📜

सब्बसङ्कलननयकथावण्णना

८७३. परिवारे मुखागता कत्थपञ्ञत्तिवारादयो अट्ठ वारा, तेयेव पच्चय-सद्देन योजेत्वा वुत्ता अट्ठपच्चयवाराति विभङ्गद्वये विसुं विसुं दस्सिता सोळस परिवारा अस्साति सोळसपरिवारो, तस्स सोळसपरिवारस्स. सब्बं सङ्कलनं नयन्ति सब्बेसं वुत्तानं सङ्कलननयानं सङ्गहेतब्बतो सब्बं सङ्कलभेदनं नयं.

८७५. कायिका छब्बिधाति पठमपाराजिकापत्ति, कुटिकरणे पयोगे दुक्कटापत्ति, एकं पिण्डं अनागते थुल्लच्चयापत्ति, तस्मिं आगते सङ्घादिसेसापत्ति, विकालभोजने पाचित्तियापत्ति, पठमपाटिदेसनीयापत्तीति छब्बिधा.

तथा वाचसिकापि चाति चतुत्थपाराजिका, कुटिया कारापने पुब्बगतियो, पदसोधम्मपाचित्तियं, दवकम्यताय हीनेन खुंसनं, तस्स दुब्भासितन्ति तथा छब्बिधा.

छादेन्तस्सच तिस्सोति भिक्खुनिया वज्जपटिच्छादिकाय पाराजिकं, भिक्खुनो सङ्घादिसेसछादने पाचित्तियं, अत्तनो दुट्ठुल्लच्छादने दुक्कटन्ति तिस्सो च.

पञ्चसंसग्गपच्चयाति कायसंसग्गे भिक्खुनिया पाराजिकं, भिक्खुनो सङ्घादिसेसो, कायेन कायपटिबद्धे थुल्लच्चयं, निस्सग्गियेन कायपटिबद्धे दुक्कटं, अङ्गुलिपतोदके पाचित्तियन्ति कायसंसग्गपच्चया पञ्च आपत्तियो.

८७७. भिक्खुनिया वज्जपटिच्छादिकाय पाराजिकं, भिक्खुस्स सङ्घादिसेसपटिच्छादकस्स पाचित्तियन्ति दुट्ठुल्लच्छादने दुवे.

८७९. ‘‘गामन्तरे चतस्सोवा’’तिआदि पटिनिद्देसतो च विञ्ञायति.

८८१. वजन्तियाति गच्छन्तिया.

८८५. या पन भिक्खुनी रत्तन्धकारे अप्पदीपे हत्थपासे पुरिसेन सद्धिं यदि सल्लपेय्य, तस्सा पाचित्ति. दूरे ठिता हत्थपासं विजहित्वा ठिता वदेय्य चे, दुक्कटमेवाति योजना.

८८६. या पन भिक्खुनी छन्ने पटिच्छन्नट्ठाने दिवा पुरिसेन सद्धिं अस्स पुरिसस्स हत्थपासे ठिता वदेय्य सल्लपेय्य, तस्सा पाचित्ति. हत्थपासं विजहित्वा वदेय्य चे, दुक्कटमेवाति योजना.

८९१. सनिस्सग्गा च पाचित्तीति निस्सज्जनविनयकम्मसहितायेव पाचित्ति.

८९३. इध इमस्मिं सासने.

८९६. दुविन्नन्ति द्विन्नं.

८९८. समानसंवासकभूमि नाम पकतत्तस्स भिक्खुनो समानलद्धिकस्स एकसीमायं ठितभावो. नानापदं पुब्बं एतिस्साति नानापदपुब्बिका, नानासंवासकभूमीति अत्थो . उक्खित्तनानालद्धिकनानासीमगता नानासंवासकभूमि. इमा द्वेयेव संवासकभूमियो हि महेसिना कारुणिकेन वुत्ताति योजना.

८९९. दुविन्नन्ति पारिवासिकमानत्तचारीनं द्विन्नं पुग्गलानं. द्वयातीतेनाति कामसुखल्लिकानुयोगअत्तकिलमथानुयोगसङ्खातं अन्तद्वयं अतिक्कम्म मज्झिमाय पटिपदाय ठितेन. अथ वा सस्सतुच्छेदद्वयं अतिक्कन्तेन.

९००. ‘‘द्वङ्गुलपब्बपरमं आदातब्ब’’न्ति च तथेव ‘‘द्वङ्गुलं वा दुमासं वा’’ति च द्वङ्गुला दुवे पञ्ञत्ताति योजना.

