📜
एकुत्तरनयकथावण्णना
४२४. इतो परन्ति इतो समुट्ठानविनिच्छयकथाय परं. परन्ति उत्तमं. एकुत्तरं नयन्ति एकेकअङ्गातिरेकताय एकुत्तरसङ्खातं एककदुकादिनयं.
४२५-७. के आपत्तिकरा धम्मा…पे… का चादेसनगामिनीति एकेकपञ्हवसेन उत्तानत्थोयेव.
४२८. समुट्ठानानीति आदिको ¶ विस्सज्जनसङ्खातो उत्तरवादो. तत्थ समुट्ठानानि…पे… दीपिताति यस्मा एतेसं वसेन पुग्गलो आपत्तिं करोति आपज्जति, तस्मा ‘‘आपत्तिकरा’’ति वुत्ता.
४२९. तत्थाति तासु आपत्तीसु. लहुकाति लहुकेन विनयकम्मेन विसुज्झनतो लहुका. गरुकेन विनयकम्मेन विसुज्झनतो सङ्घादिसेसापत्ति, केनचि आकारेन अनापत्तिभावं उपनेतुं असक्कुणेय्यतो पाराजिकापत्ति च गरुकापत्ति नाम, ता पन लहुकासु वुत्तासु तब्बिपरियायतो ञातुं सक्काति विस्सज्जने विसुं न वुत्ता.
४३१. दुट्ठुं कुच्छितभावं परमजेगुच्छं निन्दनीयभावं उलति गच्छतीति दुट्ठुल्लं, पाराजिकसङ्घादिसेसं. तेनाह ‘‘दुविधापत्ति आदितो’’ति.
४३२. पञ्चानन्तरियसंयुत्ताति ¶ मातुघातकपितुघातकअरहन्तघातकेहि आपन्ना मनुस्सविग्गहपाराजिकापत्ति च लोहितुप्पादकसङ्घभेदकानं अभब्बताहेतुका कायवचीद्वारप्पवत्ता अकुसलचेतनासङ्खाता पाराजिका च अनन्तरमेव अपायुप्पत्तिहेतुताय इमे पञ्च अनन्तरसंयुत्ता नाम. ता पन मिच्छत्तनियतेसु अन्तोगधत्ता ‘‘नियता’’ति वुत्ता.
परिवारे (परि. ३२१) पन अञ्ञेपि अन्तरायिकादी बहू एकका दस्सिता, ते पन गन्थभीरुकजनानुग्गहेन आचरियेन इध न दस्सिता. अत्थिकेहि परिवारेयेव (परि. ३२१) गहेतब्बा. एत्थ च सत्तपि आपत्तियो सञ्चिच्च वीतिक्कन्ता सग्गन्तरायञ्चेव मोक्खन्तरायञ्च करोन्तीति अन्तरायिका. अजानन्तेन वीतिक्कन्ता पन पण्णत्तिवज्जापत्ति नेव सग्गन्तरायं, न मोक्खन्तरायं ¶ करोतीति अनन्तरायिका. अन्तरायिकं आपन्नस्सपि देसनागामिनिं देसेत्वा वुट्ठानगामिनितो वुट्ठाय सुद्धिपत्तस्स, सामणेरभूमियं ठितस्स च अवारितो सग्गमग्गमोक्खमग्गोति.
एकककथावण्णना.
४३५. अद्धविहीनो नाम ऊनवीसतिवस्सो. अङ्गविहीनो नाम हत्थच्छिन्नादिभेदो. वत्थुविपन्नो नाम पण्डको, तिरच्छानगतो, उभतोब्यञ्जनको च. अवसेसा थेय्यसंवासकादयो अट्ठ अभब्बट्ठानप्पत्ता दुक्कटकारिनो नाम, इमस्मिंयेव अत्तभावे दुक्कटेन अत्तनो कम्मेन अभब्बट्ठानप्पत्ताति अत्थो. अपरिपुण्णोति अपरिपुण्णपत्तचीवरो. नो याचतीति उपसम्पन्नं न याचति. पटिसिद्धाति ‘‘द्वे पुग्गला न उपसम्पादेतब्बा’’तिआदिना (परि. ३२२) वारिता.
४३६. हवेति एकंसत्थे निपातो. लद्धसमापत्तिस्स भिक्खुनो दीपिता आपत्ति अत्थि हवे अत्थेव. नो लद्धसमापत्तिस्साति अलद्धसमापत्तिस्स दीपिता आपत्ति अत्थेवाति योजना.
४३७. भूतस्साति अत्तनि सन्तस्स उत्तरिमनुस्सधम्मस्स. अभूतारोचनापत्तीति चतुत्थपाराजिकापत्ति. असमापत्तिलाभिनो निद्दिसेति योजना.
४३८. ‘‘अत्थि ¶ सद्धम्मसंयुत्ता’’तिआदीसु अत्थि-सद्दो पच्चत्तेकवचनन्तेहि पच्चेकं योजेतब्बो.
४३९. पदसोधम्ममूलादीति आदि-सद्देन ‘‘उत्तरिछप्पञ्चवाचाधम्मदेसना’’ति आपत्तीनं गहणं.
४४०. भोगेति ¶ परिभोगे. ‘‘सपरिक्खारसंयुता’’ति इदञ्च निदस्सनमत्तं. ‘‘पत्तचीवरानं निस्सज्जने, किलिट्ठचीवरानं अधोवने, मलग्गहितपत्तस्स अपचने’’ति एवमादिका अयुत्तपरिभोगा आपत्तियोपि सकपरिक्खारसंयुत्तायेव.
४४१. मञ्चपीठादिन्ति आदि-सद्देन भिसिआदीनं गहणं. अज्झोकासत्थरेपि चाति अज्झोकासे अत्थरे अत्थरापने सति. अनापुच्छाव गमनेति अनापुच्छित्वा वा गमने. वा-सद्देन अनुद्धरित्वा वा अनुद्धरापेत्वा वा गमनं सङ्गण्हाति. परसन्तकसंयुताति परपरिक्खारपटिबद्धा.
४४३. ‘‘सिखरणीसी’’ति यं वचनं सच्चं, तं भणतो गरुकं दुट्ठुल्लवाचासङ्घादिसेसो सियाति योजना.
४४५. गरुकापत्तीति उत्तरिमनुस्सधम्मपाराजिकापत्ति. भूतस्सारोचनेति भूतस्स उत्तरिमनुस्सधम्मस्स अनुपसम्पन्नस्स आरोचने. सच्चं वदतोति सच्चं वचनं वदन्तस्स. लहुकाति पाचित्तियापत्ति.
४४७. विकोपेतुन्ति वग्गकरणेन विकोपेतुं. हत्थपासं जहन्ति अन्तोसीमाय एव हत्थपासं जहन्तो, हत्थपासं जहित्वा एकमन्तं निसीदन्तोति अत्थो. फुसेति भूमिगतो फुसेय्य.
४४८. वेहासकुटिया उपरि आहच्चपादकं मञ्चं वा पीठं वा अभिनिसीदन्तो वेहासगतो ¶ आपज्जतीति योजना. सचे तं भूमियं पञ्ञपेत्वा निसज्जेय्य, न आपज्जेय्य. तेन वुत्तं ‘‘न भूमितो’’ति.
४४९. पविसन्तोति आरामं पविसन्तो. निक्खमन्ति ततो एव निक्खमन्तो. तन्ति आरामं.
४५०. वत्तमपूरेत्वानाति ¶ सीसतो छत्तापनयनं, पादतो उपाहनामुञ्चनवत्तं अकत्वा. निक्खमन्ति बहि निक्खमन्तो छत्तुपाहनं धारेन्तोपि न आपज्जति.
४५१. ‘‘निक्खमन्तो’’ति इदं ‘‘निक्खम’’न्ति एतस्स अत्थपदं. पविसं न चाति यं आरामं सन्धाय गतो, तं पविसन्तो न आपज्जेय्य.
४५३. या काचि भिक्खुनी अतिगम्भीरं उदकसुद्धिकं आदियन्ती आपत्तिं आपज्जतीति योजना.
