📜
समुट्ठानसीसकथावण्णना
३२५-६. महेसिना ¶ द्वीसु विभङ्गेसु पञ्ञत्तानि यानि पाराजिकादीनि सिक्खापदानि उपोसथे उद्दिसन्ति, तेसं सिक्खापदानं समुट्ठानं भिक्खूनं पाटवत्थाय इतो परं पवक्खामि, तं समाहिता सुणाथाति योजना.
३२७. कायो च वाचा च कायवाचा चाति अचित्तकानि यानि तीणि समुट्ठानानि, तानेव चित्तेन पच्चेकं योजितानि सचित्तकानि तीणि समुट्ठानानि होन्तीति एवमेव समुट्ठानं पुरिमानं द्विन्नं वसेन एकङ्गिकं, ततियचतुत्थपञ्चमानं वसेन द्वङ्गिकं, छट्ठस्स वसेन तिवङ्गिकञ्चाति एवं छधा समुट्ठानविधिं वदन्तीति योजना. कायो, वाचाति एकङ्गिकं द्वयं, कायवाचा ¶ , कायचित्तं, वाचाचित्तन्ति दुवङ्गिकत्तयं, कायवाचाचित्तन्ति अङ्गभेदेन तिविधम्पि अवयवभेदेन समुट्ठानभेदविधिं छप्पकारं वदन्तीति अधिप्पायो.
३२८. तेसु छसु समुट्ठानेसु एकेन वा समुट्ठानेन द्वीहि वा तीहि वा चतूहि वा छहि वा समुट्ठानेहि नाना आपत्तियो जायरेति सम्बन्धो.
३२९. तत्थ तासु नानापत्तीसु. पञ्च समुट्ठानानि एतिस्साति पञ्चसमुट्ठाना, एवरूपा काचि आपत्ति न विज्जति. एकमेकं समुट्ठानं यासन्ति विग्गहो. पच्छिमेहेव तीहिपीति सचित्तकेहेव तीहि समुट्ठानेहि, या आपत्ति एकसमुट्ठाना होति, सा सचित्तकानं तिण्णमञ्ञतरेन होतीति अधिप्पायो.
३३०-१. ततियच्छट्ठतोपि चाति कायवाचतो, कायवाचाचित्ततो च. चतुत्थच्छट्ठतो चेवाति कायचित्ततो ¶ कायवाचाचित्ततो च. पञ्चमच्छट्ठतोपि चाति वाचाचित्ततो कायवाचाचित्ततो च. ‘‘कायतो कायचित्ततो’’ति पठमं द्विसमुट्ठानं, ‘‘वाचतो वाचाचित्ततो’’ति दुतियं, ‘‘कायवाचतो कायवाचाचित्ततो’’ति ततियं, ‘‘कायचित्ततो कायवाचाचित्ततो’’ति चतुत्थं, ‘‘वाचाचित्ततो कायवाचाचित्ततो’’ति पञ्चमं द्विसमुट्ठानन्ति एवं पञ्चधा एव ठितेहि द्वीहि समुट्ठानेहि एसा द्विसमुट्ठानापत्ति जायते समुट्ठाति. न अञ्ञतोति कायतो वाचतोति एकं, वाचतो कायवाचतोति एकन्ति एवं यथावुत्तक्कमविपरियायेन योजितेहि अञ्ञेहि समुट्ठानेहि न समुट्ठाति.
३३२. पठमेहि च तीहीति ‘‘कायतो, वाचतो, कायवाचतो’’ति पठमं निद्दिट्ठेहि तीहि अचित्तकसमुट्ठानेहि. पच्छिमेहि चाति ‘‘कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततो’’ति एवं पच्छा वुत्तेहि सचित्तकेहि तीहि समुट्ठानेहि. न अञ्ञतोति ‘‘कायतो, वाचतो, कायचित्ततो, वाचतो, कायवाचतो, कायचित्ततो’’ति एवं वुत्तविपल्लासतो अञ्ञेहि तीहि समुट्ठानेहि न समुट्ठाति.
३३३-४. पठमा ततिया चेव, चतुत्थच्छट्ठतोपि चाति कायतो, कायवाचतो, कायचित्ततो, कायवाचाचित्ततोति एतेहि चतूहि समुट्ठानेहि चेव. दुतिया…पे… च्छट्ठतोपि चाति ¶ वाचतो, कायवाचतो, वाचाचित्ततो, कायवाचाचित्ततोति इमेहि चतूहि चाति चतुसमुट्ठानेनापत्ति.
सा एवं द्विधा ठितेहि चतूहि समुट्ठानेहि जायते. न पनञ्ञतोति ‘‘कायतो, वाचतो, कायवाचतो, कायचित्ततो’’ति एवमादिना विपल्लासनयेन योजितेहि ¶ चतूहि समुट्ठानेहि न समुट्ठाति. छ समुट्ठानानि यस्सा सा छसमुट्ठाना. सचित्तकेहि तीहि, अचित्तकेहि तीहीति छहि एव समुट्ठानेहि समुट्ठातीति. पकारन्तराभावा इध ‘‘न अञ्ञतो’’ति न वुत्तं.
आह च अट्ठकथाचरियो मातिकट्ठकथायं.
३३५. समुट्ठाति एतस्माति समुट्ठानं, कायादि छब्बिधं, एकं समुट्ठानं कारणं यस्सा सा एकसमुट्ठाना. पकारन्तराभावा तिधा. कथं? सचित्तकानं तिण्णं समुट्ठानानं वसेन तिविधा. द्वीहि समुट्ठानेहि समुट्ठिता द्विसमुट्ठिता, द्विसमुट्ठानापत्तीति अत्थो. पञ्चधाति वुत्तनयेन पञ्चप्पकारा. तीणि समुट्ठानानि यस्सा सा तिसमुट्ठाना, चत्तारि समुट्ठानानि यस्सा सा चतुरुट्ठाना, तिसमुट्ठाना च चतुरुट्ठाना च तिचतुरुट्ठानाति एकदेससरूपेकसेसो, तिसमुट्ठाना द्विधा विभत्ता, चतुसमुट्ठाना च द्विधा एव विभत्ताति अत्थो. छहि समुट्ठानेहि समुट्ठिता छसमुट्ठिता, छसमुट्ठानाति अत्थो. एकधाति पकारन्तराभावा एकधाव ठिताति अधिप्पायो.
३३६. सब्बा आपत्तियो समुट्ठानविसेसतो एवं तेरसधा ठितानं समुट्ठानभेदानं नानत्ततो तेहि समुट्ठितानं पठमं पञ्ञत्तत्ता सीसभूतानं सिक्खापदानं वसेन तेरसेव नामानि लभन्ति, तानि इतो परं वक्खामीति योजना.
