📜

पाचित्तियकथावण्णना

८८९. एवं नातिवित्थारसङ्खेपतो निस्सग्गियविनिच्छयं दस्सेत्वा इदानि तदनन्तरं निद्दिट्ठस्स पाचित्तियकण्डस्स विनिच्छयं दस्सेतुं ‘‘सम्पजानमुसावादे’’तिआदि आरद्धं. सम्पजानमुसावादेति अत्तनो वचनस्स मुसाभावं ञत्वा, अदिट्ठं ‘‘दिट्ठ’’न्तिआदिना नयेन मुसावादे सम्पजानन्तस्स मुसाभणनेतिपि अत्थो गहेतब्बो. यथाह अट्ठकथायं ‘‘जानित्वा जानन्तस्स च मुसाभणने’’ति (पाचि. अट्ठ. २). ‘‘मुसावादे’’ति हि निमित्तत्थे भुम्मं, मुसावादनिमित्तन्ति अत्थो.

दवा भणन्तस्साति योजना. अनुपपरिक्खित्वा वेगेन दिट्ठम्पि ‘‘अदिट्ठं मे’’ति वदन्तस्साति अत्थो. यथाह ‘‘दवा भणति नाम सहसा भणती’’ति पदभाजनीअट्ठकथायं ‘‘सहसा भणतीति अवीमंसित्वा अनुपधारेत्वा वेगेन दिट्ठम्पि ‘अदिट्ठं मे’ति भणती’’ति (पाचि. अट्ठ. ११). रवा भणन्तस्साति ‘‘चीवर’’न्ति वत्तुकामस्स ‘‘चीर’’न्ति वचनं विय मन्दत्ता मोमूहत्ता ‘‘अञ्ञं भणिस्सामी’’ति अञ्ञं भणन्तस्स. यथाह ‘‘रवा भणति नाम ‘अञ्ञं भणिस्सामी’ति अञ्ञं भणती’’ति.

८९०. अञ्ञत्थाति चतुत्थपाराजिकादीसु. अत्तना अलद्धं उत्तरिमनुस्सधम्मं ‘‘लद्धं मया’’ति मुसा यस्स भणति, तेन तङ्खणमेव सुत्वा तदत्थे ञाते पाराजिकस्स, अञ्ञाते कालन्तरेन ञाते च परियायवचने च ञाते थुल्लच्चयस्स, परियायवचने अविञ्ञाते दुक्कटस्स, दुट्ठदोससिक्खापदे पाराजिकं अनापन्नस्स ‘‘आपन्नो’’ति मुसाभणने सङ्घादिसेसस्स, ओमसवादसिक्खापदे दुब्भासितस्स च वुत्तत्ता आह ‘‘मुसावादस्स कारणा पञ्च आपत्तियो’’ति. इमाय पाचित्तिया सद्धिं छ आपत्तिक्खन्धा होन्ति.

सम्पजानमुसावादकथावण्णना.

८९१-३. वुत्तेसु जातिआदीसु दससु अक्कोसवत्थूसूति योजना, पदभाजने वुत्तेसु जातिनामगोत्तकम्मसिप्पआबाधलिङ्गकिलेसआपत्तिअक्कोसानं वसेन दससु अक्कोसवत्थूसूति अत्थो . तेसु किलेसं विना सब्बेते हीनुक्कट्ठवसेन द्विप्पकारा होन्ति. यथाह पदभाजने ‘‘जाति नाम द्वे जातियो हीना च जाति उक्कट्ठा च जाती’’तिआदि.

तत्थ चण्डालादिजाति हीना, खत्तियब्राह्मणजातियो उक्कट्ठा. नामेसु अवकण्णकजवकण्णकादिनामानि दासनामत्ता हीनानि, बुद्धरक्खितादिनामानि उक्कट्ठानि. कोसियादिगोत्तं हीनं, गोतमादिगोत्तं उक्कट्ठं. कम्मेसु वड्ढकिमणिकारादिकम्मानि हीनानि, कसिवाणिज्जागोरक्खकम्मानि उक्कट्ठानि. सिप्पेसु नळकारकुम्भकारादिसिप्पं हीनं, मुद्दागणनादिसिप्पं उक्कट्ठं. आबाधेसु सब्बेपि आबाधा हीना, अपिच मधुमेहो पीळाजनकत्ताभावा उक्कट्ठो. लिङ्गेसु अतिदीघतादयो हीना, नातिदीघतादयो उक्कट्ठा. सब्बेपि किलेसा हीना. सब्बापत्तियोपि हीना, अपिच सोतापत्तिसमापत्ति उक्कट्ठा. अक्कोसेसु ‘‘ओट्ठोसि मेण्डोसि गोणोसी’’तिआदिको हीनो, ‘‘पण्डितोसि ब्यत्तोसी’’तिआदिको उक्कट्ठो.

अञ्ञत्रञ्ञापदेसेनाति परियायकथनेन विना. ओमसन्तस्साति वचनपतोदेन ओविज्झन्तस्स. सम्बुद्धेन पकासिताति ‘‘चण्डालोसि वेनोसि नेसादोसि रथकारोसि पुक्कुसोसी’ति भणति, आपत्ति वाचाय वाचाय पाचित्तियस्सा’’ति सामं सब्बधम्मावबोधतो ‘‘सम्बुद्धो’’ति पञ्ञातेन भगवता देसिता.

८९४. तेहेवाति जातिआदीहि अक्कोसवत्थूहेव. अञ्ञापदेसेन भूतेन वा…पे… आपन्नमेव वा अनुपसम्पन्नं अक्कोसन्तस्स दुक्कटं सम्बुद्धेन पकासितन्ति सम्बन्धो. इध भूताभूतपदानि तेहीति अपेक्खित्वा बहुवचनन्तानि योजेतब्बानि. एतेन ‘‘सन्ति इधेकच्चे’’तिआदिदुतियवारत्थं (पाचि. २६) दस्सेन्तेन दुक्कटसाधनत्थेन तदेककारियं ततियं येनूनवारञ्च चतुत्थं न मयन्तिआदिवारञ्च सङ्गहितन्ति दट्ठब्बं. यथाह अट्ठकथायं ‘‘सन्ति इधेकच्चे’ति वारे पन परिहरित्वा वुत्तभावेन दुक्कटं. एसेव नयो ‘येनून…पे… न मय’न्ति वारेसुपी’’ति (पाचि. अट्ठ. २६).

पाळिमुत्तपदेहिपीति एत्थापि तथेव ‘‘भूतेन वा’’तिआदीनि पदानि सम्बन्धितब्बानि. ‘‘चोरोसि, गण्ठिभेदकोसी’’तिआदि पाळिमुत्तपदं नाम. सब्बत्थाति सब्बेसु चतूसु वारेसु, पाळिमुत्तपदेसु च. वुत्तञ्हि ‘‘अनुपसम्पन्ने पन चतूसुपि वारेसु दुक्कटमेव. ‘चोरोसि, गण्ठिभेदकोसी’तिआदिवचनेहि पन उपसम्पन्नेपि अनुपसम्पन्नेपि सब्बवारेसु दुक्कटमेवा’’ति (पाचि. अट्ठ. २६). ‘‘अनुपसम्पन्न’’न्ति इमिना ‘‘इमस्मिञ्च सिक्खापदे ठपेत्वा भिक्खुं भिक्खुनिआदयो सब्बे सत्ता अनुपसम्पन्नट्ठाने ठिता’’ति (पाचि. अट्ठ. २६) अट्ठकथायं वुत्ता अनुपसम्पन्ना सङ्गहिता. तेनेवेत्थापि वक्खति ‘‘पविट्ठानुपसम्पन्नट्ठाने इध च भिक्खुनी’’ति.

८९५. दवकम्यताति एत्थ ‘‘पटिसङ्खा योनिसो’’तिआदीसु (म. नि. १.२२, २३, ४२२; अ. नि. ६.५८; ९.९; महानि. २०६; विभ. ५१८) विय य-कारलोपो. सब्बत्थाति सब्बेसु वुत्तपाचित्तियवत्थूसु च दुक्कटवत्थूसु चाति सब्बत्थेव. दुब्भासितमुदीरितन्ति ‘‘चण्डालोसि…पे… पुक्कुसोसी’ति भणति, आपत्ति वाचाय वाचाय दुब्भासितस्सा’’ति (पाचि. ३२) वुत्तन्ति अत्थो. परम्मुखा पन पाचित्तियवत्थूहि च दुक्कटवत्थूहि च अक्कोसने दुक्कटमेव. तथा दवकम्यताय परम्मुखा वदन्तस्सापि दुब्भासितमेवाति आचरिया वदन्ति.

८९६-७. अत्थं पुरक्खत्वा वदतो भिक्खुस्स अनापत्तीति योजना. धम्मो नाम ‘‘चण्डालोसी’’तिआदिपाळियेव. यथाह अट्ठकथायं ‘‘पाळिं वाचेन्तो धम्मपुरेक्खारो’’ति (पाचि. अट्ठ. ३५). अनुसासनी नाम ‘‘इदानिपि चण्डालोसि, मा पापधम्मं अकासि, मा तमो तमपरायनो अहोसी’’तिआदिना (पाचि. अट्ठ. ३५) नयेन अट्ठकथायं वुत्तसरूपायेव अनुसासनीपुरेक्खताय ठत्वा वदन्तस्स चित्तस्स लहुपरिवत्तितभावतो अन्तरा कोधे उप्पन्नेपि अनापत्ति.

एत्थाति इमस्मिं ओमसवादसिक्खापदे. पटिघसम्पयुत्तचित्तेनेव आपज्जितब्बत्ता मानसिकदुक्खवेदनाव होति.

ओमसवादकथावण्णना.

८९८. दुविधाकारतो भिक्खुपेसुञ्ञे आपत्ति सियाति योजना. पिसतीति पिसुणा, वाचा , समग्गे सत्ते अवयवभूते वग्गे भिन्ने करोतीति अत्थो. पिसुणा एव पेसुञ्ञं, ताय वाचाय समन्नागतो पुग्गलो सहचरियनयेन पिसुणो, तस्स कम्मं पेसुञ्ञं, भिक्खूनं पेसुञ्ञं भिक्खुपेसुञ्ञं, तस्मिं भिक्खुपेसुञ्ञे. पदभाजने ‘‘उपसम्पन्नो उपसम्पन्नस्स सुत्वा उपसम्पन्नस्स पेसुञ्ञं उपसंहरति ‘इत्थन्नामो तं ‘चण्डालो…पे… पुक्कुसो’ति भणती’ति आपत्ति…पे… पाचित्तियस्सा’’ति (पाचि. ३९) वुत्तत्ता सयं उपसम्पन्नो हुत्वा उपसम्पन्नस्स जातिआदीसु दससु अक्कोसवत्थूसु अञ्ञतरेन अञ्ञं उपसम्पन्नं परम्मुखा अक्कोसन्तस्स सुत्वा तस्स सन्तिकं गन्त्वा वक्खमानसरूपेसु अत्तनो पियकामताभेदाधिप्पायसङ्खातेसु द्वीसु कारणेसु अञ्ञतरकारणं पटिच्च ‘‘असुको तुय्हं एवं वदती’’ति पेसुञ्ञं हरति, तस्स पेसुञ्ञकथननिमित्तं पाचित्तियं होतीति अत्थो.

दुविधाकारतोति एत्थ आकार-सद्दो कारणपरियायो. यथाह अट्ठकथायं ‘‘द्वीहाकारेहीति द्वीहि कारणेही’’ति (पाचि. अट्ठ. ३८). एत्थ कारणं नाम अधिप्पायविसेसो. तं कारणं अधिप्पायमुखेन दस्सेतुमाह ‘‘अत्तनो’’तिआदि. अत्तनो पियकामस्साति अत्तनो पियभावकामस्स पेसुञ्ञं भणन्तस्स, अत्तनो पियभावं कामयन्तस्साति अत्थो, तादिसेन अधिप्पायेनाति वुत्तं होति. यथाह अट्ठकथायं ‘‘एवं अहं एतस्स पियो भविस्सामी’’ति अत्तनो पियभावं पत्थयमानस्सा’’ति (पाचि. अट्ठ. ३८). परभेदत्थिनोपि वाति अक्कोसकस्स च अत्तनो पेसुञ्ञवचनं सुणन्तस्स चाति उभिन्नं भेदं इच्छन्तस्साति अत्थो, भेदाधिप्पायेनाति वुत्तं होति. यथाह अट्ठकथायं ‘‘परस्स परेन भेदं इच्छन्तस्सा’’ति (पाचि. अट्ठ. ३८).

८९९. परियायनयेन अक्कोसन्तस्स वचनस्स…पे… दुक्कटन्ति योजना, परियायअक्कोसवचनं सुत्वा परस्स सन्तिकं गन्त्वा वदन्तस्स भिक्खुनो दुक्कटं होतीति अत्थो. यथाह ‘‘इत्थन्नामो सन्ति इधेकच्चे चण्डाला…पे… भणति, न सो अञ्ञं भणति, तंयेव भणतीति आपत्ति वाचाय वाचाय दुक्कटस्सा’’तिआदि (पाचि. ४१). पाळिमुत्तनयेन अक्कोसन्तस्स वचनस्स…पे… दुक्कटन्ति योजना. एत्थ ‘‘चोरोसि, गण्ठिभेदकोसी’’तिआदिना दस्सितो पाळिमुत्तनयो नाम.

९००. अनुपसम्पन्नस्स अक्कोसं उपसम्पन्नं हरतोपि च तथा दुक्कटन्ति योजना. -सद्देन उपसम्पन्नस्स अक्कोसं अनुपसम्पन्नं हरतोपि च, अनुपसम्पन्नस्स अक्कोसं अनुपसम्पन्नं हरतोपि च तथा दुक्कटन्ति विकप्पद्वयञ्च समुच्चिनोति. ‘‘इधापि भिक्खुनिं आदिं कत्वा सब्बे अनुपसम्पन्ना नामा’’ति (पाचि. अट्ठ. ३८) अट्ठकथावचनतो ‘‘भिक्खुनी’’ति उपलक्खणं.

९०१. न चेव पियकामस्साति पियभावं अकामयन्तस्स च. न भेदत्थिनोपि चाति भेदं अनिच्छन्तस्स च. पापानं गरहत्थायाति एत्थ ‘‘केवल’’न्ति सेसो. यथाह अट्ठकथायं ‘‘एकं अक्कोसन्तं, एकञ्च खमन्तं दिस्वा ‘अहो निल्लज्जो, ईदिसम्पि नाम आयस्मन्तं पुन वत्तब्बं मञ्ञिस्सती’ति एवं केवलं पापगरहिताय भणन्तस्स अनापत्ती’’ति (पाचि. अट्ठ. ३८).