४५७. वत्तं पनत्तनोति यं अत्तनो नेत्थारवत्तं वुत्तं, सो तं असमादियन्तोव आपज्जति नामाति योजना.
४६०. इतरस्स आचरियस्स, तथा सद्धिविहारिकस्स च.
४६२. ददमानोति पारिवत्तकं विना ददमानो.
४६३. मुदूति मुदुपिट्ठिको. ‘‘लम्बीआदिनो’’ति पदच्छेदो. आदि-सद्देन ‘‘हत्थेन उपक्कमित्वा असुचिं मोचेन्तस्स, ऊरुना अङ्गजातं पेल्लन्तस्स, अत्तानं वधित्वा वधित्वा रोदन्तिया भिक्खुनिया आपत्ती’’ति एवमादीनं सङ्गहो. अत्ताति एत्थ निस्सिताति उत्तरपदलोपो, विभत्तिलोपो च निरुत्तिलक्खणेन दट्ठब्बो. सेसाति मेथुनधम्मकायसंसग्गपहारदानादीसु वुत्तापत्ति. परनिस्सिताति परं निस्साय आपज्जितब्बाति अत्थो.
४६५. ‘‘न ¶ , भिक्खवे, ओवादो न गहेतब्बो’’ति वचनतो ओवादं न गण्हन्तो न पटिग्गण्हन्तो वज्जतं आपज्जति नाम.
४७०. अरुणुग्गेति ¶ अरुणुग्गमने. नअरुणुग्गमेति अरुणुग्गमनतो अञ्ञस्मिं काले.
४७१. एकरत्तातिक्कमे छारत्तातिक्कमे सत्ताहातिक्कमे दसाहातिक्कमेति योजना. आदि-सद्देन मासादीनं सङ्गहो. वुत्तमापत्तिन्ति सब्बत्थ निस्सग्गिये पाचित्तियापत्तिं. ‘‘आपज्जति अरुणुग्गमे’’ति पदच्छेदो.
४७३. परसन्तकं रुक्खलतादिं थेय्याय छिन्दन्तस्स पाराजिकं, छिन्दन्तस्स पाचित्तिमत्तं होतीति आह ‘‘भूतगामं छिन्दन्तो पाराजिकञ्च पाचित्तिञ्च फुसे’’ति.
४७५. छादेन्तो पनाति एत्थ ‘‘का आपत्ती’’ति सेसो. तत्र आह ‘‘आपत्तिं छादेन्तो नरो आपज्जती’’ति.
अच्छिन्नोति अच्छिन्नचीवरो. नच्छादेन्तोति तिणेन वा पण्णेन वा साखाभङ्गादिना येन केनचि अत्तनो हिरिकोपिनं अप्पटिच्छादेन्तो. यथाह – ‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बं, न त्वेव नग्गेन आगन्तब्बं. यो आगच्छेय्य, आपत्ति दुक्कटस्सा’’ति (पारा. ५१७).
४७६. कुसचीरादिन्ति आदि-सद्देन वाकचीरफलकचीरादीनं तित्थियधजानं गहणं. धारेन्तो कोचि आपज्जतीति सेसो. तत्राह – ‘‘कुसचीरादीनि धारेन्तो धारेन्तो आपज्जती’’ति (परि. अट्ठ. ३२२).
४७७. यं निस्सट्ठपत्तं ‘‘अयं ते भिक्खु पत्तो यावभेदनाय धारेतब्बो’’ति दिन्नं, तं सक्कच्चं अधारेन्तो च ¶ दोसवा होति आपज्जति आपत्तिं. सचित्तकाचित्तकदुकस्स सञ्ञाविमोक्खदुकं यथाक्कमं परियायोति आह ‘‘सचित्तकदुक’’न्तिआदि.
दुककथावण्णना.
४७८. या ¶ आपत्ति नाथे तिट्ठन्ते होति, नो परिनिब्बुते, सा आपत्ति अत्थि. या आपत्ति नाथे परिनिब्बुते होति, न तु तिट्ठन्ते, सापि अत्थि. या आपत्ति नाथे तिट्ठन्तेपि होति परिनिब्बुतेपि, सा आपत्ति अत्थीति योजना.
४७९. सा कतमाति आह ‘‘रुहिरुप्पादनापत्ती’’तिआदि. तत्थ थेरमावुसवादेन, वदतो परिनिब्बुतेति ‘‘यथा खो पनानन्द, एतरहि भिक्खू अञ्ञमञ्ञं आवुसोवादेन समुदाचरन्ति, न खो ममच्चयेन एवं समुदाचरितब्बं…पे… नवकतरेन भिक्खुना थेरतरो भिक्खु ‘भन्ते’ति वा ‘आयस्मा’ति वा समुदाचरितब्बो’’ति (दी. नि. २.२१६) वचनतो थेरं आवुसोवादेन समुदाचरणपच्चया आपत्तिं परिनिब्बुते भगवति आपज्जति, नो तिट्ठन्तेति अत्थो.
४८१. कथं कालेयेव आपत्ति सिया, न विकाले. कथं विकालेयेव आपत्ति सिया, काले न सिया. कथं काले चेव विकाले चाति उभयत्थ सियाति पञ्हे.
४८२. यथाक्कमं विस्सज्जेन्तो आह ‘‘भुञ्जतो’’तिआदि.
४८३. अवसेसं पन सब्बं आपत्तिं कालविकालेसु सब्बदा आपज्जति, तत्थ च संसयो नत्थीति योजना.
४८४. ‘‘अत्थापत्ति ¶ रत्तिं आपज्जति, नो दिवा, अत्थापत्ति दिवा आपज्जति, नो रत्तिं, अत्थापत्ति रत्तिञ्चेव आपज्जति दिवा चा’’ति (परि. ३२३) वुत्तं तिकं दस्सेतुमाह ‘‘रत्तिमेवा’’तिआदि.
४८६. अत्थापत्ति दसवस्सो आपज्जति, नो ऊनदसवस्सो, सा कथं सिया. अत्थापत्ति ऊनदसवस्सो आपज्जति, नो दसवस्सो, सा कथं होति. अत्थापत्ति दसवस्सोपि आपज्जति ऊनदसवस्सोपीति उभयत्थपि आपत्ति कथं होतीति योजना.
४८७. तत्थ ¶ विस्सज्जनमाह ‘‘उपट्ठापेती’’तिआदि. ‘‘बालो’’ति एतस्स हि अत्थपदं ‘‘अब्यत्तो’’ति.
४८८. ऊनदसवस्सो एवं ‘‘अहं पण्डितो’’ति परिसं गण्हति, तथा आपत्तिं आपज्जतीति योजना. ‘‘दसवस्सो ऊनो’’ति पदच्छेदो. दसवस्सो, ऊनदसवस्सो चाति उभोपेते परिसुपट्ठापनापत्तितो अञ्ञं आपत्तिं आपज्जतीति योजना. एत्थ च ‘‘आपज्जन्ते’’ति वत्तब्बे गाथाबन्धवसेन न-कारलोपो.
४८९. कथं काळे आपत्तिं आपज्जति, न जुण्हे, कथं जुण्हे आपत्तिं आपज्जति, न काळस्मिं, कथं काळे च जुण्हे चाति उभयत्थपि आपज्जतीति योजना.
४९०. विस्सज्जनमाह ‘‘वस्स’’न्तिआदि. ‘‘आपज्जते अप्पवारेन्तो’’ति पदच्छेदो. जुण्हेति पुरिमपक्खे. काळकेति अपरपक्खे.
४९१. अविपत्तिनाति चतुब्बिधविपत्तिरहितत्ता अविपत्तिना भगवता पञ्ञत्तं. अवसेसन्ति वस्सं अनुपगमनापत्तिया च पवारणापत्तिया च अवसेसं सब्बं आपत्तिं.
४९२. वस्सूपगमनं ¶ काळे कप्पति, जुण्हे नो कप्पति, पवारणा जुण्हे कप्पति, काळे नो कप्पति, सेसं अनुञ्ञातं सब्बं सङ्घकिच्चं काळे च जुण्हे चाति उभयत्थपि कप्पतीति योजना.