९०५. आणत्तिया मनुस्समारणं, आणत्तिया अदिन्नादानम्पीति योजना.

९०७. तिस्सो ओभासनायिमाति इमा तिस्सो मेथुनाधिप्पायप्पकासना.

९०८. सङ्घादिसेसो एव सङ्घादिसेसता.

९१०. वनप्पति नाम पुप्फं विना फलन्ती निग्रोधउदुम्बरअस्सत्थपिलक्खकादिरुक्खजाति, इध पन वनजेट्ठो रक्खितगोपितचेतियरुक्खो वनप्पतीति अधिप्पायो. थुल्लताति थुल्लच्चयं.

९१२. विस्सट्ठीति विस्सज्जि सम्भवधातु. छड्डनेति उपक्कमित्वा मोचने. ‘‘हरिते उच्चारं पस्सावं छड्डने’’ति पदच्छेदो.

९१३. किं पमाणमेतासन्ति कित्तका.

९१५. भिक्खुभिक्खुनिया सद्धिन्ति एत्थ भिक्खूति सामिवचनप्पसङ्गे पच्चत्तं, भिक्खुनोति अत्थो. गाथाबन्धवसेन वा वण्णलोपो.

९१८. दुतियाय हत्थपासकं.

९२२. ‘‘यावततियके तिस्सो आपत्तियो’’ति (परि. अट्ठ. ४७६ अत्थतो समानं) पदस्स निद्देसे ‘‘थुल्लच्चयं सिया सङ्घ-भेदकस्सानुवत्तिनो’’ति पठन्ति. ‘‘तिण्णं सङ्घभेदानुवत्ताकानं कोकालिकादीनं सङ्घादिसेसो’’ति अट्ठकथायं वुत्तत्ता तथा पाठो न गहेतब्बो.

९२३. यावततियकेति तिण्णं पूरणी ततिया, कम्मवाचा, यावततियाय कम्मवाचाय परियोसाने आपज्जितब्बा आपत्ति यावततियका नाम.

९२६. ‘‘अवस्सुतस्स…पे… किञ्ची’’ति इदं गरुकापत्तिया वत्थुदस्सनं. ‘‘सब्बं मंसं अकप्पिय’’न्ति इदं थुल्लच्चयदुक्कटानं वत्थुदस्सनं.

९२७. ‘‘विञ्ञापेत्वान…पे… भोजनम्पि चा’’ति इदं पाटिदेसनीयवत्थुदस्सनं. ‘‘लसुणम्पि चा’’ति इदं पाचित्तियवत्थुदस्सनं. ‘‘एकतो अज्झोहरन्तिया’’ति पदच्छेदो.

९३०. रत्तचित्तेन इत्थिया अङ्गजातं ओलोकेन्तस्स दुक्कटं वुत्तन्ति योजना.

९३१. सम्मावत्तनाव सम्मावत्तनका. तेचत्तालीस वत्तना द्वासीतिक्खन्धकवत्तानं परिपूरणट्ठाने दस्सिता.

९३२. अदस्सनअपटिकम्मे आपन्नापत्तिया दुवे पुग्गला, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे आपन्नापत्तिया एकोति इमे तयो उक्खित्तपुग्गला.

९३४. दूसकोति भिक्खुनिदूसको. कण्टकोति कण्टकसामणेरो.

९३७. ददेय्यच्चेवमादिकाति ञत्तिकाले ‘‘सङ्घो ददेय्या’’तिआदिभेदा ञत्तिकप्पना, ञत्तिकिरियाति अत्थो. देति सङ्घो करोतीतिआदीति कम्मवाचाकाले ‘‘सङ्घो देती’’ति वा ‘‘करोती’’ति वा आदिभेदा वचनकम्मस्स अनिट्ठितत्ता विप्पकतपच्चुप्पन्नं नाम सिया.

९३८. दिन्नं कतं पनिच्चादीति कम्मवाचाय निट्ठिताय ‘‘दिन्नं सङ्घेना’’ति वा ‘‘कतं सङ्घेना’’ति वातिआदिवचनं अतीतकरणं नाम सिया.

९३९. सङ्घेति सङ्घमज्झे.

