📜

निस्सग्गियकथावण्णना

५५१. एवं अनियतकथं दस्सेत्वा इदानि निस्सग्गियकथं दस्सेतुमाह ‘‘खोम’’न्तिआदि . खोमन्ति एवंनामकं चीवरं. खोमन्ति गच्छविसेसस्स नामं, तस्स वाकेहि कतचीवरं कारणोपचारवोहारवसेन ‘‘खोम’’न्ति वुत्तं. कप्पासन्ति कप्पाससुत्तमयं चीवरं, इदम्पि वुत्तनयेनेव ‘‘कप्पास’’न्ति वुच्चति. कोसेय्यं नाम कोसकारकिमिकोसं, कोसेन निब्बत्तं सुत्तं कोसेय्यं. इध पन तेन कोसेय्यसुत्तेन निब्बत्तं चीवरं ‘‘कोसेय्य’’न्ति वुत्तं. साणन्ति साणवाकसुत्तेहि वायित्वा कतचीवरं. इदञ्च खोमं विय दट्ठब्बं. भङ्गन्ति खोमसुत्तादीनि सब्बानि, एकच्चानि वा मिस्सेत्वा कतचीवरं. इदम्पि करणप्पकारेन लद्धनामकं. ‘‘भङ्गं नाम एका गच्छजाति, तस्सा वाकमयसुत्तेहि वायित्वा कतचीवर’’न्ति केचि. इमस्मिं पक्खे खोमं विय गहेतब्बं. कम्बलन्ति मनुस्सलोमवाळलोमं विना सेसलोमेहि वायित्वा कतचीवरं वुत्तन्ति. इदं ‘‘चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवर’’न्ति (पारा. ४६३) पदभाजने च ‘‘खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्ग’’न्ति (पारा. अट्ठ. २.४६२-४६३) अट्ठकथाय च वुत्तं सन्धायाह. ‘‘जातितो’’ति इदं पमाणादिभेदस्स वक्खमानत्ता वुत्तं. जातितोति खोमादिसामञ्ञतो. सामञ्ञञ्हि ‘‘जाती’’ति वुच्चति. दीघरस्सथूलसुखुमनीलपीतादिभेदभिन्नानं सब्बेसं वत्थावयवानं सङ्गाहिकखोमसुत्तमयतासामञ्ञं जातीति वुत्तं होति. एवं सेसेसुपि.

५५२. दुकूलन्ति एवंनामकं रुक्खवाकमयचीवरं. पत्तुण्णन्ति पत्तुण्णदेसे सञ्जातवत्थं. ‘‘पत्तुण्णं कोसेय्यविसेसो’’ति अभिधानकोसे वुत्तं. चिनन्ति चिनदेसे उप्पन्नवत्थं. सोमारपट्टकन्ति सोमारदेसे उप्पन्नवत्थं. ‘‘सोमारचिनपटक’’न्तिपि लिखन्ति, सोयेवत्थो. इद्धिजन्ति एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तं चीवरं. देवदिन्नन्ति देवताहि दिन्नं चीवरं. तञ्हि कप्परुक्खे निब्बत्तं, जालिनिया देवकञ्ञाय अनुरुद्धत्थेरस्स दिन्नवत्थसदिसं. तस्साति जातितो छब्बिधस्स कप्पियचीवरस्स. इदं छब्बिधचीवरं यथारहं अनुलोमिकं वुत्तन्ति अत्थो. दुकूलञ्हि साणस्स अनुलोमं वाकमयत्ता, पत्तुण्णादीनि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता, इद्धिजम्पि खोमादीनंयेव अञ्ञतरं होतीति तेसं अनुलोमं, देवदिन्नम्पि खोमादीनंयेव अनुलोमं होति तेसं अञ्ञतरभावतो. यथाह –

‘‘साणस्स तु दुकूलञ्हि, इद्धिजं देवदिन्नकं;

खोमादीनंवसिट्ठंतु, कोसेय्यस्सानुलोमिक’’न्ति.

५५३. तिण्णं चीवरानं समाहारो तिचीवरन्ति पमाणयुत्तं सङ्घाटिआदिनामेन अधिट्ठितचीवरस्सेव नामत्ता तदेव वुच्चति. गणनवसेन यं किञ्चि चीवरत्तयं न वत्तब्बं. समुद्देकदेसोपि यथा ‘‘समुद्दो’’ति वुच्चति, एवं अधिट्ठितेसु तीसु चीवरेसु अञ्ञतरं ‘‘तिचीवर’’न्ति वुच्चति. परिक्खारचोळन्ति सङ्घाटिआदिविसिट्ठनामेहि अनधिट्ठितं ‘‘अनुजानामि भिक्खवे आयामेन अट्ठङ्गुलं सुगतङ्गुलेन चतुरङ्गुलवित्थतं पच्छिमं चीवर’’न्ति (पारा. ३५८) अनुञ्ञातं पच्छिमचीवरपरियन्तं कत्वा कताकतस्स यस्स कस्सचि चीवरस्स रुळ्हिसञ्ञा.

मुखं सन्दमानलालं पुञ्छति एतेनाति मुखपुञ्छनन्ति कपोलतो निच्चं सन्दमानलालानं पुञ्छनत्थाय अनुञ्ञातस्स चीवरविसेसस्स नामं. निसीदन्ति एत्थाति निसीदनन्ति च भिक्खूनं अत्थरित्वा निसीदितुं अनुञ्ञातस्स चीवरस्स नामं. अधिट्ठेय्याति ‘‘इमं कण्डुप्पटिच्छादि’’न्तिआदिना (वि. वि. ५८५) वक्खमाननयेन नामं गहेत्वा अधिट्ठेय्याति अत्थो. पच्चत्थरणमेव चाति सङ्घिके मञ्चपीठे सरीरसम्फुसनेन आपज्जितब्बाय आपत्तिया मोचनत्थाय तत्थ अत्थरित्वा परिभोगत्थाय अनुञ्ञातं पच्चत्थरणचीवरञ्च.

५५४. एकाहन्ति वसनकिरियाय अच्चन्तसंयोगे उपयोगवचनं. तिचीवरन्ति तिचीवरेन. विप्पवसेय्याति ‘‘सङ्घाटिया वा उत्तरासङ्गेन वा अन्तरवासकेन वा’’ति (पारा. ४७६) वुत्तत्ता एकदेसे समुदायोपचारवसेन अवयवस्स वचनतो तिण्णं चीवरानं अञ्ञतरेनातिपि वुत्तं होति. ‘‘तथा’’ति इमिना ‘‘विना’’ति इदं पच्चामसति. अधिट्ठाति अधिट्ठायाति गहेतब्बं ‘‘पटिसङ्खा योनिसो’’ति (म. नि. १.२२, २३; अ. नि. ६.५८) यथा, एत्थ ‘‘वळञ्जियमान’’न्ति सेसो, अधिट्ठाय वळञ्जियमानं निसीदनं तथा विना चतुमासं न वसेय्याति योजना.

५५५. कप्पियन्ति कप्पियकारणं नीलादिवण्णभेदकरणं. कप्पियन्ति च कारणे कारियूपचारेन गहेतब्बं. बिन्दुं दत्वाति ‘‘नीलं वा कद्दमं वा काळसामं वा’’ति (पाचि. ३६८) वुत्तलोहमलादिना येन केनचिपि मङ्गुलपिट्ठिप्पमाणादिकं बिन्दुं दत्वा. तत्थाति तेसु अधिट्ठातब्बेसु तिचीवरादीसु, निद्धारणे भुम्मं. तिचीवरन्ति निद्धारितब्बं. उपपन्नन्ति युत्तं. पमाणेनाति अनन्तरं वक्खमानेन पमाणेन. अधिट्ठातब्बन्ति ‘‘इमं सङ्घाटिं अधिट्ठामी’’तिआदिना वक्खमाननयेन नामं वत्वा अधिट्ठातब्बं. एवकारेन पन नामं वत्वा न विकप्पेतब्बन्ति दस्सेति. एस नयो सेसचीवरेसुपि. वुत्तञ्हेतं भगवता ‘‘अनुजानामि भिक्खवे तिचीवरं अधिट्ठातुं, न विकप्पेतु’’न्तिआदि (महाव. ३५८). तस्मा तिचीवरादीनि अधिट्ठहन्तेन ‘‘इमं सङ्घाटिं अधिट्ठामी’’तिआदिना नामं वत्वा अधिट्ठातब्बं. विकप्पेन्तेन पन ‘‘इमं सङ्घाटि’’न्तिआदिना तस्स चीवरस्स नामं अग्गहेत्वा ‘‘इमं चीवरं तुय्हं विकप्पेमी’’ति विकप्पेतब्बं. तिचीवरं वा होतु अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति, अविकप्पितं होति अतिरेकचीवरट्ठाने तिट्ठति. तं चीवरन्ति सम्बन्धो.

५५६-७. ‘‘उपपन्नं पमाणेना’’ति एत्थ वुत्तप्पमाणं दस्सेतुमाह ‘‘पच्छिमन्तेना’’तिआदि. सङ्घटितट्ठेन सङ्घाटि. वत्थखण्डानि सिब्बनकम्मेन सङ्घटेत्वा कतत्ता ‘‘सङ्घाटी’’ति चीवरानं सामञ्ञनामं. इध पन रुळ्हिया अन्तरवासकादिविसेसनामब्यतिरित्ते चीवरविसेसे वत्तति. मुट्ठिपञ्चकाति एत्थ एकादीनमट्ठारसन्तानं सङ्ख्यासद्दानं सङ्ख्येय्ये वत्तमानत्ता पञ्चसद्दो चीवरप्पमाणप्पकरणतो लब्भमानहत्थसङ्खातरतनेयेव पवत्तति, तेनेव मुट्ठिसद्दोपि उत्तरपदलोपेन मुट्ठिरतने वत्तति. पञ्चन्नं पूरणो पञ्चमो, मुट्ठिया पञ्चमो मुट्ठिपञ्चमो. मुट्ठिपञ्चमो परिमाणमेतिस्साति ‘‘मुट्ठिपञ्चमका’’ति वत्तब्बे म-कारलोपेन ‘‘मुट्ठिपञ्चका’’ति सङ्घाटि वुत्ता.

मुट्ठित्तिकाति एत्थ वुत्तनयेन सङ्ख्येय्ये वत्तमानो ति-सद्दो चीवरप्पमाणप्पकरणतो लब्भमानहत्थसङ्खातरतनेयेव वत्तति, तेनेव मुट्ठिसद्दोपि उत्तरपदलोपेन मुट्ठिरतने वत्तति. तिण्णं पूरणो ततियो, मुट्ठिया ततियो मुट्ठिततियो, मुट्ठिततियो परिमाणमेतिस्साति ‘‘मुट्ठिततियका’’ति वत्तब्बे तिय-पच्चयलोपेन ‘‘मुट्ठित्तिका’’ति सङ्घाटियेव वुच्चति. एवमुपरिपि. तिरियन्ति तिरियतो.

उत्तमन्तेनाति उक्कट्ठपरिमाणन्तेन. सत्थुनो चीवरूनापीति ‘‘तत्रिदं सुगतस्स सुगतचीवरप्पमाणं, दीघसो नव विदत्थियो सुगतविदत्थिया, तिरियं छ विदत्थियो’’ति (पाचि. ५४८) वुत्तप्पमाणसुगतचीवरतो ऊनापि. पि-सद्दो सम्भावने, उक्कट्ठपरिच्छेदेन तत्तकम्पि वट्टति, ततो चे ऊनं वत्तब्बमेव नत्थीति अत्थो. अन्तद्वयसन्दस्सनेन उभयमज्झे यं पहोनकरुच्चनकप्पमाणं, तं गहेतब्बन्ति दस्सेति.

५५८. मुट्ठिपञ्चकसद्दो पुब्बे वुत्तनयेनिध दीघन्ते वत्तति. मुट्ठिपञ्चको दीघन्तो यस्स, यस्मिं वा पमाणेति विग्गहो, दीघन्ततो मुट्ठिपञ्चकप्पमाणेनाति वुत्तं होति. ‘‘मुट्ठिपञ्चम’’न्तिपि लिखन्ति. तिरियन्ततोति वित्थारन्ततो. अड्ढहत्थो अड्ढो उत्तरपदलोपेन, सो तेय्यो ततियो यस्स पमाणस्साति गहेतब्बं, तं, अड्ढतेय्यरतनप्पमाणं होतीति अत्थो. द्विहत्थं वाति द्वे हत्था यस्स पमाणस्साति विग्गहो, द्विरतनप्पमाणं वा होतीति अत्थो. इदञ्च ‘‘तिरियं द्विहत्थोपि वट्टति. पारुपनेनपि हि सक्का नाभिं पटिच्छादेतु’’न्ति (पारा. अट्ठ. २.४६९) अट्ठकथागतत्ता वुत्तं. ‘‘सेसे अन्तरवासके’’ति इदं यथावुत्तपरिमाणेन परिमितचीवरनिदस्सनं.

५५९. अहताहतकप्पानन्ति एत्थ ‘‘वत्थान’’न्ति सेसो. अहतानं वत्थानन्ति नववत्थानं. अहततो किञ्चि ऊनानि अहतकप्पानि, तेसं नववोहारूपगानं कतिपयधोतानं वत्थानन्ति वुत्तं होति. सङ्घाटीति सङ्घाटिनामकचीवरं. दिगुणाति दुपट्टकता.

५६०. उतुद्धटानन्ति अतिक्कन्तदिवसानं, बहुकालं निवासेत्वा परिच्चत्तानन्ति वुत्तं होति. अथ वा यानि उतुतो उद्धटानि, तेसं वत्थानन्ति गहेतब्बं, तिण्णं उतूनमञ्ञतरं अतिक्कमित्वा ठितानं पुराणवत्थानन्ति वुत्तं होति. चीवरानन्ति चीवरत्थानि वत्थानेव गहितानि. चतुग्गुणाति चतुपट्टा. सेसा दुवेति अन्तरवासकउत्तरासङ्गा द्वे. यथासुखन्ति यथारुचि. पंसुकूलन्ति सुसानादीसु पतितपिलोतिकचीवरं.

५६१. ‘‘तीणिपी’’तिआदीसु ‘‘तिचीवरे कयिरमाने सब्बं छिन्नकं नप्पहोती’’ति पाळियं आगतवत्थुम्हि ‘‘अनुजानामि भिक्खवे द्वे छिन्नकानि एकं अछिन्नक’’न्ति (महाव. ३६०) आदिवचनतो ‘‘चीवर’’न्ति सेसो. छिन्दितब्बन्ति वत्थानि छिन्दित्वा सिब्बेत्वा कातब्बं. पहोति चेति वत्थानि छिन्दित्वा करणे यदि चीवरस्स पहोति. सब्बेसूति तीसु चीवरेसु. अप्पहोन्तेसूति वत्थानं छिन्दित्वा सिब्बनेन अप्पहोन्तेसु. अन्वाधिकन्ति वत्थे ऊनातिरेकं अपनेत्वा आगन्तुकपत्तसङ्खातं अनुवातं चीवरस्स परियन्ते, मज्झे च यथारहं दीघरस्सपरिमाणयुत्तं अल्लियापेतब्बन्ति वुत्तं होति.

५६२. अच्छिन्नं वाति यथावुत्तनयेन अच्छिन्नं वा. अनादिन्नन्ति अनादिन्नआगन्तुकपत्तं . तिचीवरन्ति तीसु चीवरेसु एकेकन्ति वुत्तं होति. दुब्भोगेनाति दुट्ठु परिभोगेन . यथा परिभुत्तं नस्सति, तथा किलिट्ठानं धोवनादिमकत्वा निवासनादिना परिभोगेन.

५६३-४. कुसिन्ति आयामतो च वित्थारतो च अनुवातं चीवरमज्झे तादिसमेव दीघपत्तञ्च. वुत्तञ्हेतं चीवरक्खन्धअट्ठकथायं ‘‘कुसीति आयामतो च वित्थारतो च अनुवातादीनं दीघपत्तानमेतं अधिवचन’’न्ति (महाव. अट्ठ. ३४५). अड्ढकुसिन्ति अनुवातसदिसं चीवरमज्झे तत्थ तत्थ रस्सपत्तं. वुत्तम्पि चेतं ‘‘अड्ढकुसीति अन्तरन्तरा रस्सपत्तानं नाम’’न्ति (महाव. अट्ठ. ३४५). मण्डलन्ति एकेकस्मिं खण्डे महामण्डलं. वुत्तम्पि चेतं ‘‘मण्डलन्ति पञ्चखण्डिकचीवरस्स एकेकस्मिं खण्डे महामण्डल’’न्ति (महाव. अट्ठ. ३४५). अड्ढमण्डलन्ति मण्डलस्स अन्तो निवेसियमानं खुद्दकमण्डलं. वुत्तम्पि चेतं ‘‘अड्ढमण्डलन्ति खुद्दकमण्डल’’न्ति (महाव. अट्ठ. ३४५). विवट्टन्ति मण्डलं, अड्ढमण्डलञ्चाति द्वे एकतो कत्वा सिब्बितं वेमज्झे खण्डं. वुत्तम्पि चेतं ‘‘विवट्टन्ति मण्डलञ्च अड्ढमण्डलञ्च एकतो कत्वा सिब्बितं मज्झिमखण्ड’’न्ति (महाव. अट्ठ. ३४५). अनुविवट्टन्ति मज्झिमखण्डस्स उभोसु पस्सेसु सिब्बितं तथेव द्विमण्डलपत्तं खण्डद्वयं. वुत्तम्पि चेतं ‘‘अनुविवट्टन्ति तस्स उभोसु पस्सेसु द्वे खण्डानी’’ति (महाव. अट्ठ. ३४५). बाहन्तन्ति तेसं अनुविवट्टानं बाहिरपस्से सिब्बितं बाहिरखण्डद्वयं. वुत्तम्पि चेतं ‘‘बाहन्तन्ति तेसं अनुविवट्टानं बहि एकेकं खण्ड’’न्ति (महाव. अट्ठ. ३४५).

पञ्चन्नं समाहारो पञ्चकं, दस्सितप्पकारपञ्चखण्डेहि सिब्बितचीवरं पञ्चकं नाम. आदि-सद्देन सत्तखण्डादीहि सिब्बितचीवरानं गहणं. तेनेवेत्थाह ‘‘कत्तब्बं तु तिचीवर’’न्ति. सत्तखण्डस्स चीवरस्स एकं मज्झिमखण्डं विवट्टनाममेव होति, तस्स उभोसु पस्सेसु द्वे द्वे खण्डानि चूळानुविवट्टमहानुविवट्टसङ्खातानि अनुविवट्टनामानेव होन्ति. वुत्तञ्चेतं अट्ठकथायं ‘‘अथ वा अनुविवट्टन्ति विवट्टस्स एकपस्सतो द्विन्नं, एकपस्सतो द्विन्नन्ति चतुन्नम्पि खण्डानमेतं नाम’’न्ति (महाव. अट्ठ. ३४५). बाहन्तन्ति द्वीसु परियन्तेसु सिब्बनीयं बाहिरखण्डद्वयं, तञ्च सङ्घटेत्वा बाहमत्थके ठपियमानत्ता ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’तिआदीसु विय आधेय्ये आधारोपचारवसेन बाहाति च चीवरस्स परियन्तावयवत्ता ‘‘अन्त’’न्ति च वुच्चति. वुत्तम्पि चेतं ‘‘बाहन्तन्ति सुप्पमाणं चीवरं पारुपन्तेन संहरित्वा बाहाय उपरि ठपिता उभो अन्ता बहिमुखा तिट्ठन्ति, तेसं एतं नाम’’न्ति (महाव. अट्ठ. ३४५). इदं सत्तखण्डचीवरमेव महाअट्ठकथायं विहितन्ति इदानिपि तदेव वट्टति. वुत्तम्पि चेतं ‘‘अयमेव हि नयो महाअट्ठकथायं वुत्तो’’ति. भिक्खुना कुसिं…पे… बाहन्तम्पिचाति सब्बं विधिं दस्सेत्वाव छिन्नं पञ्चकादिप्पभेदकं समणसारुप्पं तिचीवरं कत्तब्बन्ति योजना.

५६५-६. यथावुत्तविधिं अविराधेत्वा चीवरं कप्पबिन्दुं दत्वा सङ्घाटिआदिनामेन अधिट्ठाय परिभुञ्जन्तस्स अधिट्ठानं कथं भिज्जतीति आह ‘‘दानेना’’तिआदि. दानेनाति अञ्ञस्स दानेन. अच्छिज्जगाहेनाति अञ्ञेन अच्छिन्दित्वा गहणेन. विस्सासग्गहणेन चाति अत्तनि विस्सासेन अञ्ञस्स गहणेन. हीनायावत्तनेनाति सिक्खं अप्पच्चक्खाय गिहिभावूपगमनेन अञ्ञस्स दाने विय चीवरे निरालयभावेनेव परिच्चत्ता.

केचि पन ‘‘हीनायावत्तनेनाति भिक्खुनिया गिहिभावूपगमनेनाति एवमत्थं गहेत्वा भिक्खु पन विब्भन्तोपि याव सिक्खं न पच्चक्खाति, ताव भिक्खुयेवाति अधिट्ठानं न विजहती’’ति वदन्ति, तं न गहेतब्बं ‘‘भिक्खुनिया हीनायावत्तनेना’’ति विसेसेत्वा अवुत्तत्ता, भिक्खुनिया च गिहिभावूपगमने अधिट्ठानविजहनं विसुं वत्तब्बन्ति नत्थि तस्सा विब्भमनेनेव अस्समणिभावतो.

सिक्खायाति भिक्खुसिक्खाय. पहानेनाति पच्चक्खानेन. सिक्खापच्चक्खानं पनेत्थ सचे भिक्खुलिङ्गे ठितो सिक्खं पच्चक्खाति, तस्स कायलग्गम्पिचीवरं अधिट्ठानं विजहतीति दस्सनत्थं गहितं. ‘‘सिक्खाय च पहानतो’’ति च लिखन्ति, तं ‘‘हीनायावत्तनेनापि, सिक्खाय च पहानतो’’ति पाठक्कमे सति युज्जति. यथावुत्तो पन पाठो ‘‘सिक्खाय च पहानेन, हीनायावत्तनेनपी’’ति पाठक्कमे युज्जति. यथा तथा वा होतु, न कोचि विरोधो.

पच्चुद्धारेनाति चीवरस्स पच्चुद्धरणेन. ‘‘कालकिरियाया’’ति अट्ठकथावचनतो विनासेनाति चीवरसामिकस्स जीवितविनासोव वुच्चतीति. लिङ्गस्स परिवत्तनाति भिक्खुस्स इत्थिलिङ्गपरिवत्तना, भिक्खुनिया पुरिसलिङ्गपरिवत्तनाति एवं उभयथा लिङ्गस्स परिवत्तनेन. सब्बं नवविधम्पि चीवरं. अधिट्ठानन्ति एत्थ ‘‘इमेहि अट्ठही’’ति सेसो. वुत्तोवायमत्थो अट्ठकथायं ‘‘तत्थ पुरिमेहि अट्ठहि सब्बचीवरानि अधिट्ठानं विजहन्ती’’ति (पारा. अट्ठ. २.४६९). भिज्जतीति पजहति. छिद्दस्स भावो छिद्दभावो, तस्मिं, छिद्दे सति छिद्दे जातेति वुत्तं होति. तिचीवरन्ति तीसु चीवरेसु अञ्ञतरन्ति वुत्तं होति. तिचीवरमेव वाति गहेतब्बं. वुत्तञ्च ‘‘छिद्दभावेन पन तिचीवरस्सेवा’’ति.

५६७. कीवप्पमाणे छिद्दे जातेति आह ‘‘कनिट्ठस्सा’’तिआदि. ‘‘कनिट्ठ…पे… माणक’’न्ति इमिना हेट्ठिमपरिच्छेदं दस्सेति.

५६८. एकोतन्तुपीति दीघतो वा तिरियतो वा एकम्पि सुत्तं.

५६९. जिण्णट्ठाने अग्गळं देन्तेन तेचीवरिकेन वत्तितब्बविधिं दस्सेतुमाह ‘‘पठम’’न्तिआदि. पठमन्ति छिन्नट्ठानस्स छिन्दनतो पुब्बेयेव. अग्गळं दत्वाति वत्थखण्डं अल्लियापेत्वा. रक्खतीति एत्थ ‘‘अधिट्ठान’’न्ति अनुवत्तते, ‘‘तेचीवरिको भिक्खू’’ति लब्भति, एवं वत्थखण्डं अल्लियापेन्तो तेचीवरिको भिक्खु अधिट्ठानं रक्खतीति वुत्तं होति. विपरियायेन अधिट्ठानं भिन्दतीति लब्भति. पठमं द्वे कोटियो घटेत्वाति योजना. मज्झे जिण्णं अधिट्ठितचीवरं मज्झे छिन्दन्तो ततो पुब्बेयेव द्वे कोटियो एकतो घटेत्वा सिब्बित्वा. पच्छाति कोटिघटनतो पच्छा. छिन्दतीति मज्झं उभयकोटिं कातुं छिन्दति. रक्खतीति वुत्तप्पकारमेव.

५७०. तिचीवरे कत्थ जातं छिद्दमधिट्ठानं भिन्दतीति आह ‘‘चतुरङ्गुला’’तिआदि. चत्तारि च अट्ठ च चतुरट्ठं, चतुन्नं अट्ठन्नं वा अङ्गुलानं समाहारो चतुरट्ठङ्गुलं, तस्माति गहेतब्बं. चतुरङ्गुला अट्ठङ्गुलाति योजना. ओरन्ति अब्भन्तरं. एकञ्च द्वे च एकद्वे, तेसं एकद्विन्नं, ‘‘चीवरान’’न्ति पकरणतो लब्भति, एकस्स चीवरस्स, द्विन्नञ्च चीवरानन्ति योजना. यथासङ्ख्यानुद्देसवसेन एकस्स तिरियतो चतुरङ्गुलतो ओरं, द्विन्नं तिरियतो अट्ठङ्गुलतो ओरन्ति योजना. वाक्यद्वयेपि ‘‘छिद्दं भिन्दतेवा’’ति योजेतब्बं.

एकस्स चीवरस्साति अन्तरवासकचीवरस्स. तिरियतोति वित्थारतो. चतुरङ्गुलं ओरन्ति चतुरङ्गुलतो अब्भन्तरे छिद्दं अधिट्ठानं भिन्दति. द्विन्नन्ति उत्तरासङ्गसङ्घाटीनं. तिरियतोति वित्थारतो. अट्ठङ्गुलतो ओरन्ति अट्ठङ्गुलतो अब्भन्तरे. तिण्णम्पि दीघतो विदत्थिया ओरं छिद्दं अधिट्ठानं भिन्दतेवाति योजना. एत्थ विदत्थि वड्ढकिविदत्थि गहेतब्बा. एवं वुत्तपरिच्छेदब्भन्तरे छिद्दे जाते तस्स चीवरस्स अतिरेकचीवरत्ता दसाहमनतिक्कमित्वा सूचिकम्मं कत्वा अधिट्ठातब्बं. तथा अकरोन्तेन पन परिक्खारचोळं अधिट्ठातब्बं.

५७१. ‘‘निसीदनस्सा’’ति ‘‘निसीदनचीवरस्सा’’ति वत्तब्बे उत्तरपदलोपेन वुत्तन्ति दट्ठब्बं. दियड्ढाति एत्थ विसेसितब्बा विदत्थि ‘‘द्वे विदत्थियो’’ति च ‘‘सुगतस्स विदत्थिया’’ति च वुत्तसामत्थिया लब्भति. अड्ढेन दुतिया दियड्ढा, दुतियं अड्ढमेतस्साति ‘‘दुतियड्ढा’’ति वत्तब्बे तिय-पच्चयलोपेन ‘‘दियड्ढा’’ति वुत्तं, अड्ढदुतियाति वुत्तं होति. ‘‘सुगतस्स विदत्थिया’’ति पमाणनियमस्स कतत्ता वड्ढकिविदत्थिया तिस्सो विदत्थियो एका सुगतविदत्थि होति. इदं निसीदनचीवरं दीघतो वड्ढकिहत्थेन तिहत्थं, वित्थारतो छळङ्गुलाधिकद्विहत्थप्पमाणं होति. ‘‘दसा विदत्थी’’ति (पाचि. ५३३) वुत्तत्ता दियड्ढहत्था दसाति वेदितब्बा.

५७२. चतस्सोति एत्थापि ‘‘विदत्थियो’’ति सामत्थियाव लब्भति. ‘‘कण्डुप्पटिच्छादिया’’ति विभत्तिपरिणामेन दीघतोति योजना.

५७३. अड्ढं तेय्यं ततियं यस्सा सा अड्ढतेय्या, अड्ढततियाति वुत्तं होति.

५७४. ततो उत्तरिं तदुत्तरिं, तस्स तस्स वुत्तप्पमाणतो अतिरेकं. अधिकच्छेदनन्ति अधिकस्स पमाणातिरित्तट्ठानस्स छेदनं अस्स पाचित्तियस्स देसनायाति अधिकच्छेदनं, वुत्तप्पमाणतो अधिकट्ठानं छिन्दित्वा देसेतब्बं पाचित्तियं. उदीरितं वुत्तं पाळियाति अत्थो.

५७५. अप्पमाणेनाति गुणवसेन अप्पमाणेन सम्मासम्बुद्धेन.

५७६. सब्बं वट्टतीति सम्बन्धो. ‘‘सब्ब’’न्ति इमिना अट्ठकथाय आगतं नीलादिं सङ्गण्हाति. महन्तादिभेदं सब्बं पच्चत्थरणचीवरं वट्टति.

५७७. ‘‘मुखपुञ्छनचोळं एक’’न्ति पदच्छेदो. एकं धोवित्वा याव सुक्खापीयति, ताव अञ्ञेन मुखपुञ्छनेन भवितब्बत्ता आह ‘‘द्वेपि वट्टन्ति सब्बथा’’ति.

५७९. पमाणतो, गणनतो च अतीताति पमाणगणनातीता. ‘‘पमाणातीता’’ति वचनेन विनयधरानं अप्पमाणगुणतं दस्सेति, ‘‘गणनातीता’’ति इमिना अतिक्कन्तगणनतं. पकतं विनये पठमं कतं बुद्धेन भगवता पञ्ञत्तं जानन्तीति पकतञ्ञू, विनयधरा, ते पकतञ्ञुनो. अपरिमाणगुणमणिगणभूसितउपालिदासकादिमहाथेराचरियपरम्परागता सङ्ख्यापथातीता विनयधराति वुत्तं होति.

५८०. सुगतट्ठङ्गुलायामन्ति वड्ढकिरतनप्पमाणदीघं. चतुरङ्गुलवित्थतन्ति वड्ढकिविदत्थिप्पमाणवित्थारं. विकप्पनुपगं पच्छिमं चीवरं नाम होति. पच्छिमं चीवरन्ति परिस्सावनपटादीनं विसेसनं, पच्छिमचीवरप्पमाणन्ति वुत्तं होति.

५८१. परिस्सावपटन्ति उदकपरिस्सावनत्थं पटं. पत्तत्थविकन्ति पत्तकञ्चुकं. पोत्थकत्थविकन्ति पोत्थककञ्चुकं . आदिग्गहणेन पच्छिमप्पमाणादिं यं किञ्चि पटं, दण्डपटञ्च सङ्गण्हाति.

५८२. अधिट्ठातुन्ति परिक्खारचोळं अधिट्ठातुं. ठपितेति अनधिट्ठाय ठपिते. महापच्चरियं पन ‘‘अनापत्ती’’ति (पारा. अट्ठ. २.४६९) आह. नत्थि दोसताति दोसो एव दोसता. ‘‘अत्तनो सन्तकभावतो मोचेत्वा ठपितं सन्धाय महापच्चरियं अनापत्ति वुत्ता’’ति वदन्ति. ‘‘इमिना भेसज्जं चेतापेस्सामि, इदं मातुया दस्सामी’’ति ठपेन्तेन अधिट्ठातब्बं. ‘‘इदं भेसज्जस्स, मातुया’’ति विभजित्वा ससन्तकभावतो मोचिते अधिट्ठानकिच्चं नत्थीति अधिप्पायो. होति चेत्थ –

‘‘यं वत्थं भिक्खुना लद्धं, कतं मातादिसन्तकं;

निस्सग्गियं न होतीति, तमाहु विनयञ्ञुनो’’ति.

