📜
साधारणासाधारणकथावण्णना
७७९-८०. सब्बसिक्खापदानन्ति ¶ उभतोविभङ्गागतानं सब्बसिक्खापदानं. भिक्खूहि भिक्खुनीहीति उभयत्थ सहत्थे करणवचनं. भिक्खूहि भिक्खुनीनञ्च, भिक्खुनीहि भिक्खूनञ्चाति उभयत्थ असाधारणपञ्ञत्तञ्च, तथा भिक्खूहि भिक्खुनीनञ्च, भिक्खुनीहि भिक्खूनञ्चाति उभयत्थ साधारणसिक्खापदञ्च अहं वक्खामीति योजना. समाहिताति एकग्गचित्ता. तं मया वुच्चमानं निदानादिनयं. सुणाथाति सोतुजनं सक्कच्चसवने नियोजेति.
७८१. ‘‘निदान’’न्तिआदिगाथा वुत्तत्थाव.
७८२-३. ‘‘कति वेसालिया’’तिआदि पुच्छागाथा उत्तानत्थायेव.
७८६. ‘‘दस वेसालिया’’तिआदिविस्सज्जनगाथानं ‘‘मेथुन’’न्तिआदयो निद्देसवसेन वुत्ता. विग्गहोति मनुस्सविग्गहं पाराजिकं. चतुत्थन्तिमवत्थुकन्ति उत्तरिमनुस्सधम्मपाराजिकं. अतिरेकचीवरन्ति पठमकथिनं. सुद्धकाळकेळकलोमकन्ति एळकलोमवग्गे दुतियं.
७८७. भूतन्ति पठमे मुसावादवग्गे अट्ठमं. परम्परञ्चेवाति परम्परभोजनसिक्खापदं. मुखद्वारन्ति चतुत्थे भोजनवग्गे दसमं. भिक्खुनीसु च अक्कोसोति भिक्खुनिपातिमोक्खे छट्ठे आरामवग्गे दुतियं.
७८८. द्वे ¶ अनुद्धंसनानीति अट्ठमनवमसङ्घादिसेसा. चीवरस्स पटिग्गहोति चीवरवग्गे पञ्चमं.
७८९. रूपियन्ति एळकलोमवग्गे अट्ठमं. सुत्तविञ्ञत्तीति पत्तवग्गे छट्ठं. उज्झापनन्ति दुतिये भूतगामवग्गे ततियं. परिपाचितपिण्डोति ¶ ततिये ओवादवग्गे नवमं. तथेव गणभोजनन्ति चतुत्थे भोजनवग्गे दुतियं.
७९०. विकाले भोजनञ्चेवाति तत्थेव सत्तमं. चारित्तन्ति अचेलकवग्गे पञ्चमे छट्ठं. न्हानन्ति सुरापानवग्गे छट्ठे सत्तमं. ऊनवीसतिवस्सन्ति सत्तमे सप्पाणकवग्गे पञ्चमं. दत्वा सङ्घेन चीवरन्ति अट्ठमे सहधम्मिकवग्गे नवमं.
७९१. वोसासन्तीति दुतियं भिक्खुपाटिदेसनीयं. नच्चं वा गीतं वाति पठमे लसुणवग्गे दसमं. चारिकद्वयन्ति चतुत्थे तुवट्टवग्गे सत्तमट्ठमानि. छन्ददानेनाति अट्ठमे कुमारिभूतवग्गे एकादसमं. ‘‘छन्ददानेती’’ति वा पाठो. ‘‘छन्ददानं इति इमे’’ति पदच्छेदो.
७९२. कुटीति छट्ठो सङ्घादिसेसो. कोसियन्ति निस्सग्गियेसु दुतिये एळकलोमवग्गे पठमं. सेय्यन्ति मुसावादवग्गे पञ्चमं. पथवीति मुसावादवग्गे दसमं. भूतगामकन्ति भूतगामवग्गे दुतिये पठमं. सप्पाणकञ्च सिञ्चन्तीति भूतगामवग्गे दसमं.
८००. छऊनानि तीणेव सतानीति छहि ऊनानि तीणेव सतानि, चतुनवुताधिकानि द्विसतानीति अत्थो. समचेतसाति –
‘‘वधके देवदत्तम्हि, चोरे अङ्गुलिमालके;
धनपाले राहुले च, सब्बत्थ सममानसो’’ति. (मि. प. ६.६.५; ध. प. अट्ठ. १.१६ देवदत्तवत्थु; इतिवु. अट्ठ. १००) –
वचनतो ¶ सब्बेसु हिताहितेसु, लाभालाभादीसु च अट्ठसु लोकधम्मेसु निब्बिकारताय च समानचित्तेन तथागतेन.