४९३. अत्थापत्ति हेमन्ते होति, इतरउतुद्वये गिम्हानवस्सानसङ्खाते न होति, अत्थापत्ति गिम्हेयेव होति, न सेसेसु वस्सानहेमन्तसङ्खातेसु, अत्थापत्ति वस्से होति, नो इतरद्वये हेमन्तगिम्हसङ्खातेति योजना.
४९४-६. सा तिविधापि आपत्ति कतमाति आह ‘‘दिने पाटिपदक्खाते’’तिआदि. तत्थ दिने…पे… पुण्णमासियाति अपरकत्तिकपुण्णमासिया काळपक्खपाटिपददिवसे पच्चुद्धरित्वा ¶ विकप्पेत्वा ठपितं पन तं वस्ससाटिकचीवरं सचे हेमन्ते निवासेति, हेमन्ते आपज्जतीति योजना.
पच्छिमेति एत्थ सामिवचनप्पसङ्गे भुम्मं. पच्छिमस्स कत्तिकस्स यस्मिं पुण्णमे दिवसे वस्सिकसाटिकचीवरं पच्चुद्धरितब्बं, तस्मिं दिवसे तं अपच्चुद्धरित्वाव पाटिपदे अरुणं उट्ठापेन्तो अपच्चुद्धरणपच्चया आपत्ति हेमन्तेयेव आपज्जति, इतरे गिम्हानवस्सानउतुद्वये न आपज्जतीति कुरुन्दट्ठकथायं (परि. अट्ठ. ३२३) निद्दिट्ठन्ति योजना. ‘‘अनुजानामि, भिक्खवे, वस्सिकसाटिकं वस्सानं चतुमासं अधिट्ठातुं, ततो परं विकप्पेतु’’न्ति (महाव. ३५८) वुत्तपाळिया कुरुन्दट्ठकथावचनस्स अविरुज्झनतो ‘‘तम्पि सुवुत्त’’न्ति (परि. अट्ठ. ३२३) समन्तपासादिकाय वुत्तत्ता ‘‘हेमन्ते आपज्जती’’ति वचनस्स उभयम्पि अत्थो होतीति गहेतब्बं.
४९७. गिम्हानमासानं ¶ सम्बन्धिनि गिम्हिके उतुम्हि. मासतो अतिरेको अतिरेकमासोति कत्वा अतिरेकमासो कालो सेसोति वत्तब्बे काले. परियेसन्तोति अञ्ञातिकअप्पवारितट्ठानतो सतुप्पादकरणेन वस्सिकसाटिकं परियेसन्तो च अतिरेकमासो सेसोति कत्वा निवासेन्तो च गिम्हे आपत्तिं आपज्जति. ‘‘न तु एव इतरउतुद्वये’’ति पदच्छेदो. गिम्हे परियेसन्तो पुरिममासत्तये आपज्जतीति कत्वा निवासेन्तो अड्ढमासाधिके गिम्हमासत्तये आपज्जति. निस्सन्देहे ‘‘गिम्हानं पच्छिममासतो पुरिमेसु सत्तसु मासेसू’’ति वुत्तं, तदयुत्तं ‘‘गिम्हानेयेव आपज्जती’’ति गिम्हापत्तिया दस्सितत्ता, ‘‘इतरउतुद्वये’’ति पटिसिद्धत्ता च. एत्थ च गाथाय परियेसनापत्तियायेव दस्सनं निदस्सनमत्तन्ति कत्वा निवासनापत्तिया च गिम्हेयेव सम्भवोति सापि दस्सिता.
४९८. इध पन इमस्मिं सासने यो भिक्खु वस्सिकसाटिकचीवरे विज्जमाने नग्गो कायं ओवस्सापेति, सो हवे एकंसेन वस्से वस्सानउतुम्हि आपज्जतीति योजना.
४९९. ‘‘अत्थापत्ति सङ्घो आपज्जति, न गणो न पुग्गलो, अत्थापत्ति गणो आपज्जति, न सङ्घो न पुग्गलो, अत्थापत्ति पुग्गलो आपज्जति, न सङ्घो न गणो’’ति (परि. ३२३) वुत्तत्तिकं दस्सेतुमाह ‘‘आपज्जति हि सङ्घोवा’’तिआदि.
५००. कथमापज्जतीति ¶ आह ‘‘अधिट्ठान’’न्तिआदि. अधिट्ठानन्ति अधिट्ठानुपोसथं करोन्तो पारिसुद्धिउपोसथं वाति सम्बन्धो. इध अत्तनो यथापत्तमुपोसथं अकत्वा ¶ अपत्तउपोसथकरणं आपज्जितब्बापत्तिदस्सनस्स अधिप्पेतत्ता, अत्तकरणदोसस्स विसुं विसुं वक्खमानत्ता च न गणो न च पुग्गलोति एत्थ अधिट्ठानं करोन्तो पुग्गलो च पारिसुद्धिं करोन्तो गणो च नापज्जतीति यथालाभयोजना कातब्बा. यथाक्कमं योजनं करोमीति विपरियायविकप्पो न कातब्बो. एवमुपरिपि विपरियायविपक्खं कत्वा यथालाभयोजनाव कातब्बा.
५०१. ‘‘उपोसथ’’न्ति इदं ‘‘सुत्तुद्देसमधिट्ठान’’न्ति पदेहि पच्चेकं योजेतब्बं.
५०२. सुत्तुद्देसं करोन्तो वाति एत्थ वा-सद्देन पारिसुद्धिं गण्हाति. सुत्तुद्देसं, पारिसुद्धिं वा उपोसथं करोन्तो पुग्गलो आपत्तिं आपज्जति, सुत्तुद्देसं करोन्तो सङ्घो च नापज्जति, पारिसुद्धिं करोन्तो गणो च न आपज्जतीति योजना.
५०३. कथं पन गिलानोव आपत्तिं आपज्जति, न अगिलानो, कथं अगिलानोव आपत्तिं आपज्जति, नो गिलानो, कथं गिलानो च अगिलानो च उभोपि आपज्जन्तीति योजना.
५०४. यो पन अकल्लको गिलानो अञ्ञेन पन भेसज्जेन अत्थे सति तदञ्ञं ततो अञ्ञं भेसज्जं विञ्ञापेति, सो आपज्जति पाचित्तियापत्तिन्ति योजना.
५०५. भेसज्जेन अत्थे अविज्जमानेपि सचे भेसज्जं विञ्ञापेति, अगिलानोव विञ्ञत्तिपच्चया आपत्तिं आपज्जति. सेसं पन आपत्तिं गिलानअगिलाना उभोपि आपज्जन्ति.
५०६. अत्थापत्ति ¶ अन्तोव आपज्जति, न बहिद्धा, तथा अत्थापत्ति बहि एव आपज्जति, न अन्तो, अत्थापत्ति अन्तो, बहिद्धाति उभयत्थपि आपज्जतीति योजना.
५०७. केवलं ¶ अन्तोयेव आपज्जतीति योजना.
५०८. मञ्चादिन्ति सङ्घिकमञ्चादिं.
५०९. ‘‘अन्तोसीमाय एव आपत्ति’’न्ति पदच्छेदो. कथं अन्तोसीमाय एव आपत्तिं आपज्जति, नेव बहिसीमाय आपत्तिं आपज्जति, कथं बहिसीमाय एव आपत्तिं आपज्जति, नो अन्तोसीमाय आपत्तिं आपज्जति, कथं अन्तोसीमाय च बहिसीमाय चाति उभयत्थपि आपज्जतीति योजना.
५१०. सछत्तुपाहनो भिक्खूति छत्तुपाहनसहितो आगन्तुको भिक्खु. पविसन्तो तपोधनोति आगन्तुकवत्तं अदस्सेत्वा सङ्घारामं पविसन्तो.
५११. ‘‘उपचारस्स अतिक्कमे’’ति पदच्छेदो.
५१२. सेसं सब्बं आपत्तिं अन्तोसीमाय च बहिसीमाय च आपज्जतीति योजना. एत्थ च किञ्चापि वस्सच्छेदापत्तिं बहिसीमागतो आपज्जति, भिक्खुनीआरामपवेसनापत्तिं अन्तोसीमाय आपज्जति, तदुभयं पन आगन्तुकगमिकवत्तभेदापत्तीहि एकपरिच्छेदन्ति उपलक्खणतो एतेनेव विञ्ञायतीति विसुं न वुत्तन्ति गहेतब्बं. एवं सब्बत्थ ईदिसेसु ठानेसु विनिच्छयो वेदितब्बो.