पेसुञ्ञकथावण्णना.

९०३. अञ्ञेनाति सामणेरादिना. ‘‘यञ्च पदं यञ्च अनुपदं यञ्च अन्वक्खरं यञ्च अनुब्यञ्जनं, सब्बमेतं पदसो नामा’’ति (पाचि. ४६) पदभाजने वुत्तत्ता अवयवे समुदायोपचारवसेन ‘‘पिटकत्तय’’न्ति तदेकदेसपदादि एव वुत्तोति गहेतब्बो. एत्थ पदादिसरूपं अट्ठकथाय वेदितब्बं. वुत्तञ्हि तत्थ ‘‘पदन्ति एको गाथापादो अधिप्पेतो. अनुपदन्ति दुतियो पादो. अन्वक्खरन्ति एकेकमक्खरं. अनुब्यञ्जनन्ति पुरिमब्यञ्जनेन सदिसं पच्छाब्यञ्जन’’न्ति (पाचि. अट्ठ. ४५). इदं गाथामयदेसनं सन्धाय वुत्तं. ‘‘यं किञ्चि वा एकमक्खरं अन्वक्खरं, अक्खरसमूहो अनुब्यञ्जनं, अक्खरानुब्यञ्जनसमूहो पदं, पठमपदं पदमेव, दुतियं अनुपदन्ति एवमेत्थ नानाकरणं वेदितब्ब’’न्तिपि (पाचि. अट्ठ. ४५) वुत्तं. इदं चुण्णियदेसनं सन्धाय वुत्तं.

धम्मन्ति बुद्धभासितादिपाळिधम्मं. पटिसम्भिदायञ्हि धम्मपञ्चके पाळिपि धम्मोति वुत्ता. धम्मपञ्चकं नाम फलनिब्बत्तको हेतु, अरियमग्गो, भासितं, कुसलाकुसलं चेति एते धम्मसञ्ञिताति निद्दिट्ठं. एत्थ हि भासितन्ति पाळि वुत्ता. अट्ठकथानिस्सितोपि एत्थेव सङ्गहं गच्छति. सो च पुब्बे मगधभासाय ठितो सङ्गीतित्तयारुळ्हो गहेतब्बो.

‘‘सह भणन्तस्स पाचित्तियं सिया’’ति इमिना ‘‘एकतो पट्ठपेत्वा एकतो ओसापेन्ती’’तिआदिना (पाचि. ४६) पदभाजनागतनयेन अनुपसम्पन्नेन सद्धिं आरभित्वा एकतो उच्चारणवसेन पदं वा अनुपदं वा अन्वक्खरं वा अनुब्यञ्जनं वा वदतो पदादिगणनावसेन पाचित्तियन्ति वुत्तं होति.

९०४. सङ्गीतिं अनारुळ्हेसु धम्मेसु राजोवादादयो सुत्तन्ता आपत्तिजनकायेवाति महापच्चरियादिसु वुत्ताति योजना. राजोवादो नाम एको सुत्तन्तो. आदि-सद्देन तिक्खिन्द्रियादिसुत्तन्ता गहिता.

९०५. भिक्खुस्मिम्पि भिक्खुनियापि च अनुपसम्पन्नसञ्ञिनो, विमतिस्स वा भिक्खुस्स तथा पदसोधम्मे दुक्कटं होतीति योजना.

९०६-७. एकतो उद्दिसापेतीति एकतो उद्देसं गण्हन्तेहि अनुपसम्पन्नेहि सद्धिं उच्चारणवसेन उद्दिसापेति. सज्झायं वा करोतीति तथा एकतो सज्झायति.

‘‘सचे एकगाथाय एको पादो न आगच्छति, सेसं आगच्छति, अयं येभुय्येन पगुणगन्थो नाम. एस नयो सुत्तेपि वेदितब्बोती’’ति (पाचि. अट्ठ. ४८) अट्ठकथावचनतो पगुणगन्थन्ति एत्थ ‘‘येभुय्येना’’ति सेसो. ओपातेतीति ‘‘एवं भणाही’’ति एकतो भणति. उद्देसन्ति उद्दिसितब्बं. तेनाति अनुपसम्पन्नेन.

९०८. यस्मा इदं पदसोधम्मसिक्खापदं वाचतो च समुट्ठाति, वाचाचित्तद्वयापि च समुट्ठाति, तस्मा इदं समुट्ठानं पदसोधम्मसञ्ञितन्ति वुत्तन्ति योजना.

पदसोधम्मकथावण्णना.

९०९-१०. सब्बच्छन्नसब्बपरिच्छन्ने सेनासने तिस्सन्नं पन रत्तीनं यो पन भिक्खु रत्तियं ठपेत्वा भिक्खुं अञ्ञेन सचे निपज्जेय्य, तस्स पाचित्तियं सियाति योजना. ‘‘यं किञ्चि पटिच्छादनसमत्थं इध छदनञ्च परिच्छन्नञ्च वेदितब्ब’’न्ति (पाचि. अट्ठ. ५१) अट्ठकथायं वुत्तत्ता छदनारहं इट्ठकासिलासुधातिणपण्णादीनं येन केनचि सब्बसो छादितं सेनासनं सब्बच्छन्नं. ‘‘भूमितो पट्ठाय याव छदनं आहच्च पाकारेन वा अञ्ञेन वा केनचि अन्तमसो वत्थेनपि परिक्खित्त’’न्ति (पाचि. अट्ठ. ५१) अट्ठकथायं वुत्तत्ता येन केनचि परिक्खिपित्वा पटिच्छादितसेनासनं सब्बपरिच्छन्नं. ‘‘छदनं अनाहच्च सब्बन्तिमेन परियायेन दियड्ढहत्थुब्बेधेन पाकारादिना परिक्खित्तापि सब्बपरिच्छन्नायेवा’’ति (पाचि. अट्ठ. ५१) कुरुन्दट्ठकथायं वुत्तं, तं ‘‘दियड्ढा’’तिआदिना वक्खति.

एवं सब्बच्छन्नसब्बपरिच्छन्ने एकस्मिं सेनासने यो भिक्खु उपसम्पन्नतो अञ्ञेन एकेन वा अनेकेहि वा तिरत्तं सहसेय्यं कप्पेत्वा चतुत्थरत्तिं आदिं कत्वा सब्बरत्तीसु सूरियत्थङ्गमतो पट्ठाय सकलरत्तियं पठमं वा पच्छा वा अपुब्बाचरिमं वा पिट्ठिं पसारेत्वा सचे एकसेनासने सेय्यं कप्पेति, तस्स देवसिकं पाचित्तियं होतीति इदं विधानं ‘‘अपिचेत्थ एकावासादिकम्पि चतुक्कं वेदितब्ब’’न्तिआदिना (पाचि. अट्ठ. ५१) अट्ठकथायं वुत्तं.

‘‘येभुय्येन परिच्छन्ने छन्ने’’ति इमिनापि एवमेव योजेत्वा अत्थो वेदितब्बो. ‘‘यस्सा पन उपरि बहुतरं ठानं छन्नं, अप्पं अच्छन्नं, समन्ततो च बहुतरं परिक्खित्तं, अप्पं अपरिक्खित्तं, अयं येभुय्येनछन्ना येभुय्येनपरिच्छन्ना नामा’’ति (पाचि. अट्ठ. ५१) अट्ठकथायं वुत्तनयेन येभुय्येन छन्नपरिच्छन्नं वेदितब्बं. अत्थो वुत्तनयोयेव. ‘‘येभुय्येन पंसुका’’ति एतस्स अट्ठकथायं (पाचि. अट्ठ. ८६) तीसु द्वे येभुय्यं नाम, इध पन पदसोधम्मे ‘‘येभुय्येन पगुणं गन्थ’’न्ति एतस्स अट्ठकथायं (पाचि. अट्ठ. ४८) ‘‘एकगाथाया’’तिआदिविवरणे विय चतूसु तयोपि भागा येभुय्यं नामाति वेदितब्बं.

९११. मेथुनस्स पहोनकं यं पन वत्थु पठमपाराजिकाय निद्दिट्ठं अन्तमसो तिरच्छानगतेनपि, तेन पठमपाराजिकवत्थुना पुग्गलेन सह निपज्जित्वा आपत्ति सहसेय्यापत्ति होतीति योजना.

९१२-३. ‘‘उभो वा निपज्जन्ती’’ति विकप्पस्स पठमगाथाद्वयेनेव अत्थतो दस्सितत्ता पुब्बापरियवसेनपि सम्भवन्तं दस्सेतुं ‘‘अनुपसम्पन्ने’’तिआदिना (पाचि. ५२-५४) नयेन दस्सितपक्खद्वयं निदस्सेतुमाह ‘‘निपन्ने’’तिआदि. ‘‘उट्ठहित्वा’’ति इदं विच्छावसेन गहेतब्बं. अनुपसम्पन्नगणनायपि वाति बहूसु अनुपसम्पन्नेसु तेसं गणनाय च. अनुपसम्पन्नेसु बहूसु तेसं गणनाय एकस्स भिक्खुनो बहू आपत्तियो होन्तीति एवं दस्सनेन उपसम्पन्नेसु बहूसु एकस्मिं अनुपसम्पन्ने सति तेसञ्च तस्स पयोगगणनाय आपज्जितब्बा बहू आपत्तियो च उभोसुपि बहूसु एकेकस्सेव उपसम्पन्नस्स अनुपसम्पन्नगणनाय बहू आपत्तियो च होन्तीतिपि दस्सितं होति.

९१४. एकेनेव द्वारेन वळञ्जितब्बतो एकूपचारे सतगब्भेपि सेनासने उपसम्पन्नो एकस्मिं गब्भे वसन्तो अत्तना सयनगब्भे द्वारं पिदहित्वा वा अपिदहित्वा वा चतुत्थरत्तियं सयति चे, उपरिमतले, अवसेसगब्भेसु च सयन्तेहि अनुपसम्पन्नेहि पुब्बे वुत्तआपत्तिनियमोयेवाति दस्सनत्थमाह ‘‘सचे पिधाया’’तिआदि. गब्भद्वारं उत्तरपदलोपेन ‘‘गब्भ’’न्ति वुत्तं. चतुत्थदिवसे अत्थङ्गते सूरिये निपज्जति, आपत्ति सियाति योजना. ‘‘अनुपसम्पन्नेन सहा’’ति पकरणतो लब्भति. आपत्ति पाचित्तियं.

९१५. दियड्ढहत्थुब्बेधेनाति वड्ढकिरतनेन दियड्ढरतनुब्बेधेन. पाकारो नाम निट्ठितो. चयनं नाम विप्पकतपाकारोतिपि वदन्ति. इमिना च आळिन्दस्स अग्गहणत्थं ‘‘दसहत्थुब्बेधापि जगति परिक्खेपसङ्ख्यं न गच्छती’’ति (पाचि. अट्ठ. ५१) अट्ठकथा पमाणन्ति वदन्ति. जगतीति आळिन्दं. आदि-सद्देन भित्तिपण्णावरणादिगहणं.

९१६. दुस्सकुटियन्ति वत्थकुटियं.

९१७. ‘‘सब्बच्छन्नपरिच्छन्नादिप्पभेदतो येभुय्यादिप्पभेदतो’’ति आदि-सद्दो पच्चेकं योजेतब्बो. पठमेन आदि-सद्देन सब्बच्छन्नयेभुय्यपरिच्छन्नसब्बच्छन्नउपड्ढपरिच्छन्नसब्बपरिच्छन्नयेभुय्यच्छन्न- सब्बपरिच्छन्नउपड्ढच्छन्नसङ्खातानि चत्तारि सेनासनानि गहितानि. गाथाय सरूपेन वुत्तसब्बच्छन्नसब्बपरिच्छन्नेन सद्धिं पञ्च सेनासनानि दस्सितानि होन्ति. दुतियेन आदि-सद्देन येभुय्यच्छन्नयेभुय्यपरिच्छन्न येभुय्यच्छन्नउपड्ढपरिच्छन्न येभुय्यपरिच्छन्नउपड्ढच्छन्नसङ्खातानि तीणि सेनासनानि गहितानि. इमे अट्ठ विकप्पा लब्भन्ति. कस्मा वुत्तं ‘‘सत्त पाचित्तियानी’’ति? महाअट्ठकथाय वुत्तत्ता. यथाह ‘‘महाअट्ठकथायं पन ‘सब्बच्छन्ने येभुय्येनपरिच्छन्ने पाचित्तियं, सब्बच्छन्ने उपड्ढपरिच्छन्ने पाचित्तियं, येभुय्येनच्छन्ने उपड्ढपरिच्छन्ने पाचित्तियं, सब्बपरिच्छन्ने येभुय्येनच्छन्ने पाचित्तियं, सब्बपरिच्छन्ने उपड्ढच्छन्ने पाचित्तियं , येभुय्येनपरिच्छन्ने उपड्ढच्छन्ने पाचित्तियं, पाळियं वुत्तपाचित्तियेन सद्धिं सत्त पाचित्तियानी’ति वुत्त’’न्ति (पाचि. अट्ठ. ५३).

कस्मा पन अट्ठकथायं ‘‘अट्ठ पाचित्तियानी’’ति वत्वा ‘‘सत्ता’’ति गणनपरिच्छेदो कतोति? निस्सन्देहे ताव ‘‘सेय्या नाम सब्बच्छन्ना सब्बपरिच्छन्ना, येभुय्येनच्छन्ना येभुय्येनपरिच्छन्ना’ति (पाचि. ५२) पाळियं आगतेसु द्वीसु विकप्पेसु एकस्मिं वुत्तपाचित्तियं गहेत्वा पाळियं वुत्तेन पाचित्तियेन ‘सत्ता’ति वुत्त’’न्ति परिहारो दस्सितो. सारत्थदीपनियञ्च ‘‘सत्त पाचित्तियानी’ति पाळियं वुत्तपाचित्तियद्वयं सामञ्ञतो एकत्तेन गहेत्वा वुत्तं. विसुं पन गय्हमाने सब्बच्छन्ने सब्बपरिच्छन्ने पाचित्तियं, येभुय्येनच्छन्ने येभुय्येनपरिच्छन्ने पाचित्तियन्ति अट्ठेव पाचित्तियानि होन्ती’’ति (सारत्थ. टी. पाचित्तिय ३.५३) परिहारो वुत्तो.

सब्बयेभुय्यउपड्ढपदेसु छन्नपरिच्छन्नपदेहि योजितेसु नव विकप्पा सम्भवन्ति, तेसु नवमे उपड्ढच्छन्नउपड्ढपरिच्छन्नविकप्पे दुक्कटस्स दस्सितत्ता पारिसेसतो इतरेसु अट्ठसु अट्ठ पाचित्तियानेव सम्भवन्ति. अट्ठकथायं पन अप्पकं ऊनमधिकं वा गुणनूपगं न होतीति कत्वा ‘‘सत्ता‘‘ति वुत्तन्ति गहेतब्बं. एत्थाति इमस्मिं सिक्खापदे.