५८३. वस्समासे चतुरोति वस्साने चतुरो मासे, अधिट्ठानकिरियाय चत्तारो मासे अविच्छेदोति अच्चन्तसंयोगे उपयोगवचनं. वस्सिके चत्तारो मासे निवासेतब्बा साटिका वस्सिकसाटिका.

५८४. कण्डुं पटिच्छादेतीति कण्डुप्पटिच्छादि, कण्डुरोगातुरस्स भिक्खुनो तप्पटिच्छादनत्थमनुञ्ञातचीवरस्सेतमधिवचनं. होन्ति चेत्थ –

‘‘मातिकट्ठकथायस्सा, कण्डुच्छादिकसाटिया;

न कालातिक्कमे वुत्तं, अधिट्ठानविवट्टनं.

अधिट्ठानपहानङ्गे-सु वुत्तत्ता विसेसतो;

वीमंसितब्बं विञ्ञूहि, तत्थ यं कारणं सिया’’ति.

५८६. ‘‘असम्मुखेएतन्ति चा’’ति वचनेनेव सम्मुखे ‘‘इम’’न्ति विञ्ञायति. विचक्खणो पच्चुद्धरेय्याति योजना.

५८७. अधिट्ठितन्ति अधिट्ठानं.

५८८. इति सब्बमिदन्ति एवं वुत्तं इदं तिचीवरादीनं पमाणादिसब्बविधानं. तेचीवरिकभिक्खुनोति तिचीवराधिट्ठानेन अधिट्ठिततेचीवरिकस्स विनयतेचीवरिकस्स. तिण्णं चीवरानं समाहारो तिचीवरं, तिण्णं तिचीवरानं समाहारोति ‘‘तितिचीवर’’न्ति वत्तब्बे एकदेससरूपेकसेसनयेन ‘‘तिचीवर’’न्ति नवचीवरानि सङ्गहितानि, तिचीवरे नियुत्तो तेचीवरिकोति विनयतेचीवरिको वुच्चति. धुतङ्गतेचीवरिकस्सापि तिचीवरे इदमेव विधानन्ति सोपि सङ्गय्हति. अञ्ञेसु वा पन छसु चीवरेसु परिक्खारचोळं एकं अंसकासावमेव वट्टति. तथा वत्वावाति ‘‘इमं परिक्खारचोळं अधिट्ठामी’’तिआदिना नयेन वत्वा. तं परिक्खारचोळं. परिक्खारचोळमस्स अत्थि, तत्थ वा नियुत्तोति परिक्खारचोळिको.

५८९. ‘‘तिचीवरं पन परिक्खारचोळं अधिट्ठातुं वट्टति, न वट्टती’’ति अनुयोगं कत्वा ‘‘वट्टती’’ति (पारा. अट्ठ. २.४६९) अट्ठकथाय वुत्तत्ता इध ‘‘तिचीवर’’न्ति चीवरत्तयमेव वुत्तं. ‘‘सुखपरिहारत्थं एकम्पि विकप्पेतब्ब’’न्ति वचनतो एकदेसे समुदायोपचारवसेन एकम्पि विकप्पेतब्बमेव होति.

परिक्खारचोळं कातुम्पि वट्टतीति बद्धसीमतो बहि वसन्तेन एककेन तेचीवरिकेन अन्तोअरुणे असतिया तीसु चीवरेसु हत्थपासे अकतेसु निस्सग्गियं पाचित्तियं होतीति, विनयकम्मं कातुं सभागपुग्गलानं दुल्लभत्ता च सुखपरिहारत्थं तीसु एकं वा सब्बानि एव वा तिचीवरनामेन कताधिट्ठानानि पच्चुद्धरित्वा परिक्खारचोळनामेन अधिट्ठातुम्पि वट्टतीति वुत्तं होति.

एवं अग्गहेत्वा ‘‘सचे तिचीवरं परिक्खारचोळाधिट्ठानं लभेय्य, उदोसितसिक्खापदे परिहारो निरत्थको भवेय्या’’ति (पारा. अट्ठ. २.४६९) वुत्तं महापदुमत्थेरस्स मतं दस्सेतुमाह ‘‘एवं चुदोसिते’’तिआदि. एवं चेति एवं तिचीवरं परिक्खारचोळं अधिट्ठहित्वा परिहरितुं वट्टति चे. उदोसितेति इमस्स सिक्खापदस्स अनन्तरे दुतियकथिनसिक्खापदे. वुत्तो परिहारोति ‘‘एककुलस्स गामो होति परिक्खित्तो च. अन्तोगामे चीवरं निक्खिपित्वा अन्तोगामे वत्थब्ब’’न्तिआदिना (पारा. ४७८) नयेन पदभाजनावसाने वुत्तो, इध च ‘‘गामादीसु पदेसेसू’’तिआदिना नयेन अनन्तरं वक्खमानो तिचीवरस्स परिहरणविधि. निरत्थकोति परिक्खारचोळनामेन अधिट्ठितचीवरस्स तेन विधिना तिचीवरं अपरिहरन्तस्सापि भिक्खुनो अनापत्तिभावतो निप्पयोजनोति अत्थो.

५९०. तप्परिहरितुमाह ‘‘न’’इच्चादि. न निरत्थकोति योजना. हेतुं दस्सेतुमाह ‘‘तेचीवरिकस्सेवा’’तिआदि. यो तिचीवरनामेन अधिट्ठानं अपच्चुद्धरित्वा सतिं उपट्ठपेत्वा अन्तोअरुणे चीवरं हत्थपासतो अमोचेत्वा अरुणं उट्ठापेति, तादिसस्स तेचीवरिकस्सेव तस्मिं सिक्खापदे उदोसितपरिहारस्स भगवता देसितत्ताति अत्थो. यस्मा तादिसस्सेव तेचीवरिकस्स उदोसितसिक्खापदे परिहारो वुत्तो, तस्मा. तं सब्बम्पीति तं नवविधं सब्बम्पि चीवरं. परिक्खारचोळस्साति परिक्खारचोळनामेन अधिट्ठहित्वा चीवरं परिभुञ्जितुकामस्स परिक्खारचोळनामेन अधिट्ठातुं वट्टति.

५९१. इमिना उदोसितपरिहारस्स अनिरत्थकभावं साधेत्वा इदानि ‘‘तिचीवरं परिक्खारचोळनामेनापि अधिट्ठातुं वट्टती’’ति इमस्स अधिकत्थस्स महाकारुणिकेन अनुञ्ञातभावे किरियन्तरानुजाननसङ्खातअधिकवचनस्स ञापकहेतुभावं दस्सेतुमाह ‘‘अधिट्ठेती’’तिआदि. इमस्मिंयेव सिक्खापदे अनापत्तिवारे ‘‘अनापत्ति अन्तोदसाहं अधिट्ठेति, विकप्पेती’’ति पाठे अनापत्तिभावे ‘‘अधिट्ठेती’’ति एत्तकेनेव परियत्ते (पारा. ४६९) ‘‘विकप्पेती’’ति किरियन्तरानुजाननेन पकारन्तरेनापि दोसो नत्थीति अधिप्पायस्स विञ्ञापितत्ताति अत्थो.

५९२. एवं करोन्तस्साति तिचीवरनामेन अधिट्ठानं पच्चुद्धरित्वा परिक्खारचोळनामेन अधिट्ठहन्तस्स. इदानि अतिप्पसङ्गं दस्सेतुकामस्स चोदकस्स अधिप्पायं दस्सेतुमाह ‘‘एव’’न्तिआदि. मूलाधिट्ठानं पहाय कातब्बप्पकारन्तरस्सापि विज्जमानत्ता तिचीवरं पच्चुद्धरित्वा मुखपुञ्छनादिकं कत्वा अधिट्ठहतोपि दोसो न सियाति कस्मा नापज्जतीति अत्थो. नइति अतिप्पसङ्गनिवारणे.

५९३. किच्चविधानतोति तेसं मुखपुञ्छनादीनं अत्तनो अत्तनो किच्चस्स साधनतो, तादिसं किच्चविसेसापेक्खं विना तंतंनामेन अधिट्ठातुं न युज्जतीति अधिप्पायो. अकिच्चस्साति मुखपुञ्छनादिकिच्चरहितस्स. अधिकस्साति पच्चुद्धरित्वा पठमं अधिट्ठानस्स विजहितत्ता अतिरेकस्स. अस्साति तिचीवरस्स. अधिट्ठानं तु युज्जतीति दसाहं अनतिक्कमित्वा परिक्खारचोळनामेन अधिट्ठानं पन युज्जति.

५९४. निधानस्स मुखं उपायोति निधानमुखं, अन्तरवासकादितंतंचीवरनामेन अधिट्ठानतो अतिरेकं यं किञ्चि चीवरं यथा ठपितं आपत्तिं न करोति, तथा निधानस्स उपायोति अत्थो. एतं परिक्खारचोळाधिट्ठानं. महापच्चरियन्ति ब्राह्मणतिस्सभये भिक्खुसङ्घं जम्बुदीपं नेतुं सक्कस्स देवानमिन्दस्स आणत्तिया विसुकम्मेन निम्मितमहापच्चरियं निसीदित्वा लिखितत्ता तंनामकायं विनयट्ठकथायं, ‘‘महापच्चरियादिसू’’तिपि लिखन्ति.

५९५. परिक्खारचोळनामेन अधिट्ठानविधानस्स वुत्तप्पमाणं कतमन्ति आह ‘‘चीवर’’न्तिआदि. ‘‘निदाने उप्पत्तितो’’ति पदच्छेदो. ‘‘चीवरं परिपुण्ण’’न्ति निदाने ‘‘तिचीवरं सम्पुण्णं विज्जति, इदमतिरेकचीवरं किं कातब्ब’’न्ति भिक्खूहि भगवतो आरोचितवत्थुम्हि . उप्पत्तितोति परिक्खारचोळाधिट्ठानस्स उप्पन्नत्ता, अनुञ्ञातत्ताति अत्थो. ‘‘तेन खो पन समयेन भिक्खूनं परिपुण्णं होति तिचीवरं, अत्थो च होति परिस्सावनेहिपि थविकाहिपि. भगवतो एतमत्थं आरोचेसुं. अनुजानामि भिक्खवे परिक्खारचोळक’’न्ति (महाव. ३५७) एत्थ पाळियं एवं विप्पवाससुखत्थं नामेनाधिट्ठिततिचीवरं अधिट्ठानं पच्चुद्धरित्वा परिक्खारचोळनामेन अधिट्ठातुं वट्टतीति साधनेन तदेकसाधनत्ता एव एकम्पि चीवरं विकप्पेतुं वट्टतीति वुत्तमेव होति. तेनेवाह अट्ठकथायं ‘‘एवञ्च सति यो तिचीवरे एकेन चीवरेन विप्पवसितुकामो होति, तस्स तिचीवराधिट्ठानं पच्चुद्धरित्वा विप्पवाससुखत्थं विकप्पनाय ओकासो दिन्नो होती’’ति (पारा. अट्ठ. २.४६९).

५९६-८. एत्तावता कप्पियचीवरञ्च तत्थ कत्तब्बञ्च दस्सेत्वा इदानि अकप्पियचीवरं दस्सेतुमाह ‘‘कुसवाकादी’’तिआदि. कुसन्ति दब्बतिणं. वाकन्ति रुक्खादीनं वाकं. आदि-सद्देन फलकं गहितं, चीर-सद्दो चीवरपरियायो, इमस्मिं कुसादयो गन्थेत्वा कते चीवरेयेव वत्तति. केसजं कम्बलन्ति मनुस्सकेसेहि वीतकम्बलञ्च. वालजं कम्बलन्ति अस्सवालचमरवालेहि वीतकम्बलञ्च. उलूकपक्खन्ति कोसियसकुणपत्तं. इध पन तं गन्थेत्वा कतचीवरमेव गहेतब्बं. अजिनक्खिपेति अजिनदीपिचम्मे. ‘‘धारयतो थुल्लच्चय’’न्ति पच्चेकं सम्बन्धो.

कदलिदुस्सेति कदलिवाकमयवत्थे. एरकदुस्सेति एरकमयवत्थे. अक्कदुस्सेति अक्कदण्डे वा तेसं सुत्तानि वा गहेत्वा कतवत्थे. पोत्थकेति मकचिवाकमयवत्थे. तिरीटे वाति एवंनामके रुक्खतचे. वेठनेति सीसवेठने. कञ्चुकेति कवचे.

सब्बनीलकेति केवलनीलके. एस नयो मञ्जेट्ठादीसु. महानामरत्तेति तनुपदुमदलवण्णरत्ते. महारङ्गरत्तेति सतपदिवण्णरत्ते.

५९९. अच्छिन्नदसकेति अच्छिन्ना दसा यस्स, तस्मिं चीवरे. एस नयो दीघदसेपि. फलदसेति फलसदिसगन्थिता दसा यस्स, तस्मिं. पुप्फदसेति कण्णिकं बन्धित्वा विकासेत्वा कता दसा यस्स, तस्मिं चीवरेति अत्थो. अच्छिन्नचीवरस्साति नग्गं कत्वा चोरेहि विलुत्तचीवरस्स . एत्थाति कुसवाकादीसु, सब्बनीलादीसु च. किञ्चीति एकम्पि अकप्पियं नत्थि अननुलोमिकं नत्थि. ‘‘नग्गेन एतेसु अकप्पियचीवरेसु यंकिञ्चि लद्धं, तेन हिरिकोपिनं पटिच्छादेत्वा पच्छा कप्पियचीवरे लद्धे तं अधिवासेत्वा इदं अकप्पियचीवरं परिच्चजितब्बं. सब्बनीलकादिवत्थेसु लद्धेसु कप्पियरजनेन रजित्वा, तं वण्णं नासेत्वा वा कप्पियवत्थानि उभयपस्सेसु अल्लियापेत्वा, पटिच्छादेत्वा वा निवासेतुं वट्टती’’ति अट्ठकथायं वुत्तं.

६००. ‘‘अन्तोदसाह’’न्ति इदं ‘‘अधिट्ठेती’’तिआदीहि सब्बपदेहिपि योजेतब्बं. विस्सज्जेतीति अञ्ञस्स देति. इध दानं दुविधं सम्मुखादानं, परम्मुखादानन्ति. पटिग्गाहकं दिस्वा ‘‘इदं तुय्हं दम्मी’’ति दानं सम्मुखादानं नाम. परम्मुखा ‘‘इदं इत्थन्नामस्स दम्मी’’ति दिन्नं परम्मुखादानं. ‘‘इदं त्वं गण्हाही’’ति वा ‘‘तुय्हं गण्हाही’’ति वा वुत्ते ‘‘मय्हं गण्हामी’’ति सचे वदति, दानगहणद्वयम्पि सुद्धं. ‘‘इदं तव सन्तकं करोहि, तव सन्तकं होतु, तव सन्तकं होती’’ति दायकेन वुत्ते गण्हन्तोपि ‘‘मम सन्तकं करोमि, मम सन्तकं होतु, मम सन्तकं होती’’ति वदति चे, दानं, गहणञ्च असुद्धं होति. ‘‘तव सन्तकं करोही’’ति वुत्ते पन ‘‘साधु भन्ते मय्हं गण्हामी’’ति वत्वा गण्हाति, गहणं सुद्धं. ‘‘इदं तुय्हं गण्हाही’’ति वुत्ते ‘‘अहं न गण्हामी’’ति वदति, पुन ‘‘दिन्नं मया, तुय्हं गण्हाही’’ति वुत्ते इतरोपि पुन पटिक्खिपति, तं चीवरं कस्सचि असन्तकत्ता दसाहातिक्कमेनापि निस्सग्गियं न होतीति पच्छा तेसु द्वीसु यो इच्छति, तेन अधिट्ठाय परिभुञ्जितब्बन्ति सब्बमिदं अट्ठकथाय (पारा. अट्ठ. २.४६९ अत्थतो समानं) वुत्तं.

अधिट्ठितचीवरे अधिट्ठाने वेमतिकेन अत्तनो विमतिं पठमं आवि कत्वा ‘‘सचे अनधिट्ठितं, एवं कते कप्पियं होती’’ति चिन्तेत्वा निस्सज्जेत्वा विनयकम्मं करोन्तस्स मुसावाददोसो नापज्जति. यथाह अट्ठकथायं ‘‘न हि एवं जानापेत्वा विनयकम्मं करोन्तस्स मुसावादो होती’’ति (पारा. अट्ठ. २.४६९). ‘‘केचि ‘तथा वेमतिकचीवरं अञ्ञेन विस्सासेन गहेत्वा पुन दातब्ब’न्ति वदन्ति, तं न सुन्दर’’न्ति (पारा. अट्ठ. २.४६९ थोकं विसदिसं) तत्थेव वुत्तं.

विनस्सतीति चोरादीहि विनस्सति. ‘‘नस्सति, डय्हति, अच्छिन्दित्वा गण्हन्ती’’ति इमानिपि विनासप्पकारत्ता ‘‘विनस्सती’’ति इमिनाव सङ्गय्हन्ति. तत्थ ‘‘नस्सती’’ति इदं चोरादीहि हटं सन्धाय वुत्तं, ‘‘विनस्सती’’ति इदं उन्दूरखायितादिं सन्धाय वुत्तं, ‘‘डय्हती’’ति अग्गिना दड्ढं सन्धाय. विस्सासेति एत्थ सन्दिट्ठो च सम्भत्तो च आलपितो च जीवति च गहिते चत्तमनो होतीति पञ्चङ्गसमन्नागतेन अत्तनि विस्सासेन अञ्ञेन गहितेति अत्थो. पकासिताति ‘‘अनापत्ति अन्तोदसाहं अधिट्ठेती’’तिआदिना (पारा. ४६९) नयेन वुत्ता.

६०१. इदं पन समुट्ठानं नामेन कथिनसमुट्ठानं नामाति अत्थो. इदं कथिनसमुट्ठानं नाम कायवाचतो च कायवाचाचित्ततो च समुट्ठाति. अतिरेकचीवरभावस्स जाननचित्तेन पण्णत्तिजाननचित्ते असतिपि आपत्तिसम्भवतो अचित्तं. अनधिट्ठानतो, अविकप्पनतो च अक्रियं. कम्मट्ठानमनुयुञ्जन्तो वा चेतियादिं वन्दन्तो वा एकादसमं अरुणं उट्ठापेति, कुसलचित्तो आपज्जति, कलहादिपसुतो वा वीतिक्कमं जानन्तो वा उट्ठापेति, अकुसलचित्तो आपज्जति, खीणासवो पन असतिया वा पण्णत्तिं अजानन्तो वा तथा करोन्तो अब्याकतचित्तो आपज्जतीति तिचित्तं. वुत्तनयेन कम्मट्ठानादिमनुयुञ्जन्तस्स सोमनस्सचित्तसमङ्गिनो सुखवेदना, उपेक्खाचित्तसमङ्गिनो उपेक्खावेदना, कलहादिपसुतस्स दोमनस्सचित्तसमङ्गिनो दुक्खवेदना होतीति तिवेदनं. एस नयो उपरिपि एवरूपे ठाने योजेतब्बो.

पठमकथिनकथावण्णना.

६०२. गामादीसुपदेसेसु तिपञ्चसूति तिचीवरानि निक्खिपित्वा विप्पवासेन दोसं, उप्पज्जनट्ठानञ्च दस्सेतुं ‘‘गामो एकूपचारो’’तिआदिना (पारा. ४७७) नयेन पाळियं वुत्तगामनिवेसनउदोसितअट्टमाळपासादहम्मियनावासत्थखेत्तधञ्ञकर- णआरामविहाररुक्खमूलअज्झोकाससङ्खातेसु पन्नरससु चीवरनिक्खेपट्ठानेसूति वुत्तं होति. एत्थ गामो नाम एककुटिकादिगामो.

निवेसनं नाम गामतो बहि चतुसालादिको गेहो. तेनाह गण्ठिपदे ‘‘गामनिवेसनानं विसेसं वदन्ता ‘पुन एकपरिच्छेदं कत्वा निवेसिता बहुगेहा निवेसनं नाम होन्ती’ति वदन्ति, तस्मा इदं निवेसनादि सब्बं ‘गामतो बही’ति गहेतब्ब’’न्ति. इदञ्च तत्थेव वुत्तं ‘‘निवेसनादिकं अन्तोगामे चे होति, गामे वुत्तपरिहारस्सेव लब्भनतो अन्तोगामतो बही’ति गहेतब्ब’’न्ति.

अट्ठकथायं ‘‘उदोसितोति यानादीनं भण्डानं साला’’ति (पारा. अट्ठ. २.४८२-४८७) वुत्तसरूपं उदोसितं नाम. ‘‘अट्टोति पटिराजादिपटिबाहनत्थं इट्ठकाहि कतो बहलभित्तिको चतुपञ्चभूमिको पतिस्सयविसेसो’’ति (पारा. अट्ठ. २.४८२-४८७) वुत्तसरूपो अट्टो नाम. ‘‘माळोति एककूटसङ्गहितो चतुरस्सपासादो’’ति (पारा. अट्ठ. ४८२-४८७) वुत्तो एककण्णिकसङ्गहितो चतुरस्सगेहो माळो नाम. पासादोति दीघपासादो. हम्मियन्ति मुण्डच्छदनपासादो. नावाति यानप्पत्ति. सत्थन्ति जङ्घसत्थसकटसत्थवसेन दुविधो जनसमूहो, सो च निविट्ठानिविट्ठवसेन पच्चेकं दुविधो. तत्थ निविट्ठे वतिआदिपरिक्खेपोपि होतेव.

खेत्तन्ति यवखेत्तादिखेत्तं. धञ्ञकरणं खलं. आरामो पुप्फारामो, फलारामो च. विहारोति एकम्पि सेनासनं वुच्चति. ‘‘रुक्खो नाम यं मज्झन्तिके काले समन्ता छाया फरती’’ति (पारा. ४९४) वुत्तप्पमाणपरिच्छन्नो रुक्खो. अज्झोकासो नाम सत्तब्भन्तरो, सो विञ्चाटविआदिअगामकारञ्ञे च मच्छबन्धानं अगमनपथे समुद्ददीपे च लब्भति. मच्छबन्धानं अगमनपथो नाम उदकपिट्ठिया गन्त्वा पुन तदहेव गेहं आगन्तुं असक्कुणेय्यताय दूरो समुद्दप्पदेसो वुच्चति.

अयं गामादिको पच्चेकं एकूपचारो, नानूपचारोति दुविधो. तत्थ अज्झोकासं विना गामादिको तंतंराजादिसामिककुलानं एकत्थनानत्थवसेन एककुलसन्तको चे होति, एकूपचारो. नानाकुलसन्तको चे, नानूपचारो होति. वुत्तञ्हेतं ‘‘गामो एकूपचारो नाम एककुलस्स गामो होती’’तिआदि (पारा. ४७८). अट्ठकथायम्पि वुत्तं ‘‘एककुलस्स गामोति एकस्स रञ्ञो वा भोजकस्स वा गामो’’ति च ‘‘नानाकुलस्स गामोति नानाराजूनं वा भोजकानं वा गामो वेसालीकुसिनारादिसदिसो’’ति (पारा. अट्ठ. २.४७९) च.

एककुलेन कारापितो विहारो एकूपचारो, नानाकुलेहि कारापितो नानूपचारो होति. यथाह गण्ठिपदे ‘‘विहारे एककुलनानाकुलवोहारो कारापकानं वसेन वुत्तो’’ति. अज्झोकासे पन उपचारभेदो अब्भन्तरवसेन वेदितब्बो. वुत्तञ्चेतं पाळियं ‘‘अज्झोकासो एकूपचारो नाम अगामके अरञ्ञे समन्ता सत्तब्भन्तरा एकूपचारो. ततो परं नानूपचारो’’ति. इध एकं अब्भन्तरं अट्ठवीसतिरतनं होति. यथाह अट्ठकथायं ‘‘एकं अब्भन्तरं अट्ठवीसतिहत्थ’’न्ति (पारा. अट्ठ. २.४८९). एवं सङ्खेपतो वुत्तसरूपप्पभेदानि पन्नरस ठानानि दस्सेतुमाह ‘‘गामादीसु पदेसेसु तिपञ्चसू’’ति. अयमेत्थ सङ्खेपो, वित्थारो पन पाळिअट्ठकथावण्णनतो वेदितब्बो.

‘‘तिचीवरेन विप्पवासेय्याति सङ्घाटिया वा उत्तरासङ्गेन वा अन्तरवासकेन वा. अन्तोगामे चीवरं निक्खिपित्वा’’ति (पारा. ४७६, ४७८) वचनतो एत्थ तिचीवरन्ति तिण्णं चीवरानमञ्ञतरमेव चीवरं वत्तब्बं. एकरत्तन्ति विप्पवासकिरियाय अच्चन्तसंयोगे उपयोगवचनं. अपि-सद्देन किं पन दिरत्तादिकन्ति दस्सेति.

सङ्घसम्मुतिया विनाति तिचीवरं परिहरितुं असमत्थेन गिलानेन भिक्खुना सङ्घं वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गय्ह ‘‘अहं भन्ते गिलानो, न सक्कोमि तिचीवरं आदाय पक्कमितुं, सोहं भन्ते सङ्घं तिचीवरेन अविप्पवाससम्मुतिं याचामी’’ति तिक्खत्तुं याचितेन सङ्घेन तस्स ञत्तिदुतियाय कम्मवाचाय दिन्नं अविप्पवाससम्मुतिं विनाति वुत्तं होति. तथा लद्धसम्मुतिकस्स गिलानस्स भिक्खुनो तस्मिं गेलञ्ञे अवूपसन्ते वा वूपसन्तेपि चीवरनिक्खेपट्ठानं आगमनकाले वा उप्पन्ने अञ्ञेपि रोगे अवूपसन्ते ताययेव सम्मुतिया न दोसो.

६०३. भिक्खुनोति अलद्धसम्मुतिकस्स भिक्खुनो. तेन चीवरेन. विप्पवत्थुं न वट्टतीति विना वसितुं न वट्टति. किं वुत्तं होति? ‘‘एककुलस्स गामो होति परिक्खित्तो च, अन्तोगामे चीवरं निक्खिपित्वा अन्तोगामे वत्थब्बं. अपरिक्खित्तो होति, यस्मिं घरे चीवरं निक्खित्तं होति, तस्मिं घरे वत्थब्बं, हत्थपासा वा न विजहितब्बं. नानाकुलस्स गामो होति परिक्खित्तो च, यस्मिं घरे चीवरं निक्खित्तं होति, तस्मिं घरे वत्थब्बं सभाये वा द्वारमूले वा, हत्थपासा वा न विजहितब्ब’’न्तिआदिना (पारा. ४७८) नयेन पाळिया वुत्तट्ठानतो बहि अरुणं उट्ठापेतुं न वट्टतीति वुत्तं होति.

इमस्मिं पाठे ‘‘परिक्खित्तो’’ति इदं पाकारेन वा वतिया वा परिखाय वा परिक्खित्तं सन्धाय वुत्तं. हत्थपासा वाति एत्थ हत्थपासा नाम अड्ढतियरतनं होति. यथाह अट्ठकथायं ‘‘तं घरं समन्ततो हत्थपासा न विजहितब्बं, अड्ढतेय्यरतनप्पमाणा पदेसा उद्धं न विजहितब्बन्ति वुत्तं होती’’ति (पारा. अट्ठ. २.४७७-४७८).

विप्पवसन्तस्स को दोसोति आह ‘‘होति…पे… अरुणुग्गमे’’ति. अनुञ्ञातट्ठानतो हि बहि चीवरेन विना अरुणं उट्ठापेन्तस्स तं चीवरं निस्सज्जितब्बं होति, तंहेतुका पाचित्तियापत्तिपि होतीति अत्थो. तेनेव वक्खति ‘‘निस्सज्जित्वा…पे… विञ्ञुना’’ति.

६०४. न्हायन्तस्सेवाति चीवरस्स हत्थपासतो दूरे नहायन्तस्सेव, अनादरे सामिवचनं.

६०६. अच्छिन्नं विलुत्तं चीवरं यस्स सो अच्छिन्नचीवरो, भिक्खु, तस्स ठानं अच्छिन्नचीवरट्ठानं, तस्मिं.

६०७. निवासेत्वाति एत्थ ‘‘अन्तरवासक’’न्ति च गहेत्वाति एत्थ ‘‘इतरानी’’ति च सेसो. इदञ्च गन्तब्बट्ठाने, आसन्ने मग्गे च मनुस्ससम्बाधे असति कत्तब्बदस्सनं. इतरत्थ निवासेत्वा, पारुपित्वा च सङ्घाटिं अंसे कत्वाव गन्तब्बं होति. विहारे सभागेसु अलब्भमानेसु आसनसालम्पि गन्त्वा सभागस्स सन्तिके विनयकम्मं कत्तब्बन्ति अट्ठकथायं (पारा. अट्ठ. २.४९५ अत्थतो समानं) वुत्तं. ‘‘निस्सज्जित्वा’’ति इमिना ‘‘इदं मे भन्ते चीवरं रत्तिविप्पवुत्थं अञ्ञत्र भिक्खुसम्मुतिया निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति सङ्घे वा ‘‘इदं मे भन्ते चीवरं…पे… अहं आयस्मन्तानं निस्सज्जामी’’ति तिण्णं, द्विन्नं वा सन्तिके वा ‘‘इदं मे आवुसो…पे… इमाहं आयस्मतो निस्सज्जामी’’ति एकस्स सन्तिके वा वत्वा निस्सज्जित्वाति वुत्तं होति. विञ्ञुनाति एवं निस्सग्गियवत्थुनिस्सज्जनादिनानप्पकारविधिजाननकेन ञाणवताति अत्थो.

६०८. तं निस्सग्गियचीवरं.

६०९. ‘‘अदेन्तस्स च निस्सट्ठं दुक्कट’’न्ति इमिना ‘‘ब्यत्तेन भिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बा, निस्सट्ठचीवरं दातब्ब’’न्ति वुत्तत्ता इमं विधिं जाननताय ब्यत्तेन यथाविधिं कातुं समत्थताय पटिबलेन खन्धके (चूळव. २३९) आगतनयेन आपत्तिं पटिग्गहेत्वा निस्सट्ठचीवरं हत्थेन गहेत्वा निसीदापेत्वा सचे सङ्घो होति, ‘‘सुणातु मे भन्ते सङ्घो, इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं सङ्घस्स निस्सट्ठं, यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्या’’ति, सचे तयो होन्ति, ‘‘सुणन्तु मे आयस्मन्ता, इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं आयस्मन्तानं निस्सट्ठं, यदायस्मन्तानं पत्तकल्लं, आयस्मन्ता इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्यु’’न्ति, सचे एकको होति, ‘‘इमं चीवरं आयस्मतो दम्मी’’ति दातब्बं, निस्सट्ठचीवरं ‘‘अत्तनोयेव दिन्न’’न्ति सुद्धसञ्ञाय गहेत्वा अदेन्तस्स दुक्कटं होतीति वुत्तं होति.

तस्स सन्तकभावं ञत्वा लेसेन विलुम्पन्तस्स पन भण्डग्घवसेन दुक्कटथुल्लच्चयपाराजिकापत्तियो होन्ति. यथाह अट्ठकथायं ‘‘तस्स सन्तकभावं पन ञत्वा लेसेन अच्छिन्दन्तो भण्डं अग्घापेत्वा कारेतब्बो’’ति (पारा. अट्ठ. २.४६९). परियापुतन्ति ‘‘न भिक्खवे निस्सट्ठचीवरं न दातब्बं, यो न ददेय्य, आपत्ति दुक्कटस्सा’’ति (पारा. ४७०) पाळियं वुत्तन्ति अत्थो.

६१०-१. थेरे दहरे चाति एतेसु उभोसुपि मग्गं गच्छन्तेसूति योजना. ‘‘थेरे’’ति इमिना अनिस्सितभावमाह, ‘‘दहरे चा’’ति इमिना निस्सितभावं. ओहीनेति ओसक्किते. सचे सो थेरो निस्सयाचरियो भवेय्याति अधिप्पायेनाह ‘‘गरु’’न्ति. तस्मिं दहरे. वत्थन्ति तस्स हत्थे ठितचीवरं. न पस्सम्भतीति धुरनिक्खेपं अकत्वा गमने सउस्साहत्ता निस्सयपटिप्पस्सद्धि न होतीति अधिप्पायो. तेनेव ‘‘मुहुत्त’’न्तिआदिमाह.