वुत्तावसेसाति ¶ वेसालियादीसु छसु नगरेसु वुत्तेहि अवसिट्ठानि. इमे सब्बे इमानि सब्बानि सिक्खापदानि सावत्थियं कतानि भवन्ति, पञ्ञत्तानि होन्तीति अत्थो.
८०१. पाराजिकानि चत्तारीति वेसालियं वुत्तं मेथुनमनुस्सविग्गहउत्तरिमनुस्सधम्मं, राजगहे अदिन्नादानन्ति चत्तारि. सत्त सङ्घादिसेसकाति राजगहे वुत्ता द्वे अनुद्धंसना, द्वे च भेदा, आळवियं कुटिकारो, कोसम्बियं महल्लकविहारो, दोवचस्सन्ति सत्त. निस्सग्गियानि अट्ठेवाति वेसालियं अतिरेकचीवरं, काळकएळकलोमं, राजगहे चीवरपटिग्गहणं, रूपियपटिग्गहणं, सुत्तविञ्ञत्ति, आळवियं कोसियमिस्सकं, कपिलवत्थुम्हि एळकलोमधोवनं, ऊनपञ्चबन्धनन्ति अट्ठ.
द्वत्तिंसेव च खुद्दकाति वेसालियं भूतारोचनं, परम्परभोजनं, अप्पटिग्गहणं, अचेलकं, ‘‘या पन भिक्खुनी भिक्खुं अक्कोसेय्या’’ति पञ्च, राजगहे उज्झापनकं, भिक्खुनिपरिपाचितपिण्डो, गणभोजनं, विकालभोजनं, ‘‘यो पन भिक्खु निमन्तितो’’तिआदि च, ‘‘ओरेनड्ढमासं नहायेय्या’’ति, ऊनवीसतिवस्सं, ‘‘समग्गेन सङ्घेन चीवरं दत्वा’’ति भिक्खूनं अट्ठ, भिक्खुनीनं पन ‘‘नच्चं वा गीतं वा’’तिआदि च, ‘‘या पन भिक्खुनी अन्तोवस्स’’न्तिआदि च, ‘‘या पन भिक्खुनी वस्संवुत्था’’तिआदि चाति द्वयं, ‘‘या पन भिक्खुनी पारिवासिकछन्ददानेना’’तिआदि चाति चत्तारि, आळवियं अनुपसम्पन्नेन उत्तरि दिरत्ततिरत्तं, ‘‘पथविं खणेय्य वा’’तिआदि, भूतगामपातब्यताय, ‘‘जानं सप्पाणकं उदक’’न्ति चत्तारि, कोसम्बियं अञ्ञवादके विहेसके, यावद्वारकोसा अग्गळट्ठपनाय, सुरामेरयपाने, अनादरिये, ‘‘यो पन भिक्खु भिक्खूहि सहधम्मिक’’न्तिआदि चाति पञ्च, कपिलवत्थुम्हि ‘‘भिक्खुनुपस्सयं गन्त्वा’’तिआदि, ‘‘अगिलानेन ¶ भिक्खुना चातुमास’’न्तिआदि, ‘‘अट्ठिमयं वा दन्तमयं वा’’तिआदि तीणि भिक्खूनं, भिक्खुनीनं पन ‘‘उदकसुद्धिकं पना’’तिआदि, ‘‘ओवादाय वा’’तिआदीति द्वे, भग्गेसु ‘‘अगिलानो विसिब्बनापेक्खो’’तिआदि एकन्ति एतानि बात्तिंसेव पाचित्तियानि.
८०२. द्वे ¶ गारय्हाति ‘‘भिक्खु पनेव कुलेसू’’तिआदि, ‘‘यानि खो पन तानि आरञ्ञकानी’’तिआदि चाति द्वे पाटिदेसनीया. तयो सेखाति कोसम्बियं न सुरुसुरुकारकं, भग्गेसु न सामिसेन हत्थेन पानीयथालकं, न ससित्थकं पत्तधोवनन्ति तीणि सेखियानि. छप्पञ्ञासेव सिक्खापदानि पिण्डितानि वेसालियादीसु छसु नगरेसु पञ्ञत्तानि भवन्तीति योजना.