९१८. ‘‘अड्ढच्छन्ने अड्ढपरिच्छन्ने’’ति योजना. ‘‘सब्बपरिच्छन्ने चूळच्छन्ने’’ति यथाक्कमेन योजना. इमिना अट्ठकथागतेसु पञ्चसु विकप्पेसु ततियविकप्पं दस्सेत्वा आदि-सद्देन सब्बच्छन्नादयो सेसविकप्पा गहिता. यथाह अट्ठकथायं ‘‘सब्बच्छन्ने चूळकपरिच्छन्ने दुक्कटं, येभुय्येनच्छन्ने चूळकपरिच्छन्ने दुक्कटं, सब्बपरिच्छन्ने चूळकच्छन्ने दुक्कटं, येभुय्येनपरिच्छन्ने चूळकच्छन्ने दुक्कटं, पाळियं आगतदुक्कटेन सह पञ्च दुक्कटानीहि वुत्त’’न्ति (पाचि. अट्ठ. ५३). पाळियं आगतदुक्कटं नाम इमिस्सायेव गाथाय आदिम्हियेव वुत्तदुक्कटं. यथाह ‘‘उपड्ढच्छन्ने उपड्ढपरिच्छन्ने आपत्ति दुक्कटस्सा’’ति (पाचि. ५३).

चूळच्छन्नादीनि चेत्थ एवं वेदितब्बानि – यस्स चतूसु भागेसु एको छन्नो, सेसा अच्छन्ना, इदं चूळकच्छन्नं. यस्स तीसु भागेसु द्वे छन्ना, एको अच्छन्नो, इदं येभुय्येनच्छन्नं. यस्स द्वीसु भागेसु एको छन्नो, एको अच्छन्नो, इदं उपड्ढच्छन्नं नाम सेनासनं. चूळपरिच्छन्नादीनि इमिना नयेन वेदितब्बानि. छन्नादीहिपीति सहत्थे करणवचनं. पि-सद्दो समुच्चयत्थो. सब्बचूळपरिच्छन्नछन्नादीहि चतूहिपि सह अड्ढच्छन्नपरिच्छन्ने पञ्चधा दुक्कटं परिदीपितन्ति योजना.

९२०. सब्बच्छन्नादिकेति एत्थ आदि-सद्देन ‘‘सब्बपरिच्छन्ने सब्बअच्छन्ने येभुय्येनअच्छन्ने येभुय्येनअपरिच्छन्ने’’ति (पाचि. ५४) पाळियं वुत्ता अनापत्तिवारसेसा च अट्ठकथायं वुत्ता ‘‘उपड्ढच्छन्ने चूळकपरिच्छन्ने, उपड्ढपरिच्छन्ने चूळकच्छन्ने , चूळकच्छन्ने चूळकपरिच्छन्ने’’ति (पाचि. अट्ठ. ५३) तयो अनापत्तिवारा च गहिता.

९२१. निपन्नेपीति एत्थ पि-सद्देन ‘‘भिक्खु निपन्ने अनुपसम्पन्नो निसीदति, उभो वा निसीदन्ती’’ति (पाचि. ५४) पाळियं वुत्तपकारन्तरे समुच्चिनोति.

सहसेय्यकथावण्णना.

९२२. अपि-सद्देन पगेव महत्तरियाति दस्सेति. सहसेय्यं पकप्पेय्याति यथावुत्तलक्खणं सब्बच्छन्नसब्बपरिच्छन्नादिसेनासनं पविसित्वा सूरियत्थङ्गमतो पट्ठाय पुब्बे वुत्तप्पकारेनेव पिट्ठिप्पसारणलक्खणं सेय्यं कप्पेय्य.

९२३-४. देवियाति देवित्थिया. तिरच्छानगतित्थियाति गोधादिकाय. ‘‘मेथुनवत्थुभूताया’’ति इमिना मेथुनधम्मस्स अवत्थुभूताय सहसेय्याय दोसाभावं दस्सेति. वत्थूनं गणनायाति मातुगामस्स गणनाय च तासञ्च अत्तनो च पयोगगणनाय च. अस्साति भिक्खुस्स. मातुगामेन तयो दिवसे सहसेय्याय इमिना सिक्खापदेन आपत्तिं आपज्जित्वा चतुत्थदिवसे सहसेय्याय द्वीहिपि सिक्खापदेहि आपत्तिं आपज्जतीति एत्थ दुक्कटवत्थुभूताय इत्थिया तत्थेव सहसेय्याय इमिना सिक्खापदेन दुक्कटं आपज्जित्वा चतुत्थदिवसे रत्तियं सहसेय्याय इमिना सिक्खापदेन आपज्जितब्बदुक्कटेन सह पुरिमसिक्खापदेन पाचित्तियं आपज्जतीति वेदितब्बं.

दुतियसहसेय्यकथावण्णना.

९२६. छप्पञ्चवाचाहि उद्धं इत्थिया धम्मं भणन्तस्साति सम्बन्धो. इत्थियाति ‘‘मातुगामो नाम मनुस्सित्थी, न यक्खी, न पेती, न तिरच्छानगता, विञ्ञू पटिबला होति सुभासितदुब्भासितं दुट्ठुल्लादुट्ठुल्लं आजानितु’’न्ति पाळियं वुत्तमनुस्सित्थिया. भणन्तस्साति वक्खमानलक्खणं धम्मं छहि पदेहि उत्तरि भणन्तस्स. विञ्ञुं पुरिसविग्गहं विनाति ‘‘विञ्ञू नाम पुरिसविग्गहो पटिबलो होति सुभासितदुब्भासितं दुट्ठुल्लादुट्ठुल्लं आजानितु’’न्ति (पाचि. ६४) पाळियं वुत्तसवनूपचारगतमनुस्सपुरिसं विना. धम्मन्ति वक्खमानप्पकारसरूपं देसनाधम्मं.

९२७. गाथामया, चुण्णियगन्थमयाति दुविधा देसना, तत्थ गाथामयदेसनाय वाचा नाम गाथापादलक्खणाति दस्सेतुमाह ‘‘गाथापादो’’तिआदि. चुण्णियदेसनायं पन वाचापरिच्छेदो विभत्यन्तवसेन वेदितब्बो. तेनाह गण्ठिपदे ‘‘एको गाथापादो’ति इदं गाथाबन्धमेव सन्धाय वुत्तं, अञ्ञत्थ पन विभत्तिअन्तपदमेव गहेतब्ब’’न्ति. पदसोधम्मं निद्दिट्ठं धम्मन्ति पिटकत्तयं. ‘‘अट्ठकथ’’न्ति इमिना सङ्गीतित्तयारुळ्हं पोराणट्ठकथं गहेतब्बं. तेनेव गण्ठिपदे वुत्तं ‘‘अट्ठकथं धम्मपदजातकादिवत्थुञ्चा’’ति. इमिनापि पोराणकं सङ्गीतिआरुळ्हमेव अट्ठकथं वुत्तन्ति वदन्ति. अट्ठकथादिपाठं ठपेत्वा दमिळादिभासन्तरेन यथारुचि कथेतुं वट्टतीति.

९२८. पदादीनं वसा छन्नं वाचानं उपरि धम्मं देसेन्तस्साति योजना. देसेन्तस्साति पदसोधम्मे वुत्तलक्खणपदादिसरूपाहि छहि वाचाहि उत्तरि धम्मं देसेन्तस्स. पदादिगणनायाति यथावुत्तलक्खणपदअनुपदअन्वक्खरअनुब्यञ्जनगणनाय.

९२९. पुरिसविग्गहन्ति मनुस्सपुरिसवेसं. एत्थ तिरच्छानगता नाम वेसनिम्मानारहा इद्धिमन्ता नागसुपण्णा.

९३१. वदतोति अधिकं धम्मं भासतो.

९३२. इत्थिरूपन्ति मनुस्सित्थिवेसं. तिरच्छानगतित्थियाति वुत्तसरूपाय तिरच्छानगतित्थिया.

९३३. सयं उट्ठाय निसीदित्वा पुन धम्मं देसेन्तस्स अनापत्ति पकासिताति सम्बन्धो. मातुगामस्स वा तथाति एत्थ ‘‘तथा’’ति इमिना वुत्तप्पकारस्स गहितत्ता उट्ठाय निसिन्नस्स मातुगामस्स पुन धम्मं देसेन्तस्स अनापत्ति पकासिताति वुत्तं होति. ‘‘उट्ठाया’’तिआदिना इरियापथपरिवत्तनदस्सनेन नानाइरियापथेपि अनापत्तिं दीपेति.

९३४. अञ्ञिस्सा पुन अञ्ञिस्साति एत्थ ‘‘आगतागताया’’ति सेसो. यथाह अट्ठकथायं ‘‘अञ्ञस्स मातुगामस्साति एकिस्सा देसेत्वा पुन आगतागताय अञ्ञिस्सापि देसेतीति एवं एकासने निसिन्नो मातुगामसतसहस्सन्नम्पि देसेतीति अत्थो’’ति (पाचि. अट्ठ. ६६). अवुत्तसमुच्चयत्थेन -सद्देन ‘‘पञ्हं पुट्ठो कथेती’’ति (पाचि. ६६) इदं समुच्चिनोति. ‘‘दीघनिकायो किमत्थियो भन्ते’’ति पञ्हं पुच्छतो मातुगामस्स सब्बं दीघनिकायं वदतोपि अनापत्ति. यथाह अट्ठकथायं ‘‘पञ्हं पुच्छति, पञ्हं पुट्ठो कथेतीति मातुगामो ‘दीघनिकायो नाम भन्ते किमत्थं दीपेती’ति पुच्छति, एवं पञ्हं पुट्ठो भिक्खु सब्बं चेपि दीघनिकायं कथेति, अनापत्ती’’ति (पाचि. अट्ठ. ६६). एत्थ च सब्बं चेपि दीघनिकायं कथेतीति याव न निट्ठाति, ताव पुनदिवसेपि कथेति.

९३५. धम्मस्स देसनाय, विञ्ञुमनुस्सपुरिसस्स असन्निहितकरणेन च आपज्जितब्बतो क्रियाक्रियं.

धम्मदेसनाकथावण्णना.

९३६. महग्गतं रूपारूपज्झानं. पणीतं लोकुत्तरधम्मं. पधानभावं नीतन्ति पणीतं. आरोचेन्तस्साति ‘‘पठमं झानं समापज्जामी’’तिआदिना (पारा. २०१) नयेन चतुत्थपाराजिके वुत्तनयेन वदन्तस्स. परिनिब्बानकाले च पुट्ठकाले च भिक्खुभिक्खुनीनं अत्तना लद्धस्स उत्तरिमनुस्सधम्मस्स आरोचेतब्बत्ता ‘‘ठपेत्वा भिक्खुनिं भिक्खु’’न्ति वुत्तं. ‘‘अञ्ञस्सा’’ति सेसो. यथाह अट्ठकथायं ‘‘उपसम्पन्नस्स भूतं आरोचेतीति उत्तरिमनुस्सधम्ममेव सन्धाय वुत्तं. परिनिब्बानकाले, हि अन्तरा वा अतिकड्ढियमानेन उपसम्पन्नस्स भूतं आरोचेतुं वट्टती’’ति (पाचि. अट्ठ. ७७). भूतेति एत्थ ‘‘उत्तरिमनुस्सधम्मे आरोचिते’’ति वत्तब्बं, निमित्तत्थे भुम्मं, अत्तनो सन्ताने इमस्मिं अत्तभावे सिद्धउत्तरिमनुस्सधम्मस्स आरोचननिमित्तन्ति अत्थो.

९३७. नोचे जानाति सो वुत्तन्ति यस्स आरोचेति, सो सचे सुतक्खणेयेव वुत्तनयेनेव ‘‘एस पठमज्झानस्स लाभी’’तिआदिना नयेन वुत्तं नो जानाति. परियायवचनेति ‘‘यो ते विहारे वसति, सो पठमस्स झानस्स लाभी’’ति एवमादिपरियायवचने. यस्स उत्तरिमनुस्सधम्मं आरोचेति, सो सचे सुतसमनन्तरं ‘‘एस एवं वदती’’ति वुत्तं नो जानाति, तादिसस्स आरोचेन्तस्स भिक्खुनो होति आपत्ति दुक्कटन्ति सम्बन्धो. अस्स भूतस्स परियायवचने च भिक्खुनो आपत्ति दुक्कटं होतीति योजना.

९३८. तथारूपेकारणे सतीति परस्स कारणभावं ञत्वापि पटिपत्तिया अमोघभावदस्सनसमुत्तेजनसम्पहंसनादिकरसङ्खाते कारणे सति. सब्बस्सापीति उपसम्पन्नानुपसम्पन्नस्स सब्बस्स. सीलादिन्ति सीलसुतपरियत्तिगुणं. वदतोति एत्थ ‘‘भिक्खुनो’’ति पकरणतो लब्भति.

९३९. तदसम्भवाति दिट्ठिसम्पन्नस्स उम्मादादीनं असम्भवा. यथाह अट्ठकथायं ‘‘दिट्ठिसम्पन्नानं उम्मादस्स वा चित्तक्खेपस्स वा अभावाति. महापच्चरियम्पि हि विचारित’’न्ति (पाचि. अट्ठ. ७७). उम्मत्तकपदस्स अवचने कारणं वदन्तेनेव खित्तचित्तादिपदानं अवचने कारणञ्च उपलक्खणतो दस्सितमेवाति दट्ठब्बं. एत्थ च मग्गफलदिट्ठिया समन्नागतानं अरियानमेव हि उम्मत्तकादिभावो नत्थि. झानलाभिनो पन तस्मिं सति झाना परिहायन्ति, तस्मा तेसं अभूतारोचनपच्चया अनापत्ति वत्तब्बा, न भूतारोचनपच्चया.

९४०. इमिस्सापत्तिया अञ्ञत्र झानमग्गादिलाभीनं अञ्ञस्स असम्भवा ‘‘कुसलाब्याकतेहेव द्विचित्त’’न्ति वुत्तं. इदञ्च उक्कट्ठपरिच्छेदेन अरियपुग्गलेयेव सन्धाय वुत्तं. पण्णत्तिं अजानन्ता पन झानलाभी पुथुज्जना नानावत्थुम्हि लोभवसेन अकुसलचित्तेनापि न आरोचेन्तीति नत्थि, तस्मा ‘‘तिचित्त’’न्ति वत्तब्बं सिया, तथापि बहुलेन कुसलाब्याकतानमेव सम्भवोति एवं वुत्तन्ति दट्ठब्बं. द्विवेदनं सुखोपेक्खावसेन. इदञ्च सिक्खापदं पण्णत्तिअजाननवसेन अचित्तकसमुट्ठानं होति. अरिया चेत्थ पण्णत्तिं जानन्ता वीतिक्कमं न करोन्ति, पुथुज्जना पन पण्णत्तिं जानित्वापि वीतिक्कमं करोन्ति. ते च सत्थुनो आणावीतिक्कमचेतनाय बलवअकुसलभावतो झाना परिहायन्तीति दट्ठब्बं.