३३७. पठमन्तिमवत्थुञ्चाति पठमपाराजिकसमुट्ठानं. दुतियन्ति अदिन्नादानसमुट्ठानं. सञ्चरित्तकन्ति सञ्चरित्तसमुट्ठानं. समनुभासनन्ति समनुभासनसमुट्ठानं. ‘‘कथिनं एळकलोमक’’न्ति पदच्छेदो, कथिनसमुट्ठानं एळकलोमसमुट्ठानञ्च.
३३८. पदसोधम्मन्ति ¶ ¶ पदसोधम्मसमुट्ठानं. अद्धानं थेय्यसत्थन्ति अद्धानसमुट्ठानं थेय्यसत्थसमुट्ठानं. देसनाति धम्मदेसनासमुट्ठानं. भूतारोचनकन्ति भूतारोचनसमुट्ठानं. चोरिवुट्ठापनन्ति चोरिवुट्ठापनसमुट्ठानं.
३३९. अननुञ्ञातकञ्चाति अननुञ्ञातकसमुट्ठानञ्चाति एतानि तेरस तेहि समुट्ठानेहि समुट्ठितानं तेसं सिक्खापदानं पठमं पठमं निद्दिट्ठानं पठमपाराजिकादिसिक्खापदसमुट्ठानानं इतरेसं पुब्बङ्गमभावतो ‘‘सीसानी’’ति वुत्तानि. यथाह परिवारट्ठकथायं ‘‘पठमपाराजिकं नाम एकं समुट्ठानसीसं, सेसानि तेन सदिसानी’’तिआदि (परि. अट्ठ. २५८). तेरसेते समुट्ठाननयाति एते सीसवसेन दस्सिता तेरस समुट्ठाननया. विञ्ञूहि उपालित्थेरादीहि.
३४०. तत्थ तेरससु समुट्ठानसीसेसु. याति या पन आपत्ति. आदिपाराजिकुट्ठानाति पठमपाराजिकसमुट्ठाना.
३४१. अदिन्नादान-सद्दो पुब्बको पठमो एतिस्सा तंसमुट्ठानापत्तियाति अदिन्नादानपुब्बका, अदिन्नादानसमुट्ठानाति उद्दिट्ठाति योजना.
३४३. अयं समुट्ठानवसेन ‘‘समनुभासनासमुट्ठाना’’ति वुत्ताति योजना.
३४४. कथिन-सद्दो उपपदो यस्सा तंसमुट्ठानाय आपत्तिया सा कथिनुपपदा, कथिनसमुट्ठानाति मता ञाता, अयं समुट्ठानवसेन ‘‘कथिनसमुट्ठाना’’ति ञाताति अत्थो.
३४५. एळकलोम-सद्दो ¶ आदि यस्सा तंसमुट्ठानापत्तिया सा एळकलोमादिसमुट्ठानाति अत्थो.
३५०. भूतारोचन-सद्दो ¶ पुब्बभागो एतिस्सा तंसमुट्ठानाय आपत्तियाति भूतारोचनपुब्बका, भूतारोचनसमुट्ठानाति अत्थो.
३५१. समुट्ठानं समुट्ठितं, चोरिवुट्ठापनं समुट्ठितं यस्सा सा चोरिवुट्ठापनसमुट्ठिता, चोरिवुट्ठापनसमुट्ठानाति अत्थो.
३५३. तत्थाति तेरससमुट्ठानसीसेसु, ‘‘समुट्ठानं सचित्तक’’न्ति इदं ‘‘पठम’’न्तिआदीहि पच्चेकं योजेतब्बं. पठमं समुट्ठानन्ति पठमपाराजिकसमुट्ठानं. दुतियं समुट्ठानन्ति अदिन्नादानसमुट्ठानं. चतुत्थं समुट्ठानन्ति समनुभासनसमुट्ठानं. नवमं समुट्ठानन्ति थेय्यसत्थसमुट्ठानं. दसमं समुट्ठानन्ति धम्मदेसनासमुट्ठानं. द्वादसमं समुट्ठानन्ति चोरिवुट्ठापनसमुट्ठानं.
३५४. समुट्ठानेति समुट्ठानसीसे. सदिसाति तेन तेन समुट्ठानसीसेन समुट्ठाना आपत्तियो. इधाति इमस्मिं समुट्ठानविनिच्छये. दिस्सरेति दिस्सन्ते, दिस्सन्तीति अत्थो. अथ वा इध दिस्सरेति इध उभतोविभङ्गे एतेसु तेरससमुट्ठानेसु एकेकस्मिं अञ्ञानिपि सदिसानि समुट्ठानानि दिस्सन्तीति अत्थो. इदानि तानि सरूपतो निदस्सेतुमाह ‘‘सुक्कञ्चा’’तिआदि. तत्थ सुक्कन्ति सुक्कविस्सट्ठिसिक्खापदं. एस नयो ‘‘कायसंसग्गो’’तिआदीसुपि. यदेत्थ दुविञ्ञेय्यं, तं वक्खाम.
३५५. पुब्बुपपरिपाको चाति ¶ ‘‘जानं पुब्बुपगतं भिक्खु’’न्ति (पाचि. १२०) सिक्खापदञ्च ‘‘भिक्खुनिपरिपाचित’’न्ति (पाचि. १९२, १९४) पिण्डपातसिक्खापदञ्च. रहो भिक्खुनियासहाति भिक्खुनिया सद्धिं रहो निसज्जसिक्खापदञ्च. सभोजने, रहो द्वे चाति सभोजने कुले अनुपखज्जसिक्खापदञ्च द्वे रहोनिसज्जसिक्खापदानि च. अङ्गुली उदके हसन्ति अङ्गुलिपतोदञ्च उदकहसधम्मसिक्खापदञ्च.
३५६. पहारे उग्गिरे चेवाति पहारदानसिक्खापदञ्च तलसत्तिउग्गिरणसिक्खापदञ्च. तेपञ्ञासा च सेखियाति पञ्चसत्ततिसेखियासु वक्खमानानि उज्जग्घिकादीनि समनुभासनसमुट्ठानानि दस, छत्तपाणिआदीनि धम्मदेसनासमुट्ठानानि एकादस, थेय्यसत्थसमुट्ठानं ¶ , सूपोदनविञ्ञत्तिसिक्खापदञ्चाति बावीसति सिक्खापदानि ठपेत्वा परिमण्डलनिवासनादीनि इतरानि तेपञ्ञास सेखियसिक्खापदानि च. अधक्खकुब्भजाणुञ्चाति भिक्खुनीनं अधक्खकउब्भजाणुसिक्खापदञ्च. गामन्तरमवस्सुताति गामन्तरगमनं, अवस्सुतस्स हत्थतो खादनीयग्गहणसिक्खापदञ्च.
