📜

पकिण्णकविनिच्छयकथावण्णना

३०२९. छत्तंपण्णमयं किञ्चीति तालपण्णादिपण्णच्छदनं यं किञ्चि छत्तं. बहीति उपरि. अन्तोति हेट्ठा. सिब्बितुन्ति रूपं दस्सेत्वा सूचिकम्मं कातुं.

३०३०. पण्णेति छदनपण्णे. अड्ढचन्दन्ति अड्ढचन्दाकारं. मकरदन्तकन्ति मकरदन्ताकारं, यं ‘‘गिरिकूट’’न्ति वुच्चति. छिन्दितुं न वट्टतीति सम्बन्धो. मुखवट्टिया नामेत्वा बद्धपण्णकोटिया वा मत्थकिमण्डलकोटिया वा गिरिकूटादिं करोन्ति, इमिना तं पटिक्खित्तं. दण्डेति छत्तदण्डे. घटकन्ति घटाकारो. वाळरूपं वाति ब्यग्घादिवाळानं रूपकं वा. लेखाति उक्किरित्वा वा छिन्दित्वा वा चित्तकम्मवसेन वा कतराजि.

३०३१. पञ्चवण्णानं सुत्तानं अन्तरे नीलादिएकवण्णेन सुत्तेन थिरत्थं छत्तं अन्तो च बहि च सिब्बितुं वा छत्तदण्डग्गाहकसलाकपञ्जरं थिरत्थं विनन्धितुं वा वट्टतीति योजना. ‘‘पञ्चवण्णानं एकवण्णेन थिरत्थ’’न्ति इमिना अनेकवण्णेहि सुत्तेहि वण्णमट्ठत्थाय सिब्बितुञ्च विनन्धितुञ्च न वट्टतीति दीपेति.

पोत्थकेसु पन ‘‘पञ्चवण्णेना’’ति पाठो दिस्सति, तस्स एकवण्णेन, पञ्चवण्णेन वा सुत्तेन थिरत्थं सिब्बितुं, विनन्धितुं वा वट्टतीति योजना कातब्बा होति, सो एत्थेव हेट्ठा वुत्तेन –

‘‘पञ्चवण्णेन सुत्तेन, सिब्बितुं न च वट्टती’’ति –

पाठेन च ‘‘केचि तालपण्णच्छत्तं अन्तो वा बहि वा पञ्चवण्णेन सुत्तेन सिब्बन्ता वण्णमट्ठं करोन्ति, तं न वट्टति. एकवण्णेन पन नीलेन वा पीतकेन वा येन केनचि सुत्तेन अन्तो वा बहि वा सिब्बितुं छत्तदण्डग्गाहकं सलाकपञ्जरं वा विनन्धितुं वट्टति, तञ्च खो थिरकरणत्थं, न वण्णमट्ठत्थाया’’ति (पारा. अट्ठ. १.८५ पाळिमुत्तकविनिच्छय) अट्ठकथापाठेन च विरुज्झति, तस्मा सो न गहेतब्बो.

३०३२. लेखावा पन केवलाति यथावुत्तप्पकारा सलाकलेखा वा. छिन्दित्वाति उक्किरित्वा कतं छिन्दित्वा. घंसित्वाति चित्तकम्मादिवसेन कतं घंसित्वा.

३०३३. दण्डबुन्दम्हीति छत्तदण्डस्स पञ्जरे गाहणत्थाय फालितबुन्दम्हि, मूलेति अत्थो. अयमेत्थ निस्सन्देहे वुत्तनयो. खुद्दसिक्खागण्ठिपदे पन ‘‘छत्तपिण्डिया मूले’’ति वुत्तं. अहिछत्तकसण्ठानन्ति फुल्लअहिछत्ताकारं. रज्जुकेहि गाहापेत्वा दण्डे बन्धन्ति, तस्मिं बन्धट्ठाने वलयमिव उक्किरित्वा उट्ठापेत्वा. बन्धनत्थायाति वातेन यथा न चलति, एवं रज्जूहि दण्डे पञ्जरस्स बन्धनत्थाय. उक्किरित्वा कता लेखा वट्टतीति योजना. यथाह – ‘‘वातप्पहारेन अचलनत्थं छत्तमण्डलिकं रज्जुकेहि गाहापेत्वा दण्डे बन्धन्ति, तस्मिं बन्धनट्ठाने वलयमिव उक्किरित्वा लेखं ठपेन्ति, सा वट्टती’’ति. ‘‘सचेपि न बन्धन्ति, बन्धनारहट्ठानत्ता वलयं उक्किरितुं वट्टती’’ति गण्ठिपदे वुत्तं.

३०३४. समं सतपदादीनन्ति सतपदादीहि सदिसं, तुल्यत्थे करणवचनप्पसङ्गे सामिवचनं.

३०३५. पत्तस्स परियन्ते वाति अनुवातस्स उभयपरियन्ते वा. पत्तमुखेपि वाति द्विन्नं आरामवित्थारपत्तानं सङ्घटितट्ठाने कण्णेपि वा, एकस्सेव वा पत्तस्स ऊनपूरणत्थं सङ्घटितट्ठानेपि वा. वेणिन्ति कुद्रूससीसाकारेन सिब्बनं. केचि ‘‘वरकसीसाकारेना’’ति वदन्ति. सङ्खलिकन्ति बिळालदामसदिसं सिब्बनं. केचि ‘‘सतपदिसम’’न्ति वदन्ति.

३०३६. पट्टन्ति पट्टम्पि. अट्ठकोणादिको विधि पकारो एतस्साति अट्ठकोणादिकविधि, तं. ‘‘अट्ठकोणादिक’’न्ति गाथाबन्धवसेन निग्गहितागमो. ‘‘अट्ठकोणादिकं विधि’’न्ति एतं ‘‘पट्ट’’न्ति एतस्स समानाधिकरणविसेसनं, किरियाविसेसनं वा, ‘‘करोन्ती’’ति इमिना सम्बन्धो. अथ वा पट्टन्ति एत्थ भुम्मत्थे उपयोगवचनं, पट्टेति अत्थो. इमस्मिं पक्खे ‘‘अट्ठकोणादिक’’न्ति उपयोगवचनं. ‘‘विधि’’न्ति एतस्स विसेसनं. इध वक्खमानचतुकोणसण्ठानतो अञ्ञं अट्ठकोणादिकं नामं. तत्थाति तस्मिं पट्टद्वये. अग्घियगदारूपन्ति अग्घियसण्ठानञ्चेव गदासण्ठानञ्च सिब्बनं. मुग्गरन्ति लगुळसण्ठानसिब्बनं. आदि-सद्देन चेतियादिसण्ठानानं गहणं.

३०३७. तत्थाति पट्टद्वये तस्मिं ठाने. कक्कटकक्खीनीति कुळीरअच्छिसदिसानि सिब्बनविकारानि. उट्ठापेन्तीति करोन्ति. तत्थाति तस्मिं गण्ठिकपासकपट्टके. सुत्ताति कोणतो कोणं सिब्बितसुत्ता चेव चतुरस्से सिब्बितसुत्ता च. पिळकाति तेसमेव सुत्तानं निवत्तेत्वा सिब्बितकोटियो च. दुविञ्ञेय्यावाति रजनकाले दुविञ्ञेय्यरूपा अनोळारिका दीपिता वट्टन्तीति. यथाह – ‘‘कोणसुत्तपिळका च चीवरे रत्ते दुविञ्ञेय्यरूपा वट्टन्ती’’ति.