भूतारोचनकथावण्णना.

९४१. भिक्खुनो दुट्ठुल्लं आपत्तिं भिक्खुसम्मुतिं ठपेत्वा अनुपसम्पन्ने आरोचेन्तस्स भिक्खुनो आपत्तीति योजना. दुट्ठुल्लं आपत्तिन्ति सङ्घादिसेसो. ननु च ‘‘दुट्ठुल्ला नाम आपत्ति चत्तारि च पाराजिकानि तेरस च सङ्घादिसेसा’’ति (पाचि. ७९) पदभाजने पाराजिकसङ्घादिसेसा दस्सिता, कस्मा इध सङ्घादिसेसोव गहितोति? वुच्चते – पाराजिकं दुट्ठुल्लसद्दत्थदस्सनत्थं वुत्तं, इध पन सङ्घादिसेसोयेव भगवता अधिप्पेतोति अट्ठकथायं विचारितमेतं. वुत्तञ्हि तत्थ ‘‘पाराजिकानि दुट्ठुल्लसद्दत्थदस्सनत्थं वुत्तानि, सङ्घादिसेसं पन इध अधिप्पेत’’न्ति (पाचि. अट्ठ. ७८). वक्खति च ‘‘इध सङ्घादिसेसाव, दुट्ठुल्लापत्तियो मता’’ति. अनुपसम्पन्नेति ‘‘भिक्खुञ्च भिक्खुनिञ्च ठपेत्वा अवसेसो अनुपसम्पन्नो’’ति (पाचि. ८०) पदभाजने निद्दिट्ठअनुपसम्पन्नस्स आरोचेन्तस्साति वुत्तं होति.

ठपेत्वा भिक्खुसम्मुतिन्ति ‘‘अत्थि भिक्खुसम्मुति आपत्तिपरियन्ता न कुलपरियन्ता’’तिआदिना (पाचि. ८०) पदभाजने दस्सितं अभिण्हापत्तिकस्स भिक्खुनो आयतिं संवरत्थं हिरोत्तप्पजननत्थं आपत्तियो वा उपासककुलानि वा उभयमेव वा परिच्छिन्दित्वा वा अपरिच्छिन्दित्वा वा आपत्तियो आरोचेतुं सङ्घेन सङ्घमज्झे तिक्खत्तुं सावेत्वा कतसम्मुतिं ठपेत्वाति वुत्तं होति. यथाह अट्ठकथायं ‘‘अभिण्हापत्तिकं भिक्खुं दिस्वा ‘एवमेस परेसु हिरोत्तप्पेनापि आयतिं संवरं आपज्जिस्सती’ति तस्स भिक्खुनो हितेसिताय तिक्खत्तुं अपलोकेत्वा सङ्घेन कातब्बा’’ति (पाचि. अट्ठ. ८०).

९४२. घटेत्वा वदन्तस्सेवाति एवकारो यथाठाने योजेतब्बो. एवकारेन ब्यवच्छिन्नमत्थं वक्खति ‘‘वत्थु’’न्तिआदिना. ‘‘असुचिं मोचेत्वा’’ति इमिना वत्थुमाह, ‘‘सङ्घादिसेस’’न्ति इमिना आपत्तिं. वज्जमेव वज्जता. ‘‘पाचित्तियापत्ती’’ति इमस्सायं परियायो. ‘‘अयं असुचिं मोचेत्वा सङ्घादिसेसं आपन्नो’’ति वत्थुना सद्धिं घटेत्वा आपत्तिं वदन्तस्स वज्जता पाचित्तियापत्ति होतीति योजना.

९४३. सुद्धस्साति पाराजिकमनापन्नस्स. वदन्ति वदनहेतु, वत्थुना सद्धिं सङ्घादिसेसस्स कथनतोति अत्थो.

९४४. अदुट्ठुल्लायाति सङ्घादिसेसतो अञ्ञाय आपत्तिया. दुट्ठुल्लसञ्ञिनोति सङ्घादिसेससञ्ञिनो. सेसा आपत्तियोपि वाति सङ्घादिसेसं विना सेसे छळापत्तिक्खन्धे.

९४५. तथाति दुक्कटं अतिदिसति. पञ्चधा मतं अनुपसम्पन्नस्स दुट्ठुल्लं अज्झाचारं आरोचेन्तस्स तथा दुक्कटन्ति योजना. अनुपसम्पन्नस्स पञ्चधा मतं दुट्ठुल्लं अज्झाचारन्ति च पाणातिपातादिपञ्चसिक्खापदवीतिक्कमा गहिता. केचि पन ‘‘सुक्कविस्सट्ठिआदयो पञ्चा’’ति वदन्ति, तं न गहेतब्बं. पाणातिपातादीनि हि दसेव सिक्खापदानि सामणेरानं पञ्ञत्तानि. तेसं पञ्ञत्तेसुयेव च सिक्खापदेसु दुट्ठुल्लादुट्ठुल्लविचारणा कातब्बा, न च सुक्कविस्सट्ठिआदीनि विसुं तेसं पञ्ञत्तानि अत्थीति.

अथ भिक्खुनो दुट्ठुल्लसङ्खातानि सुक्कविस्सट्ठिआदीनि अनुपसम्पन्नस्स किं नाम होन्तीति? अज्झाचारो नाम होन्तीति. यथाह अट्ठकथायं ‘‘सुक्कविस्सट्ठि…पे… अज्झाचारो नामाति वुत्त’’न्ति (पाचि. अट्ठ. ८२). इमिनापि चेतं सिद्धं ‘‘अनुपसम्पन्नस्स सुक्कविस्सट्ठिआदि दुट्ठुल्लं नाम न होती’’ति. ‘‘अज्झाचारो नामा’’ति हि वदन्तो अनुपसम्पन्नस्स सुक्कविस्सट्ठिआदि केवलं अज्झाचारो नाम होति, न पन दुट्ठुल्लो नाम अज्झाचारोति दीपेति. ‘‘अज्झाचारो नामा’’ति च अट्ठकथायं वुत्तत्ता, अकत्तब्बरूपत्ता च अनुपसम्पन्नस्स सुक्कविस्सट्ठिआदीनि दण्डकम्मवत्थुपक्खं भजन्ति. तानि च अञ्ञस्स अनुपसम्पन्नस्स अवण्णकामताय आरोचेन्तो भिक्खु दुक्कटं आपज्जतीति वदन्ति. इध पन अनुपसम्पन्नग्गहणेन सामणेरसामणेरिसिक्खमानानं गहणं वेदितब्बं.

अदुट्ठुल्लं अज्झाचारन्ति योजना. ‘‘अनुपसम्पन्नस्सा’’ति च अज्झाहरितब्बानि. अनुपसम्पन्नस्स यथावुत्तेहि पञ्चसिक्खापदेहि अञ्ञं विकालभोजनादिं अदुट्ठुल्लं अज्झाचारं वा. यथाह ‘‘अनुपसम्पन्नस्स दुट्ठुल्लं वा अदुट्ठुल्लं वा अज्झाचार’’न्तिआदि (पाचि. ८२).

९४६. केवलंवत्थुं वा आरोचेन्तस्साति ‘‘अयं सुक्कविस्सट्ठिं आपन्नो’’तिआदिना नयेन वत्थुमत्तं आरोचेन्तस्स. केवलं आपत्तिं वा आरोचेन्तस्साति ‘‘अयं पाराजिकं आपन्नो, अयं सङ्घादिसेसं आपन्नो’’तिआदिना नयेन आपत्तिमत्तं आरोचेन्तस्स च. भिक्खुसम्मुतियाति एत्थ वत्थुना घटेत्वा आपत्तिं आरोचेन्तस्साति गहेतब्बं. ‘‘तथा’’ति इमिना ‘‘अनापत्ती’’ति एतं परामसति.

दुट्ठुल्लारोचनकथावण्णना.

९४८. अकप्पियं पथविन्ति पदभाजने ‘‘द्वे पथवियो जाता च पथवी अजाता च पथवी’’ति (पाचि. ८६) उद्दिसित्वा –

‘‘जाता नाम पथवी सुद्धपंसु सुद्धमत्तिका अप्पपासाणा अप्पसक्खरा अप्पकथला अप्पमरुम्बा अप्पवालिका येभुय्येनपंसुका येभुय्येनमत्तिका, अदड्ढापि वुच्चति जाता पथवी. योपि पंसुपुञ्जो वा मत्तिकापुञ्जो वा अतिरेकचातुमासं ओवट्ठो, अयम्पि वुच्चति जाता पथवी’’ति (पाचि. ८६) च,

‘‘अजाता नाम पथवी सुद्धपासाणा सुद्धसक्खरा सुद्धकथला सुद्धमरुम्बा सुद्धवालिका अप्पपंसु अप्पमत्तिका येभुय्येनपासाणा येभुय्येनसक्खरा येभुय्येनकथला येभुय्येनमरुम्बा येभुय्येनवालिका, दड्ढापि वुच्चति अजाता पथवी. योपि पंसुपुञ्जो वा मत्तिकापुञ्जो वा ऊनचातुमासं ओवट्ठो, अयम्पि वुच्चति अजाता पथवी’’ति (पाचि. ८६) च –

निद्दिट्ठासु द्वीसु पथवीसु जातपथविसङ्खातं अकप्पियपथविं.

एत्थ पासाणादीनं लक्खणं अट्ठकथायं ‘‘मुट्ठिप्पमाणतो उपरि पासाणाति वेदितब्बा, मुट्ठिप्पमाणा सक्खरा. कथलाति कपालखण्डानि. मरुम्बाति कटसक्खरा. वालिकाति वालुकायेवा’’ति वुत्तनयेनेव वेदितब्बं. येभुय्येनपंसुकादीनं लक्खणं ‘‘येभुय्येनपंसुकाति तीसु कोट्ठासेसु द्वे कोट्ठासा पंसु, एको पासाणादीसु अञ्ञतरो कोट्ठासो’’ति (पाचि. अट्ठ. ८६) च ‘‘अदड्ढापीति उद्धनपत्तपचनकुम्भकारावापादिवसेन तथा तथा अदड्ढा’’तिआदि अट्ठकथातो च वेदितब्बं. ‘‘अप्पपंसुअप्पमत्तिका’’ति द्वीसुपि पदेसु निद्देसरूपेन येभुय्येनपासाणादिपदपञ्चकं वुत्तं, तत्थापि अत्थो येभुय्येनपंसुपदादीसु वुत्तविपल्लासेन वेदितब्बो. यथाह अट्ठकथायं ‘‘तेसंयेव हि द्विन्नं पभेददस्सनमेत’’न्ति (पाचि. ८६).

खणेय्य वाति एवरूपं अकप्पियपथविपदेसं अन्तमसो पादङ्गुट्ठेनापि सम्मुञ्जनिसलाकायपि सयं वा खणति. खणापेय्य वाति अञ्ञेन वा ‘‘इदं खणाही’’तिआदिना अकप्पियवोहारेन खणापेय्य. भेदापेय्याति तथेव भेदापेय्य. भिन्देय्य वाति पस्सावधारादीहिपि भिन्देय्य. अधिकारवसेन वा-सद्दस्स सब्बकिरियापदेहि सम्बन्धो लब्भतीति भेदापेय्य चाति एत्थ -सद्दो इध अवुत्तस्स ‘‘दहति वा, दहापेति वा’’ति पदद्वयस्स समुच्चयकोति वेदितब्बो. अन्तमसो पत्तम्पि पचन्तो सयं वा दहति, अञ्ञेन वा दहापेतीतिआदि इमेसं पदानं अट्ठकथावसेन (पाचि. अट्ठ. ८७) वेदितब्बं. पाचित्तियं सियाति खणन्तस्स, भिन्दन्तस्स च पहारे पहारे पाचित्तियं.

९४९. आणापेन्तस्स आणत्तिगणनाय, दहन्तस्स अग्गिपातगणनाय होतीति इदं ‘‘पहारे पहारे पाचित्तिय’’न्तिआदिअट्ठकथावचनवसेन वेदितब्बं, इममेव दस्सेतुमाह ‘‘सयमेवा’’तिआदि.

९५०. आणापेन्तस्साति सकिं आणापेन्तस्स.

९५१. ‘‘खणापेय्या’’ति सामञ्ञवचनस्स अपवाददस्सनत्थं ‘‘खण पोक्खरणि’’न्तिआदिमाह. कोचि दोसो न विज्जतीति एत्थ पोक्खरणिआवाटादिसद्दानं पथविपरियायत्ताभावतो एवंवचनेन अनापत्तीति अधिप्पायो.

९५२. ‘‘इमं इधा’’तिआदीनं पदानं पच्चक्खभूताधिप्पेतभूमिवाचकत्ता तेहि योजेत्वा वुत्तस्स तस्सेव पयोगस्स आपत्तिकरभावं दस्सेतुमाह ‘‘इम’’न्तिआदि.

९५३. कन्दन्ति तालादिकन्दं. कुरुन्दन्ति कुलचोचरुक्खं. थूणन्ति थम्भं. खाणुकन्ति साखाविटपरहितं रुक्खावयवं. मूलन्ति पथविया सुप्पतिट्ठितभावकरं रुक्खावयवं. वट्टतीति अनियमेत्वा वचनेन अनापत्तिभावतो वट्टति.

९५४. इमन्ति पच्चक्खपरामासपदेन नियमेत्वा वचनतो आपत्ति होतीति आह ‘‘नियमेत्वान वत्तुं पन न वट्टती’’ति.

९५५. घटेहि उस्सिञ्चितुन्ति घटेहि गहेत्वा अवसिञ्चितुं. तनुकद्दमोति जम्बालो. बहलं कद्दमं भिक्खुना अपनेतुं न च वट्टतीति योजेतब्बं.

९५६. नदियादीनन्ति एत्थ आदि-सद्देन गङ्गाकन्दरादीनं गहणं. ‘‘तट’’न्ति इमिना सम्बन्धो. वट्ठन्ति वुट्ठीहि ओवट्ठञ्च. चातुमासन्ति विकोपनकिरियाय अच्चन्तसंयोगे उपयोगवचनं, चातुमासब्भन्तरे विकोपेतुं वट्टतीति अत्थो.

