📜
सेदमोचनकथावण्णना
६७९. सुणतं ¶ ¶ सुणन्तानं भिक्खूनं पटुभावकरा विनयविनिच्छये पञ्ञाकोसल्लसाधिका ततोयेव वरा उत्तमा. सेदमोचनगाथायोति अत्थपच्चत्थिकानं, सासनपच्चत्थिकानञ्च विस्सज्जेतुमसक्कुणेय्यभावेन चिन्तयन्तस्स खिन्नसरीरा सेदे मोचेन्तीति सेदमोचना. अत्थानुगतपञ्हा उपालित्थेरेन ठपिता पञ्हगाथायो, तप्पटिबद्धा विस्सज्जनगाथायो च इतो परं वक्खामीति योजना.
६८१. कबन्धं नाम असीसं उरसि जातअक्खिमुखसरीरं. यथाह – ‘‘असीसकं कबन्धं, यस्स उरे अक्खीनि चेव मुखञ्च होती’’ति (परि. अट्ठ. ४७९). मुखेन करणभूतेन. कत्वाति सेवित्वा.
६८२. तस्स भिक्खुनो कथं पाराजिको सिया पाराजिकधम्मो कथं सिया.
६८४. किञ्चीति पादं वा पादारहं वा परसन्तकं. परञ्च न समादपेति ‘‘अमुकस्स इत्थन्नामं भण्डं अवहराही’’ति परं न आणापेय्य.
६८५. परस्स किञ्चि नादियन्तोति सम्बन्धो. आणत्तिञ्चाति च-सद्देन संविधानं, सङ्केतञ्च सङ्गण्हाति.
६८६. गरुकं भण्डन्ति पादग्घनकभावेन गरुभण्डं. ‘‘परिक्खार’’न्ति एतस्स विसेसनं. परस्स परिक्खारन्ति परसन्तकं यं किञ्चि परिक्खारं.
६९२. मनुस्सुत्तरिके धम्मेति उत्तरिमनुस्सधम्मविसये. कतिकं कत्वानाति ‘‘एवं निसिन्ने एवं ठिते एवं गमने अत्थं ¶ आविकरोती’’तिआदिं कत्वा. सम्भावनाधिप्पायोति ‘‘अरहा’’ति गहेत्वा महासम्भावनं करोतीति अधिप्पायो हुत्वा. अतिक्कमति चेति तथा कतं कतिकं अतिक्कमति चे, तथारूपं निसज्जं वा ठानं वा गमनं वा करोतीति अत्थो. चुतोति ¶ तथारूपं निसज्जादिं दिस्वा केनचि मनुस्सजातिकेन ‘‘अरहा’’ति तङ्खणे ञाते सो पुग्गलो पाराजिकं आपज्जति.
६९३. एकवत्थुका कथं भवेय्युन्ति योजना.
६९४. इत्थियाति एकिस्सा इत्थिया. पटिपज्जन्तोति एकक्खणे अञ्ञेन पुरिसेन वुत्तसासनं वत्वा, इमिना च ‘‘पटिग्गण्हाति, वीमंसती’’ति अङ्गद्वयस्स पुरिमसिद्धतं दीपेति इमस्स पच्चाहरणकतञ्च. कायसंसग्गं समापज्जित्वा दुट्ठुल्लं वत्वा अत्तकामपारिचरियाय वण्णं भणन्तो.
६९५. यथावुत्तं वत्तं अचरित्वाति भगवता वुत्तं परिवासादिवत्तं अचरित्वा.
६९६. भिक्खुनीहि असाधारणसिक्खापदत्ता आह ‘‘नत्थि सङ्घादिसेसता’’ति.
६९७. येन कुद्धो पसंसितोति एत्थ ‘‘निन्दितो चा’’ति सेसो.
६९८. तित्थियानं वण्णम्हि भञ्ञमाने यो कुज्झति, सो आराधकोति योजना, परितोसितो पसंसितोति अधिप्पायो. तित्थियपुब्बो इमस्मिं सासने पब्बज्जं लभित्वा तित्थियानं वण्णस्मिं भञ्ञमाने सुत्वा सचे कुप्पति अनत्तमनं करोति, आराधको सङ्घाराधको सङ्घं परितोसेन्तो होति, सम्बुद्धस्स वण्णस्मिं भञ्ञमाने यदि कुज्झति, निन्दितोति योजना. एत्थ सम्बुद्धस्साति उपलक्खणं.
७०१. गहेत्वाति ¶ पटिग्गहेत्वा.