६१४. पच्चुद्धारे अन्तोयेवारुणेति इमिना सम्बन्धो, दहरभिक्खुनो दूरभावञ्च अरुणुग्गमनञ्च ञत्वा चीवरस्स अनिस्सग्गियत्थं तस्स हत्थे ठितभावं सल्लक्खेत्वा पुरारुणा पच्चुद्धरेति अत्थो. विस्सज्जेतीति अञ्ञस्स देति. विनस्सतीति चोरादीहि नस्सति.

दुतियकथिनकथावण्णना.

६१६. अकालचीवरन्ति ‘‘अकालचीवरं नाम अनत्थते कथिने एकादसमासे उप्पन्नं, अत्थते कथिने सत्तमासे उप्पन्नं, कालेपि आदिस्स दिन्न’’न्ति (पारा. ५००) वचनतो अनत्थतकथिने विहारे ‘‘चीवरमासो’’ति यो पुब्बकत्तिककाळपक्खपाटिपदतो पट्ठाय याव अपरकत्तिकपुण्णमी, ताव मासो वुच्चति, ततो परेसु एकादससु मासेसु उप्पन्नञ्च अत्थतकथिने विहारे यो चीवरमासो, हेमन्ता च चत्तारो मासाति पञ्चमासतो बहि सत्तसु मासेसु उप्पन्नञ्च अत्थतकथिने पञ्च मासा यथापरिच्छिन्नकाले सङ्घस्स च ‘‘इदं अकालचीवरं दम्मी’’ति पुग्गलस्स च ‘‘इदं तुय्हं दम्मी’’ति दिन्नञ्चेति इदं अकालचीवरन्ति अत्थो. ‘‘उप्पन्न’’न्ति सेसो, ‘‘उप्पज्जेय्य सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा पंसुकूलतो वा अत्तनो वा धनेना’’ति (पारा. ५००) वचनतो सङ्घस्स वा ‘‘इदं सुत्तन्तिकगणस्स देम, इदं आभिधम्मिकगणस्स देमा’’तिआदिना नयेन गणस्स वा दिन्नतो अत्तनो वस्सग्गेन वा ञातिआदितो वा सुसानादिपंसुकूलखेत्ततो वा अत्तनो सन्तकेन सुत्तकप्पासादिकप्पियवत्थुतो वा उप्पन्नचीवरन्ति अत्थो.

मासपरमं निक्खिपेति मासो परमं पमाणं एतस्स निक्खिपनस्साति मासपरमं, निक्खिपनन्ति किरियाविसेसनं कातब्बं, मासपरमं निक्खिपनं करेय्याति वुत्तं होति. ‘‘आकङ्खमानेन भिक्खुना पटिग्गहेतब्बं, पटिग्गहेत्वा खिप्पमेव कारेतब्बं, नो चस्स पारिपूरी, मासपरमं तेन भिक्खुना तं चीवरं निक्खिपितब्बं ऊनस्स पारिपूरिया’’ति (पारा. ५००) वचनतो एवं उप्पन्नं चीवरं इच्छन्तेन पटिग्गहेत्वा सचे पहोति, दसाहमनतिक्कामेत्वा कारेतब्बं. सचे नप्पहोति, ऊनस्स परिपूरणत्थं मासपरमं ठपेतब्बन्ति अत्थो.

कदा एवं निक्खिपितब्बन्ति आह ‘‘सति पच्चासाया’’ति, ‘‘पच्चासा होति सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा पंसुकूलतो वा अत्तनो वा धनेना’’ति (पारा. ५००) वुत्तसङ्घादितो अत्तनो वस्सग्गादितो लभेय्य, तेन ‘‘इमस्स ऊने परिपुण्णे कारेस्सामी’’ति पच्चासाय सति एवं निक्खिपितब्बन्ति अत्थो. ततो उद्धंठपेतुंन वट्टतीति मासतो अतिरेककालं निक्खिपितुं न वट्टति, निस्सग्गियपाचित्तियं होतीति अत्थो.

यदि एवं ‘‘तदहुप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, दसाहा कारेतब्बं…पे… वीसे उप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, दसाहा कारेतब्ब’’न्ति (पारा. ५००) कस्मा आहाति? पच्चासाचीवरस्स दसदिवसे अतिक्कम्म ठपेतुं अयुत्तत्ता, मूलचीवरस्स तग्गतिकत्ता एवं वुत्तं. यथाह अट्ठकथायं ‘‘मूलचीवरस्स उप्पन्नदिवसतो याव वीसतिमो दिवसो, ताव उप्पन्नं पच्चासाचीवरं मूलचीवरं अत्तनो गतिकं करोती’’ति (पारा. अट्ठ. २.५००).

ततियकथिनकथावण्णना.

६१८-९. भिक्खुनिया यो धोवापेतीति सम्बन्धो. ‘‘भिक्खुनी नाम उभतोसङ्घे उपसम्पन्ना’’ति (पारा. ५००) वचनतो भिक्खुनिसङ्घे ञत्तिचतुत्थाय कम्मवाचाय, भिक्खुसङ्घे ञत्तिचतुत्थाय कम्मवाचायाति अट्ठवाचिकाय उपसम्पन्ना भिक्खुनी नाम. भुत्तन्ति भिक्खुना अत्तना परिभुत्तं रजितं आदिन्नकप्पं, ‘‘परिभोगं करिस्सामी’’ति अन्तमसो सीसं ठपेत्वा सयनमत्तेनापि पुराणभूतं चीवरन्ति अत्थो. यथाह अट्ठकथायं ‘‘रजित्वा कप्पं कत्वा एकवारम्पि निवत्थं वा पारुतं वा अन्तमसो परिभोगसीसेन अंसे वा मत्थके वा कत्वा मग्गं गतो होति, उस्सीसकं वा कत्वा निपन्नो होति, एतम्पि पुराणचीवरमेवा’’ति (पारा. अट्ठ. २.५०३-५०५). वत्थन्ति कारिये कारणोपचारवसेन चीवरमेव आह.

अञ्ञातिकायाति ‘‘अञ्ञातिका नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धा’’ति वचनतो अत्तनो वा तस्सा वा मातु वा पितु वा परम्पराय याव सत्तमा युगा, एत्थन्तरे येन केनचि ञातकेन असम्बद्धभावेन अञ्ञातिकायाति अत्थो. यथा चाह अट्ठकथायं ‘‘पितामहोयेव पितामहयुगं. ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता. एवं याव सत्तमो पुरिसो, ताव या असम्बद्धा’’ति (पारा. अट्ठ. २.५०३-५०५). आकोटापेतीति पहरापेति.

ततो धोवापनादितो. निस्सग्गियापत्तीति निस्सग्गियस्स आपत्ति निस्सग्गियापत्ति, निस्सग्गियस्स चीवरस्स नामेन विसिट्ठा पाचित्तियापत्ति होतीति अत्थो. इदञ्च तिण्णं पयोगानं अन्ते आपज्जितब्बाय आपत्तिया दस्सनं. तस्स नियोगेन धोवनादिं करोन्तिया भिक्खुनिया तदत्थं सब्बपुब्बपयोगगणनाय भिक्खुनो दुक्कटं होतीति गहेतब्बो. यथाह अट्ठकथायं ‘‘याव नं धोवित्वा उक्खिपति, ताव भिक्खुनिया पयोगे पयोगे भिक्खुस्स दुक्कट’’न्ति (पारा. अट्ठ. २.५०३-५०५). पठमेनाति तीणिपि कारापेन्तस्स यं पठमं कारापेति, तेनाति अत्थो. दीपितन्ति ‘‘अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं धोवापेति रजापेति आकोटापेति, निस्सग्गियेन आपत्ति द्विन्नं दुक्कटान’’न्तिआदिना (पारा. ५०६) देसितं. इमिना नयेन द्वे कारापेन्तस्स पठमेन निस्सग्गियापत्ति, दुतियेन दुक्कटन्ति अयमत्थो सङ्गय्हति.

६२०. ‘‘धोवनत्थाय देती’’ति इमिना ‘‘भुत्तं वत्थ’’न्ति अधिकारतो लब्भति.

६२१. सामणेरनिद्देसेपीति ‘‘सामणेरा’’ति निद्देसो नाम यस्स, तस्मिम्पि, अत्तना परिभुत्तं वत्थं धोवनत्थाय देतीति योजना, अत्तनो परिभुत्तं चीवरं धोवनत्थाय सामणेरस्स देतीति अत्थो. पि-सद्दो समुच्चयत्थो. उपसम्पज्जाति पुब्बकिरियाय ‘‘धोवती’’ति अपरकिरिया सामत्थिया लब्भति.

६२२. दहरानञ्च भिक्खूनन्ति अत्तनो नवकतरानं भिक्खूनं. निय्यादिते दिन्ने. एस नयोति ‘‘एकेन पाचित्तियं, अवसिट्ठेहि द्वीहि वा एकेन वा सब्बपयोगेसु दुक्कटं होती’’ति नयो.

६२३. चीवरेति परिभुत्तचीवरे.

६२४. ‘‘धोवनप्पच्चयायेवा’’ति इमिना इतरद्वयस्स तस्स अनाणत्तिया कतत्ता ततो अनापत्तिभावमाह.

६२६. ञातिकाति एत्थ ‘‘पटिसङ्खा योनिसो’’तिआदीसु (म. नि. १.२२-२३, ४२२; अ. नि. ६.५८; ८.९; महानि. २०६; ध. स. १३५५; विभ. ५१८) विय गाथाबन्धवसेन य-कारलोपो, ञातिकाय भिक्खुनियाति अत्थो. ‘‘ञातिका अञ्ञातिसञ्ञिस्सा’’ति पदच्छेदो. पच्चत्थरणन्ति मञ्चपीठे अत्थरितब्बं पच्चत्थरणचीवरञ्च.

६२७. ‘‘भिक्खुनीनं वसेना’’ति इदं भिक्खुसङ्घेपि उपसम्पन्ना चे, पाचित्तियसम्भवा वुत्तं . यथाह अट्ठकथायं ‘‘भिक्खूनं सन्तिके उपसम्पन्नाय पन यथावत्थुकमेवा’’ति (पारा. अट्ठ. २.५०६). भिक्खुनिसङ्घे पठमं उपसम्पज्जित्वा पच्छा भिक्खुसङ्घे चे उपसम्पज्जति, केवलं भिक्खुसङ्घे उपसम्पन्नाति न वुच्चतीति ता भगवति धरमाने पठमं पब्बजिता पञ्चसता साकियानियो वुच्चन्ति. यथाह अट्ठकथायं ‘‘भिक्खूनं सन्तिके उपसम्पन्ना नाम पञ्चसता साकियानियो’’ति (पारा. अट्ठ. २.५०६). भिक्खुनो लिङ्गे परिवत्ते तस्सेव उपसम्पन्नकम्मस्स अनुञ्ञातत्ता सोपि गहेतब्बोयेव.

६२८. अवुत्ता धोवतीति ‘‘इमं चीवरं धोवा’’ति अवुत्ता चीवरं किलिट्ठं दिस्वा अवत्वा ठपितट्ठानतो चीवरं गहेत्वा वा सयमेव वत्वा याचनादिनयेन वा अनाणत्तिया च गहेत्वा चीवरधोवनादिं करेय्य चे. अपरिभुत्तं वाति हेट्ठा वुत्तनयेन अपरिभुत्तं चीवरं. अञ्ञं वाति उपाहनत्थविकपत्तत्थविकपोत्थकत्थविकमञ्चपीठादिं यं किञ्चि परिक्खारं.

पुराणचीवरधोवापनकथावण्णना.

६२९. विकप्पनुपगं पच्छिमं उपादाय किञ्चि चीवरं गण्हतोति योजना, एत्थ ‘‘अञ्ञातिकाय भिक्खुनिया हत्थतो’’ति च ‘‘ञातिकाय अञ्ञातिकसञ्ञिस्सा’’ति च ‘‘एकतोउपसम्पन्नाय हत्थतो गण्हाती’’ति च वक्खमानवचनसामत्थिया लब्भमानतो पुब्बे वुत्तनयेन अञ्ञातिकाय उभतोसङ्घे उपसम्पन्नाय भिक्खुनिया हत्थतो विकप्पनुपगरतनविदत्थिप्पमाणवत्थतो पट्ठाय यं किञ्चि चीवरं गण्हन्तस्साति अत्थो. ‘‘आपत्ती’’ति सामञ्ञेन वुत्तेपि ‘‘निस्सग्गिया पाचित्तियापत्ती’’ति पकरणतो च ‘‘निस्सग्गियापत्ती’’ति वक्खमानतो च लब्भति. ठपेत्वा पारिवत्तकन्ति ‘‘पारिवत्तकं परित्तेन वा विपुलं, विपुलेन वा परित्त’’न्ति (पारा. ५१४) वचनतो महापच्चरियं ‘‘अन्तमसो हरीतकखण्डेनापी’’ति (पारा. अट्ठ. २.५१४) वुत्तत्ता च हेट्ठिमन्ततो हरीतकखण्डम्पि दत्वा गहेतब्बं तिचीवरञ्च पारिवत्तकं नाम होति, तं ठपेत्वाति वुत्तं होति. परिवत्तनं परिवत्तं, तं एतस्स अत्थीति पारिवत्तकं, कयविक्कयेन गहेतब्बं चीवरन्ति अत्थो.

६३०. गहणत्थायपयोगेति गण्हितुं हत्थपसारणादिप्पयोगे. परियापुतन्ति ‘‘पटिग्गण्हाति पयोगे दुक्कट’’न्ति (पारा. ५१२) देसितं.

६३१. अनुपसम्पन्नहत्थेति भिक्खुभिक्खुनितो अञ्ञे सब्बे अनुपसम्पन्ना गहिता. यथाह अट्ठकथायं ‘‘सचे पन सिक्खमानासामणेरसामणेरिउपासकउपासिकानं हत्थे पेसितं पटिग्गण्हाति, अनापत्ती’’ति (पारा. अट्ठ. २.५१२).

६३२. एकतोति एत्थ भिक्खुनिसङ्घतोति गहेतब्बं. अञ्ञस्मिं पक्खे पाचित्तियमेव. यथाह अट्ठकथायं ‘‘भिक्खूनं सन्तिके उपसम्पन्नाय पन पाचित्तियमेवा’’ति (पारा. अट्ठ. २.५१३).

६३३. ‘‘पारिवत्तकं दस्सामी’’ति आभोगं कत्वा गण्हाति, दोसो न विज्जतीति योजना.

६३४. अञ्ञं परिक्खारन्ति थविककायबन्धनादि अविकप्पियं वा अविकप्पनुपगं वा परिक्खारमेव गहेतब्बं. विकप्पनुपगं पन न वट्टति. यथाह अट्ठकथायं ‘‘विकप्पनुपगं पच्छिमचीवरप्पमाणं पन पटपरिस्सावनम्पि न वट्टती’’ति (पारा. अट्ठ. २.५१४). चीवरपटिग्गण्हनं किरिया, पारिवत्तकस्स अदानं अकिरियाति किरियाय च अकिरियाय च आपज्जितब्बतो क्रियाक्रियं.

चीवरपटिग्गहणकथावण्णना.

६३५. ‘‘अञ्ञातकं अप्पवारित’’न्ति पदच्छेदो. ‘‘गहपतिं वा गहपतानिं वा’’ति पाठसेसो. वुत्तञ्हि भगवता ‘‘अञ्ञातकं गहपतिं वा गहपतानिं वा’’ति (पारा. ५१६, ५१८). पुब्बे वुत्तनयेन याव सत्तमा पितामहयुगा सम्बद्धञ्ञातिकताय अभावतो अञ्ञातकं. ‘‘यं मय्हं गेहे अत्थि, तं पवारेमी’’तिआदिना नयेन अप्पवारितं. ‘‘गहपति नाम यो कोचि अगारं अज्झावसती’’ति (पारा. ५१९) पाळियं वुत्तं गहपतिं वा. ‘‘गहपतानी नाम या काचि अगारं अज्झावसती’’ति (पारा. ५१९) पाळियं वुत्तं घरणिं वाति अत्थो.

होति निस्सग्गियापत्तीति ‘‘अञ्ञत्र समया विञ्ञापेति, पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होती’’ति (पारा. ५१९) पाळियं वुत्तेसु सब्बेसु पुब्बपयोगेसु दुक्कटेन सद्धिं निस्सग्गियपाचित्तियं होतीति वुत्तं होति. अञ्ञत्र समयाति ‘‘तत्थायं समयो, अच्छिन्नचीवरो वा होति भिक्खु नट्ठचीवरो वा’’ति (पारा. ५१८) मातिकाय, ‘‘अच्छिन्नचीवरो नाम भिक्खुस्स चीवरं अच्छिन्नं होति राजूहि वा चोरेहि वा धुत्तेहि वा येहि केहिचि वा अच्छिन्नं होति. नट्ठचीवरो नाम भिक्खुस्स चीवरं अग्गिना वा दड्ढं होति, उदकेन वा वूळ्हं होति, उन्दूरेहि वा उपचिकाहि वा खायितं होती’’ति (पारा. ५१९) पदभाजने च निद्दिट्ठसरूपकालतो अञ्ञत्राति अत्थो.

६३६. तिकपाचित्तियं वुत्तन्ति ‘‘अञ्ञातके अञ्ञातकसञ्ञी, वेमतिको, ञातकसञ्ञी अञ्ञत्र समया चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तिय’’न्ति (पारा. ५२०) पाचित्तियत्तयं भगवता वुत्तं. ‘‘ञातके अञ्ञातिसञ्ञिस्सा’’ति पदच्छेदो. तत्थाति तस्मिं ञातके. वेमतिकस्साति ‘‘ञातको नु खो, अञ्ञातको’’ति वेमतिकस्स. द्विकदुक्कटं तथेवाति योजना. ‘‘तथेवा’’ति ‘‘वुत्त’’न्ति इदं आकड्ढति, ‘‘ञातके अञ्ञातकसञ्ञी, वेमतिको अञ्ञत्र समया चीवरं विञ्ञापेति, आपत्ति दुक्कटस्सा’’ति (पारा. ५२०) देसितन्ति अत्थो.

६३७-८. समये विञ्ञापेन्तस्स अनापत्तीति योजना. एत्थ ‘‘चीवरं अञ्ञातकअप्पवारित’’न्ति आनेत्वा सम्बन्धितब्बं, यथापरिच्छिन्नकालद्वयतो अञ्ञतरस्मिं काले अञ्ञातकअप्पवारितं चीवरं विञ्ञापेन्तस्स अनापत्तीति अत्थो. ञातके वा पवारितेति एत्थापि ‘‘अत्तनो’’ति अज्झाहारो, ‘‘समये’’ति इमिना योजेतब्बं, अत्तनो ञातकपवारिते असमयेपि चीवरं विञ्ञापेन्तस्स अनापत्तीति अत्थो. अञ्ञस्सत्थायाति एत्थ ‘‘अत्तनो’’ति सेसो, अत्तनो ञातके, पवारिते वा विञ्ञापेन्तस्स अनापत्तीति योजना, अञ्ञं भिक्खुं निस्साय अत्तनो ञातके वा पवारिते वा चीवरं विञ्ञापेन्तस्स अनापत्तीति वुत्तं होति. इतरं पक्खं दस्सेति ‘‘तस्स ञातके वा पवारिते वा’’ति. तस्साति ‘‘अञ्ञस्सा’’ति वुत्तस्स, ‘‘विञ्ञापेन्तस्स अनापत्ती’’ति इमिना योजेतब्बं. वाति पुरिमविकप्पापेक्खं. यं सन्धाय चीवरं विञ्ञापेति, तस्स ञातके वा पवारिते वा तंयेव सन्धाय चीवरं विञ्ञापेन्तस्स अनापत्तीति वुत्तं होति.

‘‘अत्तनो वा धनेना’’ति वुत्तं अनापत्तिअङ्गं उम्मत्तकादिनोति एत्थ आदि-सद्देन सङ्गय्हति , अत्तनो सन्तकं सुत्तकप्पासादिकं कप्पियवत्थुं दत्वा गण्हितुकामताय अकप्पियवोहारेन याचन्तस्स च अनापत्तीति अत्थो.

अञ्ञातकविञ्ञत्तिकथावण्णना.

६३९. अप्पवारितमञ्ञातिन्ति एत्थ ‘‘गहपतिं वा गहपतानिं वा’’ति इदं सामत्थिया लब्भति. ततुत्तरिन्ति ततो सन्तरुत्तरपरमतो उत्तरिन्ति गहेतब्बं, ‘‘सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्ब’’न्ति (पारा. ५२३) वुत्तत्ता अच्छिन्नचीवरेन सादितब्बअन्तरवासकउत्तरासङ्गमत्तेन अधिकन्ति अत्थो.

‘‘ततो चे उत्तरि सादियेय्या’’ति (पारा. ५२३) वचनतो ‘‘सादियन्तस्सा’’ति वत्तब्बं, एवं वत्तब्बे ‘‘विञ्ञापेन्तस्सा’’ति कस्मा वुत्तन्ति? अच्छिन्नचीवरानं भिक्खूनं छब्बग्गियेहि भिक्खूहि चीवरविञ्ञापनवत्थुस्मिं ‘‘कथञ्हि नाम तुम्हे मोघपुरिसा न मत्तं जानित्वा बहुं चीवरं विञ्ञापेस्सथा’’ति (पारा. ५२२) छब्बग्गिये भिक्खू गरहित्वा इमस्स सिक्खापदस्स पञ्ञत्तत्ता ‘‘सादितब्ब’’न्ति एत्थ विञ्ञापेतब्बन्ति अत्थो होति, तेनेव इमस्मिं पदभाजने ‘‘ततो चे उत्तरि सादियेय्याति ततुत्तरि विञ्ञापेती’’ति (पारा. ५२४) च आपत्तिभेदसन्दस्सनट्ठाने ‘‘अञ्ञातके अञ्ञातकसञ्ञी ततुत्तरि चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तिय’’न्तिआदिवचनतो (पारा. ५२५) च वुत्तं. यदि एवं सिक्खापदेयेव ‘‘सादितब्बं, सादियेय्या’’ति च उभयत्थ ‘‘विञ्ञापेतब्बं, विञ्ञापेय्या’’ति च कस्मा न वुत्तन्ति? अच्छिन्नचीवरभावं ञत्वा अविञ्ञापितेपि अभिहरित्वा दिय्यमानम्पि अधिवासेन्तेन एवमेव सादितब्बन्ति न वुत्तं. इमस्सेव च अधिकविञ्ञापननिसेधनत्थं वदन्तेनापि ‘‘तञ्चे अञ्ञातको गहपति वा गहपतानी वा बहूहि चीवरेहि अभिहट्ठुं पवारेय्य, सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्ब’’न्ति सादितब्बनियमप्पधानं वुत्तं. तस्मा अच्छिन्नचीवरेन अत्तना वा तं सन्धाय अञ्ञेन वा विञ्ञापेन्तेनपि अविञ्ञापेन्तेपि दिय्यमानं सादियन्तेनापि सन्तरुत्तरपरमतं नातिक्कमितब्बन्ति इमस्मिं सिक्खापदे सन्धाय भासितत्थोति सल्लक्खेतब्बन्ति एत्तकं ञापेतुं ‘‘सादियन्तस्सा’’ति अवत्वा ‘‘विञ्ञापेन्तस्सा’’ति वुत्तन्ति आचरियाभिसन्धि वेदितब्बा.

६४०. इदानि विञ्ञापने च अधिवासने च उभयत्थेव नियमं दस्सेतुं ‘‘सचे तीणि नट्ठानि होन्ति, द्वे सादितब्बानि. द्वे नट्ठानि, एकं सादितब्बं. एकं नट्ठं, न किञ्चि सादितब्ब’’न्ति (पारा. ५२४) पदभाजने वुत्तविनिच्छयं दस्सेतुमाह ‘‘यस्सा’’तिआदि. ‘‘यस्स तीणिपि नट्ठानि, द्वे वा नट्ठानि, एकं वा नट्ठ’’न्ति सम्बन्धित्वा यथाक्कमं ‘‘तेन द्वे सादितब्बानि, एकं सादितब्बं, न किञ्चिपि सादितब्ब’’न्ति योजना कातब्बा. यस्स तीणिपि चीवरानि नट्ठानि, बहु च दिय्यति, तेन द्वेयेव चीवरानि सादितब्बानि. द्वे चीवरानि नट्ठानि, एकं सादितब्बं. एकञ्चे नट्ठं, न सादितब्बं, अवसिट्ठं पच्छा धम्मेन समेन लद्धनीहारेन गहेतब्बन्ति अत्थो. यथाह अट्ठकथायं ‘‘सेसं सभागट्ठानतो परियेसिस्सती’’ति. ‘‘भिक्खुनिया पन पञ्चसुपि नट्ठेसु द्वे सादितब्बानि, चतूसु नट्ठेसु एकं सादितब्बं, तीसु नट्ठेसु किञ्चि न सादितब्ब’’न्ति (पारा. अट्ठ. २.५२२-५२४) अट्ठकथायं वुत्तं.

६४१-२. सेसकं आहरन्तस्स अनापत्तीति ञातब्बन्ति योजना. एवमुपरिपि योजेतब्बं. चीवरं योजेत्वा अतिरेकं वत्थं पच्चाहरित्वा ‘‘दस्सामी’’ति बहुम्पि गहेत्वा गच्छन्तस्स अनापत्तीति अत्थो. अतिरेकम्पि तुम्हेयेव गण्हथाति दिन्नं गण्हतोपि अनापत्ति. न अच्छिन्नकारणा दिन्नेति योजना, अच्छिन्नचीवरभावं अनुद्दिस्स बहूनं चीवरानं गहणनिमित्तेनापि अनापत्तीति अत्थो. एवमेव ‘‘न नट्ठकारणा देन्ती’’ति इदम्पि दस्सितमेव. अच्छिन्नचीवरे निस्साय ततुत्तरिचीवरविञ्ञापनवत्थुम्हि इमस्स सिक्खापदस्स पञ्ञत्तत्ता अनापत्तिवारे ‘‘अञ्ञस्सत्थाया’’ति न गहितं.

ततुत्तरिकथावण्णना.

६४३. कल्याणकम्यताहेतूति सुन्दरस्स महग्घस्स कामतं पटिच्च चीवरे विकप्पनं आपज्जेय्याति योजना, ‘‘कीदिसेन ते भन्ते चीवरेन अत्थो’’ति पुब्बे अप्पवारितो ‘‘आयतं वा होतु वित्थतं वा अप्पितं वा सण्हं वा’’ति (पारा. ५२९) पदभाजने वुत्तविसिट्ठकप्पं अधिकविधानं करोतीति अत्थो. तस्स लाभा निस्सग्गियं भवेति तथा अप्पवारितेन हुत्वा कतेन अधिकविधानेन निप्फन्नचीवरस्स लाभप्पयोगेन दुक्कटनिस्सग्गियपाचित्तिया होन्ति.

६४४. महग्घं…पे… विञ्ञापेतीति वीसतिअग्घनकं चीवरं दातुकामम्हि उपासके, ‘‘अलं मय्हं एतेन, दसग्घनकं वा अप्पग्घनकं वा देही’’ति वदति.

६४५. ‘‘ञातके अञ्ञातिसञ्ञिस्सा’’ति पदच्छेदो.

पठमोपक्खटकथावण्णना.

६४६. पठमसिक्खापदे एकेन उपासकेन पीळा लद्धा, इध द्वीहीति एत्तकं नानाकरणं. सेसं पठमसिक्खापदसदिसमेवाति आह ‘‘दुतियो…पे… विनिच्छयो’’ति. उपक्खटपदेन लक्खितं सिक्खापदं उपक्खटं, दुतियञ्च तं उपक्खटञ्चाति दुतियोपक्खटं, तस्मिं दुतियोपक्खटे. अस्साति दुतियोपक्खटस्स.

दुतियोपक्खटकथावण्णना.

६४७. रञ्ञा वाति राजतो वा. राजतो भोग्गं भुञ्जितब्बं अस्स अत्थीति ‘‘राजभोग्गो’’ति वुत्तो, राजतो भत्तवेत्तनलाभितो यतो कुतोचि दायका आभतन्ति सम्बन्धो. न च वट्टतीति एत्थ ‘‘निस्सग्गियपाचित्तियभावतो’’ति अज्झाहरितब्बं. इध उत्तरिकरणीयं ‘‘तिक्खत्तु’’न्तिआदिगाथाय (वि. वि. ६७१) वक्खति.

६४८. चीवरचेतापन्नवसेन अधिगतरजतादि येन केनचि परियायेनापि न सादितब्बन्ति दस्सेतुमाह ‘‘रजतं वा’’तिआदि. धवलसभावताय राजतीति रजतं, सज्झु. जातं रूपं वण्णायतनमेतस्साति जातरूपं, सुवण्णं. किञ्चीति अप्पमत्तकम्पि. अत्तनो वा अत्थाय परस्स वा अत्थाय दिय्यमानं किञ्चि गण्हितुं न वट्टतीति योजना.

६४९. अत्तनो पटिग्गहणे आपत्तिया रूपियगहणसिक्खापदे वक्खमानत्ता अञ्ञस्स अत्थाय गहणे आपत्तिदस्सनत्थमाह ‘‘अञ्ञस्सत्थाया’’तिआदि. तत्थ अञ्ञस्सत्थायाति अञ्ञस्स पुग्गलस्स, गणस्स, सङ्घस्स, चेतियस्स, नवकम्मस्स वा अत्थाय. निद्दिट्ठन्ति आहरित्वा ‘‘इमं गण्हथा’’ति वुत्तं रजतं, जातरूपं वा अञ्ञं वा यं किञ्चि निस्सग्गियदुक्कटवत्थुं पटिग्गण्हतो तस्स भिक्खुनो दुक्कटं होतीति महापच्चरियं वुत्तन्ति योजना.

६५०-१. वुत्तमेवत्थं सरूपतो विभावेतुमाह ‘‘नेत्वा’’तिआदि. नेत्वाति आनेत्वा. अकप्पियं भण्डन्ति ‘‘रजतं जातरूपं वा’’ति यथावुत्तमेव अकप्पियभण्डं. इत्थन्ति वक्खमानप्पकारेन. न च वट्टतीति एत्थ च-कारेन वट्टति चाति अनुञ्ञातं कतन्ति. यथाह अट्ठकथायं

‘‘सचे पन ‘नयिदं भिक्खूनं सम्पटिच्छितुं वट्टती’ति पटिक्खित्ते ‘वड्ढकीनं वा कम्मकरानं वा हत्थे भविस्सति, केवलं तुम्हे सुकतदुक्कटं जानाथा’ति वत्वा तेसं हत्थे दत्वा पक्कमति, वट्टति. अथापि ‘मम मनुस्सानं हत्थे भविस्सति, मय्हमेव वा हत्थे भविस्सति, केवलं तुम्हे यं यस्स दातब्बं, तदत्थाय पेसेय्याथा’ति वदति, एवम्पि वट्टती’’ति (पारा. अट्ठ. २.५३८-५३९).

६५२. विहारस्साति एत्थ ‘‘नवकम्मस्सा’’ति (पारा. अट्ठ. २.५३८-५३९) अट्ठकथायं वुत्तत्ता वत्तब्बं गाथाबन्धवसेन न वुत्तं.