९५७. सचे तोयस्मिं पतति तटन्ति योजना, सचे कूलं भिज्जित्वा अन्तोउदके पततीति. देवे वुट्ठेपीति पज्जुन्नदेवे वुट्ठेपि. वुट्ठ-सद्दो कत्तुसाधनो. चातुमासमतिक्कन्तेपीति योजना. तत्थ हेतुदस्सनत्थमाह ‘‘तोये देवो हि वस्सती’’ति.

९५८. सोण्डिन्ति पासाणपोक्खरणिं. तत्थ तूति उदकरहिते तस्मिं सोण्डिआवाटे.

९५९. अन्तोचातुमासं सोधेतुं भिन्दितुन्ति योजना. ‘‘सोधेतुं भिन्दितुं विकोपेतु’’न्ति किरियापदेहि ‘‘रज’’न्ति कम्मपदं आनेत्वा सम्बन्धितब्बं. तं रजोरासिं देवे वुट्ठे पच्छा उदकस्स छिन्नत्ता बहलभूमिसुक्खम्पि वुट्ठिपातदिवसतो पट्ठाय अन्तोचातुमासे कोपेतुं भिन्दितुं वट्टतीति अत्थो.

९६०. पुण्णे सोण्डिम्हि तं रजं विकोपेतुं वट्टति चातुमासतो उद्धन्ति योजना.

९६१. ‘‘फुसायन्ते’’ति एतेन ‘‘देवो’’ति इदं भुम्मवसेन विपरिणामेत्वा ‘‘देवे फुसायन्ते’’ति योजेतब्बं, पज्जुन्नदेवे वुट्ठिपातं करोन्तेति अत्थो. पिट्ठिपासाणकेति पासाणपिट्ठे. तम्पीति तथा पासाणपिट्ठे लग्गं तम्पि रजं.

९६२. अकतपब्भारो नाम यथा हेट्ठाभागो वुट्ठिफुसितेहि न तेमीयति, तथा नमित्वा ठितपब्बतप्पदेसो. इदं अनोवस्सकट्ठाने उट्ठितवम्मिकानं उपलक्खणं.

९६३. अब्भोकासे वुट्ठितो वम्मिको सचे ओवट्ठो, कं चातुमासं विकोपेतुं वट्टतीति सम्बन्धो. चातुमासन्ति विकोपनकिरियाय अच्चन्तसंयोगे उपयोगवचनं. रुक्खेति च थम्भपासाणादीनं उपलक्खणं. उपचिकादीनन्ति आदि-सद्देन काळकिपिल्लिकादीनं गहणं. सो नयोति ‘‘ओवट्ठदिवसतो उत्तरि चातुमासब्भन्तरे कोपेतुं वट्टती’’ति यथावुत्तो नयो.

९६४. मूसिकुक्किरं नाम मूसिकाहि उद्धटपंसु. मूसिकानं उक्किरो मूसिकुक्किरोति विग्गहो. गोकण्टकं नाम गुन्नं खुरानं उट्ठितमत्तिका. गण्डुप्पादमलं नाम भूलताय मलमत्तिका. सम्बन्धं पन पकतिभूमिं अकोपेन्तेन मत्थकतो गण्हितुं वट्टति.

९६५. कसीति कसितट्ठानं, तत्थ नङ्गलेन उद्धटमत्तिका कसिनङ्गलमत्तिका. ‘‘अच्छिन्ना’’तिइमिना खण्डाखण्डिकं कत्वा आयतं हुत्वा ठितमत्तिकापटलम्पि अजातपथवी सियाति आसङ्कानिवत्तनत्थमाह ‘‘भूमिसम्बन्धा’’ति. साति कसिनङ्गलमत्तिका.

९६६. सेनासनन्ति एत्थ ‘‘पुराण’’न्ति पाठसेसो गहेतब्बो. ओवट्ठं चातुमासतो उद्धं न विकोपयेति योजना.

९६७. ततोति ओवट्ठदिवसतो पट्ठाय चातुमासातिक्कन्तगेहतो. ‘‘गोपानसि’’न्ति इमिना गोपानसिमत्थके ठितउपचिकापंसुम्हि भिज्जन्तेपि अनापत्तिभावं दीपेति. ‘‘भित्ति’’न्ति इमिना तदेकदेसं भित्तिपादादिदारुमाह. इदम्पि भित्तिमत्तिकं उपचिकामत्तिकं सन्धाय वुत्तं. ‘‘थम्भ’’न्ति इदम्पि तंसम्बन्धपाकारभूमिमत्तिकाउपचिकादिपंसुं सन्धाय वुत्तं. पदरत्थरन्ति अत्थतपदरं. इदम्पि पदरानं उपरि मत्तिकाउपचिकापंसुं सन्धाय वुत्तं. ‘‘गोपानसि’’न्तिआदीहि पदेहि ‘‘गण्हिस्सामी’’ति पच्चेकं योजनीयं. ‘‘गण्हिस्सामी’’ति इमिना विकोपनाधिप्पायाभावं दीपेति.

९६८. गण्हन्तस्साति एत्थ अनादरे सामिवचनं, ‘‘सुद्धचित्तेना’’ति पाठसेसो. इट्ठकाति छदनिट्ठका. आदि-सद्देन पासाणसमुद्दफेणादीनं गहणं. पततीति सुद्धचित्तेन गण्हन्ते सचे मत्तिका छिज्जित्वा पतति, अनापत्तीति अत्थो. मत्तिकन्ति भित्तियं, छदने च चातुमासाधिकोवट्ठमत्तिकं, अनोवट्ठं चे, गण्हितुं वट्टतीति. यथाह अट्ठकथायं ‘‘सचे या या अतिन्ता, तं तं गण्हाति, अनापत्ती’’ति (पाचि. अट्ठ. ८६). यदि गण्हति, आपत्ति सियाति योजना.

९६९. अतिन्तोति वस्सोदकेन अतिन्तो, इमिना विनिच्छितब्बवत्थुं दस्सेति. तस्स अन्तोगेहे च बहि च सम्भवतो अन्तोगेहे ठितस्स ताव विनिच्छयं दस्सेतुमाह ‘‘अन्तोगेहे सचे सिया’’ति. वस्सोदकेन तिन्तातिन्तेसु द्वीसु मत्तिकापुञ्जेसु अतिन्तं ताव दस्सेतुमाह ‘‘अनोवट्ठो चा’’ति.

९७०. वस्सोदकेन तिन्ते विनिच्छयं दस्सेतुमाह ‘‘वुट्ठे पुन चा’’तिआदि. ‘‘वुट्ठे’’ति इमिना ‘‘मत्तिकापुञ्जो’’ति पदं भुम्मवसेन विपरिणामेत्वा वुट्ठे मत्तिकापुञ्जेति योजेतब्बं, ‘‘एकदिवसम्पी’’ति सेसो, गेहस्मिन्ति एत्थ ‘‘ठिते’’ति वत्तब्बं, गेहस्मिं ठिते मत्तिकापुञ्जे वस्सोदकेन एकदिवसम्पि तिन्तेति वुत्तं होति. वक्खमाननयेन अञ्ञत्थ पहरित्वा उट्ठितेन तेन अतेमित्वा उजुकं पतितेहि वस्सफुसितेहि तिन्तेति गहेतब्बं. सचे सब्बो तिन्तो होतीति योजना. ‘‘मत्तिकापुञ्जो’’ति इमिना सम्बन्धो.

९७१. ‘‘सब्बो’’ति इमिना विसेसनेन ब्यवच्छिन्नं एकदेसतिन्ते विनिच्छयं दस्सेतुमाह ‘‘यत्तक’’न्तिआदि. तु-सद्दो इममेव विसेसं जोतेति. यत्तकन्ति हेट्ठा अनोतरित्वा मत्थकतो, परियन्तकतो च यत्तकप्पमाणं. तत्थाति मत्तिकापुञ्जे. ‘‘अकप्पिय’’न्ति एतस्स ‘‘चातुमासच्चयेना’’ति अनुवत्तति. ‘‘अतिन्तं…पे… कप्पिय’’न्ति इमिना अकप्पियट्ठानं परिहरित्वा वा कप्पियकारकेहि कप्पियवचनेन हरापेत्वा वा अतिन्तं ठानं यथाकामं वळञ्जेतब्बन्ति अयमत्थो दस्सितो होति. यथाह अट्ठकथायं ‘‘कप्पियकारकेही’’तिआदि (पाचि. अट्ठ. ८६).

९७२. वारिनाति उजुकं आकासतो पतितवस्सोदकेन. अञ्ञत्थ पहरित्वा तत्थ पतित्वा तेमिते वट्टति. सो मत्तिकापुञ्जो. ततो परन्ति एकाबद्धकालतो उत्तरिं सो मत्तिकापुञ्जो वारिना तेमितो भूमिया एकाबद्धो चे होति, ततो परं सा जाता पथवी एव, कोपेतुं न वट्टतीति योजना.

९७३. ‘‘ओवट्ठो’’ति इमिना अनोवट्ठपाकारो कप्पियोति ब्यतिरेकवसेन दस्सेति. ‘‘मत्तिकामयो’’ति विसेसनेन इट्ठकपाकारादिं ब्यवच्छिन्दति. तस्स पन कप्पियभावं वक्खति ‘‘सचे इट्ठकपाकारो’’तिआदिना. ‘‘चातुमासच्चये’’ति इमिना ततो अन्तो विकोपनीयभावं दस्सेति.

९७४. तत्थाति ओवट्ठे मत्तिकपाकारे. अघंसन्तोवाति पाकारमत्तिकं अकोपेन्तो. मत्तसो छुपित्वाति पमाणतो मुदुकं कत्वा हत्थतलं ठपेत्वा. अल्लहत्थेनाति उदकतिन्तेन हत्थतलेन. हत्थेकदेसो हत्थो नाम.

९७५. येभुय्यकथलेठानेति पुब्बे वुत्तनयेन यस्सा तीसु भागेसु द्वे भागा कथला होन्ति, तादिसे कप्पियपथविट्ठाने.

९७६. अब्भोकासेति उपलक्खणत्ता अन्तोगेहेपि थम्भं चालेत्वा जातपथविं विकोपेतुं न वट्टतीति दट्ठब्बं. द्वीसुपि ठानेसु सुद्धचित्तेन निद्दोसभावं यथावुत्तेन ‘‘थम्भं वा पदरत्थरं. गण्हिस्सामी’ति सञ्ञाय, गहेतुं पन वट्टती’’ति इमिना नयेनाह. पथविन्ति अकप्पियपथविं.

९७७. उजुमुद्धरतो न दोसोति योजना.

९७८. उच्चालेत्वाति उक्खिपित्वा चालेत्वा परिवत्तेत्वा. पवट्टतीति पवट्टेत्वा पवट्टेत्वा नेतीति अत्थो. सुद्धचित्तस्साति ‘‘भूमि भिज्जती’’ति असल्लक्खेत्वा ‘‘पासाणं पवट्टेत्वा पवट्टेत्वा हरिस्सामी’’ति सुद्धचित्तवतो.

९७९. भूमियं दारूनि फालेन्तानम्पि भूमियं साखादीनि कड्ढतो चाति योजना.

९८०. कण्टकन्ति रुक्खकण्टकं, मच्छकण्टकञ्च. सूचि नाम अयोमयदन्तमयतम्बमयकट्ठमयादिसूचीनं अञ्ञतरा. अट्ठिं वाति गोमहिंसादीनं अट्ठिं वा. हीरं वाति नाळिकेरादिहीरं वा. आकोटेतुन्ति यथा एककोटि भूमिं पविसति, तथा ताळेतुं. पवेसेतुन्ति भूमिं गमयितुं.

९८१. पस्सावं मुत्तं. मेदनिन्ति एत्थ अकप्पियपथविमाह. भिन्दिस्सामीति एत्थ ‘‘एवं चिन्तेत्वा’’ति सेसो.

९८२. करोन्तस्साति सुद्धचित्तेन पस्सावं करोन्तस्सातियोजेतब्बं. ‘‘सम्मज्जतो’’ति इदं ‘‘सम्मज्जन्तेना’’ति गहेतब्बं , ‘‘सम्मज्जनिया’’ति सेसो, अनन्तरं मेदनीपदं उपयोगवसेन ‘‘मेदनि’’न्ति गहेतब्बं, ‘‘विसम’’न्ति सेसो, ‘‘समं कातु’’न्ति इमिना योजेतब्बं, सम्मज्जन्तेन उच्चट्ठानं मद्दित्वा, आवाटट्ठानं पवेसेत्वा समं कातुं सम्मज्जनिया घंसेतुं न वट्टतीति अत्थो. यथाह अट्ठकथायं ‘‘विसमं भूमिं समं करिस्सामीति सम्मज्जनिया घंसितुम्पि न वट्टती’’ति (पाचि. अट्ठ. ८६).

९८३. पादङ्गुट्ठेन वाति एत्थ समुच्चयत्थेन वा-सद्देन अट्ठकथायं वुत्तं ‘‘कत्तरयट्ठिया भूमिं कोट्टेन्ती’’ति इदं सङ्गण्हाति. लिखितुम्पीति राजिं कातुम्पि भूमिं भिन्दन्तेनाति योजना. पादेहीति पादतलेहि.

९८५. भूमिन्ति अकप्पियभूमिं. दहति दहापेतीति एत्थ ‘‘यो’’ति च ‘‘तस्सा’’ति च सम्बन्धवसेन लब्भति. पत्तं दहन्तस्साति छविया थिरभावत्थं धूमं गाहापेत्वा तिणुक्कादीहि पत्तं गण्हन्तस्स.

९८६. तत्तकानेवाति ठानप्पमाणानेव. इधापि ‘‘यो’’ति च ‘‘तस्सा’’ति च सामत्थिया लब्भति.

९८७. भूमियन्ति अकप्पियभूमियं. पत्तं पचीयति एत्थाति पत्तपचनं, कपालं, तस्मिं कपाले.

९८८. सो अग्गि तानि दारूनि दहन्तो गन्त्वा चे एकंसेन भूमिं दहति, तस्मा दारूनं उपरि अग्गिं ठपेतुं न वट्टतीति योजना.

९८९. इट्ठका आवपीयन्ति पच्चन्ति एत्थाति इट्ठकावापो, सो एव इट्ठकावापको, इट्ठकापचनट्ठानं. आदि-सद्देन कुम्भकारावापादिं सङ्गण्हाति.