तिककथावण्णना.
५१५. वचीद्वारिकमापत्तिन्ति ¶ मुसावादपेसुञ्ञहरणादिवसेन वचीद्वारे आपज्जितब्बापत्तिं. परवाचाय सुज्झतीति सङ्घमज्झे एकवाचिकाय तिणवत्थारककम्मवाचाय सुज्झति.
५१६. वज्जमेव वज्जता, तं, पाचित्तियन्ति अत्थो.
५१८-९. तं ¶ देसेत्वा विसुज्झन्तोति तं देसेत्वा विसुद्धो होन्तो. यावततियकं पनाति यावततियेन समनुभासनकम्मेन आपन्नं सङ्घादिसेसापत्तिं पन. परिवासादीति आदि-सद्देन मानत्तमूलायपटिकस्सनअब्भानानि गहितानि.
५२२. कायद्वारिकमापत्तिन्ति कायद्वारेन आपज्जितब्बं पहारदानादिआपत्तिं.
५२३. कायेनेव विसुज्झतीति तिणवत्थारकं गन्त्वा कायसामग्गिं देन्तो विसुज्झति.
५२६. यो सुत्तो आपत्तिं आपज्जति, सो कथं पटिबुद्धो विसुज्झति. यो पटिबुद्धोव आपन्नो, सो कथं सुत्तो सुज्झतीति योजना.
५२८. सगारसेय्यकादिन्ति मातुगामेन सहसेय्यादिआपत्तिं.
५२९. जग्गन्तोति जागरन्तो निद्दं विनोदेन्तो.
५३१. पटिबुद्धोति अनिद्दायन्तो.
५३२. अचित्तोति ‘‘सिक्खापदं वीतिक्कमिस्सामी’’ति चित्ता भावेन अचित्तो.
५३५. सचित्तकापत्तिन्ति ¶ विकालभोजनादिआपत्तिं. तिणवत्थारे सयन्तो निद्दायन्तो तिणवत्थारककम्मे करियमाने ‘‘इमिनाहं कम्मेन आपत्तितो वुट्ठामी’’ति चित्तरहितो वुट्ठहन्तो अचित्तको विसुज्झति.
‘‘आपज्जित्वा अचित्तोव, अचित्तोव विसुज्झति;
आपज्जित्वा सचित्तोव, सचित्तोव विसुज्झती’’ति. –
पदद्वयं ¶ . अमिस्सेत्वाति अचित्तसचित्तपदेहि एवमेव मिस्सं अकत्वा. एत्थाति पुरिमपदद्वये. वुत्तानुसारेनाति वुत्तनयानुसारेन.
५४०. आपज्जित्वा अकम्मतोति समनुभासनकम्मं विनाव आपज्जित्वा.
५४१. समनुभासने आपज्जितब्बं सङ्घादिसेसापत्तिं समनुभासनमाह कारणूपचारेन.
५४२. अवसेसन्ति मुसावादपाचित्तियादिकं.
५४३. विसुज्झति असम्मुखाति सङ्घस्स असम्मुखा विसुज्झति. इदञ्च सम्मुखाविनयेन चेव पटिञ्ञातकरणेन च समेन्तं आपत्ताधिकरणं सन्धाय वुत्तं. तत्थ पुग्गलसम्मुखताय सब्भावेपि सङ्घस्स असम्मुखताय आपज्जति वा विसुज्झति वाति ‘‘असम्मुखा’’ति वुत्तं.
५५१. ‘‘अचित्तकचतुक्कं अजानन्तचतुक्क’’न्ति कुसलत्तिकफस्सपञ्चकादिवोहारो विय आदिपदवसेन वुत्तो.
५५२-३. अत्थापत्ति ¶ आगन्तुको आपज्जति, न चेतरो आवासिको आपज्जति, अत्थापत्ति आवासिकोव आपज्जति, न चेतरो आगन्तुको आपज्जति, अत्थापत्ति आगन्तुको च आवासिको च ते उभोपि आपज्जन्ति, उभो सेसं न आपज्जन्ति अत्थीति योजना.
५५५. इतरोति आवासिको. आवासवत्तन्ति आवासिकेन आगन्तुकस्स कातब्बवत्तं. आवासीति आवासिको.
५५६. न चेवागन्तुकोति तं आवासिकवत्तं अकरोन्तो आगन्तुको न चेव आपज्जति ¶ . सेसं कायवचीद्वारिकं आपत्तिं. उभोपि आगन्तुकआवासिका. भिक्खुभिक्खुनीनं असाधारणं आपत्तिं न आपज्जन्ति.
५५७. वत्थुनानत्तताति वीतिक्कमनानत्तता. आपत्तिनानत्तताति पाराजिकादीनं सत्तन्नं आपत्तिक्खन्धानं अञ्ञमञ्ञनानत्तता.
५६३. ‘‘पाराजिकानं…पे… नानभावो’’ति इदं निदस्सनमत्तं सङ्घादिसेसानं अनियतादीहि वत्थुनानताय चेव आपत्तिनानताय च लब्भमानत्ता.
५६५. अयमेव विनिच्छयोति न केवलं पाराजिकापत्तीसुयेव साधारणापत्तियो एकतो च विसुञ्च आपज्जन्तानं यथावुत्तविनिच्छयो, अथ खो अवसेससाधारणापत्तियोपि वुत्तनयेन आपज्जति, अयमेव विनिच्छयो योजेतब्बो.
५७७. आदियन्तो गण्हन्तो. पयोजेन्तोति गण्हापेन्तो.
५७९. ऊनकं ¶ पादं…पे… लहुं फुसेति थुल्लच्चयं, दुक्कटञ्च सन्धायाह.
५८०. एतेनेव उपायेन, सेसकम्पि पदत्तयन्ति यो अयं पठमविनिच्छये वुत्तनयो, एतेनेव नयेन ऊनपादं आदियन्तो लहुकापत्तिं आपज्जति, पादं वा अतिरेकपादं वा गहणत्थं आणापेन्तो गरुं पाराजिकापत्तिं आपज्जति, पादं वा अतिरेकपादं वा गण्हन्तो च गहणत्थाय आणापेन्तो च गरुके पाराजिकापत्तियंयेव तिट्ठति, ऊनपादं गण्हन्तो च गहणत्थाय आणापेन्तो च लहुके थुल्लच्चये, दुक्कटे वा तिट्ठतीति एवं सेसकम्पि इमं पदत्तयं. अत्थसम्भवतोयेवाति यथावुत्तस्स अत्थस्स सम्भववसेनेव.
५८१-२. कथं कालेयेव आपत्ति सिया, नो विकाले, विकालेयेव आपत्ति सिया, न च काले, अत्थापत्ति काले च पकासिता विकाले च, अत्थापत्ति नेव काले च पकासिता नेव विकाले चाति योजना.
५८६-७. काले ¶ पटिग्गहितं किं काले कप्पति विकाले तु नो कप्पति, विकाले गहितं किं विकाले कप्पति, नो काले कप्पति, काले च विकाले च पटिग्गहितं किं नाम काले च विकाले च कप्पति, काले च विकाले च पटिग्गहितं किं नाम काले च विकाले च न कप्पति, वद भद्रमुखाति योजना.
५८९. विकालेयेव कप्पति, अपरज्जु कालेपि न कप्पतीति योजना.
५९२. कुलदूसनकम्मादिन्ति आदि-सद्देन अभूतारोचनरूपियसंवोहारविञ्ञत्तिकुहनादीनं सङ्गहो.
५९३-४. कतमा ¶ आपत्ति पच्चन्तिमेसु देसेसु आपज्जति, न मज्झिमे, कतमा आपत्ति मज्झिमे पन देसस्मिं आपज्जति, न च पच्चन्तिमेसु, कतमा आपत्ति पच्चन्तिमेसु चेव देसेसु आपज्जति मज्झिमे च, कतमा आपत्ति पच्चन्तिमेसु चेव देसेसु न आपज्जति न मज्झिमे चाति योजना.