६५४. रजतं जातरूपं वा सङ्घस्साति एत्थ ‘‘चत्तारो पच्चये परिभुञ्जथाति दिन्न’’न्ति सेसो. यथाह अट्ठकथायं ‘‘सचे पन कोचि बहुम्पि हिरञ्ञसुवण्णं आनेत्वा ‘इदं सङ्घस्स दम्मि, चत्तारो पच्चये परिभुञ्जथा’ति वदति, तं चे सङ्घो सम्पटिच्छति, पटिग्गहणेपि परिभोगेपि आपत्ती’’ति (पारा. अट्ठ. २.५३८-५३९). एवं आभतं तस्मिं सङ्घे यो कोचि भिक्खु ‘‘नयिदं कप्पती’’ति सचे पटिक्खिपति, ‘‘अयं सङ्घस्स लाभन्तरायं करोती’’ति वदन्तस्सेव आपत्ति होति. यथाह अट्ठकथायं ‘‘यो हि तं चोदेति, स्वेव सापत्तिको होति, तेन पन एकेन बहू अनापत्तिका कता’’ति (पारा. अट्ठ. २.५३८-५३९). इध स्वेव सापत्तिकोति एत्थ ‘‘दुक्कटापत्तिकोति वुत्तं होती’’ति गण्ठिपदे वुत्तं. इमिस्सा गाथाय ‘‘सङ्घस्सा’’ति अलिखित्वा ‘‘भिक्खुनो’’ति च लिखन्ति, तं न सुन्दरं. इदानि दस्सितअट्ठकथापाठे ‘‘सङ्घो सम्पटिच्छती’’ति (पारा. अट्ठ. २.५३८-५३९) वुत्तत्ता ‘‘सङ्घस्सा’’ति पाठो सुन्दरो.

६५५. तळाकस्साति वापिया. सस्सुप्पत्तिनिदानतो तळाकं खेत्तं, ततो तस्स गहणं वा परिभोगो वा न च वट्टतीति योजना. तळाकस्स चाति एत्थ -कारेन खेत्तवत्थु सङ्गहितं. न च वट्टतीति एत्थ चकारेन वट्टति चाति दस्सितं होति.

६५६. तं कतमन्ति आह ‘‘चत्तारो’’तिआदि. सब्बम्पीति तळाकपोक्खरणिखेत्तादि सब्बम्पि.

६५८-९. अपरिच्छिन्नभागस्मिन्ति ‘‘इमस्मिं भूमिभागे कतस्स कम्मेहि एत्तको भागो देय्यो’’ति एवं पुब्बे अनियमितआये भूमिभागे. अकतपुब्बं नवसस्सं नाम. एत्तकं भागं देथाति एत्तकं कहापणभागं देथ. उट्ठापेतीति उप्पादेति.

‘‘कसथ वपथा’’ति अकप्पियं वाचं वत्वाति योजना. वपथाति चाति एत्थ -सद्दो इध अवुत्तं तंकत्तुयोगकाले वुच्चमानं अकप्पियवचनन्तरं समुच्चिनोति. उप्पादितञ्चाति एत्थ -सद्दो कहापणं समुच्चिनोति. सब्बन्ति तथा उप्पादितकहापणञ्च एवं अकप्पियवोहारेन उप्पादितञ्चाति सब्बं.

६६०. कसथादिकं वचनं अवत्वा ‘‘एत्तिकाय भूमिया एत्तको नाम भागो’’ति भूमिं यो च पतिट्ठापेति, तस्सेवेतमकप्पियन्ति वक्खमानेन योजेतब्बं. -सद्दो ‘‘यो पना’’ति वक्खमानपुग्गलन्तरापेक्खो.

६६१-२. भूमिया सयमेव पमाणस्स जाननत्थं तूति योजना, ‘‘एत्तके भूमिभागे अम्हेहि सस्सं कतं, एत्तकं नाम भागं गण्हथा’’ति कसकेहि वुत्ते तेसं वचनं असद्दहित्वा सयमेव खेत्तभूमिया पमाणं ञातुकामतायाति अत्थो. तु-सद्दो इममेव विसेसं जोतेति. यो पन मिनाति, तस्सेवेतमकप्पियन्ति वक्खमानेन योजेतब्बं. रज्जुयापि च दण्डेनाति एत्थ पादेनापि मिनितुं न वट्टतीति वदन्ति. ‘‘रक्खती’’तिआदिकिरियापदेहिपि एवमेव योजेतब्बं.

खलेठत्वा रक्खतीति धञ्ञकरणे ठत्वा अञ्ञे गण्हितुं अदत्वा पालेति. कथं रक्खितुं वट्टति, कथं रक्खितुं न वट्टतीति? तं पन वीहिं ‘‘इदं वा एत्तकं वा मा गण्ह, इदं गहेतुं न लब्भती’’ति वा ‘‘इतो अपनेहि, इध पुञ्जं करोही’’ति वा एवमादिना पयोगेन चे रक्खति, तं अकप्पियं. सचे ‘‘मयि ठिते रक्खितं होती’’ति रक्खति, गण्हन्ते वा पस्सित्वा ‘‘किं करोथा’’ति भणति, वट्टति. रूपियपटिग्गहणसिक्खापदे द्वारं पिदहित्वा रक्खन्तेन वसितब्बन्ति हि वुत्तन्ति गण्ठिपदे वुत्तनयेन वेदितब्बो. अञ्ञस्मिम्पि गण्ठिपदे वुत्तं ‘‘थेनेत्वा गण्हन्ते सति एतं भो पवत्तिं भिक्खुसङ्घस्स किं आरोचेस्सामीति पटिपुच्छितुं वट्टतीति वदन्ती’’ति. नीहरापेतीति एत्थापि सचे परियायेन वदति, वट्टतीति वदन्ति. तस्सेवेतमकप्पियन्ति इदं खेत्तमिननादिं करोन्तेन लद्धब्बतो अञ्ञस्स अभिनवुप्पादितस्स अभावा अञ्ञेसं वट्टतीति द्वीसु गण्ठिपदेसु वुत्तं.

६६३. ‘‘एत्तकेहि वीहीहि इदं आहरथा’’ति वुत्ता सचे आहरन्तीति योजना. एत्थ ‘‘तस्सेवेतमकप्पिय’’न्ति इदं धञ्ञस्स विचारितत्ता वुत्तं. यथाह अट्ठकथायं ‘‘तस्सेव अकप्पियं. कस्मा? धञ्ञस्स विचारितत्ता’’ति (पारा. अट्ठ. २.५३८-५३९).

६६४. हिरञ्ञेनाति कहापणेन. ‘‘तमकप्पिय’’न्ति इदं कहापणानं विचारितत्ता वुत्तं. यथाह अट्ठकथायं ‘‘सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ता’’ति (पारा. अट्ठ. २.५३८-५३९).

६६५. पेसकारकदासं वाति पेसकारकसङ्खातं दासं वा, पेसकारो तन्तवायो. आरामिकानं नामेन देन्तेति ‘‘आरामिकं दम्मि, वेय्यावच्चकरं दम्मी’’तिआदिना नयेन देन्ते.

६६६. खीरं दधि तक्कं सप्पि नवनीतन्ति पञ्चगोरसा.

६६७. अजिकादीसूति आदि-सद्देन महिसं सङ्गण्हाति.

६६९. पटिसिद्धेपीति पटिक्खित्तेपि. मूलं दत्वाति कप्पियभण्डमूलं दत्वा. कुक्कुटादयो पन ‘‘सुखेन वसन्तू’’ति अरञ्ञेयेव विस्सज्जेतब्बं. यथाह अट्ठकथायं ‘‘कुक्कुटसूकरे ‘सुखं जीवन्तू’ति अरञ्ञे विस्सज्जेतुं वट्टती’’ति (पारा. अट्ठ. २.५३८-५३९). सूकरमयूरादीसुपि लद्धेसु तेसं अनुरूपेयेव विसये विस्सज्जेतब्बा.

६७१. ‘‘तिक्खत्तु’’न्तिआदिगाथाय को सम्बन्धो? ‘‘रञ्ञा वा राजभोग्गेना’’तिआदिगाथाय सङ्गहितनयेन राजराजामच्चब्राह्मणगहपतादीसु येन केनचि अत्तना वा चीवरचेतापन्नेन चीवरं चेतापेत्वा ‘‘इत्थन्नामं भिक्खुं चीवरेन अच्छादेही’’ति वत्वा तं चीवरचेतापन्नसङ्खातं चीवरमूलं दत्वा पहितदूतेन वा भिक्खुं उपसङ्कमित्वा ‘‘इदं खो भन्ते आयस्मन्तं उद्दिस्स चीवरचेतापन्नं आभतं, पटिग्गण्हातु आयस्मा चीवरचेतापन्न’’न्ति यदि वुच्चेय्य, भिक्खुना ‘‘न खो मयं आवुसो चीवरचेतापन्नं पटिग्गण्हाम, चीवरञ्च खो मयं पटिग्गण्हाम कालेन कप्पिय’’न्ति वुत्ते सचे तेन ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति वुत्ते चीवरत्थिकेन भिक्खुना ‘‘एसो खो आवुसो भिक्खूनं वेय्यावच्चकरो’’ति आरामिके वा उपासके वा दस्सिते यदि सो तस्स अत्तना आहरित्वा ‘‘इमस्स भिक्खुनो चीवरेन अत्थे सति इमिना चीवरं चेतापेत्वा अच्छादेही’’ति वत्वा तं भिक्खुं उपसङ्कमित्वा ‘‘यं खो भन्ते आयस्मा वेय्यावच्चकरं निद्दिसि, सञ्ञत्तो सो मया, उपसङ्कमतु आयस्मा कालेन, चीवरेन तं अच्छादेस्सती’’ति यदि वदेय्य, तेन चीवरत्थिकेन भिक्खुना किं कातब्बन्ति भगवता वुत्तन्ति आहाति अयमिमिस्सा गाथाय सम्बन्धो.

तिक्खत्तुं चोदना वुत्ताति ‘‘चीवरत्थिकेन भिक्खवे भिक्खुना वेय्यावच्चकरो उपसङ्कमित्वा द्वत्तिक्खत्तुं चोदेतब्बो सारेतब्बो ‘अत्थो मे आवुसो चीवरेना’’ति तिक्खत्तुं चोदना कातब्बाति वुत्ता.

छक्खत्तुं ठानमब्रवीति ‘‘द्वत्तिक्खत्तुं चोदयमानो सारयमानो तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसलं, नो चे अभिनिप्फादेय्य, चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्ब’’न्ति (पारा. ५३८) वुत्तत्ता तिक्खत्तुं उपसङ्कमित्वा ‘‘अत्थो मे आवुसो चीवरेना’’ति कताय चोदनाय न निप्पज्जेय्य, तेन पुन गन्त्वा यं किञ्चि अवत्वा ‘‘न आसने निसीदितब्बं, न आमिसं पटिग्गहेतब्बं, न धम्मो भासितब्बो’’ति (पारा. ५३९) वचनतो ठानभञ्जनकं निसज्जादिं किञ्चि अकत्वा ‘‘किं कारणं आगतोसी’’ति पुच्छिते ‘‘जानाहि , आवुसो’’ति एत्तकमत्तं वत्वा उक्कट्ठपरिच्छेदेन छक्खत्तुं ठानं सद्धम्मवरचक्कवत्तिना भगवता देसितन्ति वुत्तं होति.

यदि चोदेतियेवाति सचे ठानं अकत्वा चोदनामत्तं करोति, छ अब्रवीति योजना, ‘‘चोदना’’ति सामत्थियतो लब्भति, छक्खत्तुं चोदेत्वा सकिम्पि न ठातब्बन्ति वुत्तं होति.

छचोदनं अकत्वा यो ठानमेव करोति, तेन कति ठानानि कातब्बानीति आह ‘‘चोदनादिगुणा ठिती’’ति, ‘‘कातब्बा’’ति सेसो, ‘‘अब्रवी’’ति इमिना योजेतब्बं, ‘‘चतुक्खत्तुं चोदेत्वा चतुक्खत्तुं ठातब्बं, पञ्चक्खत्तुं चोदेत्वा द्विक्खत्तुं ठातब्बं, छक्खत्तुं चोदेत्वा न ठातब्ब’’न्ति (पारा. ५३९) वचनतो, ‘‘छक्खत्तुपरम’’न्ति (पारा. ५३९) वचनतो च छक्खत्तुं चोदनाय दिगुणा द्वादसक्खत्तुका ठिति होतीति सिद्धत्ता चोदनमेव अकत्वा ठानमत्तमेव करोन्तस्स द्वादसक्खत्तुं वुत्तनयेन ठातब्बमेवाति वुत्तं होति. ततो परं कातब्बं अदस्सेत्वा एत्तकेनेव निवत्तेतब्बन्ति ञापेन्तो ‘‘ततो चे उत्तरि वायममानो तं चीवरं अभिनिप्फादेति, पयोगे दुक्कटं, पटिलाभेन निस्सग्गिय’’न्ति (पारा. ५३९) वुत्तनया आपत्ति होतीति दस्सेति.

६७२. ‘‘अचोदेत्वा लद्धे’’ति इदं उपलक्खणं ‘‘अट्ठत्वा लद्धे’’ति च गय्हमानत्ता.

राजसिक्खापदकथावण्णना.

चीवरवग्गो पठमो.

६७३. ‘‘एकेनापी’’ति इमिना किं पन द्वीहि, बहूहि वाति वुत्तं होति. मिस्सेत्वाति अन्तमसो वातेन आहटेनापि कोसियंसुना मिस्सेत्वा. सन्थतन्ति ‘‘सन्थतं नाम सन्थरित्वा कतं होति अवायिम’’न्ति (पारा. ५४४) पदभाजने च ‘‘समे भूमिभागे कोसियंसूनि उपरूपरि सन्थरित्वा कञ्जिकादीहि सिञ्चित्वा कतं होती’’ति (पारा. अट्ठ. २.५४२) अट्ठकथाय च वुत्तसरूपं कञ्जिकं सिञ्चित्वा कोसियंसूनि अत्थरित्वा याव बहलमिच्छति, ताव वड्ढेत्वा निसीदननिपज्जनादिअत्थं कातब्बं सन्थतन्ति अत्थो. कोसियंसुनाति कोसियकिमिकोसियस्स इदन्ति कोसियं, सुत्तं, तस्स सुत्तस्स अंसु, तेन कोसियंसुनाति अत्थो . कारापेन्तस्साति उपलक्खणत्ता ‘‘करोन्तस्सा’’तिपि गहेतब्बं. वुत्तञ्हेतं ‘‘कारापेय्याति एकेनापि कोसियंसुना मिस्सेत्वा करोति वा कारापेति वा’’ति (पारा. ५४४). तेनेवाह ‘‘परत्थाय करोन्तस्स कारापेन्तस्सा’’ति.

६७५. भूमत्थरणन्ति परिकम्मकताय भूमिया छविरक्खनत्थाय अत्थरितब्बं अत्थरणं. भिसि नाम मञ्चभिसि, पीठभिसीति द्वयं. बिब्बोहनं उपधानं.

कोसियकथावण्णना.

६७६. काळकेळकलोमानन्ति ‘‘काळकं नाम द्वे काळकानि जातिया काळकं वा रजनकाळकं वा’’ति (पारा. ५४९) वचनतो एवं काळकानं एळकलोमानं. सुद्धानन्ति इतरवण्णेहि एळकलोमेहि अमिस्सानं. यथाह अट्ठकथायं ‘‘सुद्धकाळकानन्ति सुद्धानं काळकानं, अञ्ञेहि अमिस्सितकाळकानन्ति अत्थो’’ति (पारा. अट्ठ. २.५४७). करेय्याति करोन्तस्स च कारापेन्तस्स चाति वुत्तं होति. यथाह ‘‘कारापेय्याति करोति वा कारापेति वा’’ति. आपत्ति होतीति ‘‘पयोगे दुक्कटं, पटिलाभेन निस्सग्गिय’’न्ति पाळियं वुत्तं पुब्बपयोगदुक्कटञ्च निस्सग्गियपाचित्तियञ्च आह.

सुद्धकाळककथावण्णना.

६७७. ओदातं तुलं वा बहुं वा सब्बमेव वा गहेत्वानाति योजना. कपिलम्पि वाति एत्थापि एवमेव योजेतब्बं. एत्थ सब्बमेव वाति सन्थतस्स गहेतब्बं सब्बमेव वा लोमं. करोन्तस्साति एत्थ ‘‘सन्थत’’न्ति अधिकारतो लब्भति. ‘‘नव’’न्ति इदं ‘‘करोन्तस्सा’’ति पदसामत्थियेन लब्भति, नवं सन्थतं करोन्तस्साति अत्थो, ‘‘अनापत्ती’’ति इमिना सम्बन्धो. कपिलम्पि वाति वाकारेन पकारन्तरेनापि करोन्तस्स अनापत्तिं सङ्गण्हाति. सेय्यथिदं? ‘‘नवं पन भिक्खुना सन्थतं कारयमानेन द्वे भागा सुद्धकाळकानं एळकलोमानं आदातब्बा ततियं ओदातानं चतुत्थं गोचरियान’’न्ति (पारा. ५५३) मातिकाय अनुञ्ञातप्पकारो वेदितब्बो.

एत्थ ‘‘ओदातं कपिलम्पि वा’’ति एतस्स ‘‘बहुं वा’’ति विसेसनेन काळकानं एळकलोमानं यथावुत्तभागद्वयतो अधिकं एळकलोमम्पि न गहेतब्बन्ति दीपेति केवलानं काळकानं एळकलोमानं अग्गहेतब्बताय पठमसिक्खापदेनेव वुत्तत्ता. ‘‘सब्बमेव वा’’ति इमिनापि पुरिमसिक्खापदे विय इमे ओदातादयो सब्बे केवला न गहेतब्बा न होन्तीति दस्सितं होति. ‘‘अनापत्ती’’ति इमिना एवं अकत्वा अञ्ञेन पकारेन करोन्तस्स आपत्ति होतीति ब्यतिरेकतो दीपितं होति.

सेय्यथिदं? वुत्तञ्हेतं भगवता ‘‘अनादा चे भिक्खु द्वे भागे सुद्धकाळकानं एळकलोमानं ततियं ओदातानं चतुत्थं गोचरियानं नवं सन्थतं कारापेय्य, निस्सग्गियं पाचित्तिय’’न्ति. यत्तकप्पमाणेहि एळकलोमेहि नवं सन्थतं कातुकामो होति, ते लोमे चतुभागं तुलयित्वा द्वे तुले वा ऊने वा काळकलोमे गहेत्वा एकं तुलं ओदातेहि वा एकं तुलं गोचरियेहि वा काळकेहि वा ऊने कत्वा द्वीहिपि अधिके वा कत्वा काळकलोमे वज्जेत्वा द्वीसु एकं वा द्वे एव वा गहेत्वा कातुञ्च कारापेतुञ्च वट्टतीति वुत्तं होति . एवं अनापत्तिदस्सनेन सब्बोपि सिक्खापदत्थो सङ्गहितोति दट्ठब्बो.

६७८. ‘‘अनुक्कमेना’’ति इमिना इममेव अग्गहेत्वा पुरिमानन्तरं वुत्तसिक्खापदद्वयञ्च गहेतब्बन्ति दीपेति. निस्सज्जित्वा लद्धानिपीति योजना. ‘‘अपी’’ति इमिना ‘‘अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, आपत्ति दुक्कटस्सा’’ति (पारा. ५५५) वुत्तदुक्कटञ्च ‘‘निस्सग्गियं चीवरं अनिस्सज्जित्वा परिभुञ्जति, आपत्ति दुक्कटस्सा’’ति (पारा. ४६८) पठमनिस्सग्गियसिक्खापदे वुत्तनयेन इहापि ‘‘निस्सग्गियं सन्थतं अनिस्सज्जित्वा परिभुञ्जति, आपत्ति दुक्कटस्सा’’ति वुत्तम्पि धम्मसङ्गहकारकेहि पेय्यालवसेन संखित्तं तं दुक्कटञ्चाति इदं द्वयं सङ्गहितन्ति दट्ठब्बं.

६७९. ततियं तु क्रियाक्रियन्ति इदं ततियसिक्खापदं पन ‘‘द्वे भागा सुद्धकाळकान’’न्तिआदिना (पारा. ५५४) वुत्तनयेन अग्गहेत्वा काळकानं अतिरेकग्गहणवसेन अननुञ्ञातप्पकारेन करणतो किरियाकिरियं नाम. यथाह अट्ठकथायं ‘‘आदाय च अनादाय च करणतो किरियाकिरिय’’न्ति (पारा. अट्ठ. २.५५२).

द्वेभागकथावण्णना.

६८०. छन्नंवस्सानं ओरेनाति पुब्बे सन्थतस्स कतदिवसतो पट्ठाय उपरि छन्नं वस्सानं अब्भन्तरेति अत्थो. होति निस्सग्गियापत्तीति छब्बस्सन्तरे कतसन्थतं निस्सग्गियं होति, कारकस्स च पाचित्तियं होतीति अत्थो. भिक्खुसम्मुतिं ठपेत्वाति सन्थतं गहेत्वा अद्धानमग्गं पटिपज्जितुं असमत्थस्स गिलानस्स ‘‘अहं भन्ते गिलानो न सक्कोमि सन्थतं आदाय पक्कमितुं, सोहं भन्ते सङ्घं सन्थतसम्मुतिं याचामी’’ति (पारा. ५५९) सङ्घमज्झे निसज्ज अञ्जलिं पग्गहेत्वा तिक्खत्तुं याचिते ञत्तिदुतियाय कम्मवाचाय गतट्ठाने छब्बस्सानं अन्तोपि सन्थतं कातुं सङ्घेन दिन्नसम्मुतिं विनाति अत्थो.

६८२. छब्बस्सानि करोन्तस्साति एत्थ ‘‘यदा परिपुण्णानि, तदा’’ति सेसो, छब्बस्सेसु परिपुण्णेसु सन्थतं करोन्तस्साति अत्थो. यथाह अट्ठकथायं ‘‘यदा छब्बस्सानि परिपुण्णानि होन्ति, तदा सन्थतं करोती’’ति (पारा. अट्ठ. २.५५७). तदुद्धम्पीति छब्बस्सतो उपरिपि. वितानेति विताननिमित्तं करोन्तस्स. साणिपाकारेति पाकारसदिसतिरोकरणीयनिमित्तं करोन्तस्स. निस्सज्जित्वा कतेपि चाति पुराणसन्थते अञ्ञस्स दत्वा अञ्ञस्मिं सन्थते ओरतो छन्नं वस्सानं कतेपि च अनापत्तीति योजना. अयमनापत्तिवारो नेव पाळियं, न अट्ठकथासु दिस्सति, तस्मा सो आचरियपरम्पराभतो आचरियेन दस्सितोति विञ्ञायति. साधारणविनिच्छयं पन ‘‘अनन्तरस्सिमस्सापि, विसेसो नुपलब्भती’’ति वक्खति.

छब्बस्सकथावण्णना.

६८३. अनादायाति नवं निसीदनसन्थतं करोन्तेन भिक्खुना तस्स विवण्णकरणत्थाय पाळियं ‘‘पुराणसन्थतस्स सामन्ता सुगतविदत्थि आदातब्बा दुब्बण्णकरणाया’’ति (पारा. ५६७) या आदातुं वुत्ता, तं पुराणसन्थतस्स छिन्नमुखावत्ततो सुगतविदत्थिं अदत्वा. एवमेतं वुत्तन्ति कथं विञ्ञायतीति? ‘‘अनादानवसेनस्स, सुगतस्स विदत्थिया’’ति वक्खमानेन विञ्ञायति. सन्थतेति एत्थ ‘‘पुराणे’’इति च कारेतुं कतञ्चाति एत्थ ‘‘नवं निसीदनं सन्थत’’न्ति च सेसो , पुराणे सन्थते असन्ते सामन्ता सुगतविदत्थिं अनादाय नवं निसीदनसन्थतं करोन्तस्स अनापत्ति. अञ्ञस्सत्थाय नवं निसीदनसन्थतं कारेतुं, नवं निसीदनसन्थतं अञ्ञेन कतं पटिलभित्वा परिभुञ्जितुञ्च अनापत्तीति योजना.

‘‘अञ्ञस्सत्थायकारेतु’’न्ति इदमेत्थ पाचित्तियेनेव अनापत्तिदस्सनन्ति गहेतब्बं. तस्मा ‘‘अञ्ञस्सत्थाय करोति वा कारापेति वा, आपत्ति दुक्कटस्सा’’ति (पारा. ५६९) वुत्तत्ता च अट्ठकथाय, तब्बण्णनासु च अदिस्समानत्ता वा तं न वत्तब्बं. ‘‘अनापत्ति छब्बस्सानि करोति…पे… अञ्ञस्सत्थाय करोति वा कारापेति वा’’ति (पारा. ५६४) अनन्तरसिक्खापदे वुत्तमोलोकेत्वा वा दुक्कटस्स च विहितत्ता पाचित्तियेन अनापत्तिभावं सन्धाय लिखितन्ति विञ्ञायति. कतञ्च परिभुञ्जितुन्ति एत्थ ‘‘अञ्ञेना’’ति वत्तब्बं, इमिना ‘‘अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, अनापत्ती’’ति पाठोव दस्सितो.

६८४. सुगतस्स विदत्थिया अनादानवसेन च अस्स सन्थतस्स करणेन च सत्थारा एतं सिक्खापदं किरियाकिरियं वुत्तन्ति योजना.

६८५. ननु च इमस्स सिक्खापदस्स अट्ठकथाय ‘‘समुट्ठानादीनि किरियाकिरियत्ता इमस्स सिक्खापदस्स द्वेभागसिक्खापदसदिसानी’’ति (पारा. अट्ठ. २.५६७) वुत्तानि, इह ‘‘सञ्चरित्तसमा’’ति कस्मा वुत्तानीति? वुच्चते – द्वेभागसिक्खापदे ‘‘समुट्ठानादीनिपि कोसियसिक्खापदसदिसानेवा’’ति (पारा. अट्ठ. २.५५२) अट्ठकथाय वुत्तानि, कोसियसिक्खापदे समुट्ठानादीनं सञ्चरित्तेन समभावस्स वुत्तत्ता, मूलमेव सरित्वा किरियाकिरियसङ्खातविसेसस्स विसुं दस्सितत्ता अवसिट्ठविनिच्छयमत्तं सन्धाय एवं वुत्तन्ति गहेतब्बं. इमं विसेसं मुञ्चित्वा अवसिट्ठविनिच्छयेन द्वीसु सिक्खापदेसु साधारणविनिच्छयस्स अविसेसतं दस्सेतुमाह ‘‘अनन्तरस्सा’’तिआदि.

निसीदनसन्थतकथावण्णना.

६८६-७. गच्छन्तेति तियोजनपूरणट्ठानं अतिक्कम्म गच्छन्ते. यानेति सकटादिके. लोमानीति एळकलोमानि. सामिकस्साति यानादिसामिनो. अजानतोति अनादरे सामिवचनं. अद्धानमग्गपटिपन्नो यो पन भिक्खु एळकलोमं लभित्वा ‘‘तियोजनपरमं सहत्था हारेतब्बानी’’ति (पारा. ५७३) अनुञ्ञातत्ता तियोजनब्भन्तरे सहत्थेनापि हरित्वा तियोजनातिक्कमे परेसं यानादीसु सामिकेसु अजानन्तेसु ‘‘एते हरिस्सन्ती’’ति चिन्तेत्वा यदि ठपेय्याति अत्थो. तेसूति येसु एळकलोमानि ठपितानि, तेसु यानादीसु तियोजनमतीतेसु भिक्खुस्स पयोगं विनापि तियोजनं अतिक्कन्तेसु तस्स भिक्खुनो आपत्ति होतीति योजना, तस्स भिक्खुनो ‘‘पठमं पादं तियोजनं अतिक्कामेति, आपत्ति दुक्कटस्स. दुतियं पादं अतिक्कामेति, निस्सग्गियं पाचित्तिय’’न्ति (पारा. ५७३) वुत्तत्ता दुक्कटपाचित्तिया होन्तीति अत्थो.

अयं नयोति भिक्खुनो पयोगं विना यत्थ एळकलोमानि ठपितानि, तेसु यानादीसु तियोजनं अतिक्कमन्तेसु आपत्ति होतीति अयमत्थो दट्ठब्बोति अत्थो.

६८८. अगच्छन्तेति तियोजनब्भन्तरे ठिते. ‘‘अभिरूहित्वा’’ति इदं अनापत्तिकारणेसु एकं दस्सेतुमाह. ‘‘भूमियञ्हि ठत्वा देन्तो, अव्हायन्तो वा पुरतो गच्छति, एसेवनयो’’ति अट्ठकथायं वुत्तं. अनापत्तिवारे ‘‘अञ्ञं हरापेती’’ति वचनतो अत्तना पेसिते अञ्ञस्मिं हरन्ते वट्टतीति दस्सेतुमाह ‘‘सचे सारेति वट्टती’’ति. तेनेवाह ‘‘तं पनञ्ञं हरापेति, वचनेन विरुज्झती’’ति.

६९०. कण्णच्छिद्देसूति अत्तनो कण्णबिलेसु.

६९१. अनापत्तिवारे ‘‘कतभण्ड’’न्ति वुत्तत्ता तत्थ अन्तमसो सुत्तकेन बद्धमत्तम्पि कतभण्डमेवाति आह ‘‘सुत्तकेन च बन्धित्वा’’ति. वेणिं कत्वाति कुद्रूससीसपलालवेणिसदिसं वेणिं कत्वा. आपत्ति परिदीपिताति ‘‘वेणिं कत्वा हरति, इदं निधानमुखं नाम, आपत्तियेवा’’ति (पारा. अट्ठ. २.५७५) अट्ठकथायं वुत्तं.

६९२. सुङ्कघातन्ति एत्थ ‘‘तं ठान’’न्ति सेसो, यदि तं ठानं सुङ्कघातन्ति योजना, तियोजनोसानट्ठानं यदि सुङ्कघातट्ठानं भवेय्याति अत्थो. अनुप्पत्वाति तं ठानं पत्वा. चोरादीहि उपद्दुतो वा गच्छति, यो अञ्ञविहितो वा गच्छतीति योजना. आपत्तीति एत्थ आपत्ति तस्स गच्छतोति लब्भति. एत्थ ‘‘आपत्ती’’ति इमिना सिक्खापदेन आपत्तिमाह. इमिस्सा अचित्तकताय तेसं द्विन्नम्पि होति. अदिन्नादानपाराजिकं पन सचित्तकताय एतेसं न होति. तेनाह अट्ठकथायं ‘‘या हि तत्थ आपत्ति, सा इध अनापत्ति. या इध आपत्ति, सा तत्थ अनापत्ती’’ति (पारा. अट्ठ. २.५७२). थेय्यचित्तेन हरतो भण्डग्घवसेन पाराजिकथुल्लच्चयदुक्कटेसु एकं होति. तेनाह अट्ठकथायं ‘‘अदिन्नादाने पन सुङ्कघाते आपत्ति होती’’ति (पारा. अट्ठ. २.५७२).

६९३. तियोजनन्ति एत्थ हरणकिरियाय अच्चन्तसंयोगे उपयोगवचनं. ‘‘हरन्तस्सा’’ति इमस्स कम्मदीपकं ‘‘लोमानी’’ति इदं पकरणतो लब्भति. ‘‘अनापत्ति पकासिता’’ति इदं सब्बत्थ वक्खमानेन सम्बन्धनीयं. तानियेव पच्चाहरन्तस्साति योजना. तियोजनन्ति एत्थ तंयेव तियोजनन्ति लब्भति. अत्तना गतं तियोजनं पुन तानेव लोमानि गहेत्वा पच्चागच्छन्तस्साति अत्थो.

६९४. निवासत्थाय वा गन्त्वाति तियोजनब्भन्तरे वा सीमाय वा आवासे वसितुकामताय गन्त्वा. ततो परं हरन्तस्साति तस्मिं आवासे उद्देसादिं अलभित्वा ततो परं अञ्ञस्मिं आवासे वसितुकामताय पुनपि तियोजनं हरन्तस्साति अत्थो. इमिनाव नयेन ततोपि अञ्ञं ठानं, ततोपि अञ्ञन्ति सुद्धचित्तेन गतगतट्ठानतो पुनपि परम्परं ठानं गमनवसेन योजनसतम्पि हरतो दोसो नत्थीति इदम्पि वुत्तं होति. यथाह अट्ठकथायं ‘‘एवं योजनसतम्पि हरन्तस्स अनापत्ती’’ति (पारा. अट्ठ. २.५७५). अच्छिन्नं वापि लभित्वा हरतोपीति ‘‘चोरावहटपरिच्चत्तं लभित्वा हरन्तस्स. इध सब्बत्थेव ‘‘निवासत्थाय वा गन्त्वा’’तिआदिके अनापत्तिवारे पठमलद्धट्ठानतो पभुति अतिरेकतियोजनम्पि हरन्तस्स अनापत्तीति अत्थो विञ्ञायति. निस्सट्ठं लभित्वाति निस्सज्जित्वा विनयकम्मं कत्वा दिन्नं लभित्वा.