९९०. उपादीयतीति उपादानं, इन्धनं, न उपादानं अनुपादानं, इन्धनतो अञ्ञं, ततो अनुपादानतोति अत्थो. खाणुकेति मतखाणुके च सुक्खरुक्खे च भूमिगतं अदत्वा ‘‘निब्बापेस्सामी’’ति अग्गिदानं वट्टति. पच्छा उस्साहे कतेपि न निब्बायति, न दोसोति. यथाह अट्ठकथायं ‘‘सचे पन भूमिं अप्पत्तमेवा’’तिआदि (पाचि. अट्ठ. ८७).

९९१. तिणुक्कन्ति तिणेन बद्धउक्कं. तिणुक्कन्ति उपलक्खणं. नाळिकेरपण्णादीहि बद्धापि सङ्गय्हन्ति.

९९२. तस्स अग्गिस्स पतितट्ठाने इन्धनं दत्वा पुन तं अग्गिं कातुं वट्टतीति महापच्चरियं रुतं कथितन्ति योजना.

९९३. ‘‘तस्स अपथविय’’न्ति पदच्छेदो. विमतिस्सुभयत्थापीति पथविअपथविद्वयेपि वेमतिकस्स. तत्थ जाता पथवी, इतरा अपथवी.

९९४. इमन्ति आवाटं, मत्तिकं, पंसुं वा.

पथवीखणनकथावण्णना.

मुसावादवग्गो पठमो.

९९५. भवन्तस्साति जायन्तस्स, वड्ढमानस्स च. भूतस्साति जातस्स, वड्ढितस्स चाति अत्थो. यथाह अट्ठकथायं ‘‘भवन्ति अहुवुञ्चाति भूता, जायन्ति वड्ढन्ति, जाता वड्ढिता चा’’ति (पाचि. अट्ठ. ९०). एत्थ च ‘‘भवन्ती’’ति इमिना विरुळ्हमूले नीलभावं आपज्जित्वा वड्ढमानके तरुणगच्छे दस्सेति. ‘‘अहुवु’’न्ति इमिना पन वड्ढित्वा ठिते महन्ते रुक्खगच्छादिके दस्सेति. ‘‘भवन्ती’’ति इमस्स विवरणं ‘‘जयन्ति वड्ढन्ती’’ति, ‘‘अहुवु’’न्ति इमस्स ‘‘जाता वड्ढिता’’ति. एवं भूत-सद्दो पच्चुप्पन्नातीतविसयोति दस्सेति. ‘‘भवन्तस्स भूतस्सा’’ति इमिना पदद्वयेन ‘‘भूतगामस्सा’’ति पदस्स तुल्याधिकरणतादस्सनेन गाम-सद्दस्स दिट्ठिगतवनन्तादिसद्दानं दिट्ठिवनादिसद्दत्थे विय भूतसद्दत्थे वुत्तिपक्खमाह. यथाह अट्ठकथायं (पाचि. अट्ठ. ९०) ‘‘भूता एव वा गामो भूतगामो, पतिट्ठितहरिततिणरुक्खादीनमेतं अधिवचन’’न्ति. भूतानं देवतानं गामो निवासोति वा भूतगामो. भूमियं पतिट्ठहित्वा हि हरितभावमापन्ना तिणरुक्खगच्छादयो देवताहि परिगय्हन्तीति. जायन्तस्स वड्ढन्तस्स वा सम्पत्तवुद्धिमरियादस्स वा रुक्खादिनोति अत्थो.

पातब्यतानिमित्तन्ति एत्थ पातब्यभावो पातब्यता, ‘‘छेदनभेदनादीहि यथारुचि परिभुञ्जितब्बताति अत्थो’’ति अट्ठकथावचनतो पातब्यता-सद्दस्स परिभुञ्जितब्बताति अत्थो वेदितब्बो, सा निमित्तं हेतु यस्स पाचित्तियस्स तं पातब्यतानिमित्तं. रुक्खादीनं छेदनफालनादिवसेन विकोपनीयतासङ्खातपातब्यतानिमित्तं परिभुञ्जितब्बताहेतु पाचित्तियं उदीरितं वुत्तन्ति अत्थो.

९९६-७. सोति भूतगामो. तिलबीजादिकोति तिलबीजमेत्थ सुखुमपण्णसेवालादिको. आदि-सद्देन च तादिसा इतरा सेवालजाति गहिता. ‘‘उपरि खुद्दानुखुद्दकपण्णङ्कुरो, हेट्ठा खुद्दानुखुद्दकमूलङ्कुरो सेवालो तिलबीजं नामा’’ति गण्ठिपदे वुत्तन्ति. विकोपेन्तस्स तं सब्बन्ति भूमियं पतिट्ठाय उदके जायमानकसेवालादिं भूमिया उप्पाटनच्छेदनवसेन जले एव पतिट्ठितं सुखुमपण्णनीलिकादिं उदकतो उद्धरणच्छेदनवसेन तं सब्बं सेवालं विकोपेन्तस्साति अत्थो.

९९८. हत्थेनवियूहित्वाति जलतो अमोचेत्वा हत्थेन दूरतो अपनेत्वा. ‘‘होती’’तिआदि तस्स हेतुसन्दस्सनत्थं. सकलं अनवसेसं सब्बं जलं तस्स यस्मा ठानं होति, तस्माति अत्थो.

९९९. चेच्चाति जानन्तो. तं सेवालजातिकं जला उद्धरितुं उदकेन विना भिक्खुस्स न वट्टतीति योजना. ठानसङ्कमनञ्हि तन्ति हेतुदस्सनं. तं तथाकरणं यस्मा ठानसङ्कमनं ठानतो चावनं, तस्मा तं न वट्टतीति योजना.

१०००. यथावुत्तस्स ब्यतिरेकं दस्सेतुमाह ‘‘उदकेना’’तिआदि. तत्थ उदकेनाति सहत्थे करणवचनं. तं सेवालजातिकं. वारिसूति एत्थ वासं वारयन्तीति वारी, तेसु.

१००१. जले वल्लितिणादीनीति जलमत्थके वल्लिञ्च जायमानकरवल्लितिणादीनि च. उद्धरन्तस्साति भूमियं पतिट्ठितं भूमितो, उदके पतिट्ठितं उदकतो च उद्धरन्तस्स. तत्थ अन्तपक्खं दस्सेतुमाह ‘‘तोयतो’’ति. विकोपेन्तस्साति खण्डनादिवसेन कोपेन्तस्स. तत्थाति तस्मिं उदके, एव-कारो लुत्तनिद्दिट्ठो ‘‘तत्थेवा’’ति (पाचि. अट्ठ. ९२) अट्ठकथावचनतो.

१००२. एत्थाति उदके एव. विकोपेन्तस्साति कप्पियं अकारापेत्वा छेदनादिं करोन्तस्स. तानीति तथा परेहि उप्पाटितत्ता भूतगामभावतो मुत्तानि वल्लितिणादीनि. बीजगामेनाति मूलबीजगामादिवसेन.

१००३. एवं उदकट्ठे सङ्खेपतो विनिच्छयं दस्सेत्वा इदानि इतरत्रापि विनिच्छयं दस्सेतुमाह ‘‘थलट्ठे’’तिआदि. हरितखाणुकोति एत्थ ‘‘यो’’ति सेसो. ‘‘तस्सा’’ति इमिना सम्बन्धो, ककुधकरञ्जादीनं छिन्नावसिट्ठखाणुकोति वुत्तं होति. ‘‘भूतगामेन सङ्गहो’’ति इमिना तंविकोपने पाचित्तियभावं दीपेति. एवमुपरिपि.

१००४. नाळिकेरादिकानंखाणूति एत्थापि ‘‘उपरिहरितो’’ति सामत्थिया लब्भति. ‘‘बीजगामेन सङ्गहो’’ति इमिना दुक्कटवत्थुतमाह. एवमुपरिपि. किञ्चापि हि तालनाळिकेरादीनं खाणु उद्धं अवड्ढनको भूतगामस्स कारणं न होति, तथापि भूतगामसङ्खातनिब्बत्तपण्णमूलबीजतो सम्भूतत्ता भूतगामतो उप्पन्नो नाम होतीति बीजगामेन सङ्गहं गच्छति.

१००५. तथापकासितोति ‘‘बीजगामो’’ति वुत्तो.

१००६. फलिता कदली याव नीलपण्णा, ताव सा च भूतगामोति पकासिताति योजना. यथाह अट्ठकथायं ‘‘कदली पन फलिता याव नीलपण्णा, ताव भूतगामेनेव सङ्गहिता’’ति (पाचि. अट्ठ. ९२). नळन्ति खुद्दकवेळु. वेळूति महावेळु. तिणादीनन्ति आदि-सद्देन सस्सादयो गहिता.

१००७. यो अयं पन वेळु अग्गतो पट्ठाय यदा सुस्सति, तदा सो बीजगामेन सङ्गहितो नाम होतीति योजना. बीजगामेनाति फळुबीजगामेन. यथाह अट्ठकथायं ‘‘कतरबीजगामेन? फळुबीजगामेना’’ति.

१००८. इन्दसालो सल्लकी. आदि-सद्देन सोभञ्जनादीनं सङ्गहो. तु-सद्देन अट्ठकथायं ‘‘किञ्चापि रासिकतदण्डकेहि रतनप्पमाणापि साखा निक्खमन्ती’’ति (पाचि. अट्ठ. ९२) वुत्तविसेसं जोतेति. छिन्दित्वा ठपितदण्डकेसु रतनमत्तासुपि साखासु उट्ठितासु भूतगामं अहुत्वा बीजगाममेव होति अविरुळ्हमूलकत्ताति अयं विनिच्छयो विनयञ्ञुना ञातो कुक्कुच्चकानमुपकाराय होतीति आह ‘‘विञ्ञेय्यो विनयञ्ञुना’’ति. इममेवत्थं ‘‘मूलमत्तेपि वा’’तिआदिना वक्खति.

१००९. मण्डपादीनमत्थायाति मण्डपवतिपाकारादीनमत्थाय. सचे ते निक्खणन्तीति यदि ते इन्दसालादिदण्डके भूमियं निखणन्ति. निग्गते मूलपण्णस्मिन्ति तथा निखातदण्डतो मूले च पण्णे च जाते. भूतगामेन सङ्गहोति एत्थ ‘‘तेस’’न्ति सामत्थिया लब्भति, ‘‘विञ्ञेय्यो’’ति अधिकारो.

१०१०. निग्गतेपीति ततियेन पि-सद्देन अतिखुद्दकतं सूचेति.

१०११. सकन्दा तालट्ठीति सकन्दतालबीजं. पत्तवट्टीति सूचिसण्ठाना अङ्कुरपत्तवट्टि. न च बीजगामोति वुच्चतीति योजना. ‘‘भूतगामो’’ति इदं यथावुत्तस्स ब्यतिरेकवसेन दस्सेति.

१०१२. नाळिकेरतचन्ति नाळिकेरफलछल्लिं. दन्तसूचीवाति दन्तमयसूचि इव. सोपीति नाळिकेरोपि. रुक्खतचसद्दानं फलेसु वत्तमानकालेसुपि तंलिङ्गता न विरुज्झतीति ‘‘सो’’ति आहाति विञ्ञायति.

१०१३. मिगसिङ्गसमानायाति हरितविसाणसदिसाय. पत्तवट्टियाति अङ्कुरपत्तवट्टिया. सतियाति विज्जमानाय. भूतगामोति वुच्चतीति अमूलकभूतगामोति वुच्चति. इदं नाळिकेरस्स आवेणिकं कत्वा वुत्तं.

चतुभाणवारवण्णना निट्ठिता.

१०१५-६. अम्बट्ठीति अम्बबीजं. जम्बुट्ठीति जम्बुबीजं. आदि-सद्देन मधुकपनसादिबीजानं गहणं. वन्दाकाति रुक्खादनी. अञ्ञं वाति भण्डकदलिमनोरहं वा. अस्साति वन्दाकादिनो. अमूलवल्लीति एवंनामिका वल्लि.

१०१७. सो सेवालोति योजना.

१०१८. घंसित्वाति येन केनचि घंसित्वा. तं सेवालं. तस्माति तस्मा पाकारा.

१०१९. सेवाले अपनीते. अन्तोति पानीयघटादीनं अन्तोकुच्छिम्हि. कण्णकं अब्बोहारन्ति योजना. पानीयघटादीनं बहि सेवालो उदके अट्ठितत्ता, बीजगामानुलोमत्ता च दुक्कटवत्थूति वदन्ति. कण्णकं नीलवण्णम्पि अब्बोहारिकमेव.

१०२०. पासाणदद्दूति मनुस्ससरीरे रोगाकारेन पासाणे जायमानस्सेतं अधिवचनं. सेवालन्ति पासाणसेवालं. सेलेय्यका नाम सिलाय सम्भूता एका सुगन्धजाति. अपत्तानीति पण्णरहितानि.

१०२१. पुप्फितन्ति विकसितं. तं अहिच्छत्तं. मकुलन्ति अविकसितं.

१०२२. अल्लस्मिं रुक्खे तचं विकोपेत्वा यथा गहेतुं न वट्टति, तथा पप्पटिकम्पि निय्यासम्पि विकोपेत्वा गहेतुं न वट्टतीति योजना, पाचित्तियमेवाति अधिप्पायो. पप्पटिकम्पीति अल्लतचमत्थके सुक्खतचपटलम्पि. ‘‘अल्लस्मि’’न्ति इमिना ब्यतिरेकेन मतरुक्खे दोसाभावं दीपेति. ‘‘तचं विकोपेत्वा’’ति वचनतो रुक्खतचम्पि पप्पटिकम्पि सालकपित्थादिनिय्यासम्पि रुक्खे अल्लतचं अविकोपेत्वा मत्थकतो छिन्दित्वा गहेतुं वट्टति.

१०२३. अक्खरच्छिन्दनारहेसु नुहिकदलिआदीसु रुक्खेसु, तत्थजातेसु तालपण्णादिकेसु वा अक्खरं लिखतो पाचित्तियमुदीरयेति योजना. ‘‘तत्थजातेसू’’ति इमिना रुक्खतो अपनीतपण्णेसु लिखितुं वट्टतीति ब्यतिरेकतो दीपेति.

१०२४. ‘‘पक्कमेव वा’’ति विसुं वचनतो ‘‘फलं वा’’ति इमिना अपक्कं फलं गहितं.

१०२५. फलिनिंसाखन्ति खादनारहफलवतिं जम्बुसाखादिकं साखं. गण्हतो अनुपसम्पन्नस्साति गहेतब्बं. सयं खादितुकामो चेति तथा ओनमित्वा साखतो ओचिनित्वा दिन्नफलं सचे सयं खादितुकामो होति. एवं दातुन्ति यथावुत्तप्पकारं नामेत्वा दातुं.