३०३८. गण्ठिपासकपट्टकाति गण्ठिकपट्टकपासकपट्टकाति योजना. कण्णकोणेसु सुत्तानीति चीवरकण्णेसु सुत्तानि चेव गण्ठिकपासकपट्टानं कोणेसु सुत्तानि च छिन्देय्य. एत्थ च चीवरे आयामतो, वित्थारतो च सिब्बित्वा अनुवाततो बहि निक्खन्तसुत्तं चीवरं रजित्वा सुक्खापनकाले रज्जुया वा चीवरवंसे वा बन्धित्वा ओलम्बितुं अनुवाते बद्धसुत्तानि च कण्णसुत्तानि नाम. यथाह – ‘‘चीवरस्स कण्णसुत्तकं न वट्टति, रजितकाले छिन्दितब्बं. यं पन ‘अनुजानामि, भिक्खवे, कण्णसुत्तक’न्ति (महाव. ३४४) एवं अनुञ्ञातं, तं अनुवाते पासकं कत्वा बन्धितब्बं, रजनकाले लग्गनत्थाया’’ति (पारा. अट्ठ. १.८५ पाळिमुत्तकविनिच्छय).

३०३९. सूचिकम्मविकारं वाति चीवरमण्डनत्थाय नानासुत्तकेहि सतपदिसदिसं सिब्बन्ता आगन्तुकपट्टं ठपेन्ति, एवरूपं सूचिकम्मविकारं वा. अञ्ञं वा पन किञ्चिपीति अञ्ञम्पि यं किञ्चि मालाकम्ममिगपक्खिपादादिकं सिब्बनविकारं. कातुन्ति सयं कातुं. कारापेतुन्ति अञ्ञेन वा कारापेतुं.

३०४०. यो भिक्खु परं उत्तमं वण्णमट्ठं अभिपत्थयं पत्थयन्तो कञ्जिपिट्ठखलिअल्लिकादीसु चीवरं पक्खिपति, तस्स पन भिक्खुनो दुक्कटा मोक्खो न विज्जतीति योजना. कञ्जीति वायनतन्तमक्खनकञ्जिसदिसा थूलाकञ्जि. पिट्ठन्ति तण्डुलपिट्ठं. तण्डुलपिट्ठेहि पक्का खलि. अल्लिकाति निय्यासो. आदि-सद्देन लाखादीनं गहणं.

३०४१. चीवरस्स करणे करणकाले समुट्ठितानं सूचिहत्थमलादीनं धोवनत्थं, किलिट्ठकाले च धोवनत्थं कञ्जिपिट्ठिखलिअल्लिकादीसु पक्खिपति, वट्टतीति योजना.

३०४२. तत्थाति येन कसावेन चीवरं रजति, तस्मिं रजने चीवरस्स सुगन्धभावत्थाय गन्धं वा उज्जलभावत्थाय तेलं वा वण्णत्थाय लाखं वा. किञ्चीति एवरूपं यं किञ्चि.

३०४३. मणिनाति पासाणेन. अञ्ञेनपि च केनचीति येन उज्जलं होति, एवरूपेन मुग्गरादिना अञ्ञेनापि केनचि वत्थुना. दोणियाति रजनम्बणे. न घंसितब्बं हत्थेन गाहेत्वा न घट्टेतब्बं.

३०४४. रत्तं चीवरं हत्थेहि किञ्चि थोकं पहरितुं वट्टतीति योजना. ‘‘यत्थ पक्करजनं पक्खिपन्ति, सा रजनदोणि, तत्थ अंसबद्धककायबन्धनादिं घट्टेतुं वट्टती’’ति गण्ठिपदे वुत्तं.

३०४५. गण्ठिकेति वेळुदन्तविसाणादिमयगण्ठिके. लेखा वाति वट्टादिभेदा लेखा वा. पिळका वाति सासपबीजसदिसा खुद्दकपुब्बुळा वा. पाळिकण्णिकभेदकोति मणिकावळिरूपपुप्फकण्णिकरूपभेदको. कप्पबिन्दुविकारो वा न वट्टतीति योजना.

३०४६. आरग्गेनाति आरकण्टकग्गेन, सूचिमुखेन वा. काचिपि लेखाति वट्टकगोमुत्तादिसण्ठाना या काचिपि राजि.

३०४७. भमं आरोपेत्वाति भमे अल्लियापेत्वा.

३०४८. पत्तमण्डलकेति पत्ते छविरक्खनत्थाय तिपुसीसादीहि कते पत्तस्स हेट्ठा आधारादीनं उपरि कातब्बे पत्तमण्डलके. भित्तिकम्मन्ति विभत्तं कत्वा नानाकाररूपककम्मचित्तं. यथाह ‘‘न भिक्खवे चित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी’’ति (चूळव. २५३). तत्थाति तस्मिं पत्तमण्डले. अस्साति भिक्खुस्स. मकरदन्तकन्ति गिरिकूटाकारं.

३०४९. मुखवट्टियं या लेखा परिस्सावनबन्धनत्थाय अनुञ्ञाता, तं लेखं ठपेत्वा धम्मकरणच्छत्ते वा कुच्छियं वा काचिपि लेखा न वट्टतीति योजना.

३०५०. तहिं तहिन्ति मत्तिकाय तत्थ तत्थ. न्ति तथाकोट्टितदिगुणसुत्तकायबन्धनं.

३०५१. अन्तेसु दळ्हत्थाय दसामुखे दिगुणं कत्वा कोट्टेन्ति, वट्टतीति योजना. चित्तिकम्पीति मालाकम्मलताकम्मचित्तयुत्तम्पि कायबन्धनं.

३०५२. अक्खीनीति कुञ्जरक्खीनि. तत्थाति कायबन्धने वट्टतीति का कथा. उट्ठापेतुन्ति उक्किरितुं.

३०५३. घटन्ति घटसण्ठानं. देड्डुभसीसं वाति उदकसप्पसीसमुखसण्ठानं वा. यं किञ्चि विकाररूपं दसामुखे न वट्टतीति योजना.

३०५४. मच्छकण्टन्ति मच्छकण्टकाकारं. खज्जूरिपत्तकाकारन्ति खज्जूरिपत्तसण्ठानं. मच्छकण्टं वा मट्ठं पट्टिकं वा खज्जूरिपत्तकाकारं वा उजुकं कत्वा कोट्टितं वट्टतीति योजना. एत्थ च उभयपस्सेसु मच्छकण्टकयुत्तं मच्छस्स पिट्ठिकण्टकं विय यस्स पट्टिकाय वायनं होति, इदं कायबन्धनं मच्छकण्टकं नाम. यस्स खज्जूरिपत्तसण्ठानमिव वायनं होति, तं खज्जूरिपत्तकाकारं नाम.