६९५. अञ्ञेनाति तानि हारिना अञ्ञेन. कतभण्डकन्ति ‘‘कम्बलकोजवसन्थतादिं यं किञ्चि अन्तमसो सुत्तकेन बद्धमत्तम्पी’’ति (पारा. अट्ठ. २.५७५) अट्ठकथायं वुत्तएळकलोमेहि कतभण्डकं.

६९६. इदं समुट्ठानन्ति इदं एळकलोमसमुट्ठानं. पण्णत्तिं अजाननताय वा ञत्वापि चीवरादिपरिक्खारेसु लोमस्स अल्लिनभावं अजानित्वापि वा तियोजनं अतिक्कामेन्तस्स अरहतोपि इमाय आपत्तिया सम्भवतो ‘‘अचित्त’’न्ति आह.

एळकलोमकथावण्णना.

६९७. एळकलोमधोवापनकथा उत्तानायेव.

एळकलोमधोवापनकथावण्णना.

६९८. गण्हेय्य वाति एत्थ ‘‘यो’’ति सेसो. ‘‘गण्हेय्य वा गण्हापेय्य वा’’ति इमिना ‘‘तत्थत्तनो पनत्थाया’’ति वक्खमानत्ता च ‘‘निस्सज्जित्वा’’तिआदिवचनतो च अत्तनो अत्थाय उग्गण्हेय्य वा उग्गण्हापेय्य वाति वुत्तं होति. वाकारेन ‘‘उपनिक्खित्तं वा सादियेय्या’’ति इदं सङ्गण्हाति, ‘‘इदं अय्यस्स होतू’’ति उपनिक्खित्तं चे सादियतीति अत्थो.

रजतन्ति अञ्ञत्थ सज्झु वुच्चति, इध पन वोहारूपगकहापणादि वुच्चति. वुत्तञ्हेतं पाळियं ‘‘रजतं नाम कहापणो लोहमासको दारुमासको जतुमासको, ये वोहारं गच्छन्ती’’ति (पारा. ५८४). इध कहापणादीनं सरूपं अट्ठकथायं

‘‘तत्थ कहापणोति सोवण्णमयो वा रूपियमयो वा पाकतिको वा. लोहमासकोति तम्बलोहादीहि कतमासको. दारुमासकोति सारदारुना वा वेळुपेसिकाय वा अन्तमसो तालपण्णेपि रूपं छिन्दित्वा कतमासको. जतुमासकोति लाखाय वा निय्यासेन वा रूपं समुट्ठापेत्वा कतमासको. ‘ये वोहारं गच्छन्ती’ति इमिना पन पदेन यो यो यत्थ यत्थ जनपदे यदा यदा वोहारं गच्छति, अन्तमसो अट्ठिमयोपि चम्ममयोपि रुक्खफलबीजमयोपि समुट्ठापितरूपोपि असमुट्ठापितरूपोपि सब्बो सङ्गहितो’’ति (पारा. अट्ठ. २.५८३-५८४) –

वुत्तनयेन वेदितब्बं.

एत्थ च पाकतिको नाम एतरहि पकतिकहापणो. रुक्खफलबीजमयोति तिन्तिणिकादिरुक्खानं फलबीजेन कतो.

जातरूपकं सुवण्णं. यथाह पाळियं ‘‘जातरूपं नाम सत्थुवण्णो वुच्चती’’ति (पारा. ५८४). निस्सज्जित्वाति एत्थ ‘‘तेना’’ति लब्भति, ‘‘भिक्खुना’’ति इमिना युज्जति, एवं सादितभिक्खुनाति अत्थो. निस्सज्जित्वाति अत्तना उग्गहितं वा परेन उग्गहापितं वा उपनिक्खिपितस्स सादियनवसेन सादितं वा रजतं वा जातरूपं वा ‘‘तेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा’’ति (पारा. ५८४) वचनतो सङ्घमज्झे उपसङ्कमित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गय्ह ‘‘अहं भन्ते रूपियं पटिग्गहेसिं, इदं मे निस्सग्गियं, इमाहं निस्सज्जामी’’ति निस्सज्जित्वाति वुत्तं होति.

आपत्तिदेसेतब्बावाति अत्तना एव आपन्नं निस्सग्गियं पाचित्तियं तस्मिं सङ्घमज्झे एवमेव निसीदित्वा देसेतब्बा. एवं देसिता आपत्ति सङ्घानुमतेन ब्यत्तेन पटिबलेन भिक्खुना पटिग्गहेतब्बा. वुत्तञ्हेतं ‘‘ब्यत्तेन भिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बा’’ति (पारा. ५८४).

६९९. रजतन्ति रूपियं. जातरूपन्ति सुवण्णं. इमिना पदद्वयेन कताकतं सब्बं सङ्गण्हाति. उभिन्नं मासकोति जातरूपमासको, रजतमासकोपि चाति वुत्तं होति. इध रजतमासकोति ‘‘रजत’’न्ति पदभाजने (पारा. ५८४) वुत्तकहापणादि पञ्चप्पकारो मासको गहितो. यथाह अट्ठकथायं ‘‘वुत्तप्पकारो सब्बोपि रजतमासको’’ति (पारा. अट्ठ. २.५८३-५८४). इध ‘‘जातरूपमासको’’ति विसुं गहितत्ता कहापणपदेन सुवण्णकहापणं वज्जेत्वा इतरद्वयमेव वत्तब्बं. ‘‘निस्सग्गियावह’’न्ति इदं अत्तनो अत्थाय उग्गण्हनउग्गण्हापनसादियनानि करोन्तं सन्धायाह. ‘‘तत्था’’तिआदिना वक्खमाननयेन दुक्कटावहञ्च होतेव.

७००-१. मुत्तादीनं इमस्मिं सिक्खापदविभङ्गे अवुत्तत्तेपि पाचित्तियकण्डे नवमवग्गे दुतियस्स रतनसिक्खापदस्स पदभाजने ‘‘रतनं नाम मुत्ता मणि वेळुरियो सङ्खो सिला पवालं रजतं जातरूपं लोहितङ्को मसारगल्ल’’न्ति (पाचि. ५०६) वुत्तानं दसन्नं रतनानं इमस्मिं सिक्खापदे निस्सग्गियवत्थुं कत्वा वुत्तं रजतं, जातरूपञ्च वज्जेत्वा अवसिट्ठानं अट्ठन्नं रतनानं दुक्कटवत्थुभावो इमस्स अट्ठकथायं ववत्थापितोति दस्सनत्थमाह ‘‘मुत्ता…पे… मसारगल्ल’’न्ति. एत्थ वेळुरियो गाथाबन्धवसेन न वुत्तो , सो एकयोगनिद्दिट्ठानं सत्तन्नं रतनानं गहणेनेव गय्हति. मुत्तादयो यथादस्सितसरूपायेव. ब्रह्मजालादिसुत्तन्तवसेनापि ‘‘अकप्पिया’’ति सिद्धानं सत्तधञ्ञादीनं पटिग्गहणे आपत्तिं दस्सेतुमाह ‘‘धञ्ञानी’’तिआदि.

७०२. रतनसिक्खापदेयेव ‘‘रतनसम्मत’’न्ति आगतं कप्पियवत्थुं पटिग्गण्हतो अनापत्तिभावं दस्सेतुमाह ‘‘मुग्गमासादिक’’न्तिआदि.

७०३-४. एवं तिप्पकारेन ठितं वत्थुं गण्हतो अधिप्पायनानत्तेन सम्भवन्तं आपत्तिप्पभेदं दस्सेतुमाह ‘‘तत्था’’तिआदि. तत्थाति तेसु तीसु निस्सग्गियादिवत्थूसु. सङ्घादीनन्ति सङ्घगणपुग्गलचेतियादीनं. न्ति निस्सग्गियवत्थुं. सब्बत्थायाति सब्बेसं अत्थायाति विग्गहो. अत्तनो अत्थाय च सङ्घादीनमत्थाय च दुक्कटवत्थुं गण्हन्तस्सापि दुक्कटमेव होतीति अत्थो. अवुत्तसमुच्चयेनेत्थ -सद्देन ‘‘सब्बम्पि निक्खिपनत्थाय भण्डागारिकसीसेन सम्पटिच्छतो उपरि रतनसिक्खापदे आगतवसेन पाचित्तिय’’न्ति (पारा. अट्ठ. २.५८३-५८४) अट्ठकथाय वुत्तविनिच्छयविसेसस्स सङ्गहो कतो.

७०५. कहापणादीनन्ति आदि-सद्देन सुवण्णादीनं सङ्गहो. ‘‘सहस्स’’न्ति इदं उपलक्खणं, सहस्सम्पीति वुत्तं होति.

७०६. थविकादीसूति आदि-सद्देन सिथिलपूरितानि भाजनानि गहितानि. ‘‘सिथिलबद्धेसू’’ति विसेसनेन ब्यतिरेकवसेन ‘‘घनबद्धे, पन घनपूरिते वा एकाव आपत्ती’’ति (पारा. अट्ठ. २.५८३-५८४) अट्ठकथासेसं दीपेति.

७०७. उपनिक्खित्तसादियनकम्मं दस्सेतुमाह ‘‘इद’’न्तिआदि. गण्हितुकामोपीति एत्थ ‘‘होतू’’ति सेसो. निसेधेतब्बमेवाति कायेन वा वाचाय वा ‘‘इदं न कप्पती’’ति पटिक्खिपितब्बमेव, एवं सति अनापत्तियेवाति अत्थो. अयमत्थो अट्ठकथायं ‘‘कायवाचाहि वा अप्पटिक्खिपित्वापि सुद्धचित्तो हुत्वा ‘नयिदं अम्हाकं कप्पती’ति न सादियति, अनापत्तियेवा’’ति (पारा. अट्ठ. २.५८३-५८४) आगतोयेव.

७०८. तंवत्थुन्ति तथा पटिक्खित्तं वत्थुं. ठपेत्वा यदि गच्छतीति ‘‘तुम्हे गण्हथ वा, मा वा, दिन्नं दिन्नमेवा’’ति सचे सो ठपेत्वाव गच्छति. यथा तं न विनस्सति, तथा तं गोपयितब्बन्ति योजना. ‘‘अञ्ञो तत्थ आगन्त्वा पुच्छती’’तिआदिना अट्ठकथाय वुत्तनयेन तत्थागतेन कप्पियकारकेन ‘‘किमिद’’न्ति पुच्छिते सरूपं आवि कत्वा ‘‘गोपयिस्सामहं भन्ते, गुत्तट्ठानं दस्सेथा’’ति वुत्ते ‘‘इमं गहेत्वा एही’’ति अवत्वा सत्तभूमिकम्पि पासादं अभिरुहित्वा ‘‘इध ठपेही’’ति अवत्वा ‘‘इदं गुत्तट्ठान’’न्ति सुरक्खितट्ठानं दस्सेत्वा तत्थ ठपिते अग्गळं दत्वा रक्खितब्बन्ति वुत्तं होति.

७०९. गुत्तट्ठानं गहेत्वा गच्छन्तस्स कप्पियकारकस्स अवत्तब्बवोहारं दस्सेतुमाह ‘‘आहरेदमिद’’न्तिआदि. अकप्पियन्ति एत्थ ‘‘वचन’’न्ति लब्भति. एवं अकप्पियवचनं अवत्वा सुरक्खितट्ठाने आहरित्वा ठपिते किं कातब्बन्ति? विक्कायिके पत्तचीवरादिकप्पियभण्डे आहटे ‘‘अम्हाकं इमिना अत्थो, इमस्स एवरूपं मूलम्पि अत्थि, कप्पियकारको एव नत्थी’’ति वत्वा तेन ‘‘अहं कप्पियकारको, मय्हं दस्सेथा’’ति वुत्ते सचे रुच्चति, द्वारं विवरित्वा ‘‘इदं गण्हा’’ति अवत्वा ‘‘एत्थ ठपित’’न्ति दस्सेत्वा तस्मिं तस्स अग्घप्पमाणं गहेत्वा देन्ते अधिवासेतब्बं. अतिरेकं गण्हन्ते ‘‘मयं तुम्हाकं भण्डं न गण्हाम, गच्छथा’’ति नीहरित्वा अग्गळं दत्वा कप्पियकारके लद्धे ‘‘अम्हाकं एवरूपेन अत्थो, इदं नाम मूलं अत्थी’’ति वत्वा तेन किणित्वा दिन्ने अधिवासेतब्बन्ति अट्ठकथायं वुत्तनयेन पटिपज्जितब्बं.

७१०. ठपेत्वा रूपियग्गाहन्ति अनन्तरसिक्खापदे वक्खमानसरूपं सुवण्णादिरूपियं पटिग्गहेत्वा निस्सज्जित्वा देसितापत्तिकं पुग्गलं ठपेत्वा. निस्सट्ठपरिवत्तितन्ति एत्थ निस्सज्जित्वा आपत्तिया देसिताय ‘‘सचे तत्थ आगच्छति आरामिको वा उपासको वा’’तिआदिना (पारा. ५८४) पदभाजने वुत्तनयेन तत्थागतं कप्पियकारकं ‘‘आवुसो इमं जाना’’ति वत्वा ‘‘इमिना किं आहरिय्यतू’’ति तेन वुत्ते ‘‘इमं वा इमं वा आहरा’’ति अवत्वा ‘‘कप्पियं आचिक्खितब्बं सप्पि वा तेलं वा मधु वा फाणितं वा’’ति (पारा. ५८४) वुत्तत्ता भिक्खूनं कप्पियवत्थुमत्ते आचिक्खिते तेन निस्सट्ठवत्थुं परिवत्तेत्वा आहटं कप्पियभण्डन्ति अत्थो.

७११. अत्तनोपत्तभागम्पीति तथा आहटे कप्पियभण्डे सङ्घस्स भाजियमाने अत्तनो वस्सग्गेन अत्तनो पत्तकोट्ठासम्पि. पटिग्गाहकभिक्खुनोति रूपियं पटिग्गहेत्वा आपज्जित्वा निस्सज्जित्वा देसितापत्तिकस्स भिक्खुनो न वट्टतीति सम्बन्धो. अञ्ञतोति अत्ततो अञ्ञस्मा पब्बजितमनुस्सामनुस्सतिरच्छानगतित्थिपुरिसानं अञ्ञतरतो. लद्धन्ति तेहि अत्तना लद्धकोट्ठासतो दिन्नवसेनपि लद्धं तं वत्थुं.

७१२. यं किञ्चि पच्चयन्ति तं वत्थुं परिवत्तेत्वा गहितेसु चतूसु पच्चयेसु अञ्ञतरम्पि पच्चयं. अन्तमसो पथविं खणित्वा उप्पादितोदकम्पि दारूहि आदित्तअग्गिम्पि तेलेन जलितपदीपम्पि रुक्खे वा गेहे वा पकतिछायम्पि तालपण्णम्पि उपभोगपरिभोगारहं अञ्ञम्पि यं किञ्चीति अट्ठकथाय वुत्तनयं इमिनाव सङ्गहितन्ति गहेतब्बं. यथाह अट्ठकथायं ‘‘अन्तमसो मक्कटादीहि ततो हरित्वा अरञ्ञे ठपितं वा तेसं हत्थतो गळित्वा तिरच्छानपरिग्गहितम्पि पंसुकूलम्पि न वट्टतियेवा’’तिआदि (पारा. अट्ठ. २.५८३-५८४), ‘‘रूपियपटिग्गाहकस्स पन केनचि परियायेन ततो उप्पन्नपच्चयपरिभोगो न वट्टती’’ति (पारा. अट्ठ. २.५८५) चाति. भिक्खुनोति रूपियपटिग्गाहकस्स भिक्खुस्स.

७१३. अज्झारामे वाति उपरि वक्खमानलक्खणेन परिच्छिन्ने अज्झारामे वा. तं रूपियं, ‘‘पतितं दिस्वा’’ति सेसो. अज्झावसथेपि वाति वक्खमानलक्खणे अन्तोआवासे च. निक्खिपन्तस्साति ‘‘यस्स भविस्सति, सो हरिस्सती’’ति वुत्ते ठाने तस्मिं वत्थुस्मिं गणनञ्च उपलक्खणञ्च सल्लक्खेत्वा ठपेन्तस्स.

७१४. तिकपाचित्तियं वुत्तन्ति ‘‘रूपिये रूपियसञ्ञी, वेमतिको, अरूपियसञ्ञी रूपियं पटिग्गण्हाति, निस्सग्गियं पाचित्तिय’’न्ति (पारा. ५८६) भगवता पाचित्तियं वुत्तं. दुक्कटन्ति एत्थ ‘‘द्विकदुक्कट’’न्ति सामत्थिया लब्भति.

७१५. क्रियाक्रियन्ति गहणेन आपज्जनतो किरियं. पटिक्खेपस्स अकरणतो अकिरियन्ति.

रूपियपटिग्गहणकथावण्णना.

७१६-७. निस्सग्गियस्सापिवत्थुन्ति ‘‘निस्सग्गियपाचित्तियस्स वत्थू’’ति पठमसिक्खापदे निद्दिट्ठेसु रजतादीसु चतूसु अञ्ञतरं वत्थुं. दुक्कटस्स च वत्थुं वाति पठमं दस्सितमुत्तादिदुक्कटवत्थूसु अञ्ञतरं वा, इहोभयत्थ हेतुफलसम्बन्धे सामिवचनं. कप्पियस्स च वत्थुं वाति यथादस्सितेसु एव मुग्गमासादिकप्पियवत्थूसु अञ्ञतरं वा, इह अवयवावयविसम्बन्धे सामिवचनं. अवयवावयवीनं अभेदेपि भेदूपचारवसेन यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति कप्पियवत्थुन्ति वुत्तं होति ‘‘कप्पियेन वत्थुना’’ति वक्खमानत्ता. इदानेत्थ दुक्कटवत्थुनो, कप्पियवत्थुनो च निस्सग्गियवत्थुना परिवत्तितत्ता आपत्ति होतीति गहेतब्बं. निस्सग्गियवत्थुना यो परिवत्तेति, तस्स आपत्तीति योजना.

दुक्कटस्स वत्थुना, कप्पियेन च वत्थुना वत्थुं निस्सग्गियस्स परिवत्तेति, आपत्तीति योजना. इध उभयत्थापि परिवत्तितस्स निस्सग्गियवत्थुत्ता आपत्ति होति. एवं तीसुपि ठानेसु ‘‘आपत्ती’’ति सामञ्ञवचनेन निस्सग्गियपाचित्तियमेव वुत्तन्ति पकरणतो लब्भति.

७१८. दुक्कटस्सेव वत्थुना दुक्कटस्स च वत्थुं वा परिवत्तेति, दुक्कटन्ति योजना. ‘‘वत्थुं वा कप्पियस्सा’’ति इदं वुत्तनयमेव, कप्पियवत्थुन्ति वुत्तं होति. इमस्स कप्पियवत्थुनोपि दुक्कटवत्थुना परिवत्तितत्ता दुक्कटं होतीति गहेतब्बं.

७१९. ‘‘वत्थुना कप्पियस्सा’’ति इदम्पि वुत्तनयमेव. कप्पियवत्थुनापि परिवत्तिते दुक्कटवत्थुवसेन दुक्कटं होतीति आह ‘‘तथा’’ति.

७२०. ‘‘तथा’’ति इमिना ‘‘वत्थुनो’’ति इदं आकड्ढति. ‘‘निस्सग्गियस्सा’’ति इमिना पाचित्तियमाह. पुब्बन्ति पठमं, पुब्बे वुत्तरूपियपटिग्गहणसिक्खापदेति वुत्तं होति. इमिनाति रूपियसंवोहारसिक्खापदेन. परिवत्तनं वारितन्ति सम्बन्धो.

७२१. रूपियन्ति च सञ्ञिस्साति ‘‘रूपियं नाम सत्थुवण्णो कहापणो लोहमासको दारुमासको जतुमासको, ये वोहारं गच्छन्ती’’ति (पारा. ५८९) पदभाजने वुत्तेसु रूपियसञ्ञितेसु वत्थूसु ‘‘अञ्ञतर’’न्ति सञ्ञिस्स. अरूपियेति खरपत्तादिम्हि. तेन अरूपियेन. ‘‘चेतापेन्तस्स अरूपिय’’न्ति पदच्छेदो. ‘‘अरूपिये रूपियसञ्ञी रूपियं चेतापेति , निस्सग्गियं पाचित्तिय’’न्ति (पारा. ५९१) वुत्तत्ता रूपियपरिवत्तने दुक्कटस्स अभावतो, पाचित्तियस्स च सम्भवतो रूपियं न गहेतब्बं. अरूपिये रूपियं इति सञ्ञिस्स च विमतिस्स च अरूपियं चेतापेन्तस्स तेन द्वे दुक्कटानि होन्तीति योजना.

७२२. अरूपिये अरूपियन्ति सञ्ञिस्साति एत्थ ‘‘अरूपियं परिवत्तेन्तस्सा’’ति सेसो. पञ्चहीति सहत्थे करणवचनं, ‘‘सहधम्मिकेही’’ति सेसो, पञ्चहि सहधम्मिकेहि सद्धिन्ति अत्थो. वदतोति वोहरतो, कयविक्कयं करोन्तस्साति अत्थो. भिक्खुभिक्खुनिसामणेरसामणेरिसिक्खमानासङ्खातेहि पञ्चहि सहधम्मिकेहि अरूपियं परिवत्तेन्तस्स अनापत्तीति अत्थो.

७२३. संवोहारेन समुट्ठानतो क्रियसमुट्ठानं.

रूपियसंवोहारकथावण्णना.

७२४. कप्पियं नाम ‘‘चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा, अन्तमसो चुण्णपिण्डोपि दन्तकट्ठम्पि दसिकसुत्तम्पी’’ति पदभाजने वुत्तानि कप्पियवत्थूनि. यथाह अट्ठकथायं ‘‘चीवरादीनं कप्पियभण्डानं वसेन अनेकविध’’न्ति. कप्पियेनेवाति तेनेव कप्पियेन वत्थुना. ‘‘कयविक्कयं समापज्जेय्याति ‘इमिना इमं देहि, इमिना इमं आहर, इमिना इमं परिवत्तेहि, इमिना इमं चेतापेही’ति अज्झाचरती’’ति (पारा. ५९५) वचनतो ‘‘परिवत्तयतो’’ति इमस्स ‘‘कयविक्कयं समापज्जतो’’ति परियायो.

तत्थ अञ्ञस्स हत्थतो कप्पियवत्थुना परिवत्तेत्वा गहणं कयो नाम. अत्तनो हत्थतो कप्पियवत्थुं परिवत्तेत्वा दानं विक्कयो. यथाह अट्ठकथायं ‘‘इमिना इमं देही’तिआदिना हि नयेन परस्स कप्पियभण्डं गण्हन्तो कयं समापज्जति, अत्तनो कप्पियं देन्तो विक्कय’’न्ति. ‘‘ठपेत्वा सहधम्मिके’’ति वुत्तत्ता परिवत्तयतोति एत्थ अञ्ञेहि सद्धिन्ति लब्भति. एत्थ अञ्ञे नाम गिहिनो इत्थिपुरिसा, सासनतो बाहिरा पब्बजिता च. तस्मा अयं कयविक्कयो अन्तमसो मातापितूहिपि न कातब्बोयेव. यथाह अट्ठकथायं ‘‘अयञ्हि कयविक्कयो ठपेत्वा पञ्च सहधम्मिके अवसेसेहि गिहिपब्बजितेहि अन्तमसो मातापितूहिपि सद्धिं न वट्टती’’ति (पारा. अट्ठ. २.५९५).

७२५. अकप्पियस्स वत्थुस्साति इमस्मिं सिक्खापदे वुत्तचीवरादिकप्पियवत्थुतो अञ्ञस्स निस्सग्गियदुक्कटवत्थुस्स. तेनेवाति अकप्पियवत्थुनायेव. ‘‘कप्पियस्स चा’’ति पाठसेसो, तेनेव अकप्पियेन वत्थुना कप्पियस्स वत्थुस्स परिवत्तनञ्चाति योजना. एवञ्हि पाठसेसे अकते अकप्पियेन वत्थुना कप्पियस्स परिवत्तनं कयविक्कये सङ्गहेतब्बं सिया, तं न युज्जति तस्स रूपियसंवोहारेयेव सङ्गहितत्ता, इध च ‘‘कप्पियवत्थुस्सेव कप्पियवत्थुना परिवत्तनं कयविक्कयो’’ति नियमितत्ता. निद्दिट्ठन्ति ‘‘अकप्पियभण्डपरिवत्तनञ्हि कयविक्कयसङ्गहं न गच्छती’’ति (पारा. अट्ठ. २.५९४) अट्ठकथायं निद्दिट्ठन्ति अत्थो.

७२६. तस्माति यस्मा अञ्ञत्र सहधम्मिकेहि कप्पियवत्थुस्सापि कयविक्कयो न वट्टति, अकप्पियस्स, कप्पियस्स च वत्थुनो अकप्पियेनेव वत्थुना परिवत्तनञ्च रूपियसंवोहारे सङ्गहितत्ता कयविक्कयसङ्गहं न गच्छति, तस्मा.

७२९. इदं नामाति ओदनादिकप्पियवत्थुमेव आह.

७३०-१. ‘‘गहेत्वा’’तिआदिगाथाय वत्थुलक्खणस्स उदाहरणं दस्सेत्वाव आपत्तिभेदं दस्सेतुमाह ‘‘विघासाद’’न्तिआदि. छल्लिन्ति रुक्खतचं. वल्लिन्ति लतं. कट्ठन्ति इन्धनदारुं. दारुन्ति गेहसम्भारादिदारुं. विपल्लासेनापि वत्तब्बं ‘‘वल्लिं वा पन छल्लिं वा, दारुं वा कट्ठमेव वा’’ति. वत्थूनन्ति तथा वत्वा आहरापितानं छल्लिआदिवत्थूनं. कयविक्कये आपत्तियो होन्तीति योजना, निस्सग्गियपाचित्तियापत्तियो होन्तीति वुत्तं होति.

७३२. ‘‘इति एवा’’ति पदच्छेदो, ‘‘पिवित्वा’’तिआदिना नयेन पुब्बकाले विहितपच्चयन्तं अकत्वा वुत्तनयेनेवाति अत्थो.

७३३. भूमिया लिम्पनेति योजनायं पन सेनासनभूमियं परिभण्डकरणकाळकादिवण्णकरणवसेन लेपने. वत्थुधोवनेति चीवरादिवत्थूनं धोवने. एत्थाति तेसु वुत्तप्पकारेसु. एतेसं गहणस्स उपलक्खणत्ता एवरूपेसु अञ्ञेसु ठानेसु.

७३४. अयन्ति भूमिसोधनादिवसेन आपन्ना पाचित्तियापत्ति.

७३५. ठपेत्वा भण्डसामिकन्ति एत्थ ब्यतिरेकवसेन अञ्ञस्स कप्पियकारस्साति लब्भति.

७३६. भासतो अनापत्तीति योजना. सेसमेत्थ उत्तानमेव.

कयविक्कयकथावण्णना.

कोसियवग्गो दुतियो.

७३७. कप्पिया पत्ता मत्तिकायोमया जातितो दुवेति योजना. वण्णाति पमाणानि. यथाह अट्ठकथायं ‘‘तयो पत्तस्स वण्णाति तीणि पत्तस्स पमाणानी’’ति (पारा. अट्ठ. २.६०२). तेनाह ‘‘उक्कट्ठो मज्झिमोमको’’ति.

७३८. द्विन्नं तण्डुलनाळीनन्ति सुकोट्टितानं अखण्डानं पुराणसालितण्डुलानं द्वे नाळियो गहेतब्बा. यथाह अट्ठकथायं ‘‘अनुपहतपुराणसालितण्डुलानं सुकोट्टितपरिसुद्धान’’न्ति (पारा. अट्ठ. २.६०२). भत्तन्ति अवस्सावितं अनुत्तण्डुलं अकिलिन्नं अपिण्डितं सुविसदं कुन्दमकुलरासिसदिसं सुपक्कोदनमेव गहेतब्बं. यथाह अट्ठकथायं ‘‘अनुत्तण्डुलं अकिलिन्नं अपिण्डितं सुविसदं कुन्दमकुलरासिसदिसं अवस्सावितोदन’’न्ति (पारा. अट्ठ. २.६०२). मगधनाळियाति मगधरट्ठे नाळिया, सा नाळि तिलानं अट्ठपसतानि गण्हाति. तेनाहु पोराणा –

‘‘खारिदसद्वयं वाहो, खारी दोणट्ठकद्वयं;

द्विअट्ठनाळियो दोणो, नाळेका पसतट्ठकं;

लक्खं तिलानं पसतं, एतं वुत्तं पमाणतो’’ति.

‘‘मगधनाळि नाम अड्ढतेरसपला होती’’ति (पारा. अट्ठ. २.६०२) अन्धकट्ठकथायं वुत्तं. तब्बण्णनाय ‘‘अड्ढतेरसपलानि मासेहि गहेतब्बानी’’ति वुत्तं. केचि पनाहु –

‘‘चतुप्पसतिका मुट्ठि, पलञ्चेतं चतुग्गुणं;

कुडुवप्पसतञ्चेव, चत्तारि चेव नाळि तु.

‘‘सोयेव पत्थो चत्तारो, पत्था अळ्हकमुच्चते;

अळ्हकानम्पि चत्तारि, ‘दोणो’ति परिकित्तितो’’ति.

आचरिया पन ‘‘अट्ठपसता मागधनाळी’’ति पुब्बपक्खमेव रोचयन्ति.

खादनञ्च चतुब्भागन्ति तस्मिं भत्ते चतुधा विभत्ते एकभागमत्तं हत्थहारियघनमुग्गसूपन्ति अत्थो. यथाह अट्ठकथायं ‘‘तस्स ओदनस्स चतुत्थभागप्पमाणो नातिघनो नातितनुको हत्थहारियो सब्बसम्भारसङ्खतो मुग्गसूपो पक्खिपितब्बो’’ति (पारा. अट्ठ. २.६०२).

ब्यञ्जनञ्च तदूपियन्ति याव चरिमालोपं, ताव सब्बालोपानुरूपं मच्छमंसादिब्यञ्जनञ्च. यथाह अट्ठकथायं ‘‘आलोपस्स आलोपस्स अनुरूपं यावचरिमालोपप्पहोनकं मच्छमंसादिब्यञ्जनं पक्खिपितब्ब’’न्ति. एत्थ च आलोपस्स आलोपस्स अनुरूपन्ति ‘‘ब्यञ्जनस्स मत्ता नाम ओदनचतुत्थभागो’’ति (म. नि. अट्ठ. २.३८७) ब्रह्मायुसुत्तस्स अट्ठकथायं वुत्तत्ता आलोपस्स चतुत्थभागप्पमाणं ब्यञ्जनं आलोपस्स अनुरूपन्ति गहेतब्बं. इध पन सूपस्सेव ओदनचतुत्थभागप्पमाणं दस्सेत्वा एतस्स लक्खणे दस्सिते इतरस्सापि दस्सितमेव होतीति ब्यञ्जनस्स तथा विसेसेत्वा पमाणं न दस्सितं. ओदने पक्खिपितब्बानि सप्पितेलतक्करसकञ्जिकादीनि गणनूपगानि न होन्ति.

७३९. तं सब्बन्ति यथावुत्तभत्तादिनिरवसेसं. गण्हतीति वक्खमानेहि तीहि पकारेहि गण्हाति. तस्साति उक्कट्ठस्स पत्तस्स. उपड्ढोति तस्मिं पत्ते गण्हनकदब्बसम्भारगाही पत्तो तंसहचरियेन ‘‘उपड्ढो’’ति वुत्तो. तदुपड्ढो चाति एत्थापि एसेव नयो. तस्स मज्झिमस्स पत्तस्स उपड्ढो तदुपड्ढोति गहेतब्बं.