५९६. ‘‘सो गुणङ्गुणुपाहन’’न्ति पदच्छेदो. सो भिक्खूति अत्थो.
५९९. एवं ‘‘आपज्जति, नापज्जती’’ति पदवसेन पच्चन्तिमचतुक्कं दस्सेत्वा ‘‘नेव कप्पति, न कप्पती’’ति पदवसेन दस्सेतुमाह ‘‘पच्चन्तिमेसू’’तिआदि.
६०१. वुत्तन्ति ‘‘गणेन पञ्चवग्गेना’’तिआदिगाथाय हेट्ठा वुत्तं.
६०३. एवं वत्तुन्ति ‘‘न कप्पती’’ति वत्तुं. पञ्चलोणादिकन्ति ‘‘अनुजानामि, भिक्खवे, लोणानी’’तिआदि.
६०८. अनुञ्ञातट्ठानस्स अन्तो नो आपज्जति, तं अतिक्कमन्तो बहियेव च आपज्जतीति योजना.
६१२. सेक्खपञ्ञत्तीति ¶ सेखियपञ्ञत्ति.
६१३. अगणाति अदुतिया. एत्थ हि एकापि गणो नाम.
६१४. उभयत्थपि असाधारणमापत्तिन्ति भिक्खुनीनं नियतापञ्ञत्ति वेदितब्बा.
६१६. गिलानो ¶ च नापज्जति, अगिलानो च नापज्जतीति एवं उभोपि नापज्जन्तीति योजना. तिकादीसु दस्सितानं पदानं चतुक्कादिदस्सनवसेन पुनप्पुनं गहणं.
६१८. ‘‘आपज्जति अगिलानोवा’’ति पदच्छेदो.
चतुक्ककथावण्णना.
६२०. ‘‘गरुथुल्लच्चय’’न्ति वत्तब्बे ‘‘गरु’’न्ति निग्गहीतागमो.
६२१. पञ्च कथिनानिसंसा हेट्ठा वुत्तायेव.
६२६. अग्गिसत्थनखक्कन्तन्ति अग्गिसत्थनखेहि अक्कन्तं फुट्ठं, पहटन्ति अत्थो. अबीजन्ति नोबीजं. उब्बट्टबीजकन्ति निब्बट्टबीजकं.
६२८. पवारणापीति पटिक्खेपपवारणापि. ओदनादीहीति आदि-सद्देन सत्तुकुम्मासमच्छमंसानं गहणं. कायादिगहणेनाति कायेन वा कायपटिबद्धेन वा गहणेन. ‘‘दातुकामाभिहारो च, हत्थपासेरणक्खम’’न्ति इमेहि चतूहि अङ्गेहि सद्धिं तेसं द्विन्नमेकं गहेत्वा पटिग्गहणा पञ्चेव होन्ति.
६२९-३०. विनयञ्ञुकस्मिन्ति विनयधरे पुग्गले. सकञ्च सीलन्ति अत्तनो पातिमोक्खसंवरसीलञ्च. सुरक्खितं होतीति आपत्तानापत्तिकप्पियाकप्पियानं विजानन्तताय असेवितब्बं पहाय सेवितब्बंयेव सेवनवसेन सुट्ठु रक्खितं होति. कुक्कुच्चमञ्ञस्स निराकरोतीति ¶ अञ्ञस्स सब्रह्मचारिनो कप्पियाकप्पियविसये उप्पन्नं कुक्कुच्चं निवारेति. विसारदो भासति सङ्घमज्झेति कप्पियाकप्पियानं ¶ विनिच्छयकथाय उप्पन्नाय निरासङ्को निब्भयो वोहरति. वेरिभिक्खूति अत्तपच्चत्थिके पुग्गले. धम्मस्स चेव ठितिया पवत्तोति ‘‘विनयो नाम सासनस्स आयु, विनये ठिते सासनं ठितं होती’’ति (पारा. अट्ठ. १.पठममहासङ्गीतिकथा; दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा; खु. पा. अट्ठ. ५.मङ्गलसुत्तवण्णना; थेरगा. अट्ठ. १.२५१) वचनतो सद्धम्मट्ठितिया पटिपन्नो होति. तस्मा कारणा. तत्थ विनयञ्ञुभावे. धीरो पञ्ञवा भिक्खु.
पञ्चककथावण्णना.
६३१-२. छळभिञ्ञेनाति छ अभिञ्ञा एतस्साति छळभिञ्ञो, तेन. अतिक्कन्तपमाणं मञ्चपीठं, अतिक्कन्तपमाणं निसीदनञ्च तथा अतिक्कन्तपमाणं कण्डुप्पटिच्छादिवस्ससाटिकचीवरञ्च सुगतस्स चीवरे पमाणिकचीवरन्ति छ.
६३३-४. अञ्ञाणञ्च कुक्कुच्चञ्च अञ्ञाणकुक्कुच्चा, तेहि, अञ्ञाणताय चेव कुक्कुच्चपकतताय चाति वुत्तं होति. विपरीताय सञ्ञाय कप्पिये अकप्पियसञ्ञाय, अकप्पिये कप्पियसञ्ञाय.
तत्थ कथं अलज्जिताय आपज्जति? अकप्पियभावं जानन्तोयेव मद्दित्वा वीतिक्कमं करोति (कङ्खा. अट्ठ. निदानवण्णना). वुत्तम्पि चेतं –
‘‘सञ्चिच्च आपत्तिं आपज्जति;
आपत्तिं परिगूहति;
अगतिगमनञ्च गच्छति;
एदिसो वुच्चति अलज्जी पुग्गलो’’ति. (परि. ३५९);
कथं अञ्ञाणताय आपज्जति? अञ्ञाणपुग्गलो मन्दो मोमूहो कत्तब्बाकत्तब्बं अजानन्तो अकत्तब्बं करोति, कत्तब्बं विराधेति. एवं अञ्ञाणताय आपज्जति.
कथं ¶ ¶ कुक्कुच्चपकतताय आपज्जति? कप्पियाकप्पियं निस्साय कुक्कुच्चे उप्पन्ने विनयधरं पुच्छित्वा कप्पियं चे, कत्तब्बं सिया, अकप्पियं चे, न कत्तब्बं, अयं पन ‘‘वट्टती’’ति मद्दित्वा वीतिक्कमतियेव. एवं कुक्कुच्चपकतताय आपज्जति.
कथं कप्पिये अकप्पियसञ्ञाय आपज्जति? सूकरमंसं ‘‘अच्छमंस’’न्ति खादति, काले विकालसञ्ञाय भुञ्जति. एवं कप्पिये अकप्पियसञ्ञाय आपज्जति.
कथं अकप्पिये कप्पियसञ्ञाय आपज्जति? अच्छमंसं ‘‘सूकरमंस’’न्ति खादति, विकाले कालसञ्ञाय भुञ्जति. एवं अकप्पिये कप्पियसञ्ञाय आपज्जति.
कथं सतिसम्मोसाय आपज्जति? सहसेय्यचीवरविप्पवासादीनि सतिसम्मोसाय आपज्जति.
६३५-८. ‘‘भिक्खुना उपट्ठपेतब्बो’’ति पदच्छेदो. धम्मचक्खुनाति पातिमोक्खसंवरसीलसङ्खातो पटिपत्तिधम्मोव चक्खु एतस्साति धम्मचक्खु, तेन छहि अङ्गेहि युत्तेन धम्मचक्खुना पन भिक्खुना उपसम्पादना कातब्बा, निस्सयो चेव दातब्बो, सामणेरो उपट्ठापेतब्बोति योजना. आपत्तिं जानाति, अनापत्तिं जानाति, गरुं आपत्तिं जानाति, लहुं आपत्तिं जानातीति योजना. अस्स भिक्खुनो उभयानि पातिमोक्खानि वित्थारा स्वागतानि भवन्ति, अत्थतो सुविभत्तानि भवन्ति, सुत्तसो अनुब्यञ्जनसो सुविनिच्छितानि भवन्ति, दसवस्सो वा होति, अतिरेकदसवस्सो वाति योजना.