७५१. ‘‘न रत्तचित्तो’’तिआदिना पुरिमानं तिण्णं पाराजिकानं वीतिक्कमचित्तुप्पादमत्तस्सापि अभावं दीपेति. मरणायाति एत्थ ‘‘मनुस्सजातिकस्सा’’ति इदं पाराजिकपकरणतोव लब्भति. तस्साति किञ्चि देन्तस्स. तन्ति तथा दीयमानं.
७५२. ‘‘पराजयो’’ति ¶ इदं अभब्बपुग्गलेसु सङ्घभेदकस्स अन्तोगधत्ता वुत्तं. सलाकग्गाहेनापि सङ्घं भिन्दन्तो सङ्घभेदकोव होति.
७५३. अद्धयोजने यं तिण्णं चीवरानं अञ्ञतरं एकं चीवरं निक्खिपित्वानाति योजना.
७५४. सुप्पतिट्ठितनिग्रोधसदिसे रुक्खमूलके तिचीवरं निक्खिपित्वा अद्धयोजने अरुणं उट्ठापेन्तस्साति योजना.
७५५. कायिका नानावत्थुकायो सम्बहुला आपत्तियो अपुब्बं अचरिमं एकक्खणे कथं फुसेति योजना.
७५७. वाचसिका न कायिका नानावत्थुकायो सम्बहुला आपत्तियो अपुब्बं अचरिमं एकक्खणे कथं फुसेति योजना.
७५८. विनयनसत्थेति विनयपिटके. तस्स भिक्खुस्स.
७५९. ‘‘इत्थिया’’तिआदीसु सहत्थे करणवचनं. इत्थिया वा पुरिसेन वा पण्डकेन वा निमित्तके मेथुनं न सेवन्तो न पटिसेवन्तो मेथुनपच्चया चुतोति योजना.
७६०. कायसंसग्गोयेव ¶ कायसंसग्गता, तं आपन्ना. अट्ठवत्थुकं छेज्जन्ति एवंनामकं पाराजिकं.
७६२. समये पिट्ठिसञ्ञितेति गिम्हानं पच्छिममासस्स पठमदिवसतो याव हेमन्तस्स पठमदिवसो, एत्थन्तरे सत्तमासमत्ते पिट्ठिसञ्ञिते समये. ‘‘मातुयापि चा’’ति वत्तब्बे ‘‘मातरम्पि चा’’ति वुत्तं. सोयेव वा पाठो.
७६४. ‘‘अवस्सुतहत्थतो हि पिण्डं गहेत्वा’’ति इमिना सङ्घादिसेसस्स वत्थुमाह, लसुणन्ति ¶ पाचित्तियस्स वत्थुं, मनुस्समंसन्ति थुल्लच्चयवत्थुं, अकप्पमञ्ञन्ति दुक्कटवत्थुं. अकप्पमञ्ञन्ति एत्थ ‘‘मंस’’न्ति सेसो. ‘‘सब्बे एकतो’’ति पदच्छेदो. एकतोति एत्थ ‘‘मद्दित्वा’’ति सेसो, अकप्पियमंसेहि सद्धिं एकतो मद्दित्वा खादतीति अत्थो. सब्बमेतं ‘‘गहेत्वा, मद्दित्वा, खादती’’ति किरियानं कम्मवचनं. मनुस्समंसञ्चाति एत्थ च-सद्दो पच्चेकं योजेतब्बो होति. तस्साति भिक्खुनिया. सङ्घादिसेसपाचित्तियदुक्कटपाटिदेसनीयथुल्लच्चयानि एकक्खणे होन्ति.
७६५. ‘‘पुग्गलो एको’’ति पदच्छेदो. द्वेपि च पुण्णवस्साति परिपुण्णवीसतिवस्सा च द्वे सामणेरा. एकाव तेसं पन कम्मवाचाति तेसं उभिन्नं सामणेरानं एकेन आचरियेन एकाव उपसम्पदकम्मवाचा कता. एकस्साति एकस्सापि सामणेरस्स. कम्मन्ति उपसम्पदकम्मं. न रूहतेति न सम्पज्जति, किमेत्थ कारणं, वद भद्दमुखाति अधिप्पायो.
७६६. महिद्धिकेसूति द्वीसु सामणेरेसु. सचे पन एको केसग्गमत्तम्पि आकासगो आकासट्ठो होति ¶ , आकासगतस्सेव कतं तं उपसम्पदकम्मं नेव रूहति नेव सम्पज्जति, भूमिगतस्स रूहतीति योजना.