३०५५. पकतिवीता पट्टिका. सूकरन्तंनाम कुञ्चिकाकोसकसण्ठानं. तस्स दुविधस्स कायबन्धनस्स. तत्थ रज्जुका सूकरन्तानुलोमिका, दुस्सपट्टं पट्टिकानुलोमिकं. आदि-सद्देन मुद्दिककायबन्धनं गहितं, तञ्च सूकरन्तानुलोमिकं. यथाह – ‘‘एकरज्जुकं, पन मुद्दिककायबन्धनञ्च सूकरन्तकं अनुलोमेती’’ति (चूळव. अट्ठ. २७८). तत्थ एकरज्जुका नाम एकवट्टा. बहुरज्जुकस्स अकप्पियभावं वक्खति. ‘‘मुद्दिककायबन्धनं नाम चतुरस्सं अकत्वा सज्जित’’न्ति गण्ठिपदे वुत्तं.

३०५६. मुरजं नाम मुरजवट्टिसण्ठानं वेठेत्वा कतं. वेठेत्वाति नानासुत्तेहि वेठेत्वा. सिक्खाभाजनविनिच्छये पन ‘‘बहुका रज्जुयो एकतो कत्वा एकाय रज्जुया वेठितं मुरजं नामा’’ति वुत्तं. मद्दवीणं नाम पामङ्गसण्ठानं. देड्डुभकं नाम उदकसप्पसीससदिसं. कलाबुकं नाम बहुरज्जुकं. रज्जुयोति उभयकोटियं एकतो अबद्धा बहू रज्जुयो, तथा बद्धा कलाबुकं नाम होतीति. न वट्टन्तीति मुरजादीनि इमानि सब्बानि कायबन्धनानि न वट्टन्ति. पुरिमा द्वेति मुरजं, मद्दवीणञ्चाति द्वे. ‘‘दसासु सियु’’न्ति वत्तब्बे गाथाबन्धवसेन वण्णलोपेन ‘‘दसा सियु’’न्ति वुत्तं. यथाह – ‘‘मुरजं मद्दवीण’न्ति इदं दसासुयेव अनुञ्ञात’’न्ति (चूळव. अट्ठ. २७८).

३०५७. पामङ्गसण्ठानाति पामङ्गदामं विय चतुरस्ससण्ठाना.

३०५८. एकरज्जुमयन्ति नानावट्टे एकतो वट्टेत्वा कतरज्जुमयं कायबन्धनं. वट्टं वट्टतीति ‘‘रज्जुका दुस्सपट्टादी’’ति एत्थ एकवट्टरज्जुका गहिता, इध पन नानावट्टे एकतो वट्टेत्वा कताव एकरज्जुका गहिता. तञ्चाति तम्पि एकरज्जुककायबन्धनं. पामङ्गसण्ठानं एकम्पि न च वट्टतीति केवलम्पि न वट्टति.

३०५९. बहू रज्जुके एकतो कत्वाति योजना. वट्टति बन्धितुन्ति मुरजं, कलाबुकं वा न होति, रज्जुककायबन्धनमेव होतीति अधिप्पायो. अयं पन विनिच्छयो ‘‘बहू रज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं ‘बहुरज्जुक’न्ति न वत्तब्बं, तं वट्टती’’ति (पारा. अट्ठ. १.८५ पाळिमुत्तकविनिच्छय) अट्ठकथागतोव इध वुत्तो. सिक्खाभाजनविनिच्छये ‘‘बहुका रज्जुयो एकतो कत्वा एकाय रज्जुया वेठितं मुरजं नामा’’ति यं वुत्तं, तं इमिना विरुज्झनतो न गहेतब्बं.

३०६०. दन्त-सद्देन हत्थिदन्ता वुत्ता. जतूति लाखा. सङ्खमयन्ति सङ्खनाभिमयं. विधका मताति एत्थ ‘‘वेठका’’तिपि पाठो विधपरियायो.

३०६१. कायबन्धनविधेति कायबन्धनस्स दसाय थिरभावत्थं कट्ठदन्तादीहि कते विधे. विकारो अट्ठमङ्गलादिको. तत्थ तत्थाति तस्मिं तस्मिं ठाने, उभयकोटियन्ति अत्थो. तु-सद्देन घटाकारोपि वट्टतीति दीपेति.

३०६२. माला…पे… विचित्तिताति मालाकम्मलताकम्मेहि च मिगपक्खिरूपादिनानारूपेहि च विचित्तिता. जनरञ्जनीति बालजनपलोभिनी.

३०६४. अट्ठंसा वापीति एत्थ अपि-सद्देन सोळसंसादीनं गहणं. वण्णमट्ठाति मालाकम्मादिवण्णमट्ठा.

३०६५. अञ्जनिसलाकापि तथा वण्णमट्ठा न वट्टतीति योजना. ‘‘अञ्जनित्थविकाय च, नानावण्णेहि सुत्तेहि, चित्तकम्मं न वट्टती’’ति पाठो युज्जति. ‘‘थविकापि चा’’ति पाठो दिस्सति, सो न गहेतब्बो.

३०६६. रत्तादिना येन केनचि एकवण्णेन सुत्तेन पिलोतिकादिमयं यं किञ्चि सिपाटिकं सिब्बेत्वा वळञ्जन्तस्स वट्टतीति योजना.

३०६७. मणिकन्ति थूलपुब्बुळं. पिळकन्ति सुखुमपुब्बुळं. पिप्फलेति वत्थच्छेदनसत्थे. आरकण्टकेति पत्ताधारवलयानं विज्झनकण्टके. ठपेतुन्ति उट्ठापेतुं. यं किञ्चीति सेसं वण्णमट्ठम्पि च.

३०६८. दण्डकेति पिप्फलदण्डके. यथाह – ‘‘पिप्फलकेपि मणिकं वा पिळकं वा यं किञ्चि उट्ठापेतुं न वट्टति, दण्डके पन परिच्छेदलेखा वट्टती’’ति. परिच्छेदलेखामत्तन्ति आणिबन्धनट्ठानं पत्वा परिच्छिन्दनत्थं एकाव लेखा वट्टति. वलित्वाति उभयकोटिया मुखं कत्वा मज्झे वलियो गाहेत्वा. नखच्छेदनं यस्मा करोन्ति, तस्मा वट्टतीति योजना.

३०६९. अरणिसहिते कन्तकिच्चकरो दण्डो उत्तरारणी नाम. वापीति पि-सद्देन अधरारणिं सङ्गण्हाति, उदुक्खलदण्डस्सेतं अधिवचनं. अञ्छनकयन्तधनु धनुकं नाम. मुसलमत्थकपीळनदण्डको पेल्लदण्डको नाम.

३०७०. सण्डासेति अग्गिसण्डासं वदन्ति. कट्ठच्छेदनवासिया तथा यं किञ्चि वण्णमट्ठं न वट्टतीति सम्बन्धो. द्वीसु पस्सेसूति वासिया उभोसु पस्सेसु. लोहेनाति कप्पियलोहेन . बन्धितुं वट्टतीति उजुकमेव चतुरस्सं वा अट्ठंसं वा बन्धितुं वट्टति. ‘‘सण्डासेति अग्गिसण्डासे’’ति निस्सन्देहे वुत्तं. अट्ठकथायं पनेत्थ सूचिसण्डासो दस्सितो.