१०२६. परं कञ्चि उक्खिपित्वाति अञ्ञं कञ्चि अनुपसम्पन्नं उक्खिपित्वा. पुप्फानि ओचिनन्तेसूति कुसुमानि लुनन्तेसु. अयमेव विनिच्छयोति सामञ्ञनिद्देसेपि एत्थ अत्तनो नामेत्वा दिन्नसाखाय पुप्फानि पानीयवासत्थाय न गहेतब्बानि. अनुपसम्पन्नं उक्खिपित्वा पुप्फानि ओचिनापेत्वा गहितपुप्फानि गहेतब्बानीति अयमेत्थ विसेसो. यथाह अट्ठकथायं ‘‘तेहि पन पुप्फेहि पानीयं न वासेतब्बं. पानीयवासत्थिकेन सामणेरं उक्खिपित्वा ओचिनापेतब्बानी’’ति (पाचि. अट्ठ. ९२).

१०२७. ‘‘साखा’’ति भिन्दित्वा वा छिन्दित्वा वा मोचिता वुच्चति. साखीनन्ति रुक्खानं. न्ति यथावुत्तरुक्खतो मोचितसाखं. येसं रुक्खानं साखा रुहति, तेसं साखीनं तं साखं कप्पियं अकारापेत्वा विकोपेन्तस्स दुक्कटन्ति योजना. ‘‘येसं रुक्खानं साखा रुहती’’ति वुत्तत्ता येसं साखा न रुहति, तेसं तस्सा कप्पियकरणकिच्चं नत्थीति वदन्ति.

१०२८. अल्लसिङ्गिवेरादिकेसुपीति आदि-सद्देन वचलसुणादीनं गहणं.

१०२९. अनियामतो वट्टतेवाति योजना. नियामसरूपं दस्सेतुं ‘‘इमं रुक्ख’’न्तिआदिवक्खमानत्ता अनियामतोति सामञ्ञनिद्देसे ‘‘इम’’न्ति नियामवचनाभावतोति गहेतब्बं.

१०३२. उच्छुखण्डानन्ति पूरणयोगे सामिवचनं, उच्छुखण्डेहीति वुत्तं होति. सब्बमेवाति पच्छियं ठितं सब्बं खण्डं. कतं होतीति कतं कप्पियं होति. एकस्मिं कप्पिये कतेति पच्छियं सब्बखण्डेसु फुसित्वा ठितेसु एकस्मिं खण्डे कप्पिये कते. ‘‘अनुजानामि भिक्खवे पञ्चहि समणकप्पेहि फलं परिभुञ्जितुं अग्गिपरिजितं सत्थपरिजितं नखपरिजितं अबीजं निब्बट्टबीजंयेव पञ्चम’’न्ति (चूळव. २५०) इति वुत्तेसु अग्गिसत्थनखेसु अञ्ञतरेन तत्त अयोखण्डेन वा जलितग्गिना वा सूचिमुखेन वा नखच्छेदनेन वा सत्थकधाराय वा मनुस्ससीहादीनं उप्पाटितानुप्पाटितअपूतिनखेन वा विज्झित्वा वा छिन्दित्वा वा कप्पियं कातब्बं. करोन्तेन च अनुपसम्पन्नेन भिक्खुना ‘‘कप्पियं करोही’’ति वुत्तेयेव ‘‘कप्पिय’’न्ति पठमं वत्वा पच्छा अग्गिपरिजितादि काकब्बन्ति गहेतब्बं. वक्खति च ‘‘कप्पियन्ति…पे… वट्टती’’ति. ‘‘कप्पिय’’न्ति वचनं पन याय कायचि वाचाय वत्तुं वट्टतीति वदन्ति. पठमं अग्गिं निक्खिपित्वा नखादीहि वा विज्झित्वा वा छिन्दित्वा वा कप्पियं कातब्बं. करोन्तेन च तं अनुद्धरित्वाव ‘‘कप्पिय’’न्ति वत्वा पच्छा उद्धरितुं वट्टतीति वदन्ति, ‘‘कप्पिय’’न्ति वत्तुकामो ‘‘कप्प’’न्ति चे वदति, वट्टतीति केचि.

१०३३. दारुन्ति उच्छूहि सद्धिं एकतोबद्धदारुं. दारुं विज्झतीति एत्थ जानित्वापि विज्झति वा विज्झापेति वा, वट्टतियेव. ‘‘एकसित्थेपी’’ति एत्थापि एसेव नयो.

१०३४. तानि उच्छुदारूनि. न्ति वल्लिं, रज्जुं वा.

१०३५. मरिचपक्केहीति परिणतेहि मरिचपक्केहि. अपरिणतानं पन अबीजत्ता कप्पिये अकतेपि वट्टति. इदञ्च सेतलसुणतचलसुणादीहि मिस्सभत्तस्स उपलक्खणं. एत्थ च भत्तसित्थसम्बन्धवसेन एकाबद्धता वेदितब्बा, न फलादीनमेव अञ्ञमञ्ञसम्बन्धवसेन.

१०३६. तिलतण्डुलकादिसूति कप्पियं कातब्बतिलेहि मिस्सतण्डुलादीसु. आदि-सद्देन कप्पियं कातब्बवत्थूहि मिस्सितानि इतरवत्थूनि गहितानि. एकाबद्धे कपित्थेपीति कटाहेन बद्धबीजे परिणतकपित्थफलेपि. कटाहेति बद्धमिञ्जे कपाले.

१०३७. कटाहं मुञ्चित्वाति सुक्खत्ता समन्ततो कटाहं मुञ्चित्वा. मिञ्जकन्ति परिणतकपित्थफलमिञ्जं. तं कपित्थं भिन्दापेत्वाति कपित्थकटाहं भिन्दापेत्वा, इदं बीजतो मुत्तस्स कटाहस्स भाजनगतिकत्ता वुत्तं.

१०३८. ‘‘अभूतगामअबीजेसू’’ति पदच्छेदो, अभूतगामे च अबीजे चाति अत्थो. ननु च ‘‘अबीजे बीजसञ्ञी, वेमतिको, आपत्ति दुक्कटस्सा’’ति (पाचि. ९२) पाठं विना ‘‘अभूतगामे भूतगामसञ्ञी’’ति पाठो नत्थीति अभूतगामग्गहणं कस्मा कतन्ति? वुच्चते – तस्मिं पाठे बीजं भूतगामञ्च बीजगामं बीजञ्च बीजबीजन्ति वत्तब्बे एकसेसनयेन ‘‘बीज’’न्ति गहेत्वा विनिच्छितन्ति उभयं विभजित्वा दस्सनत्थं वुत्तं. तत्थ तस्मिं अभूतगामअबीजगामद्वये. इमिस्सा गाथाय ‘‘अभूतगामे भूतगामसञ्ञिनो दुक्कटं, वेमतिकस्स दुक्कटं, अबीजगामे बीजगामसञ्ञिनो दुक्कटं, वेमतिकस्स दुक्कट’’न्ति चत्तारि दुक्कटानि दस्सितानि. तत्थ अभूतगामन्ति बीजगामं गहेतब्बं. अबीजगामन्ति नो बीजं.

१०३९. तत्थ तस्मिं भूतगामबीजगामद्वये. ‘‘अतथासञ्ञिनो’’तिआदीसु ‘‘भूतगामं विकोपेन्तस्सा’’ति सेसो, अनापत्ति पकासिताति सम्बन्धो, अभूतगामं, अबीजन्ति वा सञ्ञिनो भूतगामं बीजम्पि विकोपेन्तस्स अनापत्ति पकासिताति अत्थो गहेतब्बो. यथाह पाळियं ‘‘बीजे अबीजसञ्ञी छिन्दति वा…पे… अनापत्ती’’ति.

असञ्चिच्च भूतगामं विकोपेन्तस्स अनापत्तीति योजना. एवमुपरिपि योजेतब्बं. गच्छन्तस्स पादेसु गहेत्वा वा आलम्बणकत्तरयट्ठिया घंसित्वा वा तिणादीसु छिज्जेसुपि ‘‘इमं छिन्दिस्सामी’’ति अमनसिकतत्ता अनापत्तीति अत्थो. असतिस्साति अञ्ञविहितसतिस्स वा अञ्ञेन कथयतो वा पादङ्गुट्ठादीहि तिणादीनि छिन्दन्तस्स. -कारेन इध अवुत्तं ‘‘अजानन्तस्सा’’ति इदं समुच्चितं. ‘‘इमं भूतगाम’’न्ति वा ‘‘इमस्मिं अग्गिम्हि पतिते इमं डय्हती’’ति वा ‘‘इमिना इदं भिज्जति छिज्जती’’तिआदिं वा अजानन्तस्स अनापत्तीति अत्थो.

१०४०. इदंचाति इदं भूतगामसिक्खापदञ्च. तिसमुट्ठानन्ति कायचित्तवाचाचित्तकायवाचाचित्तवसेन तिसमुट्ठानं. छेदनादिकिरियाय आपज्जनतो क्रियं. तिचित्तन्ति पण्णत्तिं अजानित्वा चेतियादीसु तिणगहनादिकं करोन्तस्स अखीणासवस्स कुसलं, खीणासवस्स किरियं, फलपुप्फादिलोभेन विकोपेन्तानं सेखपुथुज्जनानं अकुसलन्ति तिचित्तं.

भूतगामकथावण्णना.

१०४१. अञ्ञवादविहेसके कम्मस्मिं सङ्घेन कतेति योजना, अञ्ञवादकविहेसकारोपनकम्मे ञत्तिदुतियाय कम्मवाचाय पच्चेकं सङ्घेन कतेति अत्थो. ‘‘अञ्ञं वदतीति अञ्ञवादकं, अञ्ञेनञ्ञं पटिचरणस्सेतं नामं. विहेसेतीति विहेसकं, तुण्हीभूतस्सेतं नाम’’न्ति (पाचि. अट्ठ. ९८) वचनतो सङ्घमज्झे वत्थुना, आपत्तिया वा चोदनाय कताय तं अवत्तुकामो हुत्वा ‘‘को आपन्नो, किं आपन्नो, किस्मिं आपन्नो’’तिआदिना (पाचि. ९४) पदभाजनानुक्कमेन पुच्छितं ठपेत्वा अञ्ञस्स अवचनं अञ्ञेनञ्ञं पटिचरणं, तं करोन्तो अञ्ञवादको. इध पन भावप्पधानवसेन किरिया गहिता.

तथेव चोदियमानो हुत्वा पुच्छितं अवत्तुकामो हुत्वा आपत्तिभीरुकताय अञ्ञेनञ्ञं पटिचरणं अकत्वा सङ्घं विहेसेतुं तुण्हीभूतो विहेसको नाम. एत्थापि भावप्पधानवसेन किरियाव गहेतब्बा. इध पन तब्भावारोपनकम्मं वुच्चतीति संखेपो. पुन तथा करोन्तस्साति पुनपि तेनेव पकारेन अञ्ञवादकविहेसकानि विसुं विसुं करोन्तस्स. पाचित्तियद्वयं होतीति पदभाजने ‘‘रोपिते अञ्ञवादके’’तिआदिना (पाचि. १००) नयेन च ‘‘रोपिते विहेसके’’तिआदिना (पाचि. १००) नयेन च विसुं विसुं पाचित्तियस्स वुत्तत्ता एकेकस्मिं वत्थुम्हि एकेकाय आपत्तिया सम्भवतो पाचित्तियद्वयं होतीति गहेतब्बं.

१०४२. धम्मेति एत्थ ‘‘कम्मे’’ति सेसो. धम्मकम्मे धम्मकम्मसञ्ञी, वेमतिको, अधम्मकम्मसञ्ञीति तीसु विकप्पेसु. अधम्मेति एत्थापि एसेव नयो. कम्मे अरोपितेति अञ्ञवादककम्मारोपने अकते. एवं वदन्तस्साति ‘‘को आपन्नो’’तिआदीनि वदन्तस्स. वदन्तस्स चाति एत्थ चकारेन कम्मे अरोपिते एवं विहेसन्तस्स च दुक्कटन्ति समुच्चिनोति. इमस्मिं पक्खे कम्मे अरोपितेति विहेसककालमाह.

१०४३. आपन्नन्ति अत्तना आपन्नं. भण्डनं भविस्सतीति सञ्ञिस्साति मया इमस्मिं वुत्ते सङ्घस्स भण्डनकलहादयो होन्तीति सञ्ञाय तुण्ही भवन्तस्स. गिलानस्साति वत्तुं असक्कुणेय्यमुखरोगादियुत्तस्स.

१०४४. क्रियाक्रियन्ति अञ्ञेनञ्ञपटिचरणं क्रियं. तुण्हीभावो अक्रियं.

अञ्ञवादककथावण्णना.

१०४५-६. सम्मतस्साति खन्धकागतसेनासनपञ्ञापकसम्मुतिआदीसु तेरससु सम्मुतीसु एकं वा कतिपया वा सब्बा वा दातुं सङ्घेन ञत्तिं ठपेत्वा कम्मवाचं वत्वा दिन्नसम्मुतिकस्स. ‘‘उपसम्पन्नं सङ्घेन सम्मत’’न्ति (पाचि. १०६) वचनतो भिक्खुनोति उपसम्पन्नमाह, अयसं कत्तुकामोति सम्बन्धो. वदन्तोति ‘‘छन्देन इत्थन्नामो सेनासनं पञ्ञापेति, छन्देन भत्तानि उद्दिसती’’तिआदिं भणन्तो. ‘‘उपसम्पन्ने’’ति इदं ‘‘उज्झापेती’’ति किरियमपेक्खित्वा कम्मनि उपयोगबहुवचनं. अयञ्हेत्थ अत्थो – उज्झापेति अवञ्ञाय ओलोकापेति, लामकतो वा चिन्तापेति, खीयतीति ‘‘छन्देन इत्थन्नामो सेनासनं पञ्ञपेती’’तिआदिं कथेन्तो पकासेतीति. इमस्मिं पक्खे ‘‘उपसम्पन्नान’’न्ति वत्तब्बे सामिअत्थे उपयोगवसेन ‘‘उपसम्पन्ने’’ति वुत्तं, उपसम्पन्नानं सन्तिके पकासेतीति अत्थो.

‘‘पाचित्तियद्वयं होती’’ति इदं ‘‘उज्झापनके खिय्यनके पाचित्तिय’’न्ति (पाचि. १०५) द्विन्नं वत्थूनं एकतो वुत्तत्ता इधापि एकतो वुत्तं, विसुं विसुं पन गहेतब्बं. धम्मेति एत्थ ‘‘कम्मे’’ति सेसो, उपसम्पन्नस्स सम्मतस्स सङ्घेन दिन्नसम्मुतिकम्मं सचे धम्मकम्मं होतीति अत्थो. अधम्मेति एत्थापि एसेव नयो.

