📜

उत्तरविनिच्छय-टीका

गन्थारम्भकथावण्णना

(क)

देवातिदेवं सुगतं, देवब्रह्मिन्दवन्दितं;

धम्मञ्च वट्टुपच्छेदं, नत्वा वट्टातितं गणं.

(ख)

वन्दनामयपुञ्ञेन, कम्मेन रतनत्तये;

छेत्वा उपद्दवे सब्बे, आरभिस्सं समाहितो.

(ग)

थेरेन बुद्धदत्तेन, रचितस्स समासतो;

संवण्णनमसंकिण्णं, उत्तरस्स यथाबलं.

. अथायमाचरियो अत्तनो विरचिते विनये तस्सुपनिस्सये विनयपिटके च भिक्खूनं नानप्पकारकोसल्लजननत्थं परिवारट्ठकथायञ्च आगतविनिच्छयं सङ्गहेत्वा उत्तरपकरणं वण्णयितुकामो पठमं ताव अन्तरायनिवारणेन यथाधिप्पेतसाधनत्थं रतनत्तयं वन्दन्तो आह ‘‘सब्बसत्तुत्तम’’न्तिआदि.

पकरणारम्भे रतनत्तयवन्दनापयोजनं तत्थ तत्थाचरियेहि बहुधा पपञ्चितं, अम्हेहि च विनयविनिच्छयवण्णनायं समासतो दस्सितन्ति न तं इध वण्णयिस्साम. पकरणाभिधेय्य करणप्पकारपयोजनानिपि तत्थ दस्सितनयानुसारेन इधापि वेदितब्बानि. सम्बन्धादिदस्सनमुखेन अनुत्तानपदवण्णनमेवेत्थ करिस्सामि.

जिनं, धम्मञ्च, गणञ्च वन्दित्वा उत्तरं दानि करिस्सामीति सम्बन्धो. किंविसिट्ठं जिनं, धम्मं, गणञ्च वन्दित्वाति आह ‘‘सब्बसत्तुत्तम’’न्तिआदि. तत्थ सब्बसत्तुत्तमन्ति पञ्चसु कामगुणेसु सत्ता आसत्ता विसत्ता लग्गिताति सत्ता, परमत्थतो सत्तपञ्ञत्तिया उपादानभूता उपादानक्खन्धा वोहारतो खन्धसन्ततिं उपादाय पञ्ञत्ता सम्मुति ‘‘सत्ता’’ति वुच्चन्ति. ते पन कामावचरादिभूमिवसेन, निरयादिपदेसवसेन, अहेतुकादिपटिसन्धिवसेनाति एवमादीहि अनन्तपभेदा. तेसु खीणासवानं यथावुत्तनिब्बचनत्थेन सत्तवोहारो न लब्भति. तथापि ते भूतपुब्बगतिया वा तंसदिसत्ता वा ‘‘सत्ता’’ति वुच्चन्ति. सब्बे च ते सत्ता चा ति सब्बसत्ता. उद्धटतमत्ता, उग्गततमत्ता, सेट्ठत्ता च उत्तमो, सब्बसत्तानं लोकियलोकुत्तरेहि रूपारूपगुणेहि उत्तमो, सब्बसत्तेसु वा उत्तमो पवरो सेट्ठोति सब्बसत्तुत्तमो. ‘‘जिन’’न्ति एतस्स विसेसनं.

पुनपि किंविसिट्ठन्ति आह ‘‘धीर’’न्ति. धी वुच्चति पञ्ञा, ताय ईरति वत्ततीति धीरो, तं. तादिभावेन इन्दखीलसिनेरुआदयो विय अट्ठलोकधम्मसङ्खातेन भुसवातेन अकम्पियट्ठेन, चतुवेसारज्जवसेन सदेवके लोके केनचि अकम्पनीयट्ठेन च धीरं, धितिसम्पन्नन्ति अत्थो. इदम्पि तस्सेव विसेसनं.