३५७-८. तलमट्ठुदसुद्धि चाति तलघातं, जतुमट्ठं, उदकसुद्धिकादियनञ्च. वस्संवुत्थाति ‘‘वस्संवुत्था…पे… छप्पञ्चयोजनानी’’ति (पाचि. ९७४) सिक्खापदञ्च. ओवादाय न गच्छन्तीति ओवादाय अगमनसिक्खापदञ्च. नानुबन्धे पवत्तिनिन्ति ‘‘वुट्ठापितं पवत्तिनिं द्वे वस्सानि नानुबन्धेय्या’’ति (पाचि. १११२) सिक्खापदञ्चाति उभतोविभङ्गे निद्दिट्ठा इमे पञ्चसत्तति धम्मा कायचित्तसमुट्ठिता मेथुनेन समा एकसमुट्ठाना मताति योजना.
एत्थ च पाळियं ‘‘छसत्तती’’ति गणनपरिच्छेदो समुट्ठानसिक्खापदेन सह दस्सितो. इध पन तं विना तंसदिसानमेव ¶ गणना दस्सिता. तेनेव पठमं समुट्ठानसीसं पाळियं गणनायपि दस्सितं, इधेव न दस्सितं. उपरि कत्थचि समुट्ठानसीसस्स दस्सनं पनेत्थ वक्खमानानं तंसदिसभावदस्सनत्थं, गणनाय वक्खमानाय अन्तोगधभावदस्सनत्थं. तेनेव तत्थपि तं विना गणनं वक्खति.
पठमपाराजिकसमुट्ठानवण्णना.
३५९. विग्गहन्ति मनुस्सविग्गहसिक्खापदं. उत्तरि चेवाति उत्तरिमनुस्सधम्मसिक्खापदञ्च. दुट्ठुल्लन्ति दुट्ठुल्लवाचासिक्खापदं. अत्तकामताति अत्तकामपारिचरियसिक्खापदञ्च. दुट्ठदोसा दुवे चेवाति द्वे दुट्ठदोससिक्खापदानि च. दुतियानियतोपि चाति दुतियअनियतसिक्खापदञ्च.
३६०. अच्छिन्दनञ्चाति सामं चीवरं दत्वा अच्छिन्दनञ्च. परिणामोति सङ्घिकलाभस्स अत्तनो परिणामनञ्च. मुसाओमसपेसुणाति मुसावादो च ओमसवादो च भिक्खुपेसुञ्ञञ्च. दुट्ठुल्लारोचनञ्चेवाति दुट्ठुल्लापत्तिआरोचनसिक्खापदञ्च. पथवीखणनम्पि चाति पथवीखणनसिक्खापदञ्च.
३६१. भूतगामञ्च ¶ वादो चाति भूतगामसिक्खापदं, अञ्ञवादकसिक्खापदञ्च. उज्झापनकमेव चाति उज्झापनकसिक्खापदञ्च. निक्कड्ढो सिञ्चनञ्चेवाति विहारतो निक्कड्ढनञ्च उदके तिणादिसिञ्चनञ्च. आमिसहेतु चाति आमिसहेतु भिक्खुनियो ओवादसिक्खापदञ्च.
३६२. भुत्ताविन्ति भुत्ताविं अनतिरित्तेन खादनीयादिना पवारणसिक्खापदञ्च. एहनादरिन्ति ‘‘एहावुसो, गामं वा’’ति (पाचि. २७५) वुत्तसिक्खापदञ्च अनादरियसिक्खापदञ्च. भिंसापनमेव चाति ¶ भिक्खुभिंसनकञ्च. अपनिधेय्याति पत्तादिअपनिधानसिक्खापदञ्च. सञ्चिच्च पाणन्ति सञ्चिच्च पाणं जीवितावोरोपनञ्च. सप्पाणकम्पि चाति जानं सप्पाणकउदकसिक्खापदञ्च.
३६३. उक्कोटनञ्चाति पुनकम्माय उक्कोटनञ्च. ऊनोति ऊनवीसतिवस्ससिक्खापदञ्च. संवासोति उक्खित्तकेन सद्धिं संवाससिक्खापदञ्च. नासने चाति नासितकसामणेरसम्भोगसिक्खापदञ्च. सहधम्मिकन्ति सहधम्मिकं वुच्चमानसिक्खापदञ्च. विलेखा चाति ‘‘विलेखाय संवत्तन्ती’’ति (पाचि. ४३९) आगतसिक्खापदञ्च. मोहनाति मोहनसिक्खापदञ्च. अमूलकेन चाति अमूलकेन सङ्घादिसेसेन अनुद्धंसनसिक्खापदञ्च.
३६४. कुक्कुच्चं खीयनं दत्वाति कुक्कुच्चउप्पादनञ्च धम्मिकानं कम्मानं छन्दं दत्वा खीयनञ्च चीवरं दत्वा खीयनञ्च. परिणामेय्य पुग्गलेति सङ्घिकं लाभं पुग्गलस्स परिणामनसिक्खापदञ्च. किं ते, अकालं, अच्छिन्देति ‘‘किं ते, अय्ये, एसो पुरिसपुग्गलो करिस्सती’’ति (पाचि. ७०५) आगतसिक्खापदञ्च अकालचीवरं ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजनसिक्खापदञ्च भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा अच्छिन्दनसिक्खापदञ्च. दुग्गहनिरयेन चाति दुग्गहितेन दुपधारितेन परं उज्झापनसिक्खापदञ्च निरयेन वा ब्रह्मचरियेन वा अभिसपनसिक्खापदञ्च.
३६५. गणस्स चाति ‘‘गणस्स चीवरलाभं अन्तरायं करेय्या’’ति (पाचि. ९०८) वुत्तसिक्खापदञ्च. विभङ्गञ्चाति ‘‘धम्मिकं चीवरविभङ्गं पटिबाहेय्या’’ति (पाचि. ९१२) वुत्तसिक्खापदञ्च. दुब्बलासा तथेव चाति ‘‘दुब्बलचीवरपच्चासाय चीवरकालसमयं अतिक्कामेय्या’’ति ¶ (पाचि. ९२१) वुत्तसिक्खापदञ्च. धम्मिकं कथिनुद्धारन्ति ‘‘धम्मिकं ¶ कथिनुद्धारं पटिबाहेय्या’’ति (पाचि. ९२८) वुत्तसिक्खापदञ्च. सञ्चिच्चाफासुमेव चाति ‘‘भिक्खुनिया सञ्चिच्च अफासुं करेय्या’’ति (पाचि. ९४२) वुत्तसिक्खापदञ्च.