३०७१. हेट्ठतोति हेट्ठा अयोपट्टवलयस्स. ‘‘उपरि अहिच्छत्तमकुलमत्त’’न्ति अट्ठकथायं वुत्तं.

३०७२. विसाणेति तेलासिञ्चनकगवयमहिंसादिसिङ्गे. नाळियं वापीति वेळुनाळिकादिनाळियं. अपि-सद्देन अलाबुं सङ्गण्हाति. आमण्डसारकेति आमलकचुण्णमयतेलघटे. तेलभाजनकेति वुत्तप्पकारेयेव तेलभाजने. सब्बं वण्णमट्ठं वट्टतीति पुमित्थिरूपरहितं मालाकम्मादि सब्बं वण्णमट्ठं वट्टति.

३०७३-५. पानीयस्स उळुङ्केति पानीयउळुङ्के. दोणियं रजनस्सपीति रजनदोणियम्पि. फलकपीठेति फलकमये पीठे. वलयाधारकादिकेति दन्तवलयादिआधारके. आदि-सद्देन दण्डाधारको सङ्गहितो. पादपुञ्छनियन्ति चोळादिमयपादपुञ्छनियं. पीठेति पादपीठे. सहचरियेन पादकथलिकायञ्च. चित्तं सब्बमेव च वट्टतीति यथावुत्ते भिक्खुपरिक्खारे मातुगामरूपरहितं, भिक्खुनिपरिक्खारे पुरिसरूपरहितं अवसेसं सब्बं चित्तकम्मं.

३०७६. नाना च ते मणयो चाति नानामणी, इन्दनीलादयो, नानामणीहि कता नानामणिमया, थम्भा च कवाटा च द्वारा च भित्तियो च थम्भकवाटद्वारभित्तियो, नानामणिमया थम्भकवाटद्वारभित्तियो यस्मिं तं तथा वुत्तं. का कथा वण्णमट्ठकेति मालाकम्मलताकम्मचित्तकम्मादिवण्णमट्ठके वत्तब्बमेव नत्थीति अत्थो.

३०७७. थावरस्स रतनमयपासादस्स कप्पियभावं दस्सेत्वा सुवण्णादिमयस्सापि सब्बपासादपरिभोगस्स कप्पियभावं दस्सेतुमाह ‘‘सोवण्णय’’न्तिआदि. सोवण्णयन्ति सुवण्णमयं. द्वारकवाटानं अनन्तरगाथाय दस्सितत्ता ‘‘द्वारकवाटबन्ध’’न्ति इमिना द्वारकवाटबाहासङ्खातं पिट्ठसङ्घाटं गहितं. द्वारञ्च कवाटञ्च द्वारकवाटानि, द्वारकवाटानं बन्धं द्वारकवाटबन्धं, उत्तरपासकुम्मारसङ्खातं पिट्ठसङ्घाटन्ति अत्थो. नाना च ते मणयो चाति नानामणी, सुवण्णञ्च नानामणी च सुवण्णनानामणी, भित्ति च भूमि च भित्तिभूमि सुवण्णनानामणीहि कता भित्तिभूमि सुवण्णनानामणिभित्तिभूमि. इति इमेसु सेनासनावयवेसु. न किञ्चि एकम्पि निसेधनीयन्ति एकम्पि सेनासनपरिक्खारं किञ्चि न निसेधनीयं, सेनासनम्पि न पटिक्खिपितब्बन्ति अत्थो. सेनासनं वट्टति सब्बमेवाति सब्बमेव सेनासनपरिभोगं वट्टति. यथाह –

‘‘सब्बं पासादपरिभोगन्ति सुवण्णरजतादिविचित्रानि कवाटानि मञ्चपीठानि तालवण्टानि सुवण्णरजतमयानि पानीयघटपानीयसरावानि यं किञ्चि चित्तकम्मकतं, सब्बं वट्टति. ‘पासादस्स दासिदासं खेत्तवत्थुं गोमहिंसं देमा’ति वदन्ति, पाटेक्कं गहणकिच्चं नत्थि, पासादे पटिग्गहिते पटिग्गहितमेव होति. गोनकादीनि सङ्घिकविहारे वा पुग्गलिकविहारे वा मञ्चपीठकेसु अत्थरित्वा परिभुञ्जितुं न वट्टन्ति. धम्मासने पन गिहिविकतनीहारेन लब्भन्ति, तत्रापि निपज्जितुं न वट्टती’’ति (चूळव. अट्ठ. ३२०).

‘‘सोवण्णद्वारकवाटबन्ध’’न्ति वा पाठो, बहुब्बीहिसमासो. इमिना च दुतियपदेन च सेनासनं विसेसीयति.

३०७८. न दवं करेति ‘‘किं बुद्धो सिलकबुद्धो? किं धम्मो गोधम्मो अजधम्मो? किं सङ्घो गोसङ्घो अजसङ्घो मिगसङ्घो’’ति परिहासं न करेय्य. तित्थियब्बतं मूगब्बतादिकं नेव गण्हेय्याति योजना.

३०७९. ता भिक्खुनियो उदकादिना वापि न सिञ्चेय्याति योजना.

३०८०. अञ्ञत्थ अञ्ञस्मिं विहारे वस्संवुत्थो अञ्ञत्थ अञ्ञस्मिं विहारे भागं वस्सावासिकभागं गण्हाति चे, दुक्कटं. तस्मिं चीवरे नट्ठे वा जज्जरे जिण्णे वा गीवा पुन दातब्बन्ति योजना.

३०८१. सोति अञ्ञत्थ भागं गण्हनको भिक्खु. तेहीति चीवरसामिकेहि. न्ति तथा गहितं वस्सावासिकभागं. तेसन्ति चीवरसामिकानं.

३०८२. करोतोति कारापयतो. दवा सिलं पविज्झन्तोति पन्तिकीळाय कीळत्थिकानं सिप्पदस्सनवसेन सक्खरं वा निन्नट्ठानं पवट्टनवसेन पासाणं वा पविज्झन्तो. न केवलञ्च पासाणं, अञ्ञम्पि यं किञ्चि दारुखण्डं वा इट्ठकखण्डं वा हत्थेन वा यन्तेन वा पविज्झितुं न वट्टति. चेतियादीनं अत्थाय पासाणादयो हसन्ता हसन्ता पवट्टेन्तिपि खिपन्तिपि उक्खिपन्तिपि, कम्मसमयोति वट्टति.

३०८३. गिहिगोपकदानस्मिन्ति गिहीनं उय्यानगोपकादीहि अत्तना गोपितउय्यानादितो फलादीनं दाने यावदत्थं दिय्यमानेपि. न दोसो कोचि गण्हतोति पटिग्गण्हतो भिक्खुनो कोचि दोसो नत्थि. सङ्घचेतियसन्तके तालफलादिम्हि उय्यानगोपकादीहि दिय्यमाने परिच्छेदनयो तेसं वेतनवसेन परिच्छिन्नानंयेव गहणे अनापत्तिनयो वुत्तोति योजना.