छक्ककथावण्णना.
६३९. सत्त ¶ सामीचियो वुत्ताति ‘‘सो च भिक्खु अनब्भितो, ते च भिक्खू गारय्हा, अयं तत्थ सामीचि, युञ्जन्तायस्मन्तो सकं, मा वो सकं विनस्साति अयं तत्थ सामीचि, अयं ते भिक्खु पत्तो याव भेदनाय धारेतब्बोति, अयं तत्थ सामीचि, ततो नीहरित्वा भिक्खूहि सद्धिं संविभजितब्बं, अयं तत्थ सामीचि, अञ्ञातब्बं परिपुच्छितब्बं परिपञ्हितब्बं, अयं तत्थ सामीचि, यस्स भविस्सति, सो हरिस्सतीति, अयं तत्थ सामीची’’ति ¶ छ सामीचियो भिक्खुपातिमोक्खेवुत्ता, ‘‘सा च भिक्खुनी अनब्भिता, ता च भिक्खुनियो गारय्हा, अयं तत्थ सामीची’’ति भिक्खुनिपातिमोक्खे वुत्ताय सद्धिं सत्त सामीचियो वुत्ता. सत्तेव समथापि चाति सम्मुखाविनयादिसमथापि सत्तेव वुत्ता. पञ्ञत्तापत्तियो सत्ताति पाराजिकादयो पञ्ञत्तापत्तियो सत्त वुत्ता. सत्तबोज्झङ्गदस्सिनाति सतिसम्बोज्झङ्गादयो सत्त बोज्झङ्गे याथावतो पस्सन्तेन भगवता.
सत्तककथावण्णना.
६४०-१. इध कुलदूसको भिक्खु आजीवस्सेव कारणा पुप्फेन, फलेन, चुण्णेन, मत्तिकाय, दन्तकट्ठेहि, वेळुया, वेज्जिकाय, जङ्घपेसनिकेनाति इमेहि अट्ठहि आकारेहि कुलानि दूसेतीति योजना. ‘‘पुप्फेना’’तिआदिना पुप्फादिना दानमेव उपलक्खणतो दस्सेति. पुप्फेनाति पुप्फदानेनाति अत्थो गहेतब्बो. पुप्फदानादयो कुलदूसने वुत्ता.
६४२-५. ‘‘अट्ठधानतिरित्तापि, अतिरित्तापि अट्ठधा’’तिद्वीसु अट्ठकेसु अट्ठ अनतिरित्ते ताव दस्सेतुमाह ‘‘अकप्पियकतञ्चेवा’’तिआदि ¶ . गिलानानतिरित्तकन्ति निद्दिट्ठा इमे अट्ठेव अनतिरित्तका ञेय्याति योजना. अकप्पियकतादयो पवारणसिक्खापदकथावण्णनाय वुत्ता.
६४६. ञातञत्तिसूति ञातदुक्कटं, ञत्तिदुक्कटञ्च. पटिसावनेति पटिस्सवे. अट्ठदुक्कटानं विनिच्छयो दुतियपाराजिककथावण्णनाय वुत्तो.
६४८-९. एहिभिक्खूपसम्पदाति यसकुलपुत्तादीनं ‘‘एहि भिक्खू’’ति वचनेन भगवता दिन्नउपसम्पदा. सरणगमनेन चाति पठमबोधियं तीहि सरणगमनेहि अनुञ्ञातउपसम्पदा. पञ्हाब्याकरणोवादाति सोपाकस्स पञ्हाब्याकरणोपसम्पदा, महाकस्सपत्थेरस्स दिन्नओवादपटिग्गहणोपसम्पदा च. गरुधम्मपटिग्गहोति महापजापतिया गोतमिया अनुञ्ञातगरुधम्मपटिग्गहणोपसम्पदा.
ञत्तिचतुत्थेन कम्मेनाति इदानि भिक्खुउपसम्पदा. अट्ठवाचिकाति भिक्खुनीनं सन्तिके ञत्तिचतुत्थेन कम्मेन, भिक्खूनं सन्तिके ञत्तिचतुत्थेन कम्मेनाति अट्ठहि कम्मवाचाहि भिक्खुनीनं ¶ उपसम्पदा अट्ठवाचिका नाम. दूतेन भिक्खुनीनन्ति अड्ढकासिया गणिकाय अनुञ्ञाता भिक्खुनीनं दूतेन उपसम्पदा.
६५०. सुद्धदिट्ठिनाति सुट्ठु सवासनकिलेसानं पहानेन परिसुद्धा समन्तचक्खुसङ्खाता दिट्ठि एतस्साति सुद्धदिट्ठि, तेन समन्तचक्खुना सम्मासम्बुद्धेन.
६५१. पापिच्छा नाम असन्तगुणसम्भावनिच्छा.
६५२-३. न ¶ च मज्जपो सियाति मज्जपो न सिया मज्जं पिवन्तो न भवेय्य, मज्जं न पिवेय्याति अत्थो. अब्रह्मचरियाति (अ. नि. अट्ठ. २.३.७१) असेट्ठचरियतो मेथुना विरमेय्य. रत्तिं न भुञ्जेय्य विकालभोजनन्ति उपोसथं उपवुत्थो रत्तिभोजनञ्च दिवाविकालभोजनञ्च न भुञ्जेय्य. न च गन्धमाचरेति गन्धञ्च न विलिम्पेय्य. मञ्चे छमायं व सयेथ सन्थतेति कप्पियमञ्चे वा सुधादिपरिकम्मकताय भूमिया वा तिणपण्णपलालादीनि सन्थरित्वा कते सन्थते वा सयेथाति अत्थो. एतञ्हि अट्ठङ्गिकमाहुपोसथन्ति एतं पाणातिपातादीनि असमाचरन्तेन उपवुत्थं उपोसथं अट्ठहङ्गेहि समन्नागतत्ता ‘‘अट्ठङ्गिक’’न्ति वदन्ति. दुक्खन्तगुनाति वट्टदुक्खस्स अन्तं अमतमहानिब्बानं गतेन पत्तेन बुद्धेन पकासितन्ति योजना.
६५४. भिक्खुनोवादकभिक्खुनो अट्ठङ्गानि भिक्खुनोवादकथावण्णनाय दस्सितानेव.
अट्ठककथावण्णना.
६५५. भोजनानि पणीतानि नव वुत्तानीति पणीतानि हि भोजनसिक्खापदे वुत्तानि. दससु अकप्पियमंसेसु मनुस्समंसवज्जितानि नव मंसानि खादन्तस्स दुक्कटं निद्दिट्ठन्ति योजना.
६५६. पातिमोक्ख…पे… परिदीपिताति भिक्खूनं पञ्चुद्देसा, भिक्खुनीनं अनियतुद्देसेहि विना चत्तारोति उद्देसा नव दीपिता. उपोसथा नवेवाति दिवसवसेन तयो, कारकवसेन ¶ तयो, करणवसेन तयोति नव उपोसथा. एत्थाति इमस्मिं सासने. सङ्घो नवहि भिज्जतीति नवहि पुग्गलेहि सङ्घो भिज्जतीति योजना. यथाह –
‘‘एकतो ¶ , उपालि, चत्तारो होन्ति, एकतो चत्तारो, नवमो अनुस्सावेति, सलाकं गाहेति ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. एवम्पि खो, उपालि, सङ्घराजि चेव होति सङ्घभेदो च. नवन्नं वा, उपालि, अतिरेकनवन्नं वा सङ्घराजि चेव होति सङ्घभेदो चा’’ति (चूळव. ३५१).
नवककथावण्णना.
६५७. दस अक्कोसवत्थूनि वक्खति. दस सिक्खापदानि पाकटानेव. मनुस्समंसादीनि दस अकप्पियमंसानि हेट्ठा वुत्तानेव. सुक्कानि वे दसाति नीलादीनि दस सुक्कानि.