३६६. सयं उपस्सयं दत्वाति ‘‘भिक्खुनिया उपस्सयं दत्वा कुपिता अनत्तमना निक्कड्ढेय्या’’ति (पाचि. ९५१) वुत्तसिक्खापदञ्च. अक्कोसेय्य चाति ‘‘भिक्खुं अक्कोसेय्य वा परिभासेय्य वा’’ति (पाचि. १०२९) वुत्तसिक्खापदञ्च. चण्डिकाति ‘‘चण्डीकता गणं परिभासेय्या’’ति (पाचि. १०३४) वुत्तसिक्खापदञ्च. कुलमच्छरिनी अस्साति ‘‘कुलमच्छरिनी अस्सा’’ति (पाचि. १०४३) वुत्तसिक्खापदञ्च. गब्भिनिं वुट्ठापेय्य चाति ‘‘गब्भिनिं वुट्ठापेय्या’’ति (पाचि. १०६८) वुत्तसिक्खापदञ्च.
३६७. पायन्तिन्ति ‘‘पायन्तिं वुट्ठापेय्या’’ति (पाचि. १०७३) वुत्तसिक्खापदञ्च. द्वे च वस्सानीति ‘‘द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं वुट्ठापेय्या’’ति (पाचि. १०८०) वुत्तसिक्खापदञ्च. सङ्घेनासम्मतन्ति ‘‘सिक्खितसिक्खं सिक्खमानं सङ्घेन असम्मतं वुट्ठापेय्या’’ति (पाचि. १०८६) वुत्तसिक्खापदञ्च. तिस्सो गिहिगता वुत्ताति ‘‘ऊनद्वादसवस्सं गिहिगतं (पाचि. १०९१), परिपुण्णद्वादसवस्सं गिहिगतं द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं (पाचि. १०९७), द्वेवस्सानि सिक्खितसिक्खं सङ्घेन असम्मत’’न्ति (पाचि. ११०३) वुत्तसिक्खापदानि च. तिस्सोयेव कुमारिकाति ‘‘ऊनवीसतिवस्सं कुमारिभूत’’न्तिआदिना (पाचि. ११२०) नयेन वुत्ता तिस्सो च.
३६८. ऊनद्वादसवस्सा द्वेति ‘‘ऊनद्वादसवस्सा वुट्ठापेय्य (पाचि. ११३७), परिपुण्णद्वादसवस्सा सङ्घेन असम्मता वुट्ठापेय्या’’ति (पाचि. ११४२) वुत्तानि द्वे सिक्खापदानि च. अलं ताव तेति ‘‘अलं ¶ ताव ते, अय्ये, वुट्ठापितेना’’ति (पाचि. ११४७) वुत्तसिक्खापदञ्च. सोकावस्साति ‘‘चण्डिं सोकावासं सिक्खमानं वुट्ठापेय्या’’ति (पाचि. ११५९) वुत्तसिक्खापदञ्च. पारिवासिकच्छन्ददानतोति ‘‘पारिवासिकछन्ददानेन सिक्खमानं वुट्ठापेय्या’’ति (पाचि. ११६७) वुत्तसिक्खापदञ्च.
३६९. अनुवस्सं दुवे चाति ‘‘अनुवस्सं वुट्ठापेय्य (पाचि. ११७१), एकं वस्सं द्वे वुट्ठापेय्या’’ति ¶ (पाचि. ११७५) वुत्तसिक्खापदानि चाति एकूनसत्तति सिक्खापदानि. अदिन्नादानतुल्यत्ताति अदिन्नादानेन समानसमुट्ठानत्ता. तिसमुट्ठानिका कताति सचित्तकेहि तीहि समुट्ठानेहि समुट्ठहन्तीति वुत्ता.
दुतियपाराजिकसमुट्ठानवण्णना.
३७०. सञ्चरिकुटिमहल्लकन्ति सञ्चरित्तं, सञ्ञाचिकाय कुटिकरणं, महल्लकविहारकरणञ्च. धोवापनञ्च पटिग्गहोति अञ्ञातिकाय भिक्खुनिया पुराणचीवरधोवापनञ्च चीवरपटिग्गहणञ्च. चीवरस्स च विञ्ञत्तिन्ति अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरविञ्ञापनसिक्खापदञ्च. गहणञ्च तदुत्तरिन्ति तदुत्तरिसादियनसिक्खापदञ्च.
३७१. उपक्खटद्वयञ्चेवाति ‘‘चीवरचेतापन्नं उपक्खटं होती’’ति (पारा. ५२८) आगतसिक्खापदद्वयञ्च. तथा दूतेन चीवरन्ति दूतेनचीवरचेतापन्नपहितसिक्खापदञ्च. कोसियन्ति कोसियमिस्सकसिक्खापदञ्च. सुद्धकाळानन्ति ‘‘सुद्धकाळकान’’न्तिआदिसिक्खापदञ्च (पारा. ५४८). द्वे भागादानमेव चाति ‘‘द्वे भागा आदातब्बा’’ति (पारा. ५५३) वुत्तसिक्खापदञ्च.
३७२. छब्बस्सानीति ¶ छब्बस्सानि धारणसिक्खापदञ्च. पुराणस्साति ‘‘पुराणसन्थतस्सा’’ति (पारा. ५६७) वुत्तसिक्खापदञ्च. लोमधोवापनम्पि चाति एळकलोमधोवापनसिक्खापदञ्च. रूपियस्स पटिग्गाहोति रूपियपटिग्गहणसिक्खापदञ्च. उभो नानप्पकारकाति रूपियसंवोहारकयविक्कयसिक्खापदानि च.
३७३. ऊनबन्धनपत्तो चाति ऊनपञ्चबन्धनपत्तसिक्खापदञ्च. वस्ससाटिकसुत्तकन्ति वस्सिकसाटिकसिक्खापदञ्च सुत्तं विञ्ञापेत्वा चीवरकारापनसिक्खापदञ्च. विकप्पापज्जनन्ति तन्तवाये उपसङ्कमित्वा चीवरे विकप्पापज्जनञ्च. याव द्वारदानञ्च सिब्बनन्ति ‘‘याव द्वारकोसा अग्गळट्ठपनाया’’ति (पाचि. १३५) वुत्तसिक्खापदञ्च ‘‘अञ्ञातिकाय भिक्खुनिया चीवरं ददेय्य (पाचि. १७१), चीवरं सिब्बेय्या’’ति (पाचि. १७६) वुत्तसिक्खापदद्वयञ्च.
३७४. पूवेहीति ¶ पूवेहि वा मन्थेहि वा अभिहट्ठुं पवारणसिक्खापदञ्च. पच्चयोति चतुमासपच्चयपवारणसिक्खापदञ्च. जोतीति जोतिया समादहनसिक्खापदञ्च. रतनन्ति रतनसिक्खापदञ्च. सूचि…पे… सुगतस्स चाति सूचिघरसिक्खापदादीनि सत्त सिक्खापदानि च.