३०८४. पुरिससंयुत्तन्ति परिविसकेहि पुरिसेहि वुय्हमानं. हत्थवट्टकन्ति हत्थेनेव पवट्टेतब्बसकटं.

३०८५. भिक्खुनिया सद्धिं किञ्चिपि अनाचारं न सम्पयोजेय्य न कारेय्याति योजना. ‘‘किञ्ची’’तिपि पाठो, गहट्ठं वा पब्बजितं वा किञ्चि भिक्खुनिया सद्धिं अनाचारवसेन न सम्पयोजेय्याति अत्थो. ओभासेन्तस्साति कामाधिप्पायं पकासेन्तस्स.

३०८६. हवेति एकंसत्थे निपातो.

३०८७. अत्तनो परिभोगत्थं दिन्नन्ति ‘‘तुम्हेयेव परिभुञ्जथा’’ति वत्वा दिन्नं तिचीवरादिं.

३०८८. असप्पायन्ति पित्तादिदोसानं कोपनवसेन अफासुकारणं. अपनेतुम्पि जहितुम्पि, पगेव दातुन्ति अधिप्पायो. अग्गं गहेत्वा दातुं वाति तथा गहणारहं अन्नादिं सन्धाय वुत्तं. ‘‘कतिपाहं भुत्वा’’ति सेसो. पिण्डपातादितो अग्गं गहेत्वा पत्तादिं कतिपाहं भुत्वा दातुं वट्टतीति अत्थो.

३०८९. पञ्चवग्गूपसम्पदाति विनयधरपञ्चमेन सङ्घेन कातब्बउपसम्पदा. नवाति अञ्ञेहि एकवारम्पि अपरिभुत्ता. गुणङ्गुणउपाहना चतुपटलतो पट्ठाय बहुपटलउपाहना. चम्मत्थारोति कप्पियचम्मत्थरणञ्च. धुवन्हानन्ति पकतिनहानं.

३०९०. सम्बाधस्साति वच्चमग्गपस्सावमग्गद्वयस्स सामन्ता द्वङ्गुला अन्तो सत्थवत्थिकम्मं वारितन्ति योजना. सत्थेन अन्तमसो नखेनापि छेदनफालनादिवसेन सत्थकम्मञ्च वत्थीहि भेसज्जतेलस्स अन्तो पविसनवसेन कातब्बं वत्थिकम्मञ्च थुल्लच्चयापत्तिविधानेन वारितन्ति अत्थो. पस्सावमग्गस्स सामन्ता द्वङ्गुलं अङ्गजातस्स अग्गतो पट्ठाय गहेतब्बं.

३०९१. ‘‘पाकत्थ’’न्ति इमिना निब्बापेतुं चलने निद्दोसभावं दीपेति.

३०९२. उपळालेतीति ‘‘पत्तचीवरादिपरिक्खारं ते दम्मी’’ति वत्वा पलोभेत्वा गण्हाति. तत्थाति तस्मिं पुग्गले. आदीनवन्ति अलज्जितादिभावं दस्सेत्वा तेन सह सम्भोगादिकरणे अलज्जिभावापज्जनादिआदीनवं. तस्साति ततो वियोजेतब्बस्स तस्स.

३०९३. आदीनवदस्सनप्पकारं दस्सेतुमाह ‘‘मक्खन’’न्तिआदि. ‘‘नहायितुं गतेन गूथमुत्तेहि मक्खनं विय दुस्सीलं निस्साय विहरता तया कत’’न्ति एवं तत्थ आदीनवं वत्तुं वट्टतीति योजना.

३०९४-५. भत्तग्गे भोजनसालाय भुञ्जमानो. यागुपानेति यागुं पिवनकाले. अन्तोगामेति अन्तरघरे. वीथियन्ति निगमनगरगामादीनं रथिकाय. अन्धकारेति अन्धकारे वत्तमाने, अन्धकारगतोति अत्थो. तञ्हि वन्दन्तस्स मञ्चपादादीसुपि नलाटं पटिहञ्ञेय्य. अनावज्जोति किच्चपसुतत्ता वन्दनं असमन्नाहरन्तो. एकावत्तोति एकतो आवत्तो सपत्तपक्खे ठितो वेरी विसभागपुग्गलो. अयञ्हि वन्दियमानो पादेनपि पहरेय्य. वावटोति सिब्बनकम्मादिकिच्चन्तरपसुतो.

सुत्तोति निद्दं ओक्कन्तो. खादन्ति पिट्ठकखज्जकादीनि खादन्तो. भुञ्जन्तोति ओदनादीनि भुञ्जन्तो. वच्चं मुत्तम्पि वा करन्ति उच्चारं वा पस्सावं वा करोन्तो इति इमेसं तेरसन्नं वन्दना अयुत्तत्थेन वारिताति सम्बन्धो.

३०९६-७. कम्मलद्धिसीमावसेन तीसु नानासंवासकेसु कम्मनानासंवासकस्स उक्खित्तग्गहणेन गहितत्ता, सीमानानासंवासकवुड्ढतरपकतत्तस्स वन्दियत्ता, पारिसेसञायेन ‘‘नानासंवासको वुड्ढतरो अधम्मवादी अवन्दियो’’ति (परि. ४६७) वचनतो च लद्धिनानासंवासको इध ‘‘नानासंवासको’’ति गहितोति वेदितब्बो. उक्खित्तोति तिविधेनापि उक्खेपनीयकम्मेन उक्खित्तको. गरुकट्ठा च पञ्चाति पारिवासिकमूलायपटिकस्सनारहमानत्तारहमानत्तचारिकअब्भानारहसङ्खाता पञ्च गरुकट्ठा च. इमे पन अञ्ञमञ्ञस्स यथावुड्ढं वन्दनादीनि लभन्ति, पकतत्तेन अवन्दियत्ताव अवन्दियेसु गहिता. इमे बावीसति पुग्गलेति नग्गादयो यथावुत्ते.

३०९८. ‘‘धम्मवादी’’ति इदं ‘‘नानासंवासवुड्ढको’’ति एतस्स विसेसनं. यथाह ‘‘तयोमे, भिक्खवे, वन्दिया. पच्छा उपसम्पन्नेन पुरेउपसम्पन्नो वन्दियो, नानासंवासको वुड्ढतरो धम्मवादी वन्दियो, सदेवके लोके, भिक्खवे, समारके…पे… तथागतो अरहं सम्मासम्बुद्धो वन्दियो’’ति (चूळव. ३१२).

३०९९. ‘‘एतेयेव वन्दिया, न अञ्ञे’’ति नियामस्स अकतत्ता अञ्ञेसम्पि वन्दियानं सब्भावं दस्सेतुमाह ‘‘तज्जनादी’’तिआदि. एत्थ आदि-सद्देन नियस्सपब्बाजनीयपअसारणीयकम्मे सङ्गण्हाति. एत्थाति एतस्मिं वन्दनीयाधिकारे. कम्मन्ति अपलोकनादि चतुब्बिधं कम्मं.