‘‘कारणेहि पन द्वीहि, सङ्घो भिज्जति नञ्ञथा’’ति कस्मा वुत्तं, ननु ‘‘पञ्चहुपालि, आकारेहि सङ्घो भिज्जति. कतमेहि पञ्चहि? कम्मेन, उद्देसेन, वोहरन्तो, अनुस्सावनेन, सलाकग्गाहेना’’ति (परि. ४५८) वुत्तत्ता, अट्ठकथायञ्च (परि. अट्ठ. ४५८) ‘‘पञ्चहि कारणेही’’ति वचनतो च इध इमेहि द्वीहेव कारणेहि सङ्घभेदकथनं अयुत्तन्ति? वुच्चते – नायुत्तं पुब्बपयोगकारकवसेन वुत्तत्ता. तथा हि अट्ठकथायं

‘‘कम्मेनाति अपलोकनादीसु चतूसु कम्मेसु अञ्ञतरेन कम्मेन. उद्देसेनाति पञ्चसु पातिमोक्खुद्देसेसु अञ्ञतरेन उद्देसेन. वोहरन्तोति कथयन्तो, ताहि ताहि उपपत्तीहि ‘अधम्मं धम्मो’तिआदीनि अट्ठारस भेदकरवत्थूनि दीपेन्तो. अनुस्सावनेनाति ‘ननु तुम्हे जानाथ मय्हं उच्चाकुला पब्बजितभावं, बहुस्सुतभावञ्च, मादिसो नाम उद्धम्मं उब्बिनयं सत्थुसासनं करेय्याति चित्ते उप्पादेतुं तुम्हाकं युत्तं, किं मय्हं अवीचि नीलुप्पलवनमिव सीतलो, किमहं अपायतो न भायामी’तिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं अनुस्सावेत्वा तेसं चित्तं उपत्थम्भेत्वा अनिवत्तिधम्मे कत्वा ‘गण्हथ इमं सलाक’न्ति सलाकग्गाहेन.

‘‘एत्थ च कम्ममेव, उद्देसो वा पमाणं, वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा. अट्ठारसवत्थुदीपनवसेन हि वोहरन्ते तत्थ रुचिजननत्थं अनुस्सावेत्वा सलाकाय गहितायपि अभिन्नोव होति सङ्घो. यदा पन एवं चत्तारो वा अतिरेके वा सलाकं गाहेत्वा आवेणिकं कम्मं वा उद्देसं वा करोति, तदा सङ्घो भिन्नो नाम होती’’ति (परि. अट्ठ. ४५८) –

वुत्तत्ता सलाकग्गाहकम्मानि द्वे पधानकारणानीति इध तानेव दस्सितानि.

ननु च सलाकग्गाहोपि सङ्घभेदस्स पुब्बभागो वुत्तो, उद्देसकम्मानेव पधानभावेन वुत्तानि, तस्मा कथमस्स सलाकग्गाहस्स पधानकारणभावोति? वुच्चते – उद्देसकम्मानिपि सलाकग्गाहे सिद्धे अवस्सम्भवनतो अत्थसाधनपयोगेन विना असिद्धानेव होन्तीति सो पधानभावेन इध गहितो, उद्देसो पन पञ्ञत्तकम्मपुब्बङ्गमत्ता कम्मेनेव सङ्गहितोति इध विसुं न वुत्तोति दट्ठब्बं.

९४१. पयुत्तायुत्तवाचायाति पच्चयुप्पादनत्थाय पयुत्ता च सा सक्यपुत्तियभावस्स अयुत्ता अननुरूपा चाति पयुत्तायुत्ता, सायेव वाचाति पयुत्तायुत्तवाचा, ताय.

९४४. या भिक्खुनी विञ्ञापेत्वा भुञ्जति, तस्सा च पाटिदेसनीयं सियाति योजना.

९४५. अनामयोति अगिलानो.

९४६. ‘‘दससतानी’’तिआदिगाथाय रत्तीनन्ति एत्थ ‘‘सत’’न्ति सेसो. छादनकिरियाय अच्चन्तसंयोगे उपयोगवचनं. दससतानि आपत्तियो रत्तीनं सतं छादेत्वाति योजना. एवं कत्तब्बयोजनायं –

‘‘दस सतं रत्तिसतं, आपत्तियो छादयित्वान;