८०३. सत्तसु नगरेसु पञ्ञत्तानि एतानि सब्बानेव सिक्खापदानि पन अड्ढुड्ढानि सतानेव भवन्ति. सावत्थियं पञ्ञत्तेहि चतुनवुताधिकद्विसतसिक्खापदेहि सद्धिं छसु नगरेसु पञ्ञत्तानि छपञ्ञास सिक्खापदानि पञ्ञासाधिकानि तीणि सतानि भवन्तीति अत्थो. अड्ढेन चतुत्थं येसं तानि अड्ढुड्ढानि.
८०४-१०. एवं निदानवसेन नगरं दस्सेत्वा इदानि निदानमञ्ञमसेसेत्वा उभतोविभङ्गागतानं सब्बेसं सिक्खापदानं केवलं पिण्डवसेन गणनं दस्सेतुमाह ‘‘सिक्खापदानि भिक्खून’’न्तिआदि.
८११. एवं सब्बसिक्खापदानं निदानञ्च गणनञ्च दस्सेत्वा इदानि असाधारणानि दस्सेतुमाह ‘‘छचत्तालीसा’’तिआदि. भिक्खूनं भिक्खुनीहि असाधारणभावं महेसिना गमितानि सिक्खापदानि छचत्तालीसेव होन्तीति योजना. इमिना उद्देसमाह.
८१४. ‘‘छ ¶ च सङ्घादिसेसा’’तिआदीहि द्वीहि गाथाहि निद्देसं दस्सेत्वा ‘‘विस्सट्ठी’’तिआदिना पटिनिद्देसमाह.
८१५. ‘‘निस्सग्गिये आदिवग्गस्मि’’न्ति पदच्छेदो. धोवनन्ति अञ्ञातिकाय भिक्खुनिया चीवरधोवनं. पटिग्गहोति तस्सायेव हत्थतो चीवरपटिग्गहणं.
८१६. आरञ्ञन्ति एकूनतिंसतिमं सिक्खापदं.
८१७. भिक्खूनं, भिक्खुनीनञ्च वुत्तानि सब्बानि पाचित्तियानि गणनावसा अट्ठासीतिसतं ¶ भवन्तीति योजना. अट्ठासीतिसतन्ति भिक्खुनिपातिमोक्खागतं छसट्ठिसतपाचित्तियं वक्खमानेहि भिक्खुनियतेहि बावीसतिपाचित्तियेहि सद्धिं अट्ठासीतिसतं होति. ततोति अट्ठासीताधिकसतपाचित्तियतो निद्धारितानि एतानि द्वावीसति खुद्दकानि भिक्खूनं पातिमोक्खके भवन्तीति योजना.
८१८. भिक्खुनिवग्गोति भिक्खुनीनं ओवादवग्गो. परम्परभोजने पञ्ञत्तं सिक्खापदं परम्परभोजनं, परम्परभोजनेन सह वत्ततीति सपरम्परभोजनो.
८२२. ‘‘एकतो पन पञ्ञत्ता’’तिआदि निगमनं. भिक्खुनीहि असाधारणतं गता एकतोव पञ्ञत्ता इमे इमानि सिक्खापदानि पिण्डितानि छचत्तालीस होन्तीति योजना.
८२३. महेसिना भिक्खूहि असाधारणभावं गमितानि भिक्खुनीनं सिक्खापदानि परिपिण्डितानि सतं, तिंस च भवन्तीति योजना.
८२४. एवं ¶ उद्दिट्ठानं निद्देसमाह ‘‘पाराजिकानी’’तिआदिना. पाराजिकानि चत्तारीति उब्भजाणुमण्डलिकवज्जपटिच्छादिकउक्खित्तानुवत्तिकअट्ठवत्थुकसङ्खातानि चत्तारि पाराजिकानि.
८२६. द्वीहि गाथाहि निद्दिट्ठानं पटिनिद्देसो ‘‘भिक्खुनीनं तु सङ्घादिसेसेही’’तिआदि. चतुन्नं पाराजिकानं उद्देसवसेनेव पाकटत्ता पटिनिद्देसे अग्गहणं. आदितो छाति उस्सयवादिकादयो छ सङ्घादिसेसा. ‘‘आदितो’’ति इदं ‘‘यावततियका’’ति इमिनापि योजेतब्बं, अट्ठसु यावततियकेसु पुरिमानि चत्तारि सिक्खापदानीति वुत्तं होति.