३७५. अञ्ञविञ्ञत्तिसिक्खा चाति ‘‘अञ्ञं विञ्ञापेय्या’’ति (पाचि. ७४९) वुत्तसिक्खापदञ्च. अञ्ञं चेतापनम्पि चाति ‘‘अञ्ञं चेतापेत्वा अञ्ञं चेतापेय्या’’ति (पाचि. ७४९) वुत्तसिक्खापदञ्च. सङ्घिकेन दुवे वुत्ताति ‘‘सङ्घिकेन अञ्ञं चेतापेय्य (पाचि. ७५९), सङ्घिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्या’’ति (पाचि. ७६४) वुत्तानि द्वे सिक्खापदानि च. द्वे महाजनिकेनाति ‘‘महाजनिकेन अञ्ञं चेतापेय्य (पाचि. ७६९), महाजनिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्या’’ति (पाचि. ७७४) वुत्तानि द्वे सिक्खापदानि च.
३७६. तथा ¶ पुग्गलिकेनेकन्ति ‘‘पुग्गलिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्या’’ति (पाचि. ७७९) वुत्तमेकसिक्खापदञ्च. गरुपावुरणन्ति गरुपावुरणचेतापनसिक्खापदञ्च. लहुन्ति लहुपावुरणचेतापनसिक्खापदं. ‘‘विघासा उदसाटि चा’’ति पदच्छेदो. द्वे विघासाति ‘‘उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा तिरोकुट्टे वा तिरोपाकारे वा छड्डेय्य वा छड्डापेय्य वा (पाचि. ८२५), हरिते छड्डेय्य वा छड्डापेय्य वा’’ति (पाचि. ८२९) एवं वुत्तानि द्वे विघाससिक्खापदानि च. उदसाटि चाति उदकसाटिकसिक्खापदञ्च. तथा समणचीवरन्ति तथा ‘‘समणचीवरं ददेय्या’’ति (पाचि. ९१७) वुत्तसिक्खापदञ्चाति.
३७७. इति एते एकूनपण्णास धम्मा दुक्खन्तदस्सिना भगवता छसमुट्ठानिका तेयेव सञ्चरित्तसमा सञ्चरित्तसिक्खापदेन समा कता अनुमता पञ्ञत्ताति योजना.
सञ्चरित्तसमुट्ठानवण्णना.
३७८. सङ्घभेदोति सङ्घभेदसिक्खापदञ्च. भेदानुवत्तदुब्बचदूसकाति भेदानुवत्तकदुब्बचकुलदूसकसिक्खापदानि च. दुट्ठुल्लच्छादनन्ति दुट्ठुल्लपटिच्छादनसिक्खापदञ्च. दिट्ठीति दिट्ठिअप्पटिनिस्सज्जनसिक्खापदञ्च ¶ . छन्दउज्जग्घिका दुवेति छन्दंअदत्वागमनसिक्खापदञ्च उज्जग्घिकाय अन्तरघरे गमननिसीदनसिक्खापदद्वयञ्च.
३७९. अप्पसद्दा दुवे वुत्ताति ‘‘अप्पसद्दो अन्तरघरे गमिस्सामि, निसीदिस्सामी’’ति (पाचि. ५८८, ५८९) वुत्तानि द्वे सिक्खापदानि च. न ब्याहरेति ‘‘न सकबळेन मुखेन ब्याहरिस्सामी’’ति (पाचि. ६१९) वुत्तसिक्खापदञ्च. छमा, नीचासने, ठानन्ति ‘‘छमायं निसीदित्वा (पाचि. ६४५), नीचे ¶ आसने निसीदित्वा (पाचि. ६४७), ठितो निसिन्नस्सा’’ति (पाचि. ६४८) वुत्तसिक्खापदञ्च. पच्छतो उप्पथेन चाति ‘‘पच्छतो गच्छन्तो पुरतो गच्छन्तस्स (पाचि. ६४९), उप्पथेन गच्छन्तो पथेन गच्छन्तस्सा’’ति (पाचि. ६५०) वुत्तसिक्खापदद्वयञ्च.
३८०. वज्जच्छादाति वज्जतो पटिच्छादनसिक्खापदञ्च. अनुवत्ता चाति उक्खित्तानुवत्तनसिक्खापदञ्च. गहणन्ति ‘‘हत्थग्गहणं वा सादियेय्या’’ति (पाचि. ६७५) वुत्तसिक्खापदञ्च. ओसारेय्य चाति ‘‘अनपलोकेत्वा कारकसङ्घं अनञ्ञाय गणस्स छन्दं ओसारेय्या’’ति (पाचि. ६९५) वुत्तसिक्खापदञ्च. पच्चक्खामीति सिक्खा चाति ‘‘बुद्धं पच्चाचिक्खामी’’ति (पाचि. ७१०) वुत्तसिक्खापदञ्च. तथा किस्मिञ्चिदेव चाति ‘‘किस्मिञ्चिदेव अधिकरणे पच्चाकता’’ति (पाचि. ७१६) वुत्तसिक्खापदञ्च.
३८१. संसट्ठा द्वे चाति ‘‘भिक्खुनियो पनेव संसट्ठा विहरन्ती’’ति (पाचि. ७२२) च ‘‘या पन भिक्खुनी एवं वदेय्य संसट्ठाव, अय्ये, तुम्हे विहरथा’’तिआदिवचनं (पाचि. ७२८) पटिच्च वुत्तसिक्खापदद्वयञ्च. वधित्वा चाति ‘‘अत्तानं वधित्वा वधित्वा रोदेय्या’’ति (पाचि. ८८०) वुत्तसिक्खापदञ्च. विसिब्बेत्वा चाति ‘‘भिक्खुनिया चीवरं विसिब्बेत्वा वा विसिब्बापेत्वा वा’’ति (पाचि. ८९३) वुत्तसिक्खापदञ्च. दुक्खितन्ति ‘‘दुक्खितं सहजीविनि’’न्ति (पाचि. ९४७) वुत्तसिक्खापदञ्च. पुनदेव च संसट्ठाति ‘‘संसट्ठा विहरेय्य गहपतिना वा गहपतिपुत्तेन वा’’ति (पाचि. ९५६) एवं पुन वुत्तसंसट्ठसिक्खापदञ्च. नेव वूपसमेय्य चाति ‘‘‘एहाय्ये, इमं अधिकरणं वूपसमेही’ति (पाचि. ९९५) वुच्चमाना ‘साधू’ति पटिस्सुणित्वा सा पच्छा अनन्तरायिकिनी नेव वूपसमेय्या’’ति वुत्तसिक्खापदञ्च.