६५९. रञ्ञो अन्तेपुरप्पवेसने दस आदीनवा एवं पाळिपाठेन वेदितब्बा –
‘‘दसयिमे, भिक्खवे, आदीनवा राजन्तेपुरप्पवेसने. कतमे दस? इध, भिक्खवे, राजा महेसिया सद्धिं निसिन्नो होति, तत्र भिक्खु पविसति, महेसी वा भिक्खुं दिस्वा सितं पातुकरोति, भिक्खु वा महेसिं दिस्वा सितं पातुकरोति, तत्थ रञ्ञो एवं होति ‘अद्धा इमेसं कतं वा करिस्सन्ति वा’ति. अयं, भिक्खवे, पठमो आदीनवो राजन्तेपुरप्पवेसने.
‘‘पुन चपरं, भिक्खवे, राजा बहुकिच्चो बहुकरणीयो अञ्ञतरं इत्थिं गन्त्वा न सरति, सा तेन गब्भं गण्हाति, तत्थ रञ्ञो एवं होति ‘न खो इध अञ्ञो कोचि पविसति अञ्ञत्र पब्बजितेन, सिया नु खो पब्बजितस्स कम्म’न्ति. अयं, भिक्खवे, दुतियो आदीनवो राजन्तेपुरप्पवेसने.
‘‘पुन ¶ ¶ चपरं, भिक्खवे, रञ्ञो अन्तेपुरे अञ्ञतरं रतनं नस्सति, तत्थ रञ्ञो एवं होति ‘न खो इध अञ्ञो कोचि पविसति अञ्ञत्र पब्बजितेन, सिया नु खो पब्बजितस्स कम्म’न्ति. अयं, भिक्खवे, ततियो आदीनवो राजन्तेपुरप्पवेसने.
‘‘पुन चपरं, भिक्खवे, रञ्ञो अन्तेपुरे अब्भन्तरा गुय्हमन्ता बहिद्धा सम्भेदं गच्छन्ति, तत्थ रञ्ञो एवं होति ‘न खो इध अञ्ञो कोचि पविसति अञ्ञत्र पब्बजितेन, सिया नु खो पब्बजितस्स कम्म’न्ति. अयं, भिक्खवे, चतुत्थो आदीनवो राजन्तेपुरप्पवेसने.
‘‘पुन चपरं, भिक्खवे, रञ्ञो अन्तेपुरे पिता वा पुत्तं पत्थेति, पुत्तो वा पितरं पत्थेति, तेसं एवं होति ‘न खो इध अञ्ञो कोचि पविसति अञ्ञत्र पब्बजितेन, सिया नु खो पब्बजितस्स कम्म’न्ति. अयं, भिक्खवे, पञ्चमो आदीनवो राजन्तेपुरप्पवेसने.
‘‘पुन चपरं, भिक्खवे, राजा नीचट्ठानियं उच्चे ठाने ठपेति, येसं तं अमनापं, तेसं एवं होति ‘राजा खो पब्बजितेन संसट्ठो, सिया नु खो पब्बजितस्स कम्म’न्ति. अयं, भिक्खवे, छट्ठो आदीनवो राजन्तेपुरप्पवेसने.
‘‘पुन चपरं, भिक्खवे, राजा उच्चट्ठानियं नीचे ठाने ठपेति, येसं तं अमनापं, तेसं एवं होति ‘राजा खो पब्बजितेन संसट्ठो, सिया नु खो पब्बजितस्स कम्म’न्ति. अयं, भिक्खवे, सत्तमो आदीनवो राजन्तेपुरप्पवेसने.
‘‘पुन चपरं, भिक्खवे, राजा अकाले सेनं उय्योजेति, येसं तं अमनापं, तेसं एवं होति ‘राजा खो पब्बजितेन संसट्ठो, सिया नु ¶ खो पब्बजितस्स कम्म’न्ति. अयं, भिक्खवे, अट्ठमो आदीनवो राजन्तेपुरप्पवेसने.
‘‘पुन चपरं, भिक्खवे, राजा काले सेनं उय्योजेत्वा अन्तरामग्गतो निवत्तापेति, येसं तं अमनापं, तेसं एवं होति ‘राजा खो पब्बजितेन संसट्ठो, सिया ¶ नु खो पब्बजितस्स कम्म’न्ति. अयं, भिक्खवे, नवमो आदीनवो राजन्तेपुरप्पवेसने.
‘‘पुन चपरं, भिक्खवे, रञ्ञो अन्तेपुरं हत्थिसम्मद्दं अस्ससम्मद्दं रथसम्मद्दं रजनीयानि रूपसद्दगन्धरसफोट्ठब्बानि, यानि न पब्बजितस्स सारुप्पानि, अयं, भिक्खवे, दसमो आदीनवो राजन्तेपुरप्पवेसने. इमे खो, भिक्खवे, दस आदीनवा राजन्तेपुरप्पवेसने’’ति (अ. नि. १०.४५; पाचि. ४९७).
तत्थ च पिता वा पुत्तं पत्थेतीति पुत्तं मारेतुमिच्छतीति अत्थो. एसेव नयो पुत्तो पितरं पत्थेतीति. हत्थिसम्मद्दन्ति हत्थीनं सम्मद्दो संसट्ठो एत्थाति हत्थिसम्मद्दं. एवं ‘‘अस्ससम्मद्द’’न्तिआदीसुपि.
दसाकारेहीति –
‘‘आपत्तिनुक्खित्तमनन्तराय-
पहुत्ततायो तथसञ्ञिता च;
छादेतुकामो अथ छादनाति;
छन्ना दसङ्गेहरुणुग्गमम्हीति. –
गहितेहि दसहि अङ्गेहि.
६६०. दस कम्मपथा पुञ्ञाति पाणातिपातावेरमणिआदयो दस कुसलकम्मपथा. अपुञ्ञापि तथा दसाति पाणातिपातादयो ¶ दस अकुसलकम्मपथाव. दस दानवत्थूनि वक्खति. दसेव रतनानि चाति –
‘‘मुत्ता मणी वेळुरिया च सङ्खा;
सिला पवाळं रजतञ्च हेमं;
लोहीतकञ्चापि ¶ मसारगल्ला;
दस्सेति धीरो रतनानि जञ्ञा’’ति. –
निद्दिट्ठानि दस रतनानि.
६६२. मुनिन्देन अवन्दिया दस पुग्गला दीपिताति योजना. कथं? ‘‘दसयिमे, भिक्खवे, अवन्दिया. पुरे उपसम्पन्नेन पच्छा उपसम्पन्नो अवन्दियो, अनुपसम्पन्नो अवन्दियो, नानासंवासको वुड्ढतरो अधम्मवादी अवन्दियो, मातुगामो अवन्दियो, पण्डको अवन्दियो, पारिवासिको अवन्दियो, मूलायपटिकस्सनारहो अवन्दियो, मानत्तारहो अवन्दियो, मानत्तचारिको अवन्दियो, अब्भानारहो अवन्दियो. इमे खो, भिक्खवे, दस अवन्दिया’’ति (चूळव. ३१२).
६६३-४. सोसानिकन्ति सुसाने छड्डितं. पापणिकन्ति आपणद्वारे छड्डितं. उन्दूरक्खायितन्ति उन्दूरेहि खायितं परिच्चत्तं पिलोतिकं. गोखायितादीसुपि एसेव नयो. थूपचीवरिकन्ति बलिकम्मत्थाय वम्मिके परिक्खिपित्वा परिच्चत्तवत्थं. आभिसेकियन्ति राजूनं अभिसेकमण्डपे परिच्चत्तवत्थं. गतपच्चागतञ्चाति सुसानगतमनुस्सेहि पच्चागन्त्वा नहायित्वा छड्डितं पिलोतिकं.
६६५. सब्बनीलादयो वुत्ता, दस चीवरधारणाति ‘‘सब्बनीलकानि चीवरानि धारेन्तीति वुत्तवसेन दसा’’ति (परि. अट्ठ. ३३०) कुरुन्दियं वुत्तं. एत्थ इमस्मिं दसके संकच्चिकाय वा उदकसाटिकाय ¶ वा सद्धिं तिचीवरानि नामेन अधिट्ठितानि नव चीवरानि ‘‘दसचीवरधारणा’’ति वुत्तानि. यथाह – ‘‘नवसु कप्पियचीवरेसु उदकसाटिकं वा संकच्चिकं वा पक्खिपित्वा दसाति वुत्त’’न्ति (परि. अट्ठ. ३३०).