७४०. इमेसु तीसु पत्तेसु उक्कट्ठस्स वुत्तं ओदनादि सब्बं यस्मिं पत्ते पक्खित्तं, तस्स मुखवट्टिमत्थके पुञ्जियमानं हीरकं हेट्ठाभागे फुसति, सो उक्कट्ठमज्झिमो नाम, हीरतो अतिरेकं तिट्ठति, सो उक्कट्ठोमको नाम, अन्तोपत्ते मुखवट्टिया हेट्ठिमन्तं अप्पत्वा तिट्ठति, सो उक्कट्ठुक्कट्ठो नाम, एवं मज्झिमो च ओमको च पच्चेकं तिविधो होतीति सब्बे नव पत्ता होन्तीति दस्सेतुमाह ‘‘उक्कट्ठस्सा’’तिआदि. तस्सेवाति उक्कट्ठस्सेव. ओमको च मज्झिमो चाति ओमकमज्झिमा. इध मज्झिमो च ओमको च उक्कट्ठस्सेव भेदो. एस नयो इतरद्वयेपि. ‘‘एव’’न्ति इमिना यथा ‘‘उक्कट्ठुक्कट्ठो उक्कट्ठोमको उक्कट्ठमज्झिमो’’ति योजेतब्बो, एवं मज्झिमोमकानम्पि यथाक्कमयोजनं दस्सेति ‘‘मज्झिमो मज्झिमुक्कट्ठो मज्झिमोमको, ओमकुक्कट्ठो ओमकमज्झिमो ओमकोमको चा’’ति.

७४१. तेसूति नवसु पत्तेसु. तस्माति अपत्तभावतो. न गच्छन्तीति उक्कट्ठुक्कट्ठञ्च ओमकोमकञ्चाति द्वे अपेक्खित्वा बहुवचनं कतं. एते भाजनसङ्खेपेन परिभुञ्जितब्बाति. यथाह अट्ठकथायं ‘‘तस्मा एते भाजनपरिभोगेन परिभुञ्जितब्बा’’ति (पारा. अट्ठ. २.६०२).

७४२. पत्तलक्खणसंयुतन्ति एत्थ पत्तलक्खणं नाम यथावुत्तपमाणयुत्तता, ‘‘अयोपत्तो पञ्चहि पाकेहि पक्को मत्तिकापत्तो द्वीहि पाकेहि पक्को’’ति (पारा. अट्ठ. २.६०८) वुत्ता पाकसम्पत्ति, किणित्वा गण्हाति चे, तस्स दातब्बमूलस्स असेसेत्वा दिन्नभावो, छिद्दाभावो, छिन्नराजीनं अभावोति पञ्चविधं. होति चेत्थ –

‘‘पमाणयुत्तता पाक-सम्पत्ति दिन्नमूलता;

अच्छिद्दाराजिता चेति, पत्तलक्खणपञ्चक’’न्ति.

‘‘अधिट्ठाय वा विकप्पेत्वा वा’’ति वा-सद्दो योजेतब्बो. अधिट्ठायाति पठमं परिभुत्ते पत्ते सति तं पच्चुद्धरित्वा अधिट्ठातब्बपत्तो हत्थपासे चे होति, वक्खमाननयेन ‘‘इमं पत्तं अधिट्ठामी’’ति वचीभेदकरणवसेन वाचाय वा वचीभेदं अकत्वा एवमेव चिन्तेत्वा हत्थेन गहेत्वा फन्दापेन्तेन कायेन वा दूरे चे हत्थपासा होति, ठपितट्ठानं सल्लक्खेत्वा ‘‘एतं पत्तं अधिट्ठामी’’ति वाचा भिन्दितब्बाति अट्ठकथायं (पारा. अट्ठ. २.६०८ अत्थतो समानं) वुत्तनयेन एककेन वा पच्छा सतिसम्मोसे सरापेत्वा कुक्कुच्चं वूपसमेतुं समत्थस्स पुग्गलस्स सन्निधाने वा अधिट्ठायाति वुत्तं होति. ‘‘अञ्ञस्स सन्तिके अधिट्ठाने अयमानिसंसो – सचस्स ‘अधिट्ठितो नु खो मे, नो’ति विमति उप्पज्जति, इतरो सारेत्वा विमतिं छिन्दिस्सती’’ति (पारा. अट्ठ. २.६०८) अयमत्थो अट्ठकथायं वुत्तो. ‘‘द्वे पत्ते अधिट्ठातुं न लभती’’ति गण्ठिपदे वुत्तं.

विकप्पेत्वाति (पाचि. ३७३; पारा. अट्ठ. २.६०८; कङ्का. अट्ठ. विकप्पनसिक्खापदवण्णना) त्थ विकप्पेतब्बस्स पत्तस्स एकत्तबहुत्तं, सन्निहितासन्निहितत्तञ्च सल्लक्खेत्वा एकं चे सन्निहितं, ‘‘इमं पत्तं तुय्हं विकप्पेमी’’ति वा ‘‘इमं पत्तं तिस्सस्स भिक्खुनो विकप्पेमी’’ति वा आदिना नयेन एकं विकप्पेत्वाति वुत्तं होति. एत्थ ‘‘परिभुञ्जेय्या’’ति वुत्तत्ता, ‘‘मय्हं सन्तकं परिभुञ्जेहि वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति तेन अपच्चुद्धटे परिभुञ्जितुं अयुत्तत्ता ‘‘विकप्पेत्वा’’ति पच्चुद्धटविसेसो गहेतब्बो.

७४३. धारेय्याति अनधिट्ठहित्वा, अविकप्पेत्वा च परिभुञ्जितब्बो. तं कालं पत्तं अतिक्कामयतोति योजना. ‘‘निस्सग्गिय’’न्ति इमिनापि ‘‘पत्त’’न्ति इदं युज्जति. पत्त-सद्दो मागधिकानं द्विलिङ्गको, तस्मा एवं वुत्तो.

७४४. अधिट्ठितविकप्पितेसु अनन्तोगधत्ता अतिरेकभावं दस्सेतुमाह ‘‘यं पत्त’’न्तिआदि.

७४५. सम्मुखेति अड्ढतेय्यहत्थप्पदेसतो अन्तो ठितं पत्तं. दूरस्मिन्ति अड्ढतेय्यरतनतो परभागे ‘‘अन्तोगब्भे वा उपरिपासादे वा सामन्तविहारे वा’’ति अट्ठकथायं वुत्तप्पकारे दूरेपि. यत्थ कत्थचि विकप्पनकालेपि सन्तिकदूरवचनभेदा एवमेव योजेत्वा वत्तब्बा. ‘‘विकप्पेतुं पन बहूनिपि लब्भती’’ति गण्ठिपदे वुत्तं. अयं नयोति ‘‘इमं पत्तं पच्चुद्धरामी’’तिआदिनयो.

७४६. वाचाकायवसेन दुविधे अधिट्ठाने वाचाधिट्ठानं दस्सेत्वा कायाधिट्ठानं दस्सेतुमाह ‘‘आभोग’’न्तिआदि. आभोगन्ति ‘‘इमं पत्तं अधिट्ठामी’’ति आभोगं. ‘‘मनसा’’ति इमिना न वचसाति वुत्तं होति. कायविकारोव कायविकारकं, हत्थेन फन्दापनादिकायकिरियाति अत्थो. एतेनेव कायाधिट्ठानं हत्थेन अपत्तब्बे दूरे न कातब्बन्ति दस्सेति.

७४७-८. ‘‘जहति अधिट्ठान’’न्ति पदच्छेदो. दानतोति अञ्ञस्स दानेन. भेदकतोति भिज्जनेन. नासतोति पत्तसामिकस्स कालकिरियाय. विब्भमतोति सिक्खं अपच्चक्खाय गिहिभावूपगमनेन. उद्धारतोति पच्चुद्धरणेन. पच्चक्खतोति सिक्खापच्चक्खानेन. परिवत्तनतोति लिङ्गपरिवत्तनेन. गाहतोति विस्सासग्गहणेन, अच्छिन्दित्वा गहणेन च.

कङ्गुसित्थप्पमाणेनाति सत्तन्नं धञ्ञानं खुद्दकतरस्स कङ्गुनो सित्थप्पमाणेन. खेनाति मुखवट्टिया द्वङ्गुलतो हेट्ठा आकासपरियायेन छिद्देन. आणिया वाति अयोमयाय आणिया वा.

७५०-१. मणिपत्तोति मणिना कतो. वेळुरियुब्भवोति मरकतमणिमयो. फलिकुब्भवोति फलिकपासाणेन कतो. काचमयोति काचमत्तिकामयो. कंसमयोति कंसलोहेन कतो. तिपुमयोति काळतिपुमयो. सीसमयोति सेततिपुमयो. विपल्लासेन च वदन्ति. सज्झुमयोति रजतमयो.

७५२. घटकटाहोति घटकपालं. सीसकटाहोति छवसीसकपालं. तुम्बन्ति अलाबु. अस्साति एकादसविधस्स पत्तस्स. अनुलोमिकन्ति अकप्पियवसेन अनुलोमं. तत्थाति तस्मिं एकादसविधे. तम्बमयं लोहमयं थालकं पन वट्टतीति योजना, पत्तोयेव न वट्टति, तम्बलोहमया थालका पन वट्टन्तीति अत्थो.

७५३. तट्टिकादीनीति आदि-सद्देन वट्टकादीनं सङ्गहो. वट्टकन्ति च अड्ढचन्दाकारो लोहादिमयो भाजनियविसेसो. पुग्गलस्साति भिक्खुस्स. गिही च सङ्घो च गिहिसङ्घा, तेसं सन्तका गिहिसङ्घिका.

७५४. यं किञ्चि पत्तन्ति सत्तसु पत्तेसु यं किञ्चि पत्तं. वोदकं कत्वाति विगतोदकं कत्वा. पटिसामेय्याति निक्खेपारहट्ठाने निक्खिपनवसेन, थविकाय पक्खिपित्वा बन्धनवसेन वा सङ्गोपेय्य.

७५५. ओतापेतुन्ति आतपे, अग्गिम्हि वा तापेतुं. उण्हेति तस्मिंयेव उण्हे. न निदहेतब्बोति न झापेतब्बो. सीसापनयनमेव न वट्टतीति न निदहेतब्बोति अत्थो अधिकनिवारणेनेव विञ्ञायति.

७५६. मिड्ढन्तेति मिड्ढिया अन्ते. परिभण्डन्तेति पमुखे महामिड्ढिया अन्ते. ‘‘वित्थिण्णेति अन्तमसो द्विपत्तमत्तोकासवित्थारे’’ति केचि. ठपेतुं पन वट्टतीति योजना, वलयादिआधारेन विनापि ठपेतुं वट्टतीति अत्थो. ‘‘मिड्ढिया पमुखे मिड्ढिया च खरभूमिपदेसादीसु च वलयमत्थके ठपेतुं वट्टती’’ति वदन्ति.

७५७. दारुआधारकेति उदुक्खलसदिसे दारुमये आधारे. द्वे पत्ते ठपेतुम्पि वट्टतीति पत्तमत्थके अपरस्सापि पत्तस्स ठपनवसेन द्वे पत्ते ठपेतुम्पि वट्टति. अपि-सद्देन एकस्मिं वत्तब्बमेव नत्थीति दस्सेति. अयमेव नयोति ‘‘द्वेपि पत्ते ठपेतुं वट्टती’’ति अयं नयो. दण्डभूमिआधारकेसूति एत्थ दण्डाधारो नाम बहूहि दण्डेहि कतो. भूमिआधारको नाम भूमियं कतो आलवालवलयाकारो सिलिट्ठाधारो. ‘‘दन्तवेत्तलतादिमयो भूमिआधारको’’ति केचि.

७५८-९. तट्टिकायाति तालपण्णादीहि कततट्टिकाय. पोत्थकेति मकचिवाकमये वा रुक्खवाकमये वा अत्थरणे. कटसारकेति तालपण्णादीहि वीते अत्थरणे. परिभण्डकतायाति कतगोमयपरिभण्डाय. अपि-सद्देन सुधाकम्मं कत्वा पासाणेन घंसित्वा मट्ठकताय भूमिया वत्तब्बमेव नत्थीति दस्सेति. वालुकासु वाति लेड्डुपासाणसक्खरकपालादिअमिस्सासु सण्हसुखुमवालुकासूति वुत्तं होति. तेनेवाह ‘‘तथारूपासू’’तिआदि. रजम्हि सन्तेपि असन्तेपि विसुंयेव ‘‘खरभूमिया न ठपेतब्ब’’न्ति वुत्तत्ता ‘‘सरजाया’’ति इमिना रजोकिण्णं सण्हभूमिमाह. खरभूमियाति फरुसभूमिया.

७६०. लग्गेतुन्ति ओलम्बेतुं. दण्डकोटिया, नागदन्तकोटिया च पत्तमुखेन पक्खिपित्वा ठपनम्पि लग्गनं नाम. छत्तङ्कमञ्चपीठेसूति छत्ते, अङ्के, मञ्चपीठे च.

७६१. अटनीसूति अङ्गेसु. बन्धित्वाति थविकाय अंसवद्धनकादिना येन केनचि बन्धित्वा. ओलम्बेतुम्पीति लग्गेतुम्पि. ‘‘ठपेतुं उपरी’’ति पदच्छेदो.

७६२. मञ्चपीठट्टकेति मञ्चपीठेसु ठपितपत्ता यथा न पतन्ति, तथा अटनिमत्थके दारुना परिक्खेपे कते मञ्चपीठट्टका नाम होन्ति, तादिसे मञ्चपीठट्टके ठपेतुं वट्टतीति अत्थो. भत्तपूरोपीति भत्तस्स पूरोपि. अपि-सद्देन यागुतेलपरिपूरितस्सापि सङ्गहो. तुच्छपत्ते विनिच्छयो यथावुत्तोयेव. पूरणं पूरो, भत्तस्स पूरो भत्तपूरो.

तिभाणवारवण्णना निट्ठिता.

७६३. कवाटन्ति द्वारकवाटफलकं. ‘‘सेनासने द्वारकवाटवातपानकवाटादी’’तिआदीसु द्वारफलकं ‘‘कवाट’’न्ति हि वुत्तं. न पणामेय्याति न नामेय्य न चालेय्य, न च पिदहेय्याति अत्थो. पत्तं हत्थे यस्स सो पत्तहत्थोति भिन्नाधिकरणोयं बाहिरत्थसमासो ‘‘वजिरपाणी’’तिआदीसु विय. ‘‘पणामेय्य अस्सा’’ति पदच्छेदो.

७६४. न नीहरेय्य पत्तेन चलकानीति रसं पिवित्वा पातितमधुकफलट्ठिकादि छड्डितानि बहि छड्डेतुं पत्तेन न नीहरेय्य. अट्ठिकानि वाति पनसट्ठिकोलट्ठिआदिअट्ठिकानि वा. उच्छिट्ठमुदकन्ति मुखधोवनादिकं उच्छिट्ठमुदकं. पत्तेन नीहरन्तस्साति योजना, बहि छड्डेतुं तं पत्ते आसिञ्चित्वा हरन्तस्साति वुत्तं होति. इतरथा उच्छिट्ठपत्तधोवनोदकम्पि तेनेव पत्तेन बहि न नीहरितब्बं सिया.

७६५. पटिग्गहेति मुखधोवनोदकन्ति पटिग्गहो, खेळमल्लकोव. मुखतो नीहटन्ति मुखेन छड्डितं मंसखण्डादि यं किञ्चि.

७६६. विनस्सतीति विब्भमेन वा सिक्खापच्चक्खानेन वा कालकिरियाय वा विनस्सति. अथ वा योति पच्चत्तवचनं ‘‘यस्सा’’ति सामिवसेन परिणामेत्वा यस्स भिक्खुनो पत्तो भेदेन वा अच्छेदेन वा चोरिकाय हरणेन वा नस्सति, तस्स अनापत्तीति योजना.

७६७. पठमस्साति पत्तवग्गस्स पठमं सङ्गहितत्ता पठमस्स. पत्तस्साति पत्तसिक्खापदस्स. पठमेनाति चीवरवग्गस्स पठमं सङ्गहितत्ता पठमेन कथिनेनाति सम्बन्धो. महेसिनाति महन्ते सीलक्खन्धादयो गुणे एसि गवेसीति महेसि. पठमस्स पत्तस्स समुट्ठानादयो सब्बे इध अनिद्दिट्ठविनिच्छया पठमेन कथिनेन समा सदिसा इति महेसिना मता अनुमता अनुञ्ञाताति योजना.

पठमपत्तकथावण्णना.

७६८. पञ्च बन्धनानि ऊनानि यस्स सो पञ्चबन्धनऊनो, पत्तो, तस्मिं, अबन्धनञ्च एकद्वितिचतुबन्धनञ्च ‘‘पञ्चबन्धनऊन’’न्ति गहितं. यथाह पाळियं ‘‘ऊनपञ्चबन्धनो नाम पत्तो अबन्धनो वा एकबन्धनो वा द्विबन्धनो वा तिबन्धनो वा चतुबन्धनो वा’’ति (पारा. ६१३). बन्धने अकतेपि बन्धनारहो वक्खमानलक्खणराजियुत्तोपि ‘‘ऊनपञ्चबन्धनोयेवा’’ति गहेतब्बो. एत्थ अबन्धनो नाम यस्स बन्धनमेव नत्थि, सो. तेनेवाह अट्ठकथायं ‘‘यस्मा अबन्धनस्सपि पत्तस्स पञ्च बन्धनानि न पूरेन्ति सब्बसो नत्थिताया’’ति (पारा. अट्ठ. २.६१२-६१३). द्वङ्गुलप्पमाणतो ऊनराजियुत्तो अबन्धनोकासोपि ‘‘अबन्धनोयेवा’’ति गहेतब्बो. यथाह पाळियं ‘‘अबन्धनोकासो नाम पत्तो यस्स द्वङ्गुला राजि न होती’’ति (पारा. ६१३).

७६९. उद्दिट्ठन्ति ‘‘बन्धनोकासो नाम पत्तो यस्स द्वङ्गुला राजि होती’’ति (पारा. ६१३) पदभाजने वुत्तं. द्वङ्गुलाय राजिया एकञ्च बन्धनन्ति योजना. ‘‘मुखवट्टितो हेट्ठा भट्ठा’’ति अट्ठकथावचनतो (पारा. अट्ठ. २.६१२-६१३) ‘‘सब्बापि राजियो मुखवट्टितो पट्ठाय हेट्ठा भट्ठायेव गहेतब्बा’’ति निस्सन्देहे वुत्तं. मुखवट्टिं विना अञ्ञत्थापि ऊनपञ्चबन्धने वा ऊनपञ्चबन्धनोकासे वा सति सोपि पत्तो ऊनपञ्चबन्धनो न होतीति न सक्का वत्तुं, तस्मा ‘‘मुखवट्टितो पट्ठाया’’ति (पारा. अट्ठ. २.६१२-६१३) अट्ठकथायं नियमेत्वा वचनं वीमंसितब्बं. इध पन तथा नियमो न दस्सितो, तस्मा अयमेव विनिच्छयो सामञ्ञेन वुत्ताय पाळिया अञ्ञदत्थु संसन्दति समेति. -कारस्स अवुत्तसमुच्चयत्थत्ता द्वङ्गुलद्वङ्गुलाहि द्वीहि द्वे बन्धनानि च तीणि बन्धनानि चाति इदम्पि वुत्तमेव होति. यथाह अट्ठकथायं ‘‘यस्स पन द्वे राजियो, एकायेव वा चतुरङ्गुला, तस्स द्वे बन्धनानि दातब्बानि. यस्स तिस्सो, एकायेव वा छळङ्गुला, तस्स तीणि बन्धनानि दातब्बानी’’ति (पारा. अट्ठ. २.६१२-६१३).

ऊनपञ्चबन्धनपत्तेसु अन्तिमपत्तस्स विभागं दस्सेतुमाह ‘‘बन्धनानि चा’’तिआदि. मुखवट्टिया अट्ठङ्गुलप्पमाणानं चतुन्नं राजीनं चत्तारि बन्धनानि चाति वुत्तं होति. चकारो पुब्बे वुत्तस्सेव समुच्चयं करोति. अट्ठङ्गुलराजिया तथाति मुखवट्टितो पट्ठाय अट्ठङ्गुलायामं भट्ठाय राजिया द्वङ्गुलद्वङ्गुलमत्ते ठाने तेनेव नीहारेन बद्धानि चत्तारि बन्धनानि चाति अत्थो.

७७०. एवं ऊनपञ्चबन्धनपत्तं दस्सेत्वा इदानि परिपुण्णपञ्चबन्धनपत्तं दस्सेतुमाह ‘‘पञ्च वा’’तिआदि. मुखवट्टिया द्वङ्गुलद्वङ्गुलायामं ओतिण्णा पञ्च राजियो च. वा-सद्देन पञ्चबन्धनविकप्पा दस्सिता. एका वापि दसङ्गुलाति मुखवट्टितो दसङ्गुलायामा एका वा राजि होति. अपि-सद्देन तस्सा राजिया बन्धनो पञ्चबन्धनपक्खो दस्सितो. अयं पत्तोति यस्स पञ्च राजियो वा तत्थ बन्धनानि पञ्चबन्धनानि वा, दसङ्गुला एका राजि वा तत्थ बन्धनानि पञ्चबन्धनानि वा सन्ति, अयं पत्तो पञ्चबन्धनो नाम.

७७१. एत्तावता मत्तिकापत्ते विनिच्छयं दस्सेत्वा इदानि अयोपत्ते दस्सेतुमाह ‘‘अयोपत्तो’’तिआदि. छिद्दानि पटिच्छादेतुं बन्धितब्बानि अयोपट्टानि लोहमण्डलकानि नाम. ‘‘भण्डी’’तिपि तस्सेव परियायो. भण्डितब्बं बन्धित्वा छिद्दे पटिच्छादितेपि यत्थ असण्हताय आमिसं तिट्ठति, तादिसोपि अपत्तोयेवाति आह ‘‘मट्ठो वट्टती’’ति. अयोचुण्णेन वाणियाति एत्थापि ‘‘मट्ठो वट्टती’’ति सम्बन्धनीयं.

७७२. तस्स निस्सग्गियं सङ्घस्स निस्सट्ठं तं पत्तं तस्मिं अनुकम्पाय अगण्हन्तस्साति योजना, ‘‘सङ्घमज्झे निस्सज्जितब्बो’’ति (पारा. ६१३) वचनतो सङ्घमज्झे निस्सट्ठं तस्स तं पत्तं तस्मिं पत्तनिस्सज्जके पुग्गले अनुकम्पाय अगण्हन्तस्स.

७७३. दीयमाने तु पत्तस्मिन्ति ऊनपञ्चबन्धनेन पत्तेन विञ्ञापितनवपत्ते भिक्खुम्हि तं पत्तं सङ्घमज्झे निस्सज्जित्वा आपत्तिं देसेत्वा निसिन्ने चतस्सो अगतियो अगमनं, गहितागहितजाननन्ति इमेहि पञ्चहि अङ्गेहि समन्नागतेन भिक्खुना पठमं सङ्घं याचित्वा ञत्तिदुतियाय कम्मवाचाय सङ्घेन पत्तगाहकं कत्वा सम्मतेन निस्सट्ठपत्तं हत्थेन गहेत्वा तस्मिं सङ्घे सङ्घत्थेरतो पट्ठाय अनुक्कमेन उपसङ्कम्म विञ्ञायमानं गुणं वत्वा पणामिते. यस्साति तस्मिं सङ्घमज्झे निसिन्नस्स यस्स भिक्खुनो, रोचनत्थयोगे सम्पदानवचनं. सो दीयमानो पत्तो. तं दीयमानं पत्तं.

७७४. दीपितोति ‘‘अपत्तकस्स न गाहेतब्बो’’ति (पारा. ६१५) वुत्तो. तत्थाति तस्सं भिक्खुपरिसायं. पत्तपरियन्तोति एत्थ ‘‘एवं परिवत्तेत्वा परियन्ते ठितपत्तो’’ति (पारा. अट्ठ. २.६१५) अट्ठकथायं वुत्तत्ता तेन पत्तपरिवत्तनेन आगतो वा सब्बेहि अग्गहितत्ता आगतो सो एव वा पत्तो परियन्तो नाम होतीति अत्थो. तस्स भिक्खुनोति पत्तं निस्सज्जित्वा निसिन्नस्स तस्स भिक्खुनो.

७७५. न्ति अत्तनो दिन्नं तं परियन्तपत्तं. अप्पदेसेति मञ्चपीठादिअट्ठाने. यथाह अट्ठकथायं ‘‘मञ्चपीठछत्तनागदन्तादिके अदेसे’’ति (पारा. अट्ठ. २.६१५). विस्सज्जेतीति अञ्ञस्स देति. अत्तना अदापेत्वा अञ्ञेन तं पत्तं सयमेव अत्तनो गहेत्वा अञ्ञं अनुरूपं पत्तं दिय्यमानं गण्हितुं वट्टतीति अट्ठकथायं वुत्तं. अभोगेन परिभुञ्जतीति यागुरन्धनादिवसेन परिभुञ्जति. यथाह अट्ठकथायं ‘‘अभोगेनाति यागुरन्धनरजनपचनादिना’’ति (पारा. अट्ठ. २.६१५). ‘‘अन्तरामग्गे पन ब्याधिम्हि उप्पन्ने अञ्ञस्मिं भाजने असति मत्तिकाय लिम्पित्वा यागुं वा पचितुं उदकं वा तापेतुं वट्टती’’ति (पारा. अट्ठ. २.६१५) अट्ठकथायं वुत्तत्ता तादिसे ठाने तथापि परिभुञ्जितुं वट्टतीति एत्थ विसेसो.

७७६. नट्ठेति अत्तनो परिभुञ्जियमाने पत्ते चोरग्गहणादिना नट्ठे. भिन्नेति भेदमुपगते. अनापत्तीति अञ्ञं पत्तं विञ्ञापेन्तस्स अनापत्ति. पकासिताति ‘‘अनापत्ति नट्ठपत्तस्स भिन्नपत्तस्स ञातकानं पवारितानं अञ्ञस्सत्थाय अत्तनो धनेना’’तिआदिना (पारा. ६१७) नयेन पाळियं देसिता. इध ‘‘अञ्ञस्सत्थाया’’ति वुत्तत्ता अत्तनो वळञ्जियमाने पत्ते सतिपि अञ्ञस्सत्थाय पत्तं विञ्ञापेतुं वट्टति. ञातकादीनं गण्हतोति एत्थ ‘‘सन्तक’’न्ति लब्भति. अत्तनो धनेनाति योजना. एत्थ धनं नाम सुत्तवत्थादि कप्पियवत्थु.

७७७. एत्थ विञ्ञापनं क्रियं.

दुतियपत्तकथावण्णना.

७७८. सप्पिआदिं भेसज्जन्ति एत्थ पाळियं ‘‘सेय्यथिदं? सप्पि नवनीतं तेलं मधु फाणित’’न्ति (पारा. ६२२) उद्दिसित्वा ‘‘सप्पि नाम गोसप्पि वा अजिकासप्पि वा महिंससप्पि वा, येसं मंसं कप्पति, तेसं सप्पी’’ति (पारा. ६२३) निद्दिट्ठं घतञ्च ‘‘तेसंयेव नवनीत’’न्ति (पारा. ६२३) निद्दिट्ठं नवनीतञ्च ‘‘तिलतेलं सासपतेलं मधुकतेलं एरण्डकतेलं वसातेल’’न्ति (पारा. ६२३) निद्दिट्ठं तेलञ्च ‘‘मधु नाम मक्खिकामधू’’ति (पारा. ६२३) निद्दिट्ठं मधुञ्च ‘‘फाणितं नाम उच्छुम्हा निब्बत्त’’न्ति (पारा. ६२३) निद्दिट्ठं गुळादिफाणितञ्चाति एतस्मिं पञ्चभेसज्जरासिम्हि यं यं भेसज्जन्ति अत्थो. पुरेभत्तन्ति पुरेभत्ते. पटिगय्हाति पटिग्गहेत्वा.

७७९. तं पुरेभत्तं पटिग्गहितं भेसज्जं. सत्ताहन्ति एत्थ ‘‘वट्टती’’ति किरियाय अच्चन्तसंयोगे उपयोगवचनं. ‘‘सत्ताहं अतिक्कमन्तस्सा’’ति पदच्छेदो. ‘‘सत्ताहातिक्कमे तस्सा’’ति वा पाठो. सत्ताहस्स अतिक्कमो सत्ताहातिक्कमो, तस्मिं सत्ताहातिक्कमे. तस्साति भेसज्जपटिग्गाहकस्स भिक्खुनो. ‘‘निस्सग्गिय’’न्ति इमिना पाचित्तियमेव दस्सितं. निस्सग्गियवत्थु भाजनगणनाय आपत्तिं करोति. एकस्मिं भाजनेपि विसुं विसुं ठपितानि नवनीतपिण्डगुळपिण्डसक्करमधुपटलानिपि अत्तनो गणनाय आपत्तिं करोन्ति.

७८०. गण्हित्वाति पटिग्गहेत्वा. सन्निधीयतीति सन्निधि, सन्निहितवत्थु, तस्स कारकं करणं अपरापरदिवसत्थाय ठपनं, तं कत्वा, पच्छाभत्तं पटिग्गहितं यथा अपरं दिवसं गच्छति, तथा कत्वा निक्खिपित्वाति अत्थो. निरामिसं सायतोति आमिसेन अमिस्सेत्वा भुञ्जन्तस्स.

७८१. उग्गहितन्ति अप्पटिग्गहापेत्वा हत्थेन गहितं. सरीरभोगेति बहि सरीरपरिभोगेनेव.

७८२. गहितं पटिग्गहितं. तापेत्वाति विलीयापेत्वा.

७८३. ‘‘सयं तापेति…पे… न होति सो’’ति इदं सुधोतनवनीतं सन्धाय वुत्तं, दुद्धोतेन पन दधिगुळिकादिसहितेन सामंपाको होतेव. नवनीतस्स यं सयं तापनं, सो सामंपाको न होतीति योजना.

७८४. येन केनचीति उपसम्पन्नेन, अनुपसम्पन्नेन वा.

७८५. ‘‘सयं करोती’’ति इमिना अनुपसम्पन्नं निवत्तेति. तेन कतं पन तदहु पुरेभत्तं सामिसम्पि वट्टति. यथाह अट्ठकथायं ‘‘पुरेभत्तं पटिग्गहितखीरेन वा दधिना वा कतसप्पि अनुपसम्पन्नेन कतं सामिसम्पि तदहु पुरेभत्तं वट्टती’’ति (पारा. अट्ठ. २.६२२).

७८६. सवत्थुकस्साति एत्थ वत्थु नाम खीरदधि.

७८७. अस्साति पटिग्गहितखीरदधीहि कतसप्पिमाह. ‘‘पटिग्गहेत्वा तानी’’ति वुत्तत्ताति इदं ‘‘यानि खो पन तानि गिलानानं भिक्खूनं पटिसायनीयानि भेसज्जानि, सेय्यथिदं? सप्पि नवनीतं तेलं मधु फाणितं, तानि पटिग्गहेत्वा’’ति (पारा. ६२२) इमस्मिं मातिकापाठे ‘‘यानी’’ति वुत्तसप्पिआदीनमेव ‘‘तानि पटिग्गहेत्वा’’ति वुत्तत्ताति वुत्तं होति, तत्थ खीरदधीनं अवुत्तत्ताति अधिप्पायो.

७८८. कप्पियसप्पिम्हीति कप्पियमंसानं सत्तानं घते. अकप्पियसप्पिम्हीति अकप्पियमंसानं सत्तानं घते, पटिग्गहेत्वा सत्ताहे अतिक्कन्तेति वुत्तं होति.

७८९. तेन सप्पिना अकप्पियेन भवितब्बन्ति इदं दुक्कटं कथं होतीति आह ‘‘सब्बा’’तिआदि. अकप्पियं मंसं येसं ते अकप्पियमंसा, मनुस्सादयो, सब्बे च ते अकप्पियमंसा चाति सब्बाकप्पियमंसा, तेसं.

