📜

लक्खणकथावण्णना

८३७. इतोति साधारणासाधारणकथाय परं. सब्बगन्ति सब्बसिक्खापदसाधारणं. वदतो मेति वदतो मम वचनं. निबोधथाति निसामेथ, एकग्गचित्ता हुत्वा सक्कच्चं सुणाथाति अत्थो.

८३८-९. ‘‘विपत्ति आपत्ति अनापत्ती’’ति पदच्छेदो. ‘‘आणत्ति अङ्ग’’न्ति पदच्छेदो. वज्जकम्मपभेदकन्ति वज्जपभेदकं कम्मपभेदकं. तिकद्वयन्ति कुसलत्तिकवेदनात्तिकद्वयं. सब्बत्थाति इदं पन सत्तरसविधसब्बसाधारणलक्खणं. सब्बत्थ सब्बेसु सिक्खापदेसु.

८४०. इध इमस्मिं सत्तरसविधे यं लक्खणं पुब्बे वुत्तनयं, यञ्च उत्तानं, तं सब्बं वज्जेत्वा अत्थजोतनं अत्थप्पकासनं करिस्सामीति योजना.

८४१. निदानं नाम राजगहादिसिक्खापदपञ्ञत्तिट्ठानभूतानि सत्त नगरानि, तं पुब्बे दस्सितन्ति अवसिट्ठानि दस्सेतुमाह ‘‘पुग्गलो’’तिआदि. पुग्गलो नाम कतमो? यं यं भिक्खुनिं, भिक्खुञ्च आरब्भ सिक्खापदं पञ्ञत्तं, अयं भिक्खुनी च भिक्खु च सिक्खापदपञ्ञत्तिया आदिकम्मिको पुग्गलोति वुच्चतीति योजना.

८४२. धनियादयोति आदि-सद्देन सम्बहुला भिक्खू, वग्गुमुदातीरिया भिक्खू, सेय्यसको, उदायी, आळवका भिक्खू, छन्नो, मेत्तियभूमजका, देवदत्तो, अस्सजिपुनब्बसुका भिक्खू, छब्बग्गिया भिक्खू, उपनन्दो सक्यपुत्तो, अञ्ञतरो भिक्खु, हत्थको सक्यपुत्तो, अनुरुद्धो, सत्तरसवग्गिया भिक्खू, चूळपन्थको, बेलट्ठसीसो, आयस्मा आनन्दो, सागतत्थेरो, अरिट्ठो भिक्खु, आयस्मा आनन्दोति इमे एकवीसति सङ्गहिता.

८४३. थुल्लनन्दादयोति आदि-सद्देन सुन्दरीनन्दा, छब्बग्गिया भिक्खुनियो, अञ्ञतरा भिक्खुनी, चण्डकाळी, सम्बहुला भिक्खुनियो, द्वे भिक्खुनियोति छयिमे सङ्गहिता. सब्बेति उभयपातिमोक्खे आदिकम्मिका सब्बे पुग्गला.

८४४. वत्थूति वत्थु नाम सुदिन्नादिनो तस्स तस्सेव पुग्गलस्स मेथुनादिकस्स च वत्थुनो सब्बप्पकारेन अज्झाचारो वीतिक्कमो पवुच्चतीति योजना.

८४५-६. केवला मूलभूता पञ्ञत्ति. अनु च अनुप्पन्नो च सब्बत्थ च पदेसो च अन्वनुप्पन्नसब्बत्थपदेसा, तेयेव पदानि अन्वनुप्पन्नसब्बत्थपदेसपदानि, तानि पुब्बकानि यासं पञ्ञत्तीनं ता अन्वनुप्पन्नसब्बत्थपदेसपदपुब्बिका. तथेव सा पञ्ञत्तीति योजना. अनुपञ्ञत्ति अनुप्पन्नपञ्ञत्ति सब्बत्थपञ्ञत्ति पदेसपञ्ञत्ति होति. एकतो उभतो पुब्बा कथेव सा पञ्ञत्तीति योजना. एकतोपदं उभतोपदञ्च पुब्बमस्साति एकतोउभतोपुब्बा, एकतोपञ्ञत्ति उभतोपञ्ञत्तीति वुत्तं होति.

८४७. तत्थ नवधासु पञ्ञत्तीसु. पञ्ञत्ति नाम कतमाति आह ‘‘यो मेथुन’’न्तिआदि. ‘‘यो भिक्खु मेथुनं धम्मं पटिसेवेय्या’’ति च ‘‘यो भिक्खु अदिन्नं आदियेय्या’’ति च एवमादिका सिक्खापदस्स मूलभूता पञ्ञत्ति होतीति योजना.