१०४७-८. भिक्खुनोति सम्मतस्स भिक्खुनो. असम्मतस्स भिक्खुस्स अवण्णं भासतोति योजना. यस्स कस्सचीति एत्थ ‘‘सन्तिके’’ति सेसो, उपसम्पन्नस्स च अनुपसम्पन्नस्स च यस्स कस्सचि सन्तिकेति अत्थो. उपसम्पन्नकाले सम्मतं पच्छा सामणेरभावं उपगतं सन्धाय ‘‘सम्मतस्स सामणेरस्सा’’ति वुत्तं. अवण्णं वदतोति योजना.

१०४९. करोन्तं सम्मतं. भणतोति उज्झापयतो, खीयतो. अत्थो पन वुत्तनयोव. उज्झापनखीयनकिरियाहि आपज्जनतो क्रियं. यस्मा उज्झापनं, खीयनञ्च मुसावादवसेनेव पवत्तं, तस्मा ‘‘आदिकम्मिकस्स अनापत्ती’’ति पाचित्तियट्ठाने, दुक्कटट्ठाने च इमिना च अनापत्तिदस्सनत्थं वुत्तन्ति गहेतब्बं. एवञ्च कत्वा उज्झापेन्तस्स, खीयन्तस्स च एकक्खणे द्वे द्वे आपत्तियो होन्तीति आपन्नं.

उज्झापनककथावण्णना.

१०५०. सङ्घस्स मञ्चादिन्ति सम्बन्धो. ‘‘सङ्घिकं मञ्चं वा पीठं वा भिसिं वा कोच्छं वा’’ति पाळियं दस्सितं सङ्घसन्तकं मञ्चादिं. एत्थ च मञ्चो नाम पाळियं ‘‘चत्तारो मञ्चा मसारको बुन्दिकाबद्धो कुळीरपादको आहच्चपादको’’ति (पाचि. १११) च दस्सितो चतुब्बिधो मञ्चो. तत्थ मसारको नाम मञ्चपादे विज्झित्वा तत्थ अटनिसिखाहि आवुणित्वा कतमञ्चो. सो इदानि वत्तमानो वेत्तमञ्चो. बुन्दिकाबद्धो नाम अटनिसीसेसु बुन्दिकरन्तरतो मञ्चपादे डंसापेत्वा कतो वेत्तमञ्चपदरमञ्चो दट्ठब्बो. कुळीरपादको नाम पादबुन्दे अस्सखुरादिआकारं दस्सेत्वा कक्कटपादेहि विय वङ्कपादेहि योजितमञ्चो. आहच्चपादको नाम अटनियो विज्झित्वा अटनिछिद्दे पादसीसे सिखं कत्वा तं पवेसेत्वा अटनिया उपरि निक्खन्ते पादसिखामत्थके तिरियं विज्झित्वा आणिं पवेसेत्वा कतमञ्चो.

पीठं नाम एवमेव कतं तन्नामकमेव चतुब्बिधं;

भिसि नाम ‘‘पञ्च भिसियो उण्णभिसि चोळभिसि वाकभिसि तिणभिसि पण्णभिसी’’ति गब्भवसेन दस्सिता पञ्च भिसियो. तत्थ उण्णा नाम मनुस्सलोमं ठपेत्वा अवसेसलोमानि. चोळा नाम पिलोतिका. वाकं नाम मकचिवाकादिकं. तिणं नाम दब्बतिणादि. पण्णं नाम तमालपण्णं ठपेत्वा अवसेसपण्णं.

कोच्छन्ति पाळियं ‘‘कोच्छं नाम वाकमयं वा उसीरमयं वा मुञ्जमयं वा पब्बजमयं वा अन्तो संवेठेत्वा बद्धं होती’’ति (पाचि. १११) दस्सितं वाकं वा उसीरं वा मुञ्जतिणं वा एळकलोमानि वा पब्बजतिणं वा आदाय उभोहि कोटीहि वित्थतं कत्वा मज्झे पीळेत्वा सङ्कुचित्वा तं बन्धित्वा सीहचम्मादीहि वेठनबन्धनानि पटिच्छादेत्वा पादपुञ्छनी विय निसज्जत्थाय कतं आसनन्ति वदन्ति. यथाह अट्ठकथायं ‘‘हेट्ठा च उपरि च वित्थतं, मज्झे संखित्तं, पणवसण्ठानं कत्वा बद्धं होति, तं किर मज्झे सीहब्यग्घचम्मपरिक्खित्तम्पि करोन्ति. अकप्पियचम्मं नामेत्थ नत्थी’’तिआदि (पाचि. अट्ठ. १११). सन्थरापेत्वाति उपसम्पन्नेन वा अनुपसम्पन्नेन वा सन्थरापेत्वा. एत्थ विनिच्छयं वक्खति. सन्थरित्वाति सयं सन्थरित्वा वा.

१०५१. नेवुद्धरेय्याति पञ्ञत्तट्ठानतो उद्धरित्वा न पटिसामेय्य. न उद्धरापेय्य वाति अञ्ञेन वा तथा न कारापेय्य. न्ति मञ्चादिं. पक्कमन्तोति एत्थ ‘‘यो भिक्खू’’ति लब्भति, मञ्चादीनं अत्थतट्ठानतो थाममज्झिमस्स पुरिसस्स थामप्पमाणेन हत्थं पसारेत्वा खित्तपासाणस्स पतनट्ठानं अतिक्कम्म गच्छन्तोति अत्थो. यथाह पाळियं ‘‘मज्झिमस्स पुरिसस्स लेड्डुपातं अतिक्कमन्तस्सा’’ति.

१०५२. वस्सिके चतुरो मासेति अन्तोवस्सं चातुमासे. सचे देवो न वस्सतीति एत्थ ‘‘कत्थचि जनपदे’’ति सेसो. तेनेव ‘‘सचे’’ति सासङ्कमाह. ‘‘येसु जनपदेसु वस्सकाले न वस्सति, तेसुपि चत्तारो मासे निक्खिपितुं न वट्टतियेवा’’ति (पाचि. अट्ठ. ११०) अट्ठकथायं वुत्तं. तथा चापीति ते चत्तारो मासे अवस्सन्तेपि.

१०५३. यत्थाति यस्मिं लङ्कादीपसदिसे देसे. यत्थ अपरेपि हेमन्ते चत्तारो मासे देवो वस्सति, तत्थ अट्ठ मासे अज्झोकासे मञ्चादिं ठपेतुं न वट्टतीति योजना. गिम्हाने पन चत्तारो मासे बहि ठपेतुं वट्टतीति ब्यतिरेकतो दस्सेति.

१०५४. निवासस्मिन्ति रुक्खे कुलावकं कत्वा निरन्तरवासे सति. यथाह अट्ठकथायं ‘‘यस्मिं पन धुवनिवासेन कुलावके कत्वा वसन्ती’’ति (पाचि. अट्ठ. ११०). कदाचिपीति अनोवस्सकालेपि.

१०५५-६. सङ्घिकं यं किञ्चि मञ्चादीति योजना. सन्थतं यदीति अनाणत्तेन यदि अत्थतं, पञ्ञत्तन्ति वुत्तं होति. यत्थ कत्थचि ठानेति रुक्खमूलमण्डपअब्भोकासादिम्हि यत्थ कत्थचि ठाने. येन केनचीति सद्धिविहारिकेन वा अन्तेवासिकेन वा अञ्ञेन वा. भिक्खुनाति उपसम्पन्नेन. सोति यस्सत्थाय पञ्ञत्तं, सो भिक्खु.

१०५७. न्ति तं सङ्घिकं वेत्तमञ्चादिं. सन्थरापित-सद्दो कत्तुसाधनो, सन्थरितुं नियोजकस्सेव भिक्खुनोति अत्थो.

१०५८. भिक्खुनाति एत्थ ‘‘आणापको’’ति वक्खमानत्ता आणत्तेन भिक्खुना उपसम्पन्नेनाति लब्भति. तस्सेवाति आणत्तिया आसनपञ्ञापकस्स तस्सेव भिक्खुनो. ‘‘निसीदती’’ति वचनस्स उपलक्खणत्ता आगन्त्वा थविकं वा चीवरं वा यं किञ्चिदेव ठपेति, ‘‘मय्हमेव भारो’’ति वा वदति, पञ्ञापको मुच्चतीति गहेतब्बो.

१०५९-६०. अनापुच्छाति एत्थ ‘‘यो भिक्खु वा सामणेरो वा आरामिको वा लज्जी होति, अत्तनो पलिबोधं विय मञ्ञती’’ति (पाचि. अट्ठ. ११३) अट्ठकथाय वुत्तसरूपं यं कञ्चि अनापुच्छाति अत्थो. ‘‘भिक्खु वा सामणेरो वा आरामिको वा लज्जी होती’’ति (पाचि. अट्ठ. ११३) वुत्तत्ता अलज्जिं आपुच्छित्वा गन्तुं न वट्टतीति वदन्ति. ‘‘मयं गमिस्सामा’’ति वत्वा अनुमतिगहणं आपुच्छनं नाम, तं अनापत्तिया कथं अङ्गं होतीति चे? गमनस्स अनुमतिया लद्धत्ता. ‘‘कप्पं लभित्वा गन्तब्ब’’न्ति वचनतो अनुमतिदायकेन वत्तावत्तं सम्पटिच्छितं विय होतीति लद्धकप्पत्ता एवं गच्छति चे, वट्टति. अनिय्यातेत्वाति निय्यातनं अकत्वा वत्तावत्तं अप्पटियादेत्वा, असम्पटिच्छापेत्वाति वुत्तं होति. वारेति पदवारे.

१०६२. तस्मा ठानाति अत्तना ठत्वा आणापितभोजनसालतो. यथाह अट्ठकथायं ‘‘भोजनसालतो निक्खमित्वा अञ्ञत्थ गच्छती’’ति (पाचि. अट्ठ. १११).

१०६३. सङ्घिके सङ्घिकसञ्ञिवेमतिकपुग्गलिकसञ्ञीनं वसेन तिकपाचित्तियं. तिकातीतेनाति अकुसलमूलत्तिकादितो सवासनसमुच्छेदप्पहानवसेन अतिक्कन्तेन. तिकदुक्कटन्ति ‘‘पुग्गलिके सङ्घिकसञ्ञी, वेमतिको, पुग्गलिकसञ्ञी अञ्ञस्स पुग्गलिके आपत्ति दुक्कटस्सा’’ति (पाचि. ११२) वचनतो दुक्कटत्तयं होति.

१०६४-५. चिमिलिकं नाम परिकम्मकताय भूमिया छविरक्खनत्थं अत्थरितब्बपिलोतिकं. तट्टिका नाम तालपण्णादीहि कततट्टिका. चम्मं सीहचम्मादि. सेनासनपरिक्खारे अकप्पियचम्मं नाम नत्थि. यथाह ‘‘अट्ठकथासु हि सेनासनपरिभोगे पटिक्खित्तचम्मं नाम न दिस्सति, तस्मा सीहचम्मादीनं परिहरणेयेव पटिक्खेपो वेदितब्बो’’ति (पाचि. अट्ठ. ११२). इमस्स च अट्ठकथापाठस्स सारत्थदीपनिया (सारत्थ. टी. पाचित्तिय ३.११२) एवं अत्थो वण्णितो –

‘‘सीहचम्मादीनं परिहरणेयेव पटिक्खेपो वेदितब्बो’’ति इमिना ‘‘न भिक्खवे महाचम्मानि धारेतब्बानि सीहचम्मं ब्यग्घचम्मं दीपिचम्मं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति एवं वुत्ताय खन्धकपाळिया अधिप्पायं विभावेति. इदं वुत्तं होति – ‘‘अन्तोपि मञ्चे पञ्ञत्तानि होन्ति, बहिपि मञ्चे पञ्ञत्तानि होन्ती’’ति (महाव. २५५) इमस्मिं वत्थुस्मिं सिक्खापदस्स पञ्ञत्तत्ता मञ्चपीठेसु अत्थरित्वा परिभोगोयेव पटिक्खित्तो, भूमत्थरणवसेन परिभोगो पन अप्पटिक्खित्तोति. यदि एवं ‘‘परिहरणेयेव पटिक्खेपो’’ति इदं कस्मा वुत्तन्ति? यथा ‘‘अनुजानामि भिक्खवे सब्बं पासादपरिभोग’’न्ति (चूळव. ३२०) वचनतो पुग्गलिकेपि सेनासने सेनासनपरिभोगवसेन नियमितं सुवण्णघटादिकं परिभुञ्जितुं वट्टमानम्पि केवलं अत्तनो सन्तकं कत्वा परिभुञ्जितुं न वट्टति, एवमिदं भूमत्थरणवसेन परिभुञ्जियमानम्पि अत्तनो सन्तकं कत्वा तं तं विहारं हरित्वा परिभुञ्जितुं न वट्टतीति दस्सनत्थं ‘‘परिहरणेयेव पटिक्खेपो वेदितब्बो’’ति वुत्तन्ति.

‘‘फलक’’न्ति इमिना पाठागतं फलकपीठमेव दस्सितं. यथाह अट्ठकथायं ‘‘फलकपीठं नाम फलकमयं पीठ’’न्ति (पाचि. अट्ठ. ११२). पादपुञ्छनिन्ति कदलिवाकादीहि कतं पादपुञ्छनिकं. भूमत्थरणं नाम चिमिलिकाय सति तस्सा उपरि, असति सुद्धभूमियं अत्थरितब्बा कटसारकादिविकति. उत्तरत्थरणं नाम सङ्घिकमञ्चपीठादीनं उपरि अत्थरितब्बपच्चत्थरणं.

पत्ताधारकन्ति पत्तवलयाधारकं. तं यथावुत्तपरिक्खारं. गच्छतोति लेड्डुपातं अतिक्कम्म गच्छतो. सचे पन दायकेहि दानकालेयेव सहस्सग्घनकम्पि कम्बलं ‘‘पादपुञ्छनिं कत्वा परिभुञ्जथा’’ति दिन्नं, तथेव परिभुञ्जितुं वट्टति. तस्मा इमं मञ्चपीठादिसेनासनम्पि ‘‘अब्भोकासेपि यथासुखं परिभुञ्जथा’’ति दायकेहि दिन्नं चे, सब्बस्मिम्पि काले अब्भोकासे निक्खिपितुं वट्टतीति वदन्ति.

१०६६. आरञ्ञकेनापि सचे गन्तब्बं होति, अनोवस्सके नोसति मञ्चपीठादिं रुक्खस्मिं लग्गेत्वा यथासुखं गन्तब्बन्ति योजना.

१०६७. उपचिकादीहीति एत्थ आदि-सद्देन मूसिका गहिता. न लुज्जतीति न नस्सति. तं सब्बन्ति