७९०-१. एवं चे वट्टति, ‘‘येसं मंसं कप्पति, तेसं सप्पी’’ति कस्मा पाळियं वुत्तन्ति चोदनं समुट्ठापेत्वा तं परिहरितुमाह ‘‘येस’’न्तिआदि. तत्थ ‘‘येसञ्हि कप्पति मंसं, तेसं सप्पी’’ति इदं वचनं किं पयोजनं साधेतीति वुत्तं होति. इदानि परिच्छेदनियमनसङ्खातं तंपयोजनञ्च तब्बिसयञ्च दस्सेतुमाह ‘‘पणीतभोजनस्सा’’तिआदि. पणीतभोजनस्स परिच्छेदनियामनन्ति योजना. सत्ताहकालिके पञ्चविधे भेसज्जेति वुत्तं होति, निद्धारणे भुम्मं. निस्सग्गियस्स वत्थूनन्ति निद्धारितब्बदस्सनं. निस्सग्गियस्साति एत्थ तंहेतुकस्स पाचित्तियस्साति अत्थो. वत्थूनन्ति सप्पिनवनीतद्वयमेव वुत्तं. सत्ताहकालिके निस्सग्गियपाचित्तियस्स वत्थु नाम एतेसमेव सप्पिनवनीतानि, पणीतभोजनञ्च तेसमेव खीरदधिसप्पिनवनीतानीति दस्सेतुं तथा वुत्तं, न अकप्पियमंससत्तानं सप्पिआदिनिवारणत्थं वुत्तन्ति अयं पाळियं तथागता धिप्पेतो अत्थोति वुत्तं होति.

७९२. गहितुग्गहितादिके उग्गहितपटिग्गहितादिके नवनीतेपि सब्बो विनिच्छयो सप्पिम्हि वुत्तनयेनेव वेदितब्बोति योजना. आदि-सद्देन पुरेभत्तं, पच्छाभत्तं पटिग्गहितखीरदधीहि, उग्गहितखीरदधीहि च कतं नवनीतं, तादिसमेव अकप्पियमंसनवनीतञ्च सङ्गहितं. सब्बो विनिच्छयोति आपत्तिआदिकं सब्बविनिच्छयं सङ्गण्हाति. यथाह अट्ठकथायं ‘‘सब्बो आपत्तानापत्तिपरिभोगापरिभोगनयो’’ति (पारा. अट्ठ. २.६२२).

७९३-४. भिक्खूनं आकिरन्तीति एत्थ ‘‘पत्ते’’ति सामत्थिया लब्भति. आदिच्चपक्कन्ति आतपे विलीनं. संसट्ठं परिस्सावितं.

७९५-६. तिलतेलं सासपतेलं मधुकतेलं एरण्डकतेलं. गहितन्ति पटिग्गहितं. पुरेभत्तं सामिसम्पि निरामिसम्पि सायितब्बन्ति योजना. तेसं वसाति सत्ताहातिक्कन्तानं तेसं तेलानं वसेन, तेलभाजनगणनायाति वुत्तं होति.

७९८. तेसं तिण्णम्पीति एरण्डमधुकसासपबीजानं तिण्णं.

७९९. निस्सग्गियं पाचित्तियं.

८००. सासपादीनन्ति एत्थ आदि-सद्देन पटिलोमेन मधुकेरण्डकानं गहणं. गहेत्वाति पटिग्गहेत्वा. भिक्खुना तेलत्थायेव गहेत्वा ठपितानं सासपादीनं सत्ताहातिक्कमे दुक्कटं सियाति योजना.

८०१-२. नाळिकेरञ्च करञ्जञ्च नाळिकेरकरञ्जानि, तेसं, नाळिकेरफलानं, नत्तमालट्ठीनञ्च तेलन्ति सम्बन्धो. कुरुवकस्साति अतसिबीजस्स. निम्बञ्च कोसम्बकञ्च निम्बकोसम्बकानि, तेसं, पुचिमन्दबीजस्स च फन्दनबीजस्स च तेलन्ति सम्बन्धो. भल्लातकस्साति एवंनामकस्स रुक्खबीजस्स. समयच्चयेति सत्ताहातिक्कमे.

८०३. यावकालिकभेदञ्चाति एत्थ ‘‘यावकालिक’’न्ति भेदो विसेसनं यस्साति विग्गहो, ‘‘इदं वत्थु’’न्ति एतस्स अज्झोहरणीयविसेसितब्बस्स विसेसनं. यावजीविकन्तिपि तस्सेव विसेसनं. सेसन्ति ‘‘सामंपाकसवत्थुक पुरेभत्तपच्छाभत्तपटिग्गहितउग्गहितकवत्थुविधानं सब्ब’’न्ति (पारा. अट्ठ. २.६२२) अट्ठकथायं दस्सितं सेसं विसेसप्पकारजातमाह. एत्थापीति इमस्मिं तेलविनिच्छयेपि.

८०४. अच्छस्स इसस्स. मच्छस्स जलजस्स. वराहस्स सूकरस्स. सुसुकासङ्खातस्स मकरस्स. मच्छवचनेनेव मकरस्स सङ्गहितत्तेपि वाळमच्छभावेन विसुं गहणन्ति अट्ठकथायं वुत्तं. गद्रभस्स खरस्स. इमेसं पञ्चन्नं सत्तानं वसेन पञ्चविधानं वसानं तेलञ्च पञ्चप्पकारं होतीति अत्थो.

८०५. कप्पियाकप्पियस्स चाति कप्पियाकप्पियमंसस्स सत्तस्साति वुत्तं होति, सब्बमेव वसातेलं वट्टतीति इमिना सम्बन्धो. एत्थ ‘‘अनुजानामि भिक्खवे वसानि भेसज्जानि अच्छवसं मच्छवसं सुसुकावसं सूकरवसं गद्रभवस’’न्ति (महाव. २६२) अनुञ्ञातपाठे अच्छवसाग्गहणेन मनुस्सेहि अञ्ञेसं सब्बाकप्पियमंससत्तानं वसाय अनुञ्ञातत्ता तं सङ्गहेतुं अकप्पियग्गहणं कतन्ति दट्ठब्बं. यथाह अट्ठकथायं ‘‘अच्छवस’न्ति वचनेन ठपेत्वा मनुस्सवसं सब्बेसं अकप्पियमंसानं वसा अनुञ्ञाता’’ति (पारा. अट्ठ. २.६२३). एत्थ अकप्पियमंससत्तानं मंसानं अकप्पियभावो ‘‘मंसेसु हि दस मनुस्सहत्थिअस्ससुनखअहिसीहब्यग्घदीपिअच्छतरच्छानं मंसानि अकप्पियानि. वसासु एका मनुस्सवसाव. खीरादीसु अकप्पियं नाम नत्थी’’ति (पारा. अट्ठ. २.६२३) अट्ठकथावचनतो वेदितब्बो. अकप्पियवचनेन मनुस्सवसायपि गय्हमानत्ता तस्मिं नीहरितुमाह ‘‘ठपेत्वा’’ति.

८०६. पुरेभत्तन्ति पुरेभत्ते. संसट्ठं परिस्सावितं. ‘‘पुरेभत्त’’न्ति इदं ‘‘पटिग्गहेत्वान, पक्कं, संसट्ठ’’न्ति इमेहि पदेहि पच्चेकं योजेतब्बं. यथाह पाळियं ‘‘काले पटिग्गहितं काले निप्पक्कं काले संसट्ठं तेलपरिभोगेन परिभुञ्जितु’’न्ति (महाव. २६२).

८०७. तं कत्वा देतीति अपटिग्गहितवसं गहेत्वा पचित्वा तेलं देतीति अत्थो. तेनाह अट्ठकथायं ‘‘अनुपसम्पन्नेहि कतं निब्बट्टितवसातेलं पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसम्पि वट्टती’’ति (पारा. अट्ठ. २.६२३). ततो उद्धं सत्ताहमनतिक्कम्माति गहेतब्बं. यथाह अट्ठकथायं ‘‘पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव वट्टती’’ति (पारा. अट्ठ. २.६२३). इध उभयत्थापि काले, विकाले च कप्पियाकप्पियमंसवसानं तेलं दिय्यमानं सुखुममंसचुण्णादिकं अब्बोहारिकं. यथाह अट्ठकथायं ‘‘यं पन तत्थ सुखुमरजसदिसं मंसं वा न्हारु वा अट्ठि वा लोहितं वा होति, तं अब्बोहारिक’’न्ति (पारा. अट्ठ. २.६२३).

८०८. पटिग्गहेतुन्ति एत्थ ‘‘वस’’न्ति च कातुन्ति एत्थ ‘‘तेल’’न्ति च पकरणतो लब्भति. कातुन्ति एत्थ पचितुं परिस्सावितुन्ति उभयमेवाति अत्थो. ‘‘न वट्टती’’ति इदं पटिग्गहणादिपयोगत्तये विसुं विसुं दुक्कटत्ता वुत्तं. यथाह पाळियं ‘‘विकाले चे भिक्खवे पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटान’’न्ति (महाव. २६२). इमानि हि तीहि पयोगेहि तीणि दुक्कटानि होन्ति. सेसोति उग्गहितकपटिग्गहितकसवत्थुकविसयो विनिच्छयो च भाजनगणनाय आपत्तिभेदो चाति एवंपकारो वत्तब्बविसेसो.

८०९. गहितन्ति पटिग्गहितं. मधुकरीकतन्ति मधुमक्खिकाखुद्दकमक्खिकाभमरमक्खिकासङ्खाताहि तीहि मधुकरीहि कतं.

८१०. वत्थूनं गणनाति मधुपटलेन ठितं चे, पटलगणनाय, पीळेत्वा भाजने पक्खिपित्वा ठपितं चे, भाजनगणनाय, सिलेसमिव पत्थिन्नं चे, महाभमरमधुखण्डपिण्डवसेन, विसुं विसुं कते तेसं गणनायाति अत्थो.

८११. घनाघनन्ति एत्थ गुळञ्च नानप्पकारा सक्करा च घनपक्कं नाम. पक्कतनुकं फाणितं अघनपक्कं नाम. उच्छुसिलेसो अपक्कघनं नाम. उच्छुदण्डतो पीळितरसो अपक्काघनं नाम. ‘‘फाणितं नाम उच्छुम्हा निब्बत्त’’न्ति (पारा. ६२३) साधारणपाळिवचनतो, ‘‘फाणितं नाम उच्छुरसं उपादाया’’ति (कङ्खा. अट्ठ. भेसज्जसिक्खापदवण्णना; वि. सङ्ग अट्ठ. ९८) अट्ठकथावचनतो च इह रसादीहि उच्छुपानम्पि सङ्गहितं. केचि उच्छुनो चतुकालिकत्तं वण्णयन्ति, तं न सारतो पच्चेतब्बं.

८१२. फाणितन्ति वुत्तप्पकारे तस्मिं फाणिते अञ्ञतरं. गहितं पटिग्गहितं.

८१३. असंसट्ठेनाति अपरिस्सावितेन. कतफाणितन्ति परिस्सावेत्वा अत्तना कतफाणितं. पुरेभत्तं गहितेनाति पुरेभत्तं पटिग्गहितेन. ‘‘सयं कत’’न्ति (पारा. अट्ठ. २.६२३) वुत्तत्ता कतन्ति उच्छुरसो गहेतब्बो.

८१६. कत्वाति पचित्वा फाणितं कत्वा.

८१७. पच्छाभत्तं कतञ्चापीति पच्छाभत्तं अत्तना च कतं अनुपसम्पन्नेन च कतं फाणितम्पि.

८१८. कतं…पे… सीतवारिनाति सीतुदके मधुकपुप्फानि पक्खिपित्वा ठपेत्वा मद्दित्वा परिस्सावितरसेन कतं मधुकफाणितं.

८१९. अस्साति मधुकफाणितस्स. दुक्कटन्ति तदाधारभाजनगणनाय दुक्कटं. खीरं पक्खिपित्वा कतं मधुकफाणितं यावकालिकं चे होति, कथं खण्डसक्कराकतं सत्ताहकालिकं होतीति विचारणायं खीरजल्लिकं धोवित्वा धोवित्वा गय्हमानत्ता वट्टतीति परिहरन्ति. यथाह अट्ठकथायं ‘‘खण्डसक्करं पन खीरजल्लिकं अपनेत्वा अपनेत्वा सोधेन्ति, तस्मा वट्टती’’ति (पारा. अट्ठ. २.६२३). ‘‘बीजतो पट्ठाय न वट्टती’’ति पटिक्खित्तमधुकपुप्फमेरयं विना आमकञ्च पक्कञ्च मधुकपुप्फं पुरेभत्तं वट्टतीति अट्ठकथायं वुत्तं.

८२०. सब्बेसं पन फलानन्ति कदलिखज्जूरिआदिफलानं.

८२१. सामञ्ञजोतनाय विसेसेपि अवट्ठानतो ‘‘कालिका’’ति इमिना ‘‘पच्छाभत्तं सति पच्चये’’ति वचनसामत्थिया यावकालिकवज्जा तयो कालिका गहेतब्बा , ‘‘पुरेभत्तं यथासुख’’न्ति वचनसामत्थिया चत्तारोपि गहेतब्बा. यावकालिकवज्जा तयो कालिका पच्छाभत्तं विकाले पच्चये पिपासादिकारणे सति केवलम्पि पच्चेकम्पि मिस्सेत्वापि परिभुञ्जितुं भिक्खुस्स वट्टन्ति. कालिका चत्तारोपि पुरेभत्तं काले यावमज्झन्हा केवलम्पि मिस्सेत्वापि यथासुखं असतिपि पच्चये परिभुञ्जितुं भिक्खुस्स वट्टन्तीति योजना.

८२२. अरुआदीनीति वणादीनि. ‘‘मक्खेतुं न वट्टती’’ति इमिना बाहिरपरिभोगोपि निवारितो.

८२३. अनापत्तिवारे ‘‘अन्तोसत्ताह’’न्ति अधिकारे ‘‘अनुपसम्पन्नस्स चत्तेन वन्तेन मुत्तेन अनपेक्खो दत्वा पटिलभित्वा परिभुञ्जती’’ति (पारा. ६२५) वुत्तत्ता चजित्वाति एत्थ ‘‘अन्तोसत्ताहं अनुपसम्पन्नस्सा’’ति वत्तब्बं. लभित्वाति एत्थ ‘‘सत्ताहातिक्कमेपी’’ति सामत्थिया लब्भति. तेनाह महापदुमत्थेरो ‘‘अन्तोसत्ताहे दिन्नस्स हि पुन परिभोगे आपत्तियेव नत्थि, सत्ताहातिक्कन्तस्स पन परिभोगे अनापत्तीति दस्सनत्थमिदं वुत्त’’न्ति. लभित्वाति गहिततेलेन अनुपसम्पन्नेन सक्कच्चं, असक्कच्चं वा दिन्नं लभित्वा. सायितुन्ति एत्थ ‘‘लभती’’ति सेसो.

८२४. ‘‘अनापत्ति अधिट्ठेती’’ति द्विन्नं पदानं अन्तरे ‘‘अन्तोसत्ताह’’न्ति सेसो, सब्बपदेहिपि युज्जति. अधिट्ठेतीति सत्ताहब्भन्तरे सप्पिञ्च तेलञ्च वसञ्च मुद्धनि तेलं वा अब्भञ्जनं वा, मधुं अरुमक्खनं, फाणितं घरधूपनं भविस्सतीति अधिट्ठेति. अधिट्ठितेन अनधिट्ठितं चे मिस्सं होति, पुनपि अधिट्ठातब्बं. विस्सज्जेतीति अन्तोसत्ताहे अञ्ञस्स उपसम्पन्नस्स देति. सचे तथा दिन्नं अञ्ञेन अप्पटिग्गहितत्ता , तेन पटिग्गहितम्पि इतरस्स दिन्नत्ता तेसं अनापत्तीति अट्ठकथायं (पारा. अट्ठ. २.६२५ अत्थतो समानं) वुत्तं.

विनस्सतीति सत्ताहब्भन्तरे येन केनचि आकारेन यथा अपरिभोगं होति, तथा चोरिकाय हरणादिवसेन नस्सति. यथाह अट्ठकथायं ‘‘विनस्सतीति अपरिभोगं होती’’ति (पारा. अट्ठ. २.६२५). अच्छिन्दित्वा गण्हतीति अञ्ञो तस्मिं सत्ताहब्भन्तरे विलुम्पित्वा गण्हाति. विस्सासं गण्हतीति तस्मिंयेव सत्ताहब्भन्तरे अञ्ञो विस्सासं गण्हाति.

८२५. अकथिनचित्तेन सत्थुना समुट्ठानादयो सब्बेव पठमेन कथिनेन समा पकासिताति योजना. अकथिनचित्तेनाति महाकरुणारसेन तिन्तताय अकक्कसचित्तेन, अविहिंसाभिरतचित्तेनाति वुत्तं होति. सत्थुनाति दिट्ठधम्मिकसम्परायिकादीहि अत्थेहि सदेवकं लोकं अनुसासतीति सत्था, तेन सब्बञ्ञुना दसबलेन सम्मासम्बुद्धेन.

भेसज्जसिक्खापदकथावण्णना.

८२६. गिम्हानन्ति एत्थ ‘‘मासान’’न्ति सामत्थिया लब्भति, निद्धारणे सामिवचनं, गिम्हेसु चतूसु मासेसूति अत्थो. निद्धारितब्बं दस्सेति ‘‘मासो सेसो’’ति, एत्थ ‘‘वत्तब्बे काले’’ति सेसो. फग्गुनमासकण्हपक्खपाटिपदतो पट्ठाय जेट्ठमासपुण्णमिपरियोसानेसु तीसु मासेसु अतिक्कन्तेसूति अत्थो. सेसमासो नाम जेट्ठमासस्स कण्हपक्खपाटिपदतो पट्ठाय आसाळ्हिमासपुण्णमिपरियोसानो. गिम्हानं मासो सेसोति वत्तब्बे कालेति अत्थो.

इमस्मिं पच्छिमे गिम्हमासे जेट्ठमासस्स कण्हपक्खो वस्सिकसाटिका चे न लद्धा, परियेसितुं लद्धं कातुं खेत्तं, अधिट्ठाननिवासनानं अखेत्तं. आसाळ्हिपुरिमपक्खो परियेसनकरणनिवासनानं खेत्तं, अधिट्ठातुं अखेत्तं. आसाळ्हिकण्हपक्खपाटिपदतो याव पच्छिमकत्तिकपुण्णमी, इदं चतुन्नम्पि खेत्तन्ति अयमेत्थ सङ्खेपो.

परियेसेय्याति ‘‘ये मनुस्सा पुब्बे वस्सिकसाटिकं देन्ती’’तिआदिना (पारा. ६२८) पदभाजने वुत्तनयेन पुब्बे वस्सिकसाटिकदायकं उपसङ्कम्म ‘‘देथ मे वस्सिकसाटिकचीवर’’न्तिआदिना वचनेन अविञ्ञापेत्वा ‘‘कालो वस्सिकसाटिकाय समयो वस्सिकसाटिकाय, अञ्ञेपि मनुस्सा वस्सिकसाटिकं देन्ती’’ति एवं सतुप्पादमत्तकरणेन परियेसेय्य.

साटिकन्ति वस्सिकसाटिकं. ‘‘अद्धमासो सेसो’’ति इदं ‘‘गिम्हान’’न्ति इमिनाव युज्जति. तत्थ ‘‘वत्तब्बे काले’’ति अज्झाहरितब्बं, आसाळ्हिमासस्स पुरिमपक्खेति अत्थो. कत्वाति एत्थ ‘‘लद्ध’’न्ति सामत्थिया लब्भति. यथावुत्तनयेन सतुप्पादेन वा अवसेसानं सद्धासम्पन्नकुलानं वा सन्तिका लद्धं सिब्बनरजनकप्पबिन्दुदानवसेन निट्ठापेत्वाति वुत्तं होति. परिदहेति निवासेय्य.

८२७-८. पिट्ठिसम्मते समयेति ‘‘कत्तिकपुण्णमासिया पन पच्छिमपाटिपददिवसतो पट्ठाय याव जेट्ठमूलपुण्णमा इमे सत्त मासा पिट्ठिसमयो नामा’’ति (पारा. अट्ठ. २.६२८) एवं दस्सितेसु सत्तसु मासेसु. ञातकाञ्ञातकादिनो सतुप्पादं कत्वाति योजना. आदि-सद्देन पवारितापवारितानं सङ्गहो. यथाह अट्ठकथायं ‘‘अञ्ञातकअप्पवारितट्ठानतो’’ति.

तेसुयेवाति ञातकअञ्ञातकपवारितअप्पवारितेसु. ‘‘तथा’’ति इमिना ‘‘होति निस्सग्गियापत्ती’’ति इदं दस्सितं. सा आपत्ति अञ्ञातकअप्पवारितेसु अञ्ञातकविञ्ञत्तिसिक्खापदेन होति. यथाह अट्ठकथायं ‘‘देथ मे वस्सिकसाटिकचीवर’न्तिआदिना नयेन विञ्ञत्तिं कत्वा निप्फादेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन निस्सग्गियं पाचित्तिय’’न्ति (पारा. अट्ठ. २.६२८). ञातकपवारितेसु तेन सिक्खापदेन अनापत्ति, पिट्ठिसमयत्ता इमिना आपत्ति होति. अञ्ञातकअप्पवारितेसु च वक्खमाननयेन वत्तभेददुक्कटेन सद्धिं होतीति दट्ठब्बं.

८२९-३०. अञ्ञातकादिनो कत्वा पन सतुप्पादन्ति योजना. आदि-सद्देन अप्पवारितानं सङ्गहो. कुच्छिसञ्ञिते समयेति यथावुत्तपिट्ठिसमये सत्तमासे विना इतरे पञ्च मासा वुत्ता. यथाह अट्ठकथायं ‘‘जेट्ठमूलपुण्णमासिया पन पच्छिमपाटिपददिवसतो पट्ठाय याव कत्तिकपुण्णमा इमे पञ्च मासा कुच्छिसमयो नामा’’ति (पारा. अट्ठ. २.६२८). वत्थन्ति वस्सिकसाटिकं. अदिन्नपुब्बेसूति येहि वस्सिकसाटिका न दिन्नपुब्बा, तेसु, इमिना वत्तभेदस्स कारणमाह. इह वत्तभेदो नाम ‘‘ये मनुस्सा पुब्बे वस्सिकसाटिकचीवरं देन्ती’’तिआदिवचनतो (पारा. ६२८) दिन्नपुब्बेसु कातब्बस्स सतुप्पादस्स अदिन्नपुब्बेसु करणं. ब्यतिरेकतो दिन्नपुब्बेसु नत्थीति दीपितं होति.

तत्राति अञ्ञातकादिम्हि. ‘‘निस्सग्गिय’’न्ति इमिना अञ्ञातकविञ्ञत्तिसिक्खापदेन आपत्तिं आह. यथाह कुच्छिसमयचतुक्के ‘‘विञ्ञत्तिम्पि कत्वा निप्फादेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन निस्सग्गियं पाचित्तिय’’न्ति. अयं पाचित्तियापत्ति पकतिया वस्सिकसाटिकदायकेसुपि होतीति इदं अट्ठकथायं ‘‘इदं पन पकतिया वस्सिकसाटिकदायकेसुपि होतियेवा’’ति (पारा. अट्ठ. २.६२८) वचनतो विञ्ञायति.

८३१. ओवस्सापेतीति आकासतो पतितउदकेनेव कायं तेमेति, इमिना ‘‘घटादीहि ओसिञ्चितुं वट्टती’’ति दीपितं होति. ‘‘निब्बकोसम्बुना नहायितुं वट्टती’’ति गण्ठिपदेसु वुत्तं. सतिपि चीवरेति वस्सिकसाटिकाय सतियापि. ‘‘परियोसाने दुक्कट’’न्ति इमिना बिन्दुगणनायाति दीपेति. विवटङ्गणेति रुक्खादिना केनचि अनावटट्ठाने.

८३२. मासस्मिन्ति गिम्हानं पच्छिममासस्मिं.

८३३. ‘‘अच्छिन्नचीवरस्साति एतं वस्सिकसाटिकमेव सन्धाय वुत्त’’न्ति (पारा. अट्ठ. २.६३०) अट्ठकथायं वुत्तं. वस्सिकसाटिकं निवासेत्वा नहायन्तस्स चोरुपद्दवो आपदा नाम. न्हानकोट्ठकन्ति नहानत्थाय कतकोट्ठकं. ‘‘वापी’’ति इमिना पोक्खरणिजातस्सरादयो उपलक्खिता. न्हायन्तस्साति नग्गो हुत्वा नहायन्तस्साति पकरणतो लब्भति. ‘‘आकासतो पतितउदकेनेवा’’ति (पारा. अट्ठ. २.६२९) अट्ठकथायमेव वुत्तं.

८३४. क्रियन्ति अकाले परियेसनकरणअधिट्ठाननिवासनेहि आपज्जितब्बतो किरियं. कायेन च वाचाय च विञ्ञापनादिं करोन्तस्स कायकम्मं वचीकम्मं होति.

वस्सिकसाटिककथावण्णना.

८३५. ‘‘यो पन भिक्खु भिक्खुस्स सामं चीवरं दत्वा’’ति (पारा. ६३२) वचनतो सामन्ति एत्थ ‘‘भिक्खू’’ति च दत्वाति एत्थ ‘‘भिक्खुस्स’’इति च लब्भति. चीवरन्ति छन्नं चीवरानं अञ्ञतरं चीवरं विकप्पनुपगं पच्छिमं. ‘‘कुपितो अनत्तमनो अच्छिन्देय्या’’ति (पारा. ६३२) वचनतो अच्छिन्दन्तस्साति एत्थ ‘‘कुपितस्स अनत्तमनस्सा’’ति सेसो, कुपितस्स अनत्तमनस्स अच्छिन्दन्तस्स वा अच्छिन्दापेन्तस्स वाति अत्थो. न्ति अत्तना दिन्नचीवरं. ‘‘सकसञ्ञाया’’ति इमिना पाराजिकाय अवत्थुभावं दीपेति.

८३६. तथाति एकायेव आपत्तीति दीपेति.

८३७. वत्थानन्ति चीवरानं. अस्साति भिक्खुस्स.

८४१. सङ्घाटिं गण्ह, उत्तरासङ्गं गण्हाति योजना.

८४२. विकप्पनुपगं पच्छिमन्ति एत्थ ‘‘चीवर’’न्ति लब्भति. आयामतो वड्ढकिहत्थं तिरियं तथा विदत्थिप्पमाणं वत्थखण्डं हेट्ठिमपरिच्छेदतो विकप्पनुपगं नाम. अञ्ञं किञ्चि परिक्खारन्ति योजना, अन्तमसो सुचिम्पीति वुत्तं होति. परं पुग्गलं. छिन्दापेन्तस्साति अच्छिन्दापेन्तस्स. कारितन्तस्स द्विकम्मकत्ता ‘‘पर’’न्ति च ‘‘परिक्खार’’न्ति च कम्मद्वयगहणं. अञ्ञन्ति परिक्खारविसेसनं. दुक्कटं वत्थुगणनाय, वचनगणनाय च.

८४४. एवन्ति यथा अनुपसम्पन्ने अनुपसम्पन्नसञ्ञिनो दुक्कटं, एवं अनुपसम्पन्ने…पे… वेमतिकस्सापि दुक्कटन्ति योजना. अच्छिन्दन्तस्साति एत्थ यथावुत्तं ‘‘अनुपसम्पन्ने’’ति इदं विभत्तिविपरिणामेन सामिवचनं कत्वा ‘‘दिन्न’’न्ति अज्झाहारेन सह योजेतब्बं, ‘‘चीवर’’न्ति पकरणतो लब्भति, अनुपसम्पन्नस्स दिन्नं चीवरं अच्छिन्दन्तस्साति वुत्तं होति.

८४५. सो वाति यस्स चीवरं दिन्नं, सो एव वा भिक्खु. तुट्ठो वा दुट्ठो वा सो देतीति योजना. विस्सासमेव वाति विस्सासं कत्वा गण्हतोति योजना.

८४६. एत्थाति इमस्मिं सिक्खापदे.

चीवरच्छिन्दनकथावण्णना.

८४७. विञ्ञापेत्वाति वत्थवायापनं सन्धाय याचित्वा. छब्बिधं सुत्तन्ति पदभाजने ‘‘खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्ग’’न्ति (पारा. ६३८) आगतं छप्पकारं सुत्तं. कम्बलन्ति एळकलोमसुत्तं. सानुलोमानि छप्पकारसुत्तानि हेट्ठा चीवरविनिच्छये वुत्तानुसारेन वेदितब्बानि. चीवरत्थं वत्थं ‘‘चीवर’’न्ति वुत्तं. तन्तवायेहीति कप्पियाकप्पियेहि पेसकारेहि. पोत्थकेसु ‘‘वायापेतुं न वट्टती’’ति पाठो दिस्सति, ‘‘सचे’’ति इमिना अयुज्जमानत्ता सो अपाठो. ‘‘वायापेति न वट्टती’’ति पाठो युज्जतीति सचे वायापेतीति योजना, अत्तनो अत्थाय यदि वायापेय्याति अत्थो.

८४८. तथा अकप्पियो. कीदिसोति आह ‘‘अञ्ञातकादिको’’ति. अञ्ञातकादिकोति अञ्ञातको आदि यस्स सो अञ्ञातकादिको. आदि-सद्देन अप्पवारितो गहितो. यो भिक्खु तन्तवायस्स अञ्ञातको, तेन अप्पवारितो च, तस्स अञ्ञातकादिको भिक्खुना विञ्ञत्तो सो तन्तवायो अकप्पियोति अत्थो.

८४९. अकप्पियेनाति विञ्ञापितेन. वायापेन्तस्साति एत्थ ‘‘पयोगे पयोगे दुक्कटं, पटिलाभेना’’ति सेसो. यथाह ‘‘वायापेति, पयोगे पयोगे दुक्कटं. पटिलाभेन निस्सग्गिय’’न्ति (पारा. ६३८).

८५०. कित्तके वीते निस्सग्गियं होतीति आह ‘‘विदत्थिमत्ते’’तिआदि. हत्थमत्तेति रतनमत्ते. पदभाजने ‘‘पटिलाभेन निस्सग्गिय’’न्ति वुत्तं, इध ‘‘वीते निस्सग्गिय’’न्ति कस्मा आहाति? अट्ठकथायं वुत्तत्ता. तत्थापि तथा कस्मा वुत्तन्ति? तदनन्तरं अत्तनो सन्तकत्ता वीतवीतट्ठानं पटिलद्धमेव होति, पदभाजनेपि इमिना अधिप्पायेन पटिलाभेन निस्सग्गियं वुत्तं, तस्मा याव चीवरं वड्ढति, ताव इमिना पमाणेन आपत्तियो वड्ढन्ति. फलकेपि चाति एत्थ फलकं नाम तुरिवीतट्ठानं, यत्थ संहरित्वा ठपेन्ति. फलके फलकेपि च निस्सग्गियं वुत्तन्ति योजना.

८५१. तेनेवाति विञ्ञत्ततन्तवायेनेव. कप्पियं सुत्तन्ति अविञ्ञत्तिया लद्धसुत्तं. कप्पियेन तन्तवायेन अकप्पियसुत्तं वायापेन्तस्स तथेव दुक्कटन्ति योजना.

८५२. एकन्तरिकतो वा कप्पियाकप्पियेहेव सुत्तेहि वीते दुक्कटन्ति योजना, अन्तरन्तरा अकप्पियसुत्तानं पसारणेन, वायनेन च दुक्कटं होतीति अत्थो. दीघतो वा तिरियतो वा कप्पियाकप्पियेहेव सुत्तेहि वीते दुक्कटन्ति योजना, दीघतो कप्पियसुत्तं पसारेत्वा तिरियं अकप्पियसुत्तेन वीते दुक्कटं होतीति अत्थो. वाग्गहणेन वुत्तविपरियायतोपि योजेतब्बं. दीघतो अकप्पियसुत्तं पसारेत्वा तिरियतो कप्पियसुत्तेन वीतेति अयमेत्थ विपरियायो. वीतेति एत्थ ‘‘फलके फलके’’ति अनुवत्तेतब्बं.

८५३. कप्पियाकप्पियेहि तन्तवायेहि कप्पियाकप्पियसुत्तं मिस्सेत्वा कते वीते फलके फलके तस्स भिक्खुस्स दुक्कटन्ति योजना. वेति निपातमत्तं, अथ वा वे तस्मिं कते वीतेति अत्थो.