८४८. इच्चेवमादिकाति आदि-सद्देन ‘‘सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा’’ति च ‘‘गामा वा अरञ्ञा वा’’ति च एवमादीनं सङ्गहो.

८४९. वज्जके अनुप्पन्नेयेव पञ्ञत्ता अनुप्पन्नपञ्ञत्ति, सा अनुप्पन्नपञ्ञत्ति.

८५०-१. गुणङ्गुणुपाहनसिक्खापदेन सह चम्मत्थरणसिक्खापदञ्च धुवन्हानं धुवनहानसिक्खापदं, पञ्चवग्गेन उपसम्पादनसिक्खापदञ्चाति एसा चतुब्बिधा पञ्ञत्ति पदेसपञ्ञत्ति नामाति वुत्ताति योजना. मज्झिमदेसस्मिंयेव होतीति मज्झिमदेसस्मिंयेव आपत्तिकरा होति. न अञ्ञतोति न अञ्ञत्र पच्चन्तिमेसु जनपदेसु देसन्तरे ठाने.

८५२. इतोति चतुब्बिधपदेसपञ्ञत्तितो. एत्थाति इमस्मिं पञ्ञत्तिभेदे. साधारणदुकादिकन्ति साधारणपञ्ञत्ति असाधारणपञ्ञत्ति, एकतोपञ्ञत्ति उभतोपञ्ञत्तीति दुकद्वयं. अत्थतो एकमेवाति अत्थतो अञ्ञमञ्ञसमानमेव. विपत्तापत्तानापत्तिविनिच्छयो वित्थारितोति इध न दस्सितो. अयं पनेत्थ सङ्खेपो – विपत्तीति सीलआचारदिट्ठिआजीवविपत्तीनं अञ्ञतरा. आपत्तीति पुब्बपयोगादिवसेन आपत्तिभेदो. अनापत्तीति अजाननादिवसेन अनापत्ति.

८५३. आपत्ति पन साणत्तिकापि होति, अनाणत्तिकापि होतीति योजना. ‘‘आणत्तीति च नामेसा आणापना’’ति इमिना आणत्ति-सद्दस्स सभावसाधारणत्ताति इधाह.

८५४. सब्बसिक्खापदेसुपि सब्बासं आपत्तीनं सब्बो पन अङ्गभेदोपि विभाविना ञातब्बोति योजना.

८५६. ‘‘सा च अक्रियसमुट्ठाना’’ति पदच्छेदो. कायेन, वाचाय वा दसाहब्भन्तरे अतिरेकचीवरस्स अनधिट्ठानेन निस्सग्गियपाचित्तियं होतीति ‘‘पठमे कथिने विया’’ति उदाहरणं कतं.

८५७. क्रियाक्रियतो होतीति किरियतो च अकिरियतो च होति. तत्थ उदाहरणमाह ‘‘चीवरग्गहणेविया’’ति. अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरग्गहणं क्रिया, पारिवत्तकस्स अदानं अक्रियाति एवं किरियाय चेव अकिरियाय च इमं आपज्जति.

८५८. सिया पन करोन्तस्स अकरोन्तस्साति या पन आपत्ति सिया करोन्तस्स, सिया अकरोन्तस्स होति, अयं सिया किरियतो, सिया अकिरियतो समुट्ठाति. सियाति च कदाचि-सद्दत्थे निपातो. अत्रोदाहरणमाह ‘‘रूपियोग्गहणे विया’’ति. रूपियस्स उग्गहणे, उग्गण्हापने सिया कदाचि किरियतो समुट्ठाति, उपनिक्खित्तस्स सादियने कायवाचाहि कातब्बस्स अकरणेन कदाचि अकरोन्तस्स होतीति.

८५९. या करोतो अकुब्बतो, कदाचि करोन्तस्स च होति, सा आपत्ति सिया किरियाकिरियतो, सिया किरियतोपि च होतीति योजना. ‘‘कुटिकारापत्ति विया’’ति वत्तब्बं. सा हि वत्थुं देसापेत्वा पमाणातिक्कन्तं करोतो किरियतो समुट्ठाति, अदेसापेत्वा पमाणातिक्कन्तं, पमाणयुत्तं वा करोतो किरियाकिरियतो समुट्ठाति.

८६१. यतो आपत्तितो. अयं आपत्ति. सञ्ञाय करणभूताय विमोक्खो एतायाति सञ्ञाविमोक्खा. एत्थ च वीतिक्कमसञ्ञा अविज्जमानापि आपत्तिया विमुच्चनस्स साधकतमट्ठेन गहिता. यथा वुट्ठिया अभावेन जातं दुब्भिक्खं ‘‘वुट्ठिकत’’न्ति वुच्चति, एवंसम्पदमिदं वेदितब्बं. अयं सचित्तकापत्ति.