वन्दित्वाति कायवचीमनोद्वारेहि अभिवादेत्वाति अत्थो, यथाभुच्चगुणसंकित्तनेन थोमेत्वा. सिरसाति भत्तिभावनतुत्तमङ्गेन करणभूतेन. इमिना विसेसतो कायपणामो दस्सितो, गुणसंकित्तनेन वचीपणामो, उभयपणामेहि नानन्तरियकताय मनोपणामोपि दस्सितो च होति.

जिनन्ति देवपुत्तकिलेसाभिसङ्खारमच्चुखन्धमारसङ्खाते पञ्चविधे मारे बलविधमनसमउच्छेदपहानसहायवेकल्लनिदानोपच्छेदविसयातिक्कमवसेन पञ्चहि आकारेहि जितवाति जिनो, तं.

‘‘धम्म’’न्ति एतस्स निब्बचनादिवसेन अत्थविनिच्छयो हेट्ठा दस्सितोव. अधम्मविद्धंसन्ति धम्मसङ्खातस्स कुसलस्स पटिपक्खत्ता अधम्मो वुच्चति अकुसलधम्मो, तं अकुसलसङ्खातं अधम्मं विद्धंसेति विनासेति पजहति तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणप्पहानेनाति अधम्मविद्धंसो, सपरियत्तिको नवलोकुत्तरो धम्मो. परियत्ति हि पञ्चन्नं पहानानं मूलकारणत्ता फलूपचारेन तथा वुच्चति, तं अधम्मविद्धंसं. ‘‘धम्म’’न्ति एतस्स विसेसनं.

गणन्ति अट्ठन्नं अरियपुग्गलानं समूहं, सङ्घन्ति अत्थो. अङ्गणनासनन्ति अत्तनो निस्सयं अङ्गन्ति मत्थेन्तीति अङ्गणा, किलेसा रागदोसमोहा, ते अङ्गणे नासेति यथायोगं तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणप्पहानेहि पजहतीति अङ्गणनासनो, तं. ‘‘गण’’न्ति एतस्स विसेसनं.

. मया विनयस्स यो सारो विनिच्छयो रचितो, तस्स विनिच्छयस्साति योजना. नत्थि तस्स उत्तरोति अनुत्तरो, सब्बेसु विनिच्छयेसु, सब्बेसं वा विनिच्छयानं अनुत्तरो उत्तमो विनिच्छयोति सब्बानुत्तरो, तं. उत्तरं पकरणं इदानि करिस्सामीति योजना.

. भणतोति भणन्तस्स पगुणं वाचुग्गतं करोन्तस्स. पठतोति पठन्तस्स वाचुग्गतं सज्झायन्तस्स. पयुञ्जतोति तत्थ पकारेन युञ्जन्तस्स, तं अञ्ञेसं वाचेन्तस्स वा. सुणतोति परेहि वुच्चमानं सुणन्तस्स. चिन्तयतोति यथासुतं अत्थतो, सद्दतो च चिन्तेन्तस्स. ‘‘अबुद्धस्स बुद्धिवड्ढन’’न्ति वत्तब्बे गाथाबन्धवसेन विभत्तिलोपो. अबुद्धस्स बालस्स विनये अप्पकतञ्ञुनो भिक्खुभिक्खुनिजनस्स. बुद्धिवड्ढनं विनयविनिच्छये पञ्ञावुद्धिनिप्फादकं. अथ वा बुद्धस्स विनिच्छये कतपरिचयत्ता पञ्ञवतो जनस्स बुद्धिवड्ढनं बुद्धिया पञ्ञाय तिक्खविसदभावापादनेन भिय्योभावसाधकं. परमं उत्तमं उत्तरं नाम पकरणं वदतो कथेन्तस्स मे मम सन्तिका निरता विनिच्छये, तीसु सिक्खासु वा विसेसेन रता निबोधथ जानाथ सुतमयञाणं अभिनिप्फादेथाति सोतुजनं सवने नियोजेति.