दस रत्तियो वसित्वान, मुच्चेय्य पारिवासिको’’ति. (परि. ४७७) –

अयं परिवारगाथापमाणं. एकदिवसं सतंसङ्घादिसेसापत्तियो आपज्जित्वा दसदिवसे छादनवसेन सतंदिवसे सहस्ससङ्घादिसेसापत्तियो छादयित्वाति अत्थो. अयमेत्थ सङ्खेपत्थो – यो दसदिवसे सतं सङ्घादिसेसा आपत्तियो आपज्जित्वा दसदिवसे पटिच्छादेति, तेन रत्तिसतं आपत्तिसहस्सं पटिच्छादितं होतीति. दस रत्तियो वसित्वानाति ‘‘सब्बाव ता आपत्तियो दसाहपटिच्छन्ना’’ति परिवासं याचित्वा दस रत्तियो वसित्वाति अत्थो. मुच्चेय्य पारिवासिकोति परिवासं वसन्तो भिक्खु अत्तना वसितब्बपरिवासतो मुच्चेय्य, मुत्तो भवेय्याति अत्थो.

९४७. पाराजिकानि अट्ठेवाति अग्गहितग्गहणेन. तेवीस गरुकाति भिक्खूहि असाधारणा भिक्खुनीनं दस, भिक्खुनीहि असाधारणा भिक्खूनं छ, उभिन्नं साधारणा सत्ताति एवं तेवीस सङ्घादिसेसा.

९४८. वुत्तानीति यथावुत्तानि निस्सग्गियानि. द्वेचत्तालीस होन्तीति भिक्खुविभङ्गागता तिंस, भिक्खूहि असाधारणा भिक्खुनीनं आदितो द्वादस चाति द्वाचत्तालीस निस्सग्गियानि होन्ति. अट्ठासीतिसतं पाचित्तिया पुब्बे दस्सिताव.

९४९. सुसिक्खेनाति सुट्ठु सिक्खितअधिसीलादितिविधसिक्खेन भगवता.

९५०. सुपञ्ञेनाति सोभणा दसबलचतुवेसारज्जछअसाधारणादयो पञ्ञा यस्स सो सुपञ्ञो, तेन. यसस्सिनाति अट्ठअरियपुग्गलसमूहसङ्खातपरिवारयसा च सब्बलोकब्यापकगुणघोससङ्खातकित्तियसा च तेन समन्नागतत्ता यसस्सिना. अड्ढुड्ढानि सतानि भवन्तीति यथादस्सितगणनाय पिण्डवसेन पञ्ञासाधिकानि तीणि सतानि भवन्तीति अत्थो. सुपञ्ञेन यसस्सिना गोतमेन पञ्ञत्तानि सब्बानि सिक्खापदानि अड्ढुड्ढानि सतानि भवन्तीति योजना.

९५१. एतेसु सिक्खापदेसु यो सारभूतो विनिच्छयो वत्तब्बो, सो सकलो मया समासेन सब्बथा सब्बाकारेन वुत्तोति योजना.

९५२. इदं उत्तरं नाम पकरणं.

९५३. तस्माति मया विचारेत्वा वुत्तत्ताव. अत्थेति वचनत्थभावत्थादिभेदे अत्थे वा. अक्खरबन्धेवाति अक्खरसङ्खातपदबन्धे वा. विञ्ञासस्स कमेपि वाति उद्देसवसेन गन्थनिक्खेपस्स कमेपि. कङ्खा न कातब्बाति ‘‘यथाअधिप्पेतस्स इदं वाचकं नु खो, अवाचक’’न्ति वा ‘‘इदमयुत्तं नु खो, युत्त’’न्ति वा ‘‘इदमधिकं नु खो, ऊन’’न्ति वा ‘‘इदमघट्टितक्कमं नु खो, घट्टितक्कम’’न्ति वा ‘‘इदं विरुद्धसमयं नु खो, अविरुद्धसमय’’न्ति वा ‘‘इदं दुरुत्तं नु खो, सुवुत्त’’न्ति वा ‘‘इदं सत्थकं नु खो, निरत्थक’’न्ति वा कङ्खा विमति येन केनचि न कातब्बा. बहुमानताति ‘‘विनयो संवरत्थाया’’तिआदिना (परि. ३६६) निद्दिट्ठपयोजनपरम्पराय मूलकारणत्ता महती सम्माना कातब्बाति अत्थो.