८२७. सत्तञ्ञदत्थिकादीनीति आदि-सद्देन अञ्ञदत्थिकसिक्खापदतो पच्छिमानि चत्तारि, पुरिमानि ‘‘अञ्ञं विञ्ञापेय्य, अञ्ञं चेतापेय्या’’ति द्वे च गहितानि. पत्तो चेवाति पठमं पत्तसन्निचयसिक्खापदमाह. दुतियवग्गे पुरिमसिक्खापदद्वयं ‘‘गरुं लहु’’न्ति इमिना गहितं.
८२८. इध ¶ भिक्खुनिपातिमोक्खे एतानि पन द्वादसेव निस्सग्गियानि सत्थारा भिक्खुनीनं वसेन एकतो पञ्ञत्तानीति योजना.
८२९-३०. ‘‘सब्बेव गणनावसा’’तिआदि निगमनं. भिक्खूहि असाधारणतं गता भिक्खुनीनं एकतो पञ्ञत्ता सतं, तिंस भवन्तीति योजना.
८३१-३. ‘‘असाधारणा उभिन्न’’न्ति पदच्छेदो. उभिन्नं असाधारणसिक्खापदानि सतञ्च सत्तति च छ च भवन्ति. एवमुद्दिट्ठानं निद्देसो ‘‘पाराजिकानि चत्तारी’’तिआदि. भिक्खूहि असाधारणानि भिक्खुनीनं चत्तारि पाराजिकानि. दसच्छ ¶ चाति भिक्खूहि असाधारणानि भिक्खुनीनं सङ्घादिसेसा दस, भिक्खुनीहि असाधारणानि भिक्खूनं विस्सट्ठिआदिका सङ्घादिसेसा छ चाति सङ्घादिसेसा सोळस.
अनियता दुवे चेवाति भिक्खुनीहि असाधारणानि भिक्खूनं अनियता द्वे च. निस्सग्गा चतुवीसतीति भिक्खुनीहि असाधारणानि भिक्खूनं द्वादस, भिक्खूहि असाधारणानि भिक्खुनीनं द्वादसाति एवं निस्सग्गिया चतुवीसति च. सतं अट्ठारस खुद्दकाति भिक्खुनीहि असाधारणानि भिक्खूनं बावीसति, भिक्खूहि असाधारणानि भिक्खुनीनं छन्नवुतीति अट्ठारसाधिकसतं खुद्दकानि च. एत्थाति इमस्मिं असाधारणसङ्गहे.
द्वादसेव च गारय्हाति भिक्खुनीहि असाधारणानि भिक्खूनं चत्तारि, भिक्खूहि असाधारणानि भिक्खुनीनं अट्ठाति एते पाटिदेसनीया चाति इमे छसत्ततिअधिकानि सतसिक्खापदानि उभिन्नम्पि असाधारणानीति योजना.
८३४. उभिन्नम्पि साधारणानि सत्थुना पञ्ञत्तानि सिक्खापदानि सतञ्च सत्तति च चत्तारि च भवन्तीति पकासिताति योजना.
८३५-६. पाराजिकानि चत्तारीति मेथुनअदिन्नादानमनुस्सविग्गहउत्तरिमनुस्सधम्मपाराजिकानि चत्तारि च. सत्त सङ्घादिसेसकाति सञ्चरित्तअमूलकअञ्ञभागिया, चत्तारो यावततियका चाति सङ्घादिसेसा सत्त च. अट्ठारस च निस्सग्गाति निस्सग्गियेसु पठमे चीवरवग्गे ¶ धोवनपटिग्गहणसिक्खापदद्वयवज्जितानि अट्ठ, एळकलोमवग्गे अट्ठमनवमदसमानीति तयो, पत्तवग्गे पठमपत्तवस्सिकसाटिकआरञ्ञकसिक्खापदत्तयस्स वज्जितानि सत्त चाति ¶ इमानि अट्ठारस निस्सग्गियसिक्खापदानि च. समसत्तति खुद्दकाति –
‘‘सब्बो भिक्खुनिवग्गोपि…पे… द्वावीसति भवन्ति ही’’ति. (उ. वि. ८१८-८२१) –
वुत्ता भिक्खूनं भिक्खुनीहि असाधारणाति इमेहि बावीसतिपाचित्तियेहि वज्जितानि अवसेसानि सत्तति पाचित्तियानि च उभयसाधारणवसेन पञ्ञत्तानि. पञ्चसत्तति सेखियापि चाति उभिन्नं भिक्खुभिक्खुनीनं समसिक्खता साधारणसिक्खापदानि सब्बसो सतं, सत्तति, चत्तारि च होन्तीति योजना.
इति उत्तरे लीनत्थपकासनिया
साधारणासाधारणकथावण्णना निट्ठिता.