३८२. जानं ¶ ¶ सभिक्खुकारामन्ति ‘‘जानं सभिक्खुकं आरामं अनापुच्छा पविसेय्या’’ति (पाचि. १०२४) वुत्तसिक्खापदञ्च. तथेव न पवारयेति ‘‘उभतोसङ्घे तीहि ठानेहि न पवारेय्या’’ति (पाचि. १०५१) वुत्तसिक्खापदञ्च. तथा अन्वद्धमासञ्चाति ‘‘अन्वद्धमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा’’ति (पाचि. १०५९) वुत्तसिक्खापदञ्च. सहजीविनियो दुवेति ‘‘सहजीविनिं वुट्ठापेत्वा द्वे वस्सानि नेव अनुग्गण्हेय्य (पाचि. ११०८), सहजीविनिं वुट्ठापेत्वा नेव वूपकासेय्या’’ति (पाचि. १११६) वुत्तसिक्खापदद्वयञ्च.
३८३-४. सचे मे चीवरं अय्येति ‘‘सचे मे त्वं, अय्ये, चीवरं दस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति (पाचि. ११५१) वुत्तसिक्खापदञ्च. अनुबन्धिस्ससीति ‘‘सचे मं त्वं, अय्ये, द्वे वस्सानि अनुबन्धिस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति (पाचि. ११५५) वुत्तसिक्खापदञ्च. असमेन सम्बुद्धेन पकासिता इमे सत्ततिंस धम्मा सब्बे कायवाचादितो कायवाचाचित्ततो एकसमुट्ठाना कता समनुभासना सियुं समुट्ठानतो समनुभासनसिक्खापदेन सदिसा सियुन्ति योजना.
समनुभासनसमुट्ठानवण्णना.
३८५. कथिनानि च तीणीति ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने’’ति (पारा. ४६२) वुत्तानि आदितो तीणि सिक्खापदानि. पत्तोति ‘‘दसाहपरमं अतिरेकपत्तो’’ति (पारा. ६०१) वुत्तसिक्खापदञ्च. भेसज्जमेव चाति ‘‘पटिसायनीयानि भेसज्जानी’’ति (पारा. ६२२) वुत्तसिक्खापदञ्च. अच्चेकम्पि चाति अच्चेकसिक्खापदञ्च. सासङ्कन्ति ¶ तदनन्तरमेव सासङ्कसिक्खापदञ्च. पक्कमन्तद्वयम्पि चाति ‘‘तं पक्कमन्तो नेव उद्धरेय्या’’ति (पाचि. १०९, ११५) भूतगामवग्गे वुत्तसिक्खापदद्वयञ्च.
३८६. तथा उपस्सयं गन्त्वाति ‘‘भिक्खुनुपस्सयं उपसङ्कमित्वा भिक्खुनियो ओवदेय्या’’ति (पाचि. १५८) वुत्तसिक्खापदञ्च. परम्परं भोजनन्ति ‘‘परम्परभोजने पाचित्तिय’’न्ति (पाचि. २२१) वुत्तसिक्खापदञ्च. अनतिरित्तन्ति ‘‘अनतिरित्तं खादनीयं वा भोजनीयं वा’’ति (पाचि. २३८) वुत्तसिक्खापदञ्च. सभत्तोति ‘‘निमन्तितो सभत्तो समानो’’ति ¶ (पाचि. २९९) वुत्तसिक्खापदञ्च. विकप्पेत्वा तथेव चाति ‘‘चीवरं विकप्पेत्वा’’ति (पाचि. ३७३) वुत्तसिक्खापदञ्च.
३८७. रञ्ञोति ‘‘रञ्ञो खत्तियस्सा’’ति (पाचि. ४९८) वुत्तसिक्खापदञ्च. विकालेति ‘‘विकाले गामं पविसेय्या’’ति (पाचि. ५०९-५१२) वुत्तसिक्खापदञ्च. वोसासाति ‘‘वोसासमानरूपा ठिता’’ति (पाचि. ५५८) वुत्तसिक्खापदञ्च. ‘‘आरञ्ञके उस्सयवादिका’’ति पदच्छेदो. आरञ्ञकेति ‘‘तथारूपेसु आरञ्ञकेसु सेनासनेसु पुब्बे अप्पटिसंविदित’’न्ति (पाचि. ५७०) वुत्तसिक्खापदञ्च. उस्सयवादिकाति ‘‘उस्सयवादिका विहरेय्या’’ति (पाचि. ६७९) वुत्तसिक्खापदञ्च. पत्तसन्निचयञ्चेवाति ‘‘पत्तसन्निचयं करेय्या’’ति (पाचि. ७३४) वुत्तसिक्खापदञ्च. पुरे, पच्छा, विकालकेति ‘‘या पन भिक्खुनी पुरेभत्तं कुलानि उपसङ्कमित्वा’’ति (पाचि. ८५५) च ‘‘पच्छाभत्तं कुलानि उपसङ्कमित्वा’’ति (पाचि. ८६०) च ‘‘विकाले कुलानि उपसङ्कमित्वा’’ति (पाचि. ८६५) च वुत्तसिक्खापदत्तयञ्च.
३८८-९. पञ्चाहिकन्ति ¶ ‘‘पञ्चाहिकं सङ्घाटिचारं अतिक्कमेय्या’’ति (पाचि. ८९८) वुत्तसिक्खापदञ्च. सङ्कमनिन्ति ‘‘चीवरसङ्कमनीयं धारेय्या’’ति (पाचि. ९०३) वुत्तसिक्खापदञ्च. तथा आवसथद्वयन्ति ‘‘आवसथचीवरं अनिस्सज्जित्वा परिभुञ्जेय्य (पाचि. १००४), आवसथं अनिस्सज्जित्वा चारिकं पक्कमेय्या’’ति (पाचि. १००९) एवं आवसथेन सद्धिं वुत्तसिक्खापदद्वयञ्च. पसाखेति ‘‘पसाखे जातं गण्डं वा’’ति (पाचि. १०६३) वुत्तसिक्खापदञ्च. आसने चाति ‘‘भिक्खुस्स पुरतो अनापुच्छा आसने निसीदेय्या’’ति (पाचि. १२१५) वुत्तसिक्खापदञ्चाति इमे पन एकूनतिंस धम्मा कायवाचतो, कायवाचाचित्ततो च समुट्ठानतो सब्बे द्विसमुट्ठानिका, ततोयेव कथिनसम्भवा कथिनसमुट्ठाना होन्तीति योजना.
कथिनसमुट्ठानवण्णना.