८५४-५. ते कप्पियाकप्पियतन्तवाया परिच्छेदं दस्सेत्वा वारेनेव अकप्पियसुत्तं सचे विनन्तीति योजना. अकप्पियेन तन्तवायेन वीते. छन्दानुरक्खनत्थं ‘‘विते’’ति वुत्तं. पमाणस्मिन्ति विकप्पनुपगपच्छिमप्पमाणस्मिं. तदूनेति ततो विकप्पनुपगपच्छिमप्पमाणतो ऊने. इतरेनाति कप्पियतन्तवायेन. उभयत्थाति पमाणस्मिं, तदूने च दुक्कटं एवाति योजना.

८५६. सचे कप्पियाकप्पियतन्तवाया द्वेपि वेमं उभयकोटिया गहेत्वा एकतोव विनन्ति वाति योजना. तिरियं सुत्तं पवेसेत्वा येन आकोटेन्तो घनभावं सम्पादेन्ति, तं वेमं वुच्चति.

८५७. सब्बत्थ भेदेति कप्पियाकप्पियसुत्ततन्तवायेहि कते पमाणतदूनएकन्तरिकदीघतिरियप्पकारे सब्बत्थ वारभेदे. आपत्तिभेदोति अकप्पियसुत्तेहि आयामवित्थारतो अकप्पियतन्तवायेन वीतप्पदेसे पमाणयुत्ते पाचित्तियं, इतरत्र दुक्कटन्ति भेदो.

८५८. कप्पियो तन्तवायो नाम ञातको वा पवारितो वा कप्पियमूलेन पयोजितो वा.

८५९. ‘‘अनापत्ति चीवरं सिब्बेतुं, आयोगे, कायबन्धने, अंसबद्धके, पत्तत्थविकाय, परिस्सावने, ञातकानं, पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेना’’तिआदिकं (पारा. ६४०) अनापत्तिवारं दस्सेतुमाह ‘‘अनापत्ती’’तिआदि. इध निद्दिट्ठोव लक्खणेन अनिद्दिट्ठम्पि वेदितब्बं. एत्थ चीवरं सिब्बेतुं सुत्तं विञ्ञापेन्तस्स अनापत्तीति योजना. धनं नाम तण्डुलादि कप्पियवत्थु. ‘‘परिस्सावने’’तिआदीसु निमित्तत्थे भुम्मं, परिस्सावनादिनिमित्तं सुत्तञ्च तन्तवाये च विञ्ञापेन्तस्स अनापत्तीति वुत्तं होति.

सुत्तविञ्ञत्तिकथावण्णना.

८६०. अप्पवारितञ्ञातीनन्ति अप्पवारितानं अञ्ञातीनं, ‘‘कीदिसेन ते भन्ते चीवरेन अत्थो, कीदिसं ते चीवरं वायापेमी’’ति (पारा. ६४३) पदभाजने वुत्तनयेन अप्पवारितानं अञ्ञातीनन्ति अत्थो. समेच्चाति उपगन्त्वा. विकप्पन्ति विसिट्ठं कप्पं अधिकविधानं. आपज्जतीति करोति, ‘‘इदं खो आवुसो चीवरं मं उद्दिस्स विय्यति, आयतञ्च करोथ, वित्थतञ्च अप्पितञ्च सुवीतञ्च सुप्पवायितञ्च सुविलेखितञ्च सुवितच्छितञ्च करोथा’’तिआदिना (पारा. ६४२) नयेन दायकानं अधिप्पायतो अधिकतरआयतादिकरणत्थं विधानं करोतीति वुत्तं होति.

तत्थ आयतन्ति दीघं. वित्थतन्ति पुथुलं. अप्पितन्ति घनं. सुवीतन्ति सुट्ठु वीतं सब्बट्ठानेसु समं कत्वा वीतं. सुप्पवायितन्ति सुट्ठु पवायितं सब्बट्ठाने समं कत्वा तन्ते पसारितं. सुविलेखितन्ति लेखनिया सुट्ठु विलिखितं. सुवितच्छितन्ति कोच्छेन सुट्ठु वितच्छितं, सुविनिद्धोतन्ति अत्थो.

८६१. सुत्तवड्ढनप्पकारं दस्सेतुमाह ‘‘दीघायतप्पितत्थाया’’ति. तेन च पदभाजने ‘‘तस्स वचनेन आयतं वा वित्थतं वा अप्पितं वा करोति, पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होती’’ति (पारा. ६४३) एतं आयतादित्तयमेव वुत्तं. सुत्तवड्ढनके कतेति एत्थ अनन्तरं वत्तब्बेन ‘‘पयोगे दुक्कटं पटिलाभेना’’ति पाठसेसेन सह योजना कातब्बा, दायकेहि तुलयित्वा दिन्नप्पमाणतो सुत्तं वड्ढितुं तेन कतेन सब्बेनापि पयोगेन भिक्खुनो दुक्कटञ्च पटिलाभेन निस्सग्गियपाचित्तियञ्च होतीति अत्थो.

८६२. ञातकादीनं तन्तवायेसु चीवरे विकप्पं आपज्जन्तस्स अनापत्तिं विनिद्दिसेति योजना. अत्तनो धनेनाति एत्थ ‘‘पयोजितेसू’’ति सेसो, तन्तवायेसूति एतस्स विसेसनं. अत्तनो धनेन पयोजितेसु तन्तवायेसु चीवरे विकप्पं आपज्जन्तस्स अनापत्तिं विनिद्दिसेति योजना, अत्तनो सन्तकं कप्पियवत्थुं गहेत्वा विनन्तेसु विकप्पं आपज्जन्तस्साति अत्थो. अञ्ञस्सत्थाय विनन्तेसु विकप्पं आपज्जन्तस्साति सह पाठसेसेन योजना दट्ठब्बा.

८६३. महग्घं कत्तुकामिनो तन्तवायेहि अप्पग्घं वायापेन्तस्स अनापत्तिं विनिद्दिसेति योजना.

पेसकारकथावण्णना.

८६४. वस्संवुत्थे भिक्खू उद्दिस्साति पुरिमिकाय वस्सूपगते भिक्खू उद्दिसित्वा. पवारणाय पुब्बेव यं चीवरं दीयतीति सम्बन्धो. इदं वुत्तं होति – ‘‘दसाहानागतं कत्तिकतेमासिकपुण्णम’’न्ति (पारा. ६४८) पाळियं वुत्तं महापवारणाउपोसथदिवसस्स पुरेतरमेव पुब्बकत्तिकमासस्स जुण्हपक्खपञ्चमियं यं चीवरं ‘‘अच्चेकचीवरं नाम सेनाय वा गन्तुकामो होती’’तिआदिना (पारा. ६४९) पदभाजनागतेसु गमिकगिलानगब्भिनिअभिनवुप्पन्नसद्धादीसु अञ्ञतरेन दूतं पेसेत्वा वा अत्तना वा आगन्त्वा ‘‘वस्सावासिकं दम्मी’’ति वत्वा दिय्यतीति. तं होतच्चेकचीवरन्ति तं अच्चायिकचीवरं नाम होति.

८६५. पुरे पवारणायेवाति महापवारणाय पुरेतरमेव पञ्चमितो पट्ठाय यस्मिं किस्मिञ्चि दिवसे. भाजेत्वा यदि गय्हतीति एत्थ ‘‘येना’’ति च न कातब्बोति एत्थ ‘‘तेना’’ति च करोति चेति एत्थ ‘‘सो वस्सच्छेद’’न्ति च सामत्थिया लब्भति. भाजेत्वा यदि येन गय्हति, तेन वस्सच्छेदो न कातब्बो. सो वस्सच्छेदं करोति चे, तं भाजेत्वा गहितचीवरं सङ्घिकं होतीति योजना, छिन्नवस्सेन तं चीवरं सङ्घस्सेव दातब्बन्ति वुत्तं होति.

८६६. ‘‘अन्तोसमयमेवा’’ति इदं ‘‘अधिट्ठेती’’तिआदीहि पदेहि पच्चेकं योजेतब्बं. पदभाजने ‘‘चीवरकालसमयो नाम अनत्थते कथिने वस्सानस्स पच्छिमो मासो, अत्थते कथिने पञ्चमासा’’ति वुत्तसमयब्भन्तरेयेव तं अच्चेकचीवरं.

८६७. कथिने तु अनत्थतेति यस्मिं कथिनं अनत्थतं, तस्मिं विहारेति वुत्तं होति. तु-सद्दो विसेसत्थजोतको. अनधिट्ठाय अविकप्पेत्वा परिहरीयति एत्थ अच्चेकचीवरन्ति परिहारो, मासो, एको च सो मासो चाति एकमासो, पुब्बकत्तिकमासस्स पाटिपददिवसतो पट्ठाय याव अपरकत्तिकमासस्स पुण्णमी, अयं चीवरकालसमयोति वुत्तो मासो. दसन्नं अहानं समाहारो दसाहं, तं परमं अधिकं एतस्साति दसाहपरमो, मासो. ‘‘दसाहानागतं कत्तिकतेमासिकपुण्णम’’न्ति (पारा. ६४८) पाळियं वुत्तपुब्बकत्तिकपुण्णमिपरियन्तदसाहाधिकोति अत्थो. कथिने अनत्थते तु दसाहपरमो एकमासोव तस्स अच्चायिकवत्थस्स परिहारो मतोति योजना.

८६८. अत्थते कथिनेति कथिनत्थतविहारेति वुत्तं होति. तस्स अच्चायिकवत्थस्साति सम्बन्धो. दसाहपरमा पञ्च मासाति सम्बन्धो. अनत्थतकथिने विहारे यथावुत्तचीवरकालसमयसङ्खातवस्सानावसानमासो च कथिनुद्धारदिवससङ्खातपच्छिमकत्तिककाळपक्खपाटिपदतो याव फग्गुनमासपुण्णमी, ताव हेमन्ता चत्तारो मासा चाति पञ्च मासा. पकासिताति ‘‘अनत्थते कथिने वस्सानस्स पच्छिमो मासो, अत्थते कथिने पञ्च मासा’’ति (पारा. ६४९) दीपिता. दसाहपरमाति वुत्तत्थोयेव. अत्थते कथिने दसाहपरमा पञ्च मासा तस्स अच्चायिकवत्थस्स परिहारो कालोति मुनिन्देन पकासिताति योजना.

अयमुभयत्थ वुत्ता दसाहपरमता अट्ठकथायं ‘‘अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्च मासा’’ति (पारा. अट्ठ. २.६५०) वुत्तपाठेन यथा न विरुज्झति, तथा विचारेत्वा गहेतब्बा. एवञ्हि पाठे सति न विरुज्झति –

‘‘तस्सच्चायिकवत्थस्स , कथिने तु अनत्थते;

परिहारेकमासेका-दसाहपरमो मतो.

अत्थते कथिने तस्स, पञ्च मासा पकासिता;

परिहारो दिनेनेका-दसाहपरमा पना’’ति.

८६९. पठमेन कथिनेनाति योजना. ‘‘अक्रियं अचित्त’’न्ति पदच्छेदो. अक्रियन्ति अन्तोसमये अधिट्ठानादिअकरणं.

अच्चेकचीवरकथावण्णना.

८७०-१. भिक्खूति सासङ्कसम्मते सप्पटिभये आरञ्ञकसेनासने वसन्तं भिक्खुमाह. यथाह ‘‘यानि खो पन तानि आरञ्ञकानि सेनासनानि सासङ्कसम्मतानि सप्पटिभयानि, तथारूपेसु भिक्खु सेनासनेसु विहरन्तो’’ति (पारा. ६५३). पुब्बकत्तिकपुण्णमं वसित्वाति सम्बन्धो. पुब्बकत्तिकपुण्णमा नाम अस्सयुजमासस्स जुण्हपक्खपन्नरसी, एत्थ पन सहचरियनयेन तदुपलक्खिता पुरिमिका तयो वस्सानमासा वुच्चन्ति. पुण्णमन्ति एत्थ वासकिरियाय अच्चन्तसंयोगे उपयोगवचनं. पुरिमिकाय वस्सं उपगन्त्वा अच्छिन्नवस्सो हुत्वा तयो मासे वसित्वाति अत्थो. यथाह अट्ठकथायं ‘‘यस्मा पन यो वस्सं उपगन्त्वा याव पठमकत्तिकपुण्णमं वसती’’ति (पारा. अट्ठ. २.६५३-६५४).

‘‘चीवर’’न्ति तिण्णं चीवरानं अञ्ञतरं वुच्चति. गामे ठपेत्वाति सम्बन्धो, एत्थ ‘‘कत्तिकपुण्णम’’न्ति च ‘‘आकङ्खमानो’’ति च सेसो, अपरकत्तिकमासे कत्तिकचोरभयेन चीवरं पटिसामेतुकामो भिक्खु आरञ्ञकसेनासनस्स सामन्ता गोचरगामे निक्खिपित्वाति अत्थो. यथाह ‘‘उपवस्सं खो पन कत्तिकपुण्णमं…पे… आकङ्खमानो तिण्णं चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपेय्या’’ति (पारा. ६५३).

‘‘समन्ता गोचरगामे’’ति इदं ‘‘अन्तरघरे निक्खिपेय्याति समन्ता गोचरगामे निक्खिपेय्या’’ति (पारा. ६५४) पदभाजने वुत्तत्ता वुत्तं. ‘‘अपरकत्तिकमासे’’ति च ‘‘कत्तिकपुण्णमन्ति कत्तिकचातुमासिनी वुच्चती’’ति (पारा. ६५४) पदभाजनियवसेन वुत्तं. इधापि हि ‘‘कत्तिकपुण्णम’’न्ति अपरकत्तिकजुण्हपक्खपन्नरसिया वुच्चमानायापि सहचरियनयेन तंसहचरितो चतुत्थो मासो वुत्तो.

एत्तावता पुरिमिकाय वस्सं उपगन्त्वा महापवारणाय पवारेत्वा वुत्तलक्खणे आरञ्ञकसेनासने वसन्तस्स आरञ्ञकस्स भिक्खुनो पच्छिमकत्तिकमासे कत्तिकचोरभये सति तिण्णं चीवरानं अञ्ञतरं गोचरगामे ठपेत्वा आरञ्ञकङ्गं पूरयतो चीवरेन विप्पवासो तस्मिं मासे न होतीति अनुञ्ञातभावो दीपितो. तदेव पकासेतुं निक्खेपोपायसन्दस्सनमुखेन वक्खति ‘‘कत्तिकेयेव मासस्मिं…पे… वट्टती’’ति.

इदानि अस्मिंयेव मासे ततो अञ्ञत्थ तस्स भिक्खुनो केनचि करणीयेन गच्छतो गामे ठपितेन तेन चीवरेन विप्पवसतो निद्दोसभावं अनुजानन्तेन भगवता ‘‘सिया च तस्स भिक्खुनो…पे… तेन चीवरेन विप्पवसितब्ब’’न्ति (पारा. ६५३) वुत्तमत्थं दस्सेतुमाह ‘‘पच्चये…पे… सम्मुति’’न्ति. पच्चये सति तादिसेति ‘‘सिया पच्चयो, सिया करणीय’’न्ति (पारा. ६५४) वचनतो तादिसे किच्चे सतीति अत्थो. छारत्तपरमन्ति छ रत्तियो परमा यस्स वासकम्मस्स तं छारत्तपरमं, किरियाविसेसनं, छारत्तपरमं वासकम्मं कातब्बन्ति अत्थो. तेन विना वसितब्बन्ति गामे निक्खित्तेन तेन चीवरेन विना तम्हा आवासा अञ्ञत्थ वसितब्बं. तदेव पाकटं कातुं वक्खति ‘‘अञ्ञत्थेव वसन्तस्स, छारत्तपरमं मत’’न्ति.

ततोति छारत्ततो. उत्तरि वसतोति सत्तमं अरुणं उट्ठापेत्वा वसन्तस्साति अत्थो. यथाह ‘‘ततो चे उत्तरि विप्पवसेय्याति सत्तमे अरुणुग्गमने निस्सग्गिय’’न्ति (पारा. ६५४). दोसोति निस्सग्गियपाचित्तियं. ‘‘विना सङ्घस्स सम्मुति’’न्ति इमिना किं वुत्तं होति? उदोसितसिक्खापदे अनुपञ्ञत्तिं कत्वा कोसम्बियं गिलानभिक्खुनो ‘‘अनुजानामि भिक्खवे गिलानस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुतिं दातु’’न्ति (पारा. ४७३) अनुञ्ञातत्ता गिलानस्स भिक्खुनो सङ्घेन ञत्तिदुतियाय कम्मवाचाय पुरिममेव या अविप्पवाससम्मुति दिन्ना, तं विनाति वुत्तं होति. तेन लद्धसम्मुतिकेन याव रोगो वूपसम्मति, ताव चिरम्पि तेन चीवरेन विना वसितुं वट्टतीति अधिप्पायो. यथाह अट्ठकथायं ‘‘अञ्ञत्र भिक्खुसम्मुतियाति या उदोसितसिक्खापदे कोसम्बकसम्मुति अनुञ्ञाता, तस्सा सम्मुतिया अञ्ञत्र. सचे सा लद्धा होति, छारत्तातिरेकम्पि विप्पवसितुं वट्टती’’ति (पारा. अट्ठ. २.६५३-६५४).

८७२-३. चीवरनिक्खेपं दस्सेतुमाह ‘‘कत्तिकेयेव…पे… पकासितो’’ति. कत्तिकेयेव मासस्मिन्ति चतुन्नं वस्सानानं मासानं पच्छिमे कत्तिकमासेयेव इदमेकङ्गं. पठमाय पवारितोति दुतियमङ्गं, इध पठमाय वस्सूपनायिकाय वस्सं उपगन्त्वा पवारितोति योजना, महापवारणाय पवारितोति वुत्तं होति. यथाह अट्ठकथायं ‘‘पुरिमिकाय उपगन्त्वा महापवारणाय पवारितो होती’’ति (पारा. अट्ठ. २.६५३-६५४). पच्छिमेन पमाणेन युत्तेति ततियमङ्गं. सेनासनेति एतस्स विसेसनं. इह आरञ्ञकसेनासनस्स पच्छिमप्पमाणं नाम पाकारेन वा वतिया वा परिखाय वा परिक्खित्तस्स गामस्स इन्दखीलसङ्खातगामद्वारकोट्ठकुम्मारतो वा अपरिक्खित्तस्स गामस्स परिक्खेपारहट्ठानसङ्खाते परियन्तगेहस्स उपचारे ठितस्स थाममज्झिमस्स पुरिसस्स बलप्पमाणेन विस्सट्ठलेड्डुपातद्वयतो वा पट्ठाय परिक्खित्तस्स विहारस्स सपरिक्खेपं वा अपरिक्खित्तस्स विहारस्स यस्सं दिसायं गामो होति, तत्थ गामपरियन्तसेनासनं वा चेतियं वा बोधिं वा अवधिं कत्वा विहारगमनीयेन पकतिमग्गेन विदत्थिगम्भीरं आरोपितेन आचरियधनुना पमितपञ्चधनुसतपमाणदूरन्ति सङ्खेपतो गहेतब्बं.

सासङ्कसम्मतेति चतुत्थमङ्गं, ‘‘इह सप्पटिभये’’ति सेसो. ‘‘सासङ्कसम्मतानि सप्पटिभयानी’’ति (पारा. ६५३) हि पाळि. इदं द्वयम्पि ‘‘सेनासने’’ति एतस्स विसेसनं. आरामआरामूपचारेसु चोरानं निसिन्नसयितट्ठितभुत्तपीतट्ठानादीनं दिस्समानताय आसङ्कासहिते तत्थेव आरामादीसु पहटमारितविलुत्तमनुस्सानं दिस्समानताय विसेसेन सहभयताय सप्पटिभये आरञ्ञके सेनासनेति अत्थो. वसन्तो भिक्खु. वसन्तोवाति एत्थ एवकारो अट्ठानप्पयुत्तो. तस्मा ततो आनेत्वा चतुरङ्गसमायोगे एवाति योजेतब्बो. चतुरङ्गसमायोगे एवाति यथावुत्तानं चतुन्नं अङ्गानं समायोगे सन्निपाते सति एव. एत्थ एवकारेन तस्स अङ्गस्स अभावे अलब्भमानतं दीपेति. पकासितोति ‘‘तत्रायं अङ्गसम्पत्ती’’तिआदिकाय (पारा. अट्ठ. २.६५३-६५४) अट्ठकथाय वुत्तो.

८७४. तं चीवरं. मासमेकन्ति वस्सानस्स पच्छिममाससङ्खातं एकं मासं. यो गामो सचे पुरिमबद्धाय अविप्पवाससीमाय अन्तो होति, तत्थ मासतो अतिरेकम्पि ठपेतुं वट्टतीति (वजिर. टी. पाराजिक ६५३ अत्थतो समानं) वजिरबुद्धित्थेरेन वुत्तं.

८७५. अञ्ञत्थेवाति यस्स आरञ्ञकसेनासनस्स गोचरगामे चीवरं निक्खित्तं, ततो आरञ्ञकसेनासनतो बहि एव. अयं अधिप्पायोति ‘‘यं गाम’’न्तिआदिकाय दियड्ढगाथाय पटिपादितत्थद्वयसङ्खातो अधिप्पायो. अस्साति सासङ्कसिक्खापदस्स. एवं इमिना सिक्खापदेन ‘‘चीवरेन विना कत्तिकमासे अरञ्ञे वसेय्या’’ति अनुञ्ञातत्ता ‘‘छारत्तपरमं तेन भिक्खुना तेन चीवरेन विप्पवसितब्ब’’न्ति (पारा. ६५३) इमिना गोचरगामे तं ठपेत्वा तस्मिं आरञ्ञकावासे वसित्वा केनचि करणीयेन ततो आवासतो गन्त्वा बहि वसतो दिवसपरिच्छेदस्स विञ्ञायमानत्तायेवाह ‘‘पटिच्छन्नो पकासितो’’ति.

८७६. ‘‘सचे गोचरगामतो पुरत्थिमाय दिसाय सेनासनं, अयञ्च पच्छिमं दिसं गतो होती’’तिआदिना (पारा. अट्ठ. २.६५६) अट्ठकथायं कथितनियामेन विनिच्छयं दस्सेतुमाह ‘‘सेनासनमथागन्त्वा’’तिआदि. सेनासनन्ति अत्तना निवुत्थं आरञ्ञकसेनासनं. आगन्त्वाति बहि गतट्ठानतो आगन्त्वा. गोचरगामे चीवरं निक्खिपित्वा ततो पुरत्थिमाय दिसाय आरञ्ञकसेनासने विहरतो विहारा निक्खम्म ततो गोचरगामतो पच्छिमदिसाय दूरट्ठानं गतस्स आगतट्ठानतो तं सेनासनं आगन्त्वा विदूरत्ता सत्तमं अरुणं उट्ठापेतुं असक्कोन्तस्स भिक्खुनो किं विहितन्ति अयमेत्थ योजना.

८७७. गामसीमम्पिवागन्त्वाति यत्थ चीवरं निक्खित्तं, तं गामसीमम्पि पुरारुणायेव आगन्त्वा. यत्थ कत्थचीति (पारा. अट्ठ. २.६५६) सभादेवालयद्वारकोट्ठकादीसु यत्थ कत्थचि कप्पियट्ठाने . ‘‘यत्थ कत्थची’’ति सामञ्ञेन वुत्तत्ता तस्सा गामसीमाय अन्तो आरञ्ञकङ्गारक्खनारहं दूरट्ठानं लद्धं चे, अङ्गभेदं अकत्वा तत्थ अरुणं उट्ठापेतब्बं. धुतङ्गे विज्जमानेपि आपत्तिं अनापज्जितुं अन्तोगामेपि अरुणं उट्ठापेत्वा चीवरपवत्तियेव ञातब्बा. यथाह अट्ठकथायं ‘‘गामसीमम्पि ओक्कमित्वा सभायं वा यत्थ कत्थचि वा वसित्वा चीवरप्पवत्तिं ञत्वा पक्कमितुं वट्टती’’ति (पारा. अट्ठ. २.६५६).

८७८. एवञ्चापि असक्कोन्तोति अङ्गभेदं अकत्वा, कत्वा वा अन्तोगामसीमाय अरुणं उट्ठापेतुम्पि गन्तुं असक्कोन्तो. ञत्वाति अत्तनो चीवरस्स ठपितट्ठानं सल्लक्खेत्वा. तत्थेवाति एत्थ ‘‘ठितो’’ति लब्भति. खिप्पन्ति सीघं, पुरारुणाति वुत्तं होति. अतिरेके ठानेति योजना, यथाह अट्ठकथायं ‘‘अतिरेकचीवरट्ठाने ठस्सती’’ति (पारा. अट्ठ. २.६५६), ‘‘अतिरेकचीवरट्ठाने तिट्ठती’’ति चिन्तेत्वाति अत्थो.

८७९. विस्सज्जेतीति सत्तमअरुणुट्ठानतो पुरेतरमेव अञ्ञस्स देति. उपरिपि एवमेव वत्तब्बं.

८८०. सासङ्कसम्मते एवंनामके सिक्खापदे समुट्ठानादयो सब्बे तेन दुतियेन कथिनेन समा इति मुनिन्देन मता अनुमता अनुञ्ञाताति योजना.

सासङ्ककथावण्णना.

८८१. जानन्ति ‘‘सङ्घस्स देमा’’ति वचनेन परिणामितभावं येन केनचि आकारेन जानन्तो. यथाह पदभाजने ‘‘सामं वा जानाती’’तिआदि (पारा. ६५९). परिणतन्ति एत्थ पदभाजने ‘‘परिणतं नाम ‘दस्साम करिस्सामा’ति वाचा भिन्ना होती’’ति वुत्तनियामेन सङ्घस्स परिणतन्ति अत्थो. लाभन्ति लभितब्बं चीवरादि यं किञ्चि. यथाह ‘‘लाभो नाम चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा, अन्तमसो चुण्णपिण्डोपि दन्तकट्ठम्पि दसिकसुत्तम्पी’’ति. अत्तनो परिणामेय्याति ‘‘बहू आवुसो सङ्घस्स दायका, बहू सङ्घस्स भत्ता, मयं तुम्हे निस्साय तुम्हे सम्पस्सन्ता इध विहराम. तुम्हे चे अम्हाकं न दस्सथ, अथ को चरहि अम्हाकं दस्सति. देथावुसो अम्हाकं इमानि चीवरानी’’ति (पारा. ६५७) पाळिया आगतनयेन अत्तनो परिणामेय्याति वुत्तं होति. तस्स निस्सग्गियन्ति एत्थ ‘‘पयोगे दुक्कटं, पटिलाभेना’’ति सेसो. निस्सग्गियन्ति इदं परिणते परिणतसञ्ञिं सन्धाय वुत्तं. वेमतिकस्स पन दुक्कटं होति. यथाह ‘‘परिणते वेमतिको अत्तनो परिणामेति, आपत्ति दुक्कटस्सा’’ति. अपरिणतसञ्ञिनो अनापत्ति. यथाह ‘‘परिणते अपरिणतसञ्ञी अत्तनो परिणामेति, अनापत्ती’’ति.

८८२. ‘‘अञ्ञस्स देही’’ति सचे परिणामेतीति तथा सङ्घस्स परिणतभावं जानन्तो ‘‘अञ्ञस्स देही’’ति यदि परिणामेति. सुद्धिकं पाचित्तियन्ति निस्सज्जितब्बवत्थुरहितं केवलं पाचित्तियमत्तन्ति अत्थो. सुद्धचित्तेनाति सवासनानवसेसकिलेसप्पहानेन परिसुद्धचित्तेन भगवता. पाचित्तियमुदीरितन्ति पाचित्तियेसु अट्ठमस्स सहधम्मिकवग्गस्स अवसाने ‘‘यो पन भिक्खु जानं सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेय्य, पाचित्तिय’’न्ति (पाचि. ४९०) देसितं.

८८३. एकंचीवरन्ति सङ्घस्स परिणतचीवरतो एकं चीवरं. चीवरं वाति एत्थ वा-सद्दो पच्चयन्तरविकप्पत्थो. वा पनाति एत्थ वा-सद्दो अत्थविकप्पत्थो. एकं चीवरं वा अञ्ञं वा पच्चयं परस्स, एकं पन अत्तनो वा परिणामेय्य चेति योजना. सद्धिन्ति एकतो, एकक्खणेति वुत्तं होति. द्वे पाचित्तियो सद्धिं सियुन्ति योजना, अञ्ञस्स परिणामनेन सुद्धपाचित्तियञ्च अत्तनो परिणामनेन निस्सग्गियपाचित्तियञ्चाति द्वे पाचित्तियो एकक्खणे होन्तीति अत्थो.

८८४. परिणामेत्वा ठपिते विनिच्छयं दस्सेत्वा परिच्चजित्वा दिन्ने विनिच्छयं दस्सेतुमाह ‘‘सङ्घस्सा’’तिआदि. ‘‘पराजयो’’ति इदं पादप्पहोनकं वत्थुं सन्धाय वुत्तं. यथावत्थुवसेन पन दुक्कटथुल्लच्चयापि वत्तब्बा.

८८५. अञ्ञस्स चेतियस्स पोणं परिणतं अञ्ञस्स चेतियस्स वा सङ्घस्स वा पुग्गलस्स वापि पन परिणामेय्याति योजना. सङ्घस्स पुग्गलस्साति पदद्वयेपि एवमेव योजेतब्बं. यथाह ‘‘सङ्घस्स परिणतं अञ्ञसङ्घस्स वा चेतियस्स वा पुग्गलस्स वा परिणामेति , आपत्ति दुक्कटस्सा’’तिआदि (पाचि. ४९२). अञ्ञस्स पुग्गलस्स पोणं अञ्ञस्स पुग्गलस्स परिणामेय्याति.

८८६. इमस्स सब्बसत्तविसयतं दस्सेतुमाह ‘‘यो पना’’तिआदि.

८८७. इदं परिणतसिक्खापदं. तिसमुट्ठानन्ति कायचित्तवाचाचित्तकायवाचाचित्तसङ्खातेहि तीहि सचित्तकसमुट्ठानेहि समुट्ठानतो तिसमुट्ठानं. परिणामनपच्चया आपज्जितब्बतो क्रियं. सङ्घादीनं परिणतन्तिसञ्ञाय अभावेन विमुच्चनतो सञ्ञाविमोक्खं. कायविञ्ञत्तिवचीविञ्ञत्तीहि परिणामेतब्बतो कायकम्मं वचीकम्मं.

परिणतकथावण्णना.

पत्तवग्गो ततियो.

८८८. ये इमं विनिच्छयं तरन्ति, ते पञ्ञत्तिमहासमुद्दं तरन्तीति योजना. पञ्ञत्तिसङ्खातं विनयपिटकमेव महासमुद्दो वियाति पञ्ञत्तिमहासमुद्दो, तं. एवं समुदायं दस्सेत्वा तदवयवे दस्सेतुमाह ‘‘नेका’’तिआदि. नेकानि नानप्पकारानि वत्तानि सेनासनवत्तादीनि खन्धकागतानि उग्गा उत्तुङ्गा तरङ्गमाला महावीचिपरम्परा यस्साति विग्गहो, नानप्पकारखन्धकवत्तसङ्खातमहातरङ्गपरम्पराय सज्जितन्ति अत्थो. सीलं पातिमोक्खसंवरादिकमेव अन्तो वेलावलयो यस्स सो सीलन्तो, तं, पातिमोक्खसंवरसीलादिचतुपारिसुद्धिसीलमेव पटिपादेतब्बताय अन्तं वेलावलयभूतन्ति अत्थो. आपत्तियो सत्तापत्तिक्खन्धा, सीलाचारदिट्ठिआजीवविपत्तियो च गाहका मकरादयो यस्साति विग्गहो, सीलाचाराजीवदिट्ठिसम्पत्तिसङ्खातमुदुसत्तनासकआपत्तिविपत्तिसङ्खा- तमातङ्गमकरादिचण्डसत्तवन्तन्ति अत्थो. एवं अयं गाथा समुदायावयवानं सब्बेसमेव रूपकालङ्कारेन विरचिताति दट्ठब्बा.

इति विनयत्थसारसन्दीपनिया

विनयविनिच्छयवण्णनाय

निस्सग्गियकथावण्णना निट्ठिता.