३१००. सङ्घेन अधम्मकम्मे करियमाने तं वारेतुं असक्कोन्तेन, असक्कोन्तेहि च पटिपज्जितब्बविधिं दस्सेतुमाह ‘‘अधिट्ठान’’न्तिआदि. अधिट्ठानं पनेकस्स उद्दिट्ठन्ति योजना, अधम्मकम्मं करोन्तानं भिक्खूनमन्तरे निसीदित्वा तं ‘‘अधम्म’’न्ति जानित्वापि तं वारेतुं असक्कोन्तस्स एकस्स ‘‘न मेतं खमती’’ति चित्तेन अधिट्ठानमुद्दिट्ठन्ति वुत्तं होति. द्विन्नं वा तिण्णमेव चाति तमेव वारेतुं असक्कोन्तानं द्विन्नं वा तिण्णं वा भिक्खूनं अञ्ञमञ्ञं ‘‘न मेतं खमती’’ति दिट्ठाविकम्मं सकसकदिट्ठिया पकासनं उद्दिट्ठन्ति अत्थो. ततो उद्धं तीहि उद्धं चतुन्नं कम्मस्स पटिक्कोसनं ‘‘इदं अधम्मकम्मं मा करोथा’’ति पटिक्खिपनं उद्दिट्ठन्ति अत्थो.

३१०१. विस्सासग्गाहलक्खणं अग्गहितग्गहणेन पञ्चविधन्ति दस्सेतुमाह ‘‘सन्दिट्ठो’’तिआदि. योजना पनेत्थ एवं वेदितब्बा – सन्दिट्ठो च होति, जीवति च, गहिते च अत्तमनो होति, सम्भत्तो च होति, जीवति च, गहिते च अत्तमनो होति, आलपितो च होति, जीवति च, गहिते च अत्तमनो होतीति एवं सन्दिट्ठसम्भत्तआलपितानं तिण्णमेकेकस्स तीणि तीणि विस्सासग्गाहलक्खणानि कत्वा नवविधं होतीति वेदितब्बं. वचनत्थो, पनेत्थ विनिच्छयो च हेट्ठा वुत्तोव.

३१०२. सीलविपत्ति, दिट्ठिविपत्ति च आचाराजीवसम्भवा द्वे विपत्तियो चाति योजना, आचारविपत्ति, आजीवविपत्ति चाति वुत्तं होति.

३१०३. तत्थाति तेसु चतूसु विपत्तीसु. अप्पटिकम्मा पाराजिका वुट्ठानगामिनी सङ्घादिसेसापत्तिका दुवे आपत्तियो सीलविपत्तीति पकासिताति योजना.

३१०४. या च अन्तग्गाहिका दिट्ठि, या दसवत्थुका दिट्ठि, अयं दुविधा दिट्ठि दिट्ठिविपत्तीति दीपिताति योजना. तत्थ अन्तग्गाहिकदिट्ठि नाम उच्छेदन्तसस्सतन्तगाहवसेन पवत्ता दिट्ठि. ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्ता दसवत्थुका दिट्ठि.

३१०५. थुल्लच्चयादिका देसनागामिनिका या पञ्च आपत्तियो, आचारकुसलेन भगवता सा आचारविपत्तीति वुत्ताति योजना. आदि-सद्देन पाचित्तियपाटिदेसनीयदुक्कटदुब्भासितानं गहणं. याति पञ्चापत्तियो अपेक्खित्वा बहुत्तं. साति आचारविपत्ति सामञ्ञमपेक्खित्वा एकत्तं.

३१०६. कुहनादीति आदि-सद्देन लपना नेमित्तिकता निप्पेसिकता लाभेन लाभं निजिगीसनता गहिता, कुहनादीनं वित्थारो विसुद्धिमग्गे (विसुद्धि. १.१६) वुत्तनयेन वेदितब्बो. आजीवो पच्चयो हेतु यस्सा आपत्तियाति विग्गहो. छब्बिधाति चतुत्थपाराजिकसञ्चरित्तथुल्लच्चयपाचित्तियपाटिदेसनीयदुक्कटापत्तीनं वसेन छब्बिधा. पकासिता

‘‘आजीवहेतु आजीवकारणा पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति, आपत्ति पाराजिकस्स. आजीवहेतु…पे… सञ्चरित्तं समापज्जति, आपत्ति सङ्घादिसेसस्स. आजीवहेतु…पे… ‘यो ते विहारे वसति, सो भिक्खु अरहा’ति भणति, पटिजानन्तस्स आपत्ति थुल्लच्चयस्स. आजीवहेतु…पे… भिक्खु पणीतभोजनानि अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाचित्तियस्स. आजीवहेतु…पे… भिक्खुनी पणीतभोजनानि अगिलाना अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स. आजीवहेतु आजीवकारणा सूपं वा ओदनं वा अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति दुक्कटस्सा’’ति (परि. २८७) –

देसिता. इमिना आजीवविपत्ति दीपिता.

३१०७. ‘‘उक्खित्तो’’तिआदि यथाक्कमेन तेसं तिण्णं नानासंवासकानं सरूपदस्सनं. तत्थ तयो उक्खित्तका वुत्तायेव.

३१०८-९. ‘‘यो सङ्घेन उक्खेपनीयकम्मकतानं अधम्मवादीनं पक्खे निसिन्नो ‘तुम्हे किं भणथा’ति तेसञ्च इतरेसञ्च लद्धिं सुत्वा ‘इमे अधम्मवादिनो, इतरे धम्मवादिनो’ति चित्तं उप्पादेति, अयं तेसं मज्झे निसिन्नोव तेसं नानासंवासको होति, कम्मं कोपेति. इतरेसम्पि हत्थपासं अनागतत्ता कोपेती’’ति (महाव. अट्ठ. ४५५) आगत अट्ठकथाविनिच्छयं दस्सेतुमाह ‘‘अधम्मवादिपक्खस्मि’’न्तिआदि.

अधम्मवादिपक्खस्मिन्ति उक्खेपनीयकम्मेन निस्सारितानं अधम्मवादीनं पक्खस्मिं. निसिन्नोवाति हत्थपासं अविजहित्वा गणपूरको हुत्वा निसिन्नोव. विचिन्तयन्ति ‘‘इमे नु खो धम्मवादिनो, उदाहु एते’’ति विविधेनाकारेन चिन्तयन्तो. ‘‘एते पन धम्मवादी’’ति मानसं उप्पादेति, एवं उप्पन्ने पन मानसे. अधम्मवादिपक्खस्मिं निसिन्नोव एवं मानसं उप्पादेन्तो अयं भिक्खु. लद्धियाति एवं उप्पादितमानससङ्खाताय लद्धिया. तेसं अधम्मवादीनं नानासंवासको नाम होतीति पकासितो.