९५४. यो भिक्खु सउत्तरं उत्तरपकरणेन सहितं विनयस्सविनिच्छयं नाम पकरणं जानाति धम्मतो चेव अत्थतो च विनिच्छयतो च सब्बथा अवबुज्झति, सो भिक्खु अत्तना सिक्खितब्बाय सिक्खाय सब्बसो विञ्ञातत्ता सिक्खापकेन आचरियेन विनापि सिक्खितुं समत्थोति. निस्सयं विमुञ्चित्वाति आचरियुपज्झाये निस्साय वासं मुञ्चित्वा. यथाकामङ्गतो सियाति यादिसा यादिसा अत्तना गामिता, तत्थ तत्थ गमनारहो भवेय्याति अत्थो.

९५५. निस्सयं दातुकामेन. सह विभङ्गेन सविभङ्गं. सह मातिकाय समातिकं. इदं सउत्तरं विनयविनिच्छयपकरणं सुट्ठु वाचुग्गतं कत्वा गन्थतो सुट्ठु पगुणं वाचुग्गतं कत्वा अत्थतो, विनिच्छयतो च सम्मा जानित्वा एवं दातब्बन्ति योजना.

९५६-७. यो भिक्खु इमं सउत्तरं विनयविनिच्छयपकरणं वाचाय पठति, मनसा चिन्तेति, अञ्ञेहि वुच्चमानं सुणाति, अत्थं परिपुच्छति, परं वाचेति, निच्चं अत्थं उपपरिक्खति यथापरिपुच्छितमत्थं हेतुउदाहरणपवत्तिवसेन उपगन्त्वा समन्ततो इक्खति पञ्ञाय नियमेति ववत्थपेति, तस्स पन भिक्खुस्स विनयनिस्सिता सब्बेव अत्था आपत्तानापत्तिकप्पियाकप्पियादिपभेदा सब्बे अत्था हत्थे आमलकं विय करतले अमलमणिरतनं विय उपट्ठहन्ति पाकटा भवन्तीति योजना. नत्थि एतस्स मलन्ति अमलं, अमलमेव आमलकन्ति मणिरतनं वुच्चति.

९५८. नत्थि एतेसं बुद्धीति अबुद्धी, अबुद्धी च ते जना चाति अबुद्धिजना, अबुद्धिजनानं सारं अवसारं ओसीदनं ददाति आददाति करोतीति अबुद्धिजनसारदं, बुद्धिविरहितानं अगाधं गम्भीरं. तेहि अलद्धपतिट्ठं अमतसागरं सद्दत्थरसामतस्स, निब्बानामतस्स वा पटिलाभकारणत्ता सागरसदिसं परमं उत्तमं इमं उत्तरं सागरं आसन्नपच्चक्खं उत्तरपकरणसङ्खातं समुद्दसागरं सारदो हुत्वा उत्तरं उत्तरन्तो परियोसापेन्तो नरो भिक्खु हि यस्मा विनयपारगो विनयपिटकस्स परियन्तं गतो हुत्वा पारगो पारं संसारस्स पारसङ्खातं निब्बानं गच्छन्तो सिया भवेय्याति योजना.

९५९. अतोति तस्मादेव कारणा अवपूरतोरतो पापपूरतो निरासङ्कताय ओरतो निवत्तो पापभीरुको नरो तमं विधूय पापभीरुकताय एव चित्तपरियुट्ठानवसेन उप्पज्जनकं मोहन्धकारं तदङ्गपहानवसेन विधमेत्वा. सब्बङ्गणकम्मदं सब्बेसं रागादीनं अङ्गणानं कम्मं तदङ्गादिपहानं ददाति आवहतीति ‘‘सब्बङ्गणकम्मद’’न्ति लद्धनामं सुखस्स पदं लोकियलोकुत्तरस्स सुखस्स कारणं गुणसंहितं सीलादीहि अत्थभूतेहि गुणेहि संहितं युत्तं गुणप्पकासकं हितं अमतोसधं विय सब्बदोससब्बब्याधिरहितताय अजराअमतादिगुणावहत्ता हितं इमं उत्तरं नाम पकरणं सक्कच्चं आदरो हुत्वा निच्चं सततं सिक्खे ‘‘एवं परिचयन्तं करोमी’’ति चिन्तेत्वा एकन्तेन यथावुत्तपयोजनसाधनयोग्गं कत्वा अज्झेनादिवसेन सिक्खेय्य एव, न अज्झुपेक्खको भवेय्याति योजना.