७६७. इद्धिया आकासे ठितेन सङ्घेन भूमिगतस्स सामणेरस्स उपसम्पदकम्मं न कातब्बं. यदि करोति, कुप्पतीति योजना. इदञ्च सब्बकम्मानं साधारणलक्खणं. यथाह – ‘‘सङ्घेनापि आकासे निसीदित्वा भूमिगतस्स कम्मं न कातब्बं. सचे करोति, कुप्पती’’ति (परि. अट्ठ. ४८१).
७६८. वत्थं कप्पकतञ्च न होति, रत्तञ्च न होति, केसकम्बलादि अकप्पियञ्च होति, निवत्थस्स पनापत्ति तं पन निवत्थस्स भिक्खुनो आपत्ति होति. अनापत्ति कथं सिया, वद भद्दमुखाति योजना.
७६९. एत्थ एतस्मिं अकप्पियवत्थुधारणे तन्निमित्तं. अच्छिन्नचीवरस्स भिक्खुनो अनापत्ति सियाति योजना. ‘‘किञ्चिपी’’तिआदिना वुत्तमेवत्थं समत्थेति. अस्स अच्छिन्नचीवरस्स ¶ भिक्खुस्स अकप्पियं नाम किञ्चिपि चीवरं न विज्जति, तस्मा अनापत्तीति अधिप्पायो.
७७०. कुतोपि च पुरिसस्स हत्थतो भोजनस्स किञ्चि न गण्हति, भोजनतो किञ्चिपि सयम्पि कस्सचि पुरिसस्स न देति, तथापि गरुकं वज्जं सङ्घादिसेसापत्तिं उपेति आपज्जति, तं कथमापज्जति, त्वं यदि विनये कुसलो असि, मे मय्हं वद एतं कारणं कथेहीति योजना. हवेति निपातमत्तं.
७७१. या पन भिक्खुनी अञ्ञाय भिक्खुनिया ‘‘इङ्घ, अय्ये, यं ते एसो पुरिसपुग्गलो देति खादनीयं वा’’तिआदिना (पाचि. ७०५) सङ्घादिसेसमातिकाय वुत्तनयेन उय्योजिता अवस्सुतम्हा पुरिसपुग्गला यं किञ्चि भोजनं आदाय पटिग्गहेत्वा ¶ सचे भुञ्जति, सा तथा भुञ्जन्ती याय उय्योजिता भुञ्जति, तस्सा उय्योजिकाय धीरा विनयधरा पण्डिता सङ्घादिसेसं कथयन्ति तस्सा उय्योजिताय भोजनपरियोसाने उय्योजिकाय सङ्घादिसेसं वदन्तीति योजना. यथाह – ‘‘तस्सा हि भोजनपरियोसाने उय्योजिकाय सङ्घादिसेसो होती’’ति (परि. अट्ठ. ४८१).
७७२. तं कथं यदि बुज्झसि जानासि, साधुकं ब्रूहि कथेहीति योजना.
७७३. निसेवितेति ताय उय्योजिताय भिक्खुनिया तस्स पुरिसपुग्गलस्स हत्थतो पटिग्गहिते तस्मिं दन्तपोने परिभुत्ते उय्योजिका लहुवज्जं आपज्जतीति अत्थो.
७७५. ‘‘उक्खित्तको’’ति इमिना आपत्तिवज्जमाह. यथाह – ‘‘तेन हि सद्धिं विनयकम्मं नत्थि, तस्मा सो सङ्घादिसेसं आपज्जित्वा छादेन्तो वज्जं न फुसती’’ति.
७७६. सप्पाणप्पाणजन्ति सप्पाणके च अप्पाणके च जातं. नेव जङ्गमन्ति पादेहि भूमियं नेव चरन्तं. न विहङ्गमन्ति आकासे पक्खं पसारेत्वा न चरन्तं. द्विजन्ति द्वीहि पच्चयेहि, द्विक्खत्तुं वा जातत्ता द्विजं. कन्तन्ति मनोहरं. अकन्तन्ति अमनोहरं.
७७७. सप्पाणजो ¶ सद्दो चित्तजो वुत्तो, अप्पाणजो उतुजो सद्दो वुत्तो, सो पन द्वीहेव पच्चयेहि जातत्ता ‘‘द्विजो’’ति मतोति योजना.
७७८. ‘‘विनये’’तिआदिगाथा वण्णितत्थायेव.
इति उत्तरे लीनत्थपकासनिया
सेदमोचनकथावण्णना निट्ठिता.