तत्रट्ठो पन सोति तस्मिं अधम्मवादिपक्खस्मिं निसिन्नोव सो. सद-धातुया गतिनिवारणत्थत्ता तत्र निसिन्नो ‘‘तत्रट्ठो’’ति वुच्चति. द्विन्नन्ति धम्मवादिअधम्मवादिपक्खानं द्विन्नं सङ्घानं. कम्मन्ति चतुवग्गादिसङ्घेन करणीयकम्मं. कोपेतीति अधम्मवादीनं असंवासभावं गन्त्वा तेसं गणपूरणत्ता, इतरेसं एकसीमायं ठत्वा हत्थपासं अनुपगतत्ता, छन्दस्स च अदिन्नत्ता कम्मं कोपेति. यो पन अधम्मवादीनं पक्खे निसिन्नो ‘‘अधम्मवादिनो इमे, इतरे धम्मवादिनो’’ति तेसं मज्झे पविसति, यत्थ वा तत्थ वा पक्खे निसिन्नो ‘‘इमे धम्मवादिनो’’ति गण्हाति, अयं अत्तनाव अत्तानं समानसंवासकं करोतीति वेदितब्बो.

३११०. बहिसीमागतो पकतत्तो भिक्खु सचे हत्थपासे ठितो होति, सो सीमाय नानासंवासको मतोति योजना. तं गणपूरणं कत्वा कतकम्मम्पि कुप्पति. एवं यथावुत्तनियामेन तयो नानासंवासका महेसिना वुत्ताति योजना.

३१११. चुतोति पाराजिकापन्नो सासनतो चुतत्ता ‘‘चुतो’’ति गहितो. ‘‘भिक्खुनी एकादस अभब्बा’’ति पदच्छेदो. इमेति भेदमनपेक्खित्वा सामञ्ञेन सत्तरस जना. असंवासाति न संवसितब्बा, नत्थि वा एतेहि पकतत्तानं एककम्मादिको संवासोति असंवासा नाम सियुं.

३११२. असंवासस्स सब्बस्साति यथावुत्तस्स सत्तरसविधस्स सब्बस्स असंवासस्स. तथा कम्मारहस्स चाति ‘‘यस्स सङ्घो कम्मं करोति, सो नेव कम्मपत्तो, नापि छन्दारहो, अपिच कम्मारहो’’ति (परि. ४८८) एवं परिवारे वुत्तकम्मारहस्स च. उम्मत्तकादीनन्ति आदि-सद्देन खित्तचित्तादीनं गहणं. सङ्घे तज्जनीयादीनि करोन्ते. पटिक्खेपोति पटिक्कोसना. न रूहतीति पटिक्कोसट्ठाने न तिट्ठति, कम्मं न कोपेतीति अधिप्पायो.

३११३. ससंवासेक…पे… भिक्खुनोति वुत्तनयेन कम्मेन वा लद्धिया वा असंवासिकभावं अनुपगतत्ता समानसंवासकस्स सीमाय असंवासिकभावं अनुपगन्त्वा एकसीमाय ठितस्स अन्तिमवत्थुं अनज्झापन्नत्ता पकतत्तस्स भिक्खुनो. अनन्तरस्सपि हत्थपासे वचनेन वचीभेदकरणेन पटिक्खेपो पटिक्कोसो रुहति पटिक्कोसनट्ठानेयेव तिट्ठति, कम्मं कोपेतीति अधिप्पायो.

३११४. छहि आकारेहीति (पाचि. अट्ठ. ४३८; कङ्खा. अट्ठ. निदानवण्णना) लज्जिताय, अञ्ञाणताय, कुक्कुच्चपकतताय, सतिसम्मोसाय, अकप्पियेकप्पियसञ्ञिताय, कप्पियेअकप्पियसञ्ञितायाति इमेहि छहि आकारेहि. पञ्च समणकप्पा च वुत्ता, पञ्च विसुद्धियो च वुत्ताति योजना.

‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितुं, अग्गिपरिजितं सत्थपरिजितं नखपरिजितं अबीजं निब्बट्टबीजञ्ञेव पञ्चम’’न्ति (चूळव. २५०) खुद्दकवत्थुके अनुञ्ञाता पञ्च समणकप्पा नाम. पञ्च विसुद्धियोति परिवारे एकुत्तरे ‘‘पञ्च विसुद्धियो’’ति इमस्स निद्देसे ‘‘निदानं उद्दिसित्वा अवसेसं सुतेन सावेतब्बं, अयं पठमा विसुद्धी’’तिआदिना (परि. ३२५) नयेन दस्सिता पञ्च पातिमोक्खुद्देससङ्खाता पञ्च विसुद्धियो च ‘‘सुत्तुद्देसो पारिसुद्धिउपोसथो अधिट्ठानुपोसथो पवारणा सामग्गिउपोसथोयेव पञ्चमो’’ति (परि. ३२५) एवं वुत्ता पञ्च विसुद्धियो चाति द्वेपञ्चविसुद्धियो ‘‘द्विपञ्चविञ्ञाणानी’’तिआदीसु विय सामञ्ञवचनेन सङ्गहिता.

३११५-७. निस्सेसेन दीयति पञ्ञपीयति एत्थ सिक्खापदन्ति निदानं, तेसं तेसं सिक्खापदानं पञ्ञत्तिया ठानभूतं वेसालीआदि. पुं वुच्चति निरयो, तं गलति मद्दति नेरयिकदुक्खं अनुभवतीति पुग्गलो, सत्तो. अरियपुग्गला तंसदिसत्ता, भूतपुब्बगतिया वा ‘‘पुग्गला’’ति वेदितब्बा. इध पनेते सिक्खापदवीतिक्कमस्स आदिकम्मिका अधिप्पेता. इदानि पुग्गलनिद्देसं वक्खति. वसति एत्थ भगवतो आणासङ्खाता सिक्खापदपञ्ञत्ति तं पटिच्च पवत्ततीति वत्थु, तस्स तस्स पुग्गलस्स सिक्खापदपञ्ञत्तिहेतुभूतो अज्झाचारो.

विधानं विभजनं विधि, पभेदो. पञ्ञापीयति भगवतो आणा पकारेन ञापीयति एतायाति पञ्ञत्ति, पञ्ञत्तिया विधि पभेदो ‘‘पञ्ञत्तिविधि’’न्ति वत्तब्बे ‘‘विधिं पञ्ञत्तिया’’ति गाथाबन्धवसेन असमत्थनिद्देसो. सा पन पञ्ञत्तिविधि पञ्ञत्तिअनुपञ्ञत्ति अनुप्पन्नपञ्ञत्ति सब्बत्थपञ्ञत्ति पदेसपञ्ञत्ति साधारणपञ्ञत्ति असाधारणपञ्ञत्ति एकतोपञ्ञत्ति उभतोपञ्ञत्तिवसेन नवविधा होति.

‘‘विपत्ति आपत्ति अनापत्ती’’ति पदच्छेदो, विपज्जन्ति एताय सीलादयोति विपत्ति. सा पन सीलआचारदिट्ठिआजीवानं वसेन चतुब्बिधा. सा पन उद्देसवसेन हेट्ठा दस्सिताव. आपज्जन्ति एताय अकुसलाब्याकतभूताय भगवतो आणावीतिक्कमन्ति आपत्ति. सा पुब्बपयोगादिवसेन अनेकप्पभेदा आपत्ति. अनापत्ति अजाननादिवसेन आणाय अनतिक्कमनं. समुट्ठाति एतेहि आपत्तीति समुट्ठानानि, कायादिवसेन छब्बिधानि आपत्तिकारणानि. समुट्ठानानं नयो समुट्ठाननयो, तं.

