम्मादीनम्पि कातब्बप्पकारो सक्का विञ्ञातुन्ति तं अदस्सेत्वा ञत्तिदुतियकम्मे लब्भमानविसेसं दस्सेतुमाह ‘‘ञत्तिदुतियकम्मानी’’तिआदि. अपलोकेत्वा कातब्बानि लहुकानिपि ञत्तिदुतियकम्मानि अत्थीति योजना. तानि पन कतमानीति आह ‘‘सब्बा सम्मुतियो सियु’’न्ति. एत्थ सीमासम्मुतिं विना सेसा तिचीवरेनअविप्पवाससम्मुतिआदयो सब्बापि सम्मुतियोति अत्थो.
३०१३. सेसानीति यथावुत्तेहि सेसानि सीमासम्मुतिआदीनि छ कम्मानि. न वट्टतीति न वट्टन्ति, गाथाबन्धवसेन न-कारलोपो. यथाह ‘‘सीमासम्मुति, सीमासमूहननं, कथिनदानं, कथिनुद्धारो, कुटिवत्थुदेसना, विहारवत्थुदेसनाति इमानि छ कम्मानि गरुकानि अपलोकेत्वा कातुं न वट्टन्ति, ञत्तिदुतियकम्मवाचं सावेत्वाव ¶ कातब्बानी’’ति (परि. अट्ठ. ४८२). ‘‘अपलोकेत्वा कातुं पन न वट्टती’’ति इदं निदस्सनमत्तं, ञत्तिचतुत्थकम्मवसेनापि कातुं न वट्टन्तेव. तेनेवाह ‘‘यथावुत्तनयेनेव, तेन तेनेव कारये’’ति, यो यो नयो तं तं कम्मं कातुं वुत्तो, तेनेव तेनेव नयेनाति अत्थो.
चतुब्बिधकम्मकथावण्णना.