दसककथावण्णना.
६६६. पण्डकादयो एकादस अभब्बपुग्गला पन उपसम्पादितापि अनुपसम्पन्ना होन्तीति योजना.
६६७. ‘‘अकप्पिया’’ति ¶ वुत्ता पत्ता एकादस भवन्तीति योजना. दारुजेन पत्तेनाति दारुमयेन पत्तेन. रतनुब्भवाति रतनमया दस पत्ता एकादस भवन्तीति योजना. दारुजेन चाति एत्थ च-सद्देन तम्बलोहमयपत्तस्स सङ्गहो. यथाह ‘‘एकादस पत्ताति तम्बलोहमयेन वा दारुमयेन वा सद्धिं दसरतनमया’’ति. इध रतनं नाम मुत्तादिदसरतनं.
६६८. अकप्पिया पादुका एकादस होन्तीति योजना. यथाह ‘‘एकादस पादुकाति दस रतनमया, एका कट्ठपादुका. तिणपादुकमुञ्जपादुकपब्बजपादुकादयो पन कट्ठपादुकसङ्गहमेव गच्छन्ती’’ति.
६६९-७०. अतिखुद्दका अतिमहन्ताति योजना. खण्डनिमित्तका छायानिमित्तकाति योजना. बहिट्ठेन सम्मताति सीमाय बहि ठितेन सम्मता. नदियं, जातस्सरे, समुद्दे वा तथा सम्मताति योजना. सीमाय सम्भिन्ना सीमाय अज्झोत्थटा सीमाति योजना. इमा एकादस असीमायो सियुन्ति योजना.
६७१. एकादसेव ¶ पथवी कप्पिया, एकादसेव पथवी अकप्पियाति योजना.
तत्थ एकादस कप्पियपथवी नाम सुद्धपासाणा, सुद्धसक्खरा, सुद्धकथला, सुद्धमरुम्बा, सुद्धवालुका, येभुय्येनपासाणा, येभुय्येनसक्खरा, येभुय्येनकथला, येभुय्येनमरुम्बा, येभुय्येनवालुकाति इमा दस दड्ढाय पथविया वा चतुमासोवट्ठकपंसुपुञ्जेन वा मत्तिकापुञ्जेन वा सद्धिं एकादस. ‘‘अप्पपंसुका, अप्पमत्तिका’’ति (पाचि. ८६) अपरापि पथवियो वुत्ता, ता येभुय्येनपासाणादीसु पञ्चसुयेव सङ्गहिता.
एकादस अकप्पियपथवी नाम ‘‘सुद्धपंसु सुद्धमत्तिका अप्पपासाणा अप्पसक्खरा अप्पकथला अप्पमरुम्बा अप्पवालुका येभुय्येनपंसुका येभुय्येनमत्तिका, अदड्ढापि वुच्चति जाता पथवी. योपि पंसुपुञ्जो वा मत्तिकापुञ्जो वा अतिरेकचातुमासं ओवट्ठो, अयम्पि वुच्चति जातपथवी’’ति (पाचि. ८६) वुत्ता एकादस.
गण्ठिका ¶ कप्पिया वुत्ता, एकादस च वीधकाति एत्थ कप्पिया गण्ठिका विधका च एकादस वुत्ताति योजना. ते पन –
‘‘वेळुदन्तविसाणट्ठि-कट्ठलाखाफलामया;
सङ्खनाभिमया सुत्त-नळलोहमयापि च;
विधा कप्पन्ति कप्पिया, गण्ठियो चापि तम्मया’’ति. –
इमाय गाथाय सङ्गहिताति वेदितब्बा.
६७४-५. उक्खित्तस्सानुवत्तिका भिक्खुनी उभिन्नं भिक्खुभिक्खुनीनं वसा सङ्घादिसेसेसु अट्ठ यावततियकाति इमे ¶ एकादस यावततियकाति पकासिताति योजना.
६७६. निस्सयस्स पटिप्पस्सद्धियो दसेकाव एकादसेव वुत्ताति योजना. छधाचरियतो वुत्ताति –
‘‘पक्कन्ते पक्खसङ्कन्ते, विब्भन्ते चापि निस्सयो;
मरणाणत्तुपज्झाय-समोधानेहि सम्मती’’ति. –
आचरियतो छधा निस्सयपटिप्पस्सद्धियो वुत्ता. उपज्झाया तु पञ्चधाति तासु उपज्झायसमोधानं विना अवसेसाहि पञ्चधा उपज्झायपटिप्पस्सद्धियो वुत्ताति इमे एकादस.
एकादसककथावण्णना.
६७७. तेरसेव धुतङ्गानीति पंसुकूलिकङ्गादीनि धुतङ्गानि तेरसेव होन्ति.
परमानि च चुद्दसाति ‘‘दसाहपरमं अतिरेकचीवरं धारेतब्बं, मासपरमं तेन भिक्खुना तं चीवरं निक्खिपितब्बं, सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्बं, छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बं, नवं पन भिक्खुना सन्थतं कारापेत्वा छब्बस्सानि धारेतब्बं ¶ छब्बस्सपरमता धारेतब्बं, तियोजनपरमं सहत्था हरितब्बानि, दसाहपरमं अतिरेकपत्तो धारेतब्बो, सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि, छारत्तपरमं तेन भिक्खुना तेन चीवरेन विप्पवसितब्बं, चतुक्कंसपरमं, अड्ढतेय्यकंसपरमं, द्वङ्गुलपब्बपरमं आदातब्बं, अट्ठङ्गुलपरमं मञ्चपटिपादकं, अट्ठङ्गुलपरमं दन्तकट्ठ’’न्ति इति इमानि चुद्दस परमानि.
सोळसेव तु ‘‘जान’’न्ति पञ्ञत्तानीति ‘‘जान’’न्ति एवं वत्वा पञ्ञत्तानि सोळस. ते एवं वेदितब्बा – जानं सङ्घिकं ¶ लाभं परिणतं अत्तनो परिणामेय्य, जानं पुब्बुपगतं भिक्खुं अनुपखज्ज सेय्यं कप्पेय्य, जानं सप्पाणकं उदकं तिणं वा मत्तिकं वा सिञ्चेय्य वा सिञ्चापेय्य वा, जानं भिक्खुनिपरिपाचितं पिण्डपातं परिभुञ्जेय्य, जानं आसादनापेक्खो, भुत्तस्मिं पाचित्तियं, जानं सप्पाणकं उदकं परिभुञ्जेय्य, जानं यथाधम्मं निहटाधिकरणं पुन कम्माय उक्कोटेय्य, जानं दुट्ठुल्लं आपत्तिं पटिच्छादेय्य, जानं ऊनवीसतिवस्सं पुग्गलं उपसम्पादेय्य, जानं थेय्यसत्थेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जेय्य, जानं तथावादिना भिक्खुना अकतानुधम्मेन, जानं तथानासितं समणुद्देसं, जानं सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेय्य, जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेवत्तना पटिचोदेय्य, जानं चोरिं वज्झं विदितं अनपलोकेत्वा, जानं सभिक्खुकं आरामं अनापुच्छा पविसेय्याति.
६७८. इध इमस्मिं सासने यो भिक्खु अनुत्तरं सउत्तरं उत्तरपकरणेन सहितं सकलम्पि विनयविनिच्छयं जानाति, महत्तरे अतिविपुले अनुत्तरे उत्तरविरहिते उत्तमे विनयनये विनयागते आपत्तिअनापत्तिगरुकलहुककप्पियअकप्पियादिविनिच्छयकम्मे. अथ वा विनयनये विनयपिटके पवत्तमानो सो भिक्खु निरुत्तरो भवति पच्चत्थिकेहि वत्तब्बं उत्तरं अतिक्कमित्वा ठितो, सेट्ठो वा भवति, तस्स चेव परेसञ्च संसयो न कातब्बोति योजना. जानतीति गाथाबन्धवसेन रस्सो.
इति उत्तरे लीनत्थपकासनिया
एकुत्तरनयकथावण्णना निट्ठिता.