वज्जञ्च कम्मञ्च किरिया च सञ्ञा च चित्तञ्च आणत्ति च वज्जकम्मक्रियासञ्ञाचित्ताणत्तियो, तासं विधि तथा वुच्चति, तं. वज्जविधिन्ति ‘‘यस्सा सचित्तकपक्खे चित्तं अकुसलमेव होति, अयं लोकवज्जा, सेसा पण्णत्तिवज्जा’’ति (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) वुत्तं वज्जविधिं. कम्मविधिन्ति ‘‘सब्बा च कायकम्मवचीकम्मतदुभयवसेन तिविधा होन्ती’’ति (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) दस्सितं कम्मविधिं . क्रियाविधिन्ति ‘‘अत्थापत्ति किरियतो समुट्ठाति, अत्थि अकिरियतो, अत्थि किरियाकिरियतो, अत्थि सिया किरियतो सिया अकिरियतो’’तिआदिना (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) नयेन दस्सितं किरियाविधिं. सञ्ञाविधिन्ति ‘‘सञ्ञाविमोक्खा’’तिआदिना (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) नयेन दस्सितं सञ्ञाविधिं.

चित्तविधिन्ति ‘‘सब्बापि चित्तवसेन दुविधा होन्ति सचित्तका, अचित्तका चा’’ति (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) वुत्तं चित्तविधिं. आणत्तिविधिन्ति ‘‘साणत्तिकं अनाणत्तिक’’न्ति वुत्तं आणत्तिविधिं. अङ्गविधानन्ति सब्बसिक्खापदेसु आपत्तीनं वुत्तं अङ्गविधानञ्च. वेदनात्तिकं, कुसलत्तिकञ्चाति योजना. तं पन ‘‘अकुसलचित्तं, द्विचित्तं, तिचित्तं, दुक्खवेदनं, द्विवेदनं, तिवेदन’’न्ति तत्थ तत्थ दस्सितमेव.

सत्तरसविधंएतं लक्खणन्ति यथावुत्तनिदानादिसत्तरसप्पभेदं सब्बसिक्खापदानं साधारणलक्खणं. दस्सेत्वाति पकासेत्वा. बुधो विनयकुसलो. तत्थ तत्थ सिक्खापदेसु यथारहं योजेय्याति सम्बन्धो.

३११८. इमेसु सत्तरससु लक्खणेसु निदानपुग्गले ताव निद्दिसितुमाह ‘‘निदान’’न्तिआदि. तत्थाति तेसु सत्तरससु साधारणलक्खणेसु, निद्धारणे चेतं भुम्मं. निदानन्ति निद्धारितब्बदस्सनं. ‘‘पुर’’न्ति इदं ‘‘वेसाली’’तिआदिपदेहि पच्चेकं योजेतब्बं. सक्कभग्गाति एतेहि जनपदवाचीहि सद्देहि ठाननिस्सिता नागराव गहेतब्बा. तानि च ‘‘सक्केसु विहरति कपिलवत्थुस्मिं, भग्गेसु विहरति सुसुमारगिरे’’ति तत्थ तत्थ सिक्खापदनिदाने निदस्सितानेव.

३११९. ‘‘दस वेसालिया’’तिआदीनं अत्थविनिच्छयो उत्तरे आवि भविस्सति. गिरिब्बजेति राजगहनगरे. तञ्हि समन्ता ठितेहि इसिगिलिआदीहि पञ्चहि पब्बतेहि वजसदिसन्ति ‘‘गिरिब्बज’’न्ति वुच्चति.

३१२१. भिक्खूनं पातिमोक्खस्मिं सुदिन्नधनियादयो तेवीसतिविधा आदिकम्मिकपुग्गला वुत्ताति योजना.

३१२२. उभयपातिमोक्खे आगता ते सब्बे आदिकम्मिकपुग्गला परिपिण्डिता तिंस भवन्तीति योजना. वत्थुआदीनं विनिच्छयो उत्तरे वक्खमानत्ता इध न वुत्तो. ननु च निदानपुग्गलविनिच्छयम्पि तत्थ वक्खतीति सो इध कस्मा वुत्तोति? नायं दोसो, इमस्स पकरणत्ता इधापि वत्तब्बोति. यदि एवं वत्थुआदिविनिच्छयोपि इध वत्तब्बो सिया, सो कस्मा न वुत्तोति? एकयोगनिद्दिट्ठस्स इमस्स वचनेन सोपि वुत्तोयेव होतीति एकदेसदस्सनवसेन संखित्तोति दट्ठब्बो.

३१२३. यो एनं तरुं जानाति, सो पञ्ञत्तिं असेसतो जानातीति सम्बन्धो. एत्थ ‘‘एनं तरु’’न्ति इमिना निदानादिसत्तरसप्पकारं सब्बसिक्खापदसाधारणलक्खणसमुदायं रूपकेन दस्सेति. किं विसिट्ठं तरुन्ति आह ‘‘तिमूल’’न्तिआदि.

तत्थ तिमूलन्ति निदानपुग्गलवत्थुसङ्खातानि तीणि मूलानि एतस्साति तिमूलं. नवपत्तन्ति नवविधपण्णत्तिसङ्खातानि पत्तानि एतस्साति नवपत्तं. द्वयङ्कुरन्ति लोकवज्जपण्णत्तिवज्जसङ्खाता द्वे अङ्कुरा एतस्साति द्वयङ्कुरं. ‘‘द्विअङ्कुर’’न्ति वत्तब्बे इ-कारस्स अयादेसं कत्वा ‘‘द्वयङ्कुर’’न्ति वुत्तं. सत्तफलन्ति आणत्तिआपत्तिअनापत्तिविपत्तिसञ्ञावेदनाकुसलत्तिकसङ्खातानि सत्त फलानि एतस्साति सत्तफलं. छपुप्फन्ति छसमुट्ठानसङ्खातानि पुप्फानि एतस्साति छपुप्फं. द्विप्पभवन्ति चित्तकम्मसङ्खाता द्वे पभवा एतस्साति द्विप्पभवं. द्विसाखन्ति किरियअङ्गसङ्खाता द्वे साखा एतस्साति द्विसाखं. एनं तरुं यो जानातीति यो वुत्तो भिक्खु वुत्तसरूपसाधारणसत्तरसलक्खणरासिविनिच्छयसङ्खाततरुं जानाति. सोति सो भिक्खु. पञ्ञत्तिन्ति विनयपिटकं. असेसतोति सब्बसो.

३१२४. इति एवं मधुरपदत्थं अनाकुलं परमं उत्तमं इमं विनिच्छयं यो पठति वाचुग्गतं करोन्तो परियापुणाति, गरुसन्तिके साधुकं सुणाति, परिपुच्छते च अत्थं परिपुच्छति च, सो भिक्खु विनय विनिच्छये उपालिसमो भवति विनयधरानं एतदग्गट्ठाने निक्खित्तेन उपालिमहाथेरेन सदिसो भवतीति योजना.

इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय

पकिण्णकविनिच्छयकथावण्णना निट्ठिता.