३९०. द्वे सेय्याति द्वे सहसेय्यसिक्खापदानि च. आहच्चपादो चाति आहच्चपादकसिक्खापदञ्च. पिण्डञ्चाति आवसथपिण्डभोजनसिक्खापदञ्च. गणभोजनन्ति गणभोजनसिक्खापदञ्च ¶ . विकालेति विकालभोजनसिक्खापदञ्च. सन्निधिञ्चेवाति सन्निधिकारकसिक्खापदञ्च. दन्तपोनन्ति दन्तपोनसिक्खापदञ्च. अचेलकन्ति अचेलकसिक्खापदञ्च.
३९१. उय्युत्तञ्चाति ‘‘उय्युत्तं सेनं दस्सनाय गच्छेय्या’’ति (पाचि. ३११) वुत्तसिक्खापदञ्च. ‘‘वसे उय्योधि’’न्ति पदच्छेदो. वसेति ‘‘सेनाय वसेय्या’’ति (पाचि. ३१८) वुत्तसिक्खापदञ्च. उय्योधिन्ति ‘‘उय्योधिकं वा…पे… अनीकदस्सनं वा गच्छेय्या’’ति (पाचि. ३२३) वुत्तसिक्खापदञ्च ¶ . सुराति सुरापानसिक्खापदञ्च. ओरेन न्हायनन्ति ओरेनद्धमासनहायनसिक्खापदञ्च. दुब्बण्णकरणञ्चेवाति ‘‘तिण्णं दुब्बण्णकरणान’’न्ति (पाचि. ३६८) वुत्तसिक्खापदञ्च. पाटिदेसनीयद्वयन्ति वुत्तावसेसं पाटिदेसनीयद्वयञ्च.
३९२. लसुणन्ति लसुणसिक्खापदञ्च. उपतिट्ठेय्याति ‘‘भिक्खुस्स भुञ्जन्तस्स पानीयेन वा विधूपनेन वा उपतिट्ठेय्या’’ति (पाचि. ८१६) वुत्तसिक्खापदञ्च. नच्चदस्सनमेव चाति ‘‘नच्चं वा गीतं वा वादितं वा दस्सनाय गच्छेय्या’’ति (पाचि. ८३४) वुत्तसिक्खापदञ्च. नग्गन्ति ‘‘नग्गा नहायेय्या’’ति (पाचि. ८८४) वुत्तसिक्खापदञ्च. अत्थरणन्ति ‘‘एकत्थरणपावुरणा तुवट्टेय्यु’’न्ति (पाचि. ९३७) वुत्तसिक्खापदञ्च. मञ्चेति ‘‘एकमञ्चे तुवट्टेय्यु’’न्ति (पाचि. ९३३) वुत्तसिक्खापदञ्च. अन्तोरट्ठेति ‘‘अन्तोरट्ठे सासङ्कसम्मते’’ति (पाचि. ९६२) वुत्तसिक्खापदञ्च. तथा बहीति ‘‘तिरोरट्ठे सासङ्कसम्मते’’ति (पाचि. ९६६) वुत्तसिक्खापदञ्च.
३९३. अन्तोवस्सन्ति ‘‘अन्तोवस्सं चारिकं चरेय्या’’ति (पाचि. ९७०) वुत्तसिक्खापदञ्च. अगारञ्चाति ‘‘राजागारं वा चित्तागारं वा…पे… पोक्खरणिं वा दस्सनाय गच्छेय्या’’ति (पाचि. ९७८) वुत्तसिक्खापदञ्च. आसन्दिन्ति ‘‘आसन्दिं वा पल्लङ्कं वा परिभुञ्जेय्या’’ति (पाचि. ९८३) वुत्तसिक्खापदञ्च. सुत्तकन्तनन्ति ‘‘सुत्तं कन्तेय्या’’ति (पाचि. ९८७) वुत्तसिक्खापदञ्च. वेय्यावच्चन्ति ‘‘गिहिवेय्यावच्चं करेय्या’’ति (पाचि. ९९१) वुत्तसिक्खापदञ्च. सहत्था चाति ‘‘अगारिकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा ददेय्या’’ति (पाचि. १०००) वुत्तसिक्खापदञ्च ¶ ¶ . आवासे च अभिक्खुकेति ‘‘अभिक्खुके आवासे वस्सं वसेय्या’’ति (पाचि. १०४७) वुत्तसिक्खापदञ्च.
३९४. छत्तन्ति ‘‘छत्तुपाहनं धारेय्या’’ति (पाचि. ११७८) वुत्तसिक्खापदञ्च. यानञ्चाति ‘‘यानेन यायेय्या’’ति (पाचि. ११८६) वुत्तसिक्खापदञ्च. सङ्घाणिन्ति ‘‘सङ्घाणिं धारेय्या’’ति (पाचि. ११९१) वुत्तसिक्खापदञ्च. अलङ्कारन्ति ‘‘इत्थालङ्कारं धारेय्या’’ति (पाचि. ११९५) वुत्तसिक्खापदञ्च. गन्धवासितन्ति ‘‘गन्धवण्णकेन नहायेय्य (पाचि. ११९९), वासितकेन पिञ्ञाकेन नहायेय्या’’ति (पाचि. १२०३) वुत्तसिक्खापदद्वयञ्च. ‘‘भिक्खुनी…पे… गिहिनिया’’ति एतेन ‘‘भिक्खुनिया उम्मद्दापेय्या’’तिआदीनि (पाचि. १२०७) चत्तारि सिक्खापदानि वुत्तानि.
३९५. तथासंकच्चिकाति ‘‘असंकच्चिका गामं पविसेय्या’’ति (पाचि. १२२५) एवं वुत्तसिक्खापदञ्च. इमे पन तेचत्तालीस धम्मा सब्बे कायचित्तवसेन द्विसमुट्ठानिका. एळकलोमेन समुट्ठानतो समा होन्तीति योजना.
एळकलोमसमुट्ठानवण्णना.
३९६-७. अञ्ञत्राति ‘‘मातुगामस्स उत्तरिछप्पञ्चवाचाहि धम्मं देसेय्य अञ्ञत्र विञ्ञुना पुरिसविग्गहेना’’ति (पाचि. ६३) वुत्तसिक्खापदञ्च. असम्मतो चेवाति ‘‘असम्मतो भिक्खुनियो ओवदेय्या’’ति (पाचि. १४६) वुत्तसिक्खापदञ्च. तथा अत्थङ्गतेन चाति ‘‘अत्थङ्गते सूरिये भिक्खुनियो ओवदेय्या’’ति (पाचि. १५४) वुत्तसिक्खापदञ्च. तिरच्छानविज्जा द्वे वुत्ताति ‘‘तिरच्छानविज्जं परियापुणेय्य, वाचेय्या’’ति (पाचि. १०१४, १०१८) एवं वुत्तानि द्वे सिक्खापदानि च. अनोकासकतम्पि चाति ‘‘अनोकासकतं भिक्खुं पञ्हं ¶ पुच्छेय्या’’ति (पाचि. १२२०) वुत्तसिक्खापदञ्चाति इमे पन सब्बे छ धम्मा वाचतो, वाचाचित्ततो चाति इमेहि द्वीहि समुट्ठानेहि समुट्ठानिका होन्ति. पदसोधम्मतुल्यता अयमेतेसं पदसोधम्मेन सदिसभावोति योजना.