८६२-४. इतरा पन अचित्तकापत्ति. वीतिक्कमसञ्ञाय अभावेन नत्थि विमोक्खो एतायाति नोसञ्ञाविमोक्खा. सुचित्तेन सवासनकिलेसप्पहानेन, सकललोकियलोकुत्तरकुसलसम्पयोगेन च सुन्दरचित्तेन भगवता पकासिता सब्बाव आपत्ति चित्तस्स वसेन दुविधा सियुन्ति योजना. सचित्तकसमुट्ठानवसेन पनाति सचित्तकसमुट्ठानवसेनेव. सचित्तकमिस्सकविवज्जनत्थाय पन-सद्दो एवकारत्थो वुत्तो.

या सचित्तकेहि वा अचित्तकमिस्सकसमुट्ठानवसेन वा समुट्ठाति, अयं अचित्तका.

८६५. सुविज्जेनाति सोभमानाहि तीहि विज्जाहि वा अट्ठहि वा विज्जाहि समन्नागतत्ता सुविज्जेन. अनवज्जेनाति सवासनकिलेसावज्जरहितत्ता अनवज्जेन भगवता . लोकपण्णत्तिवज्जतो लोकपण्णत्तिवज्जवसेन सब्बाव आपत्तियो वज्जवसेन दुविधा दुका वुत्ताति योजना.

८६६. यस्सा सचित्तके पक्खे, चित्तं अकुसलं सियाति यस्सा सचित्तकाचित्तकसमुट्ठानाय अचित्तकाय सुरापानादिआपत्तिया सचित्तकसमुट्ठानपक्खे चित्तं अकुसलमेव होति, अयं लोकवज्जा नामाति अत्थो. यस्सा पन सचित्तकसमुट्ठानाय पठमपाराजिकादिआपत्तिया चित्तं अकुसलमेव होति, तस्सा लोकवज्जताय वत्तब्बमेव नत्थि. अचित्तकापि वा आपत्ति सचित्तकपक्खे कुसलचित्ते सति लोकवज्जताय सिद्धाय अचित्तकपक्खेपि लोकवज्जो होति, किमङ्गं पन अकुसलचित्तेनेव आपज्जितब्बाय आपत्तिया लोकवज्जताति सा विसुं न वुत्ता.

यस्मा पन पण्णत्तिवज्जाय वत्थुवीतिक्कमवज्जा सिया कुसलं, सिया अब्याकतं, तस्मा तस्सा सचित्तकपक्खे चित्तं कुसलमेवाति अयं नियमो नत्थीति आह ‘‘सेसा पण्णत्तिवज्जका’’ति. ‘‘पण्णत्तिवज्जका’’ति इमिना च लक्खणेन वत्थुविजाननचित्तेन सचित्तकपक्खे चित्तं सिया कुसलं, सिया अकुसलं, सिया अब्याकतं, तस्मा तस्सा सचित्तकपक्खे चित्तं अकुसलमेवाति अयं नियमो नत्थीति आह.

८६७. कायद्वारेन आपज्जितब्बा कायकम्मं. उभयत्थ आपज्जितब्बा तदुभयं कायकम्मं वचीकम्मं. मनोद्वारे आपत्ति नाम नत्थीति मनोकम्मं न वुत्तं. ‘‘मनोद्वारे आपत्ति नाम नत्थीति च इदं येभुय्यवसेन वुत्तं उपनिक्खित्तसादियनादीसु मनोद्वारेपि आपत्तिसम्भवतो’’ति आचरिया.

८६८-९. कुसलादितिकद्वयन्ति कुसलत्तिकञ्चेव वेदनात्तिकञ्च. आपत्तिं आपज्जन्तो कुसलाकुसलचित्तो, तथा अब्याकतचित्तो वा हुत्वा आपज्जतीति योजना.

दुक्खादिसंयुतोति आदि-सद्देन उपेक्खावेदनासमङ्गिनो सङ्गहो. एवं सन्तेपि सब्बसिक्खापदेसु अकुसलचित्तवसेन एकं चित्तं, कुसलाब्याकतवसेन द्वे चित्तानि, सब्बेसं वसेन तीणि चित्तानि. दुक्खवेदनावसेन एका वेदना, सुखउपेक्खावसेन द्वे, सब्बासं वसेन तिस्सो वेदनाति अयमेव भेदो लब्भति, न अञ्ञो भेदो.