९६०. पटुभावकरे पातिमोक्खसंवरसीलपूरणे, सासनपच्चत्थिकाभिभवने च पटुभावं छेकत्तं वेसारज्जं करोति अत्तानं धारेन्तानं लज्जिपुग्गलानन्ति पटुभावकरे परमे ततोयेव उत्तमे पिटके विनयपिटके पटुतं पाटवं पञ्ञाकोसल्लं अभिपत्थयन्तेन पटुना यतिना निम्मलप्पवत्तिकेन पटुना विधिना छेकेन सारेन विधानेन इदं सउत्तरं विनयविनिच्छयपकरणं सततं निरन्तरं परियापुणितब्बं उग्गहणधारणपरिपुच्छाचिन्तनादिवसेन सिक्खितब्बन्ति योजना.

इति उत्तरे लीनत्थपकासनिया

सब्बसङ्कलननयकथावण्णना निट्ठिता.

निगमनकथावण्णना

९६१-३. महेसिनो तिविधस्सापि सासनस्स सुचिरट्ठितिकामेन अतिचिरकालप्पवत्तिं इच्छन्तेन धीमता पसत्थतरञाणेन सुद्धचित्तेन लाभसक्कारनिरपेक्खताय परिसुद्धज्झासयेन बुद्धदत्तेन बुद्धदत्ताभिधानेन आचरियवरेन रचितो.

पज्जवसेन गन्थतो, अत्थतो चेव परमुत्तरो उत्तरो विनिच्छयो अन्तरायं अन्तरेन अज्झत्तिकं, बाहिरं वा अन्तरायं विना यथा सिद्धिं उपागतो परिनिट्ठानं पत्तो, तथा सत्तानं धम्मसंयुता कुसलूपसंहिता सङ्कप्पा मनोरथा सिज्झन्तु अन्तरायं विना निप्पज्जन्तु, एतेन उत्तरविनिच्छयरचनामयेन महता पुञ्ञोदयेन चतूहि सङ्गहवत्थूहि जनं रञ्जेतीति ‘‘राजा’’ति सङ्खं गतो महीपालो महिं पथविसन्निस्सितं जनकायं सम्मा ञायेन दस राजधम्मे अकोपेन्तो पालेतु. देवो पज्जुन्नो काले थावरजङ्गमानं उपयोगारहकाले सम्मा पवस्सतु अवुट्ठिअतिवुट्ठिकं अकत्वा सम्मा पवच्छतु.

९६४. सेलिन्दो सिनेरुपब्बतराजा याव तिट्ठति याव लोके पवत्तति, चन्दो सकलजनपदनयनसायनो याव विरोचति याव अत्तनो सभावं जोतेति, ताव यसस्सिनो गोतमस्स अरहतो सम्मासम्बुद्धस्स सद्धम्मो परियत्तिपटिपत्तिपटिवेधवसेन तिविधो सद्धम्मो तिट्ठतु पवत्ततु.

९६५. सीहादीनं, दाहादीनञ्च बाहिरज्झत्तिकानं परिस्सयानं खमनं सहनं अभिभवित्वा पवत्तनं खन्ति. सोरच्चन्ति सोभने रतोति सुरतो, सुरतस्स भावो सोरच्चं. सुन्दरं अखण्डतादिगुणसमन्नागतं सीलं अस्साति सुसीलो. सुसीलस्स भावो.

निगमनकथावण्णना निट्ठिता.

उत्तरविनिच्छयटीका निट्ठिता.

इति विनयत्थसारसन्दीपनी नाम विनयविनिच्छयवण्णना,

लीनत्थपकासनी नाम उत्तरविनिच्छयवण्णना च

समत्ता.

पच्छा ठपितगाथायो

थेरेन थिरचित्तेन, सासनुज्जोतनत्थिना;

पुञ्ञवा ञाणवा सीली, सुहज्जो मुदुको तथा.

यो सीहळारिमद्देसु, चन्दिमा सूरियो विय;

पाकटो सीवलित्थेरो, महातेजो महायसो.

तेन नीता सीहळा या, इध पत्ता सुधीमता;

एसा संवण्णना सीह-ळक्खरेन सुलिक्खिता.

रेवतो इति नामेन, थेरेन थिरचेतसा;

अरिमद्दिके रक्खन्तेन, परिवत्तेत्वान साधुकं.

लिखापिता हितत्थाय, भिक्खूनं अरिमद्दिके;

एसा संवण्णना सुट्ठु, सन्निट्ठानमुपागता;

तथेव सब्बसत्तानं, सब्बत्थो च समिज्झतूति.