📜
आपत्तिसमुट्ठानकथावण्णना
४०५. आदिनाति पठमेन कायसङ्खातेन समुट्ठानेन.
४०६-७. दुक्कटादयोति आदि-सद्देन थुल्लच्चयसङ्घादिसेसा गहिता. यथाह – ‘‘पयोगे दुक्कटं ¶ . एकं पिण्डं अनागते आपत्ति थुल्लच्चयस्स. तस्मिं पिण्डे आगते आपत्ति सङ्घादिसेसस्सा’’ति (परि. २७७). विकाले पन पाचित्तीति विकालभोजनपाचित्ति. अञ्ञातिहत्थतोति अञ्ञातिकाय भिक्खुनिया अन्तरघरं पविट्ठाय हत्थतो. गहेत्वाति ¶ खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा. ‘‘पञ्च इमा आपत्तियो’’ति पदच्छेदो.
४०८. दुतियेनाति वाचासङ्खातेन समुट्ठानेन.
४०९-१०. समादिसति कथेति चे. सब्बथा विपन्नन्ति अदेसितवत्थुकतादिना सब्बप्पकारेन विपन्नप्पदेसं. कुटिन्ति सञ्ञाचिकाय कुटिं. यथाह परिवारे ‘‘तस्स कुटिं करोन्ति अदेसितवत्थुकं पमाणातिक्कन्तं सारम्भं अपरिक्कमन’’न्ति (परि. २७८). पदसोधम्मं मूलं समुट्ठानं यस्स पाचित्तियस्साति तथा वुत्तं, तेन पदसोधम्ममूलेन, सहत्थे चेतं करणवचनं.
४११. ततियेन समुट्ठानेनाति कायवाचासङ्खातेन समुट्ठानेन.
४१२. संविदहित्वानाति सद्धिं विदहित्वा, ‘‘कुटिं करोमा’’ति अञ्ञेहि सद्धिं मन्तेत्वाति अत्थो.
४१३. वत्वाति अत्तनो अत्थाय विञ्ञापेत्वा. भिक्खुनिन्ति भिक्खूनं भुञ्जनट्ठाने ठत्वा ‘‘इध सूपं देथ, इध ओदनं देथा’’ति वोसासमानं उपासकानं वत्वा दापेन्तिं भिक्खुनिं. न निवारेत्वाति ‘‘अपसक्क ताव, भगिनि, याव भिक्खू भुञ्जन्ती’’ति अनपसादेत्वा भुञ्जतोति योजना.
४१४. चतुत्थेन कायचित्तसमुट्ठानेन कति आपत्तियो सियुन्ति योजना.
४१७. पञ्चमेनाति वाचाचित्तसमुट्ठानेन. वदन्ति वदन्तो समुदाचरन्तो.
४१८. कुटिन्ति ¶ ¶ निदस्सनमत्तं, अदेसितवत्थुकं पमाणातिक्कन्तं सारम्भं अपरिक्कमनं सेनासनम्पि गहणं वेदितब्बं.
४१९. वाचेति पदसो धम्मन्ति एत्थ ‘‘अनुपसम्पन्न’’न्ति सेसो. यथाह – ‘‘भिक्खु अकप्पियसञ्ञी अनुपसम्पन्नं पदसो धम्मं वाचेती’’ति (परि. २८१). दवकम्यता वदन्तस्साति जातिआदीहि अक्कोसवत्थूहि कीळाधिप्पायेन वदन्तस्स. दवकम्यताति च ‘‘पटिसङ्खा योनिसो’’तिआदीसु (म. नि. १.२२, २४, ४२२; अ. नि. ६.५८; ८.९; महानि. १९९, २०६; ध. स. १३५५; विभ. ५१८) विय य-कारलोपेन निद्देसो.
४२०. छट्ठेन कायवाचाचित्तसमुट्ठानेन. संविदहित्वानाति संविधाय, ‘‘त्वञ्च अहञ्च एकतो अवहरिस्सामा’’ति सम्मन्तनं कत्वा. भण्डं हरतीति ‘‘भारियं त्वं एकं पस्सं गण्ह, अहं इम’’न्ति वत्वा तेन सह ठाना चावेति चे.
४२३. इध इमस्मिं सासने. विमतूपरमं परमन्ति एत्थ ‘‘कप्पियं नु खो, अकप्पिय’’न्ति वा ‘‘आपत्ति नु खो, अनापत्ती’’ति वा ‘‘धम्मो नु खो, अधम्मो’’ति वा एवमादिना नयेन विविधेनाकारेन पवत्ता विमति विचिकिच्छा विमति. विमतिं उपरमेति विनासेतीति विमतूपरमं. परमं उत्तमं. उत्तरन्ति विभङ्गखन्धकागतानं निदानादिविनिच्छयानं पञ्हउत्तरभावेन ठितत्ता उत्तरं. इमं उत्तरं नाम पकरणं यो उत्तरति पञ्ञाय ओगाहेत्वा परियोसापेति. इध ‘‘उत्तरं उत्तर’’न्ति पदद्वये एकं गुणनिदस्सनं, एकं सत्थनिदस्सनन्ति गहेतब्बं. सुनयेन युतो सो पुग्गलो विनयं पिटकं उत्तरतीति सम्बन्धो. किं विसिट्ठन्ति आह ‘‘सुनय’’न्तिआदि ¶ . सुट्ठु चारित्तवारित्तदळ्हीकरणसिथिलकरणभेदा पञ्ञत्तिअनउपञ्ञत्तादिनया एत्थाति सुनयो, तं. सुट्ठु नीयति विनिच्छयो एतेनाति सुनयो, उत्तरविनिच्छयो, तेन. विनिच्छयावबोधेन संयुत्तो समन्नागतो. दुक्खेन उत्तरीयतीति दुत्तरं. पातिमोक्खसंवरसीलदीपकत्तेन समाधिपञ्ञानिब्बानसङ्खातउत्तरप्पत्तिया पतिट्ठाभावतो उत्तरं उत्तरति ओगाहेत्वा परियोसानं पापुणातीति अत्थो.
इध यो विमतूपरमं परमं उत्तरं उत्तरं नाम पकरणं उत्तरति, सुनयेन युतो सो पुग्गलो ¶ सुनयं दुत्तरं उत्तरं विनयं उत्तरतीति योजना. च-सद्देन सत्थन्तरसमुच्चयत्थेन इममत्थं दीपेति. सेय्यथिदं, इध यो सुनयं दुत्तरं उत्तरं विनयं उत्तरति, सुनयेन युतो सो पुग्गलो विमतूपरमं परमं उत्तरं उत्तरं नाम पकरणं उत्तरतीति. इमिना यो उत्तरं जानाति, सो विनयं जानाति. यो विनयं जानाति, सो उत्तरं जानातीति उत्तरपकरणस्स विनयपिटकजानने अच्चन्तूपकारिता विभाविताति दट्ठब्बं.
इति उत्तरे लीनत्थपकासनिया
आपत्तिसमुट्ठानकथावण्णना निट्ठिता.