कुसलत्तिकं सचेपि गहितं, न पन सब्बेसमेव चित्तानं वसेन लब्भति, अथ खो आपत्तिसमुट्ठापकानं बात्तिंसचित्तानमेव वसेन लब्भति. बात्तिंसेव हि चित्तानि आपत्तिसमुट्ठापकानि. द्वादस अकुसलानि, अट्ठ कामावचरकुसलानि, दस कामावचरकिरियचित्तानि, कुसलतो, किरियतो च द्वे अभिञ्ञाचित्तानि चाति एवं बात्तिंसचित्तेहि समुट्ठितापि आपत्ति अकुसला वा होति अब्याकता वा, नत्थि आपत्ति कुसलं. यथाह समथक्खन्धके ‘‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसल’’न्ति (चूळव. २२२; परि. ३०३). अयं पन पाठो पण्णत्तिवज्जंयेव सन्धाय वुत्तो, न लोकवज्जं. यस्मिञ्हि पथविखणनभूतगामपातब्यतादिके आपत्ताधिकरणे कुसलचित्तं अङ्गं होति, तस्मिञ्च सति न सक्का वत्तुं ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति. तस्मा नयिदं अङ्गपहोनकचित्तं सन्धाय वुत्तं. यं ताव आपत्ताधिकरणं लोकवज्जं, तं एकन्ततो अकुसलमेव. तत्थ ‘‘सिया अकुसल’’न्ति विकप्पो नत्थि. यं पन पण्णत्तिवज्जं, तं यस्मा सञ्चिच्च ‘‘इमं आपत्तिं वीतिक्कमामी’’ति वीतिक्कमन्तस्सेव अकुसलं होति, असञ्चिच्च पन किञ्चि अजानन्तस्स सहसेय्यादिवसेन आपज्जनतो अब्याकतं होति, तस्मा तत्थ सञ्चिच्चासञ्चिच्चवसेन इमं विकप्पभावं सन्धाय इदं वुत्तं ‘‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसल’’न्ति. सचे पन ‘‘यं कुसलचित्तो आपज्जति, इदं वुच्चति आपत्ताधिकरणं कुसल’’न्ति वदेय्य, अचित्तकानं एळकलोमपदसोधम्मादिसमुट्ठानानम्पि कुसलचित्तं आपज्जेय्य, न च तत्थ विज्जमानम्पि कुसलचित्तं आपत्तिया अङ्गं, कायवचीविञ्ञत्तिवसेन पन चलितपवत्तानं कायवाचानं अञ्ञतरमेव अङ्गं, तञ्च रूपक्खन्धपरियापन्नत्ता अब्याकतन्ति.

८७०. इदं तु लक्खणन्ति इदं निदानादिसाधारणविनिच्छयलक्खणं.

८७१. ‘‘तरु’’न्तिआदिगाथा पुब्बे वुत्तत्थाव. अयं पन विसेसो – तत्थ ‘‘द्वयङ्कुर’’न्ति वुत्तं, इध ‘‘चतुस्सिख’’न्ति. तत्थ ‘‘द्वयङ्कुर’’न्ति लोकवज्जपण्णत्तिवज्जानं गहणं , इध चतुस्सिखन्ति चतुन्नं विपत्तीनं. चत्तारो सीखा अङ्कुरा एतस्साति विग्गहो. तत्थ विपत्ति ‘‘सत्तफल’’न्ति सत्तफलेसु अन्तोगधा, इध विपत्तिट्ठाने वज्जं गहेत्वा सत्तफलानि.

८७२. अनुत्तरतं गतं अत्तना उत्तरस्स उत्तमस्स कस्सचि अविज्जमानत्ता इमं उत्तरं उत्तरं नाम पकरणं यो थेरनवमज्झिमेसु अञ्ञतरो परियापुणाति पाठस्स पगुणवाचुग्गतकरणेन अधीयति, परिपुच्छति अत्थञ्च अत्थवण्णनं सुत्वा सक्कच्चं उग्गहेत्वा मनसा पेक्खित्वा पञ्ञाय सुप्पटिविज्झित्वा धारेति, सो च भिक्खु -सद्देन एवमेव विनयविनिच्छये यो भिक्खु युत्तो, सो च कायवाचविनये कायवाचावीतिक्कमानं विनयने संवरणे विनये विनयपिटके अनुत्तरतं उपयाति अत्तनो उत्तरितरस्स अविज्जमानतं उपगच्छति. एत्थ कारणमाह ‘‘उत्तरतो’’ति, पगुणवाचुग्गतकरणेन अधीतेन अत्थवण्णनं सुत्वा धारणेन सुट्ठु धारितेन इमिना उत्तरपकरणेन हेतुभूतेनाति अत्थो.

इति उत्तरे लीनत्थपकासनिया

लक्खणकथावण्णना निट्ठिता.