पदसोधम्मसमुट्ठानवण्णना.
३९८-९. एकन्ति ¶ ‘‘भिक्खुनिया सद्धिं संविधाय एकद्धानमग्गं पटिपज्जेय्या’’ति (पाचि. १८०) वुत्तसिक्खापदञ्च. नावन्ति ‘‘एकनावं अभिरुहेय्या’’ति (पाचि. १८८) वुत्तसिक्खापदञ्च. पणीतञ्चाति ‘‘पणीतभोजनानि अगिलानो अत्तनो अत्थाय विञ्ञापेत्वाभुञ्जेय्या’’ति (पाचि. २५९) वुत्तसिक्खापदञ्च. संविधानञ्चाति मातुगामेन सद्धिं संविधाय गमनसिक्खापदञ्च. संहरेति ‘‘सम्बाधे लोमं संहरापेय्या’’ति (पाचि. ७९९) वुत्तसिक्खापदञ्च. धञ्ञन्ति ‘‘आमकधञ्ञं विञ्ञत्वा वा’’ति (पाचि. ८२१) वुत्तसिक्खापदञ्च. निमन्तिता चेवाति ‘‘निमन्तिता वा पवारिता वा खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा’’ति (पाचि. १०३८) वुत्तसिक्खापदञ्च. पाटिदेसनियट्ठकन्ति भिक्खुनीनं वुत्ता अट्ठ पाटिदेसनीया चेति बुद्धसेट्ठेन पञ्ञत्ता एता चुद्दस सिक्खा चतुसमुट्ठाना कायतो, कायवाचतो, कायचित्ततो, वाचाचित्ततो चाति चतूहि समुट्ठानेहि समुट्ठहन्ति. समुट्ठानतो अद्धानेन अद्धानसिक्खापदेन समा होन्तीति मताति योजना.
अद्धानसमुट्ठानवण्णना.
४००-१. सुतिन्ति ¶ उपस्सुतितिट्ठनसिक्खापदञ्च. सूपादिविञ्ञत्तिन्ति सूपोदनविञ्ञत्तिसिक्खापदञ्च. अन्धकारेति ‘‘रत्तन्धकारे अप्पदीपे’’ति (पाचि. ८३९) वुत्तसिक्खापदञ्च. तथेव च पटिच्छन्नेति ‘‘पटिच्छन्ने ओकासे’’ति (पाचि. ८४३) वुत्तसिक्खापदञ्च. ओकासेति ‘‘अज्झोकासे पुरिसेन सद्धि’’न्ति (पाचि. ८४७) एवं वुत्तसिक्खापदञ्च. ब्यूहे चाति तदनन्तरमेव ‘‘रथिकाय वा ब्यूहे वा सिङ्घाटके वा पुरिसेन सद्धि’’न्ति (पाचि. ८५१) आगतसिक्खापदञ्चाति इमे सब्बेपि आदिच्चबन्धुना देसिता छ धम्मा चतुत्थच्छट्ठतो कायचित्ततो, कायवाचाचित्ततो च समुट्ठहन्ता थेय्यसत्थसमुट्ठाना थेय्यसत्थसिक्खापदेन समानसमुट्ठाना सियुन्ति योजना.
थेय्यसत्थसमुट्ठानवण्णना.
४०२. छत्त, दण्डकरस्सापीति ‘‘न छत्तपाणिस्स दण्डपाणिस्सा’’ति (पाचि. ६३५) वुत्तसिक्खापदद्वयञ्च. सत्थावुधकरस्सापीति ‘‘न सत्थपाणिस्स (पाचि. ६३६), न आवुधपाणिस्सा’’ति (पाचि. ६३७) वुत्तसिक्खापदद्वयञ्च. पादुकूपाहना, यानन्ति ‘‘न पादुकारुळ्हस्स ¶ (पाचि. ६३८), न उपाहनारुळ्हस्स (पाचि. ६३९), न यानगतस्सा’’ति (पाचि. ६४०) वुत्तसिक्खापदत्तयञ्च. सेय्या, पल्लत्थिकाय चाति ‘‘न सयनगतस्स (पाचि. ६४१), न पल्लत्थिकाय निसिन्नस्सा’’ति (पाचि. ६४२) वुत्तसिक्खापदद्वयञ्च.
४०३. वेठितोगुण्ठितो चाति ‘‘न वेठितसीसस्स (पाचि. ६४३), न ओगुण्ठितसीसस्सा’’ति (पाचि. ६४४) वुत्तसिक्खापदद्वयञ्चाति निदस्सिता सब्बे एकादस धम्मा वाचाचित्तसङ्खातेन एकेन समुट्ठानेन ¶ समुट्ठिता धम्मदेसनसमुट्ठानाति सञ्ञिता सल्लक्खिताति योजना.
धम्मदेसनसमुट्ठानवण्णना.
४०४. एवं ताव सम्भिन्नसमुट्ठानं वेदितब्बं, नियतसमुट्ठानं तिविधं, तं एकस्सेव सिक्खापदस्स होतीति विसुंयेव दस्सेतुमाह ‘‘भूतारोचनकञ्चेवा’’तिआदि. भूतारोचनकञ्चेवाति तीहि अचित्तकसमुट्ठानेहि समुट्ठितं भूतारोचनसिक्खापदञ्च. चोरिवुट्ठापनम्पि चाति वाचाचित्ततो, कायवाचाचित्ततो चाति द्वीहि समुट्ठितं चोरिवुट्ठापनसिक्खापदञ्च. अननुञ्ञातमेव अननुञ्ञातमत्तं. अननुञ्ञातमत्तन्ति वाचतो, कायवाचतो, वाचाचित्ततो, कायवाचाचित्ततो चाति चतूहि समुट्ठितं अननुञ्ञातसिक्खापदञ्चाति. इदं तयन्ति इदं सिक्खापदत्तयं. असम्भिन्नन्ति केनचि अञ्ञेन सिक्खापदेन असम्मिस्ससमुट्ठानं.
इति उत्तरे लीनत्थपकासनिया
समुट्ठानसीसकथावण्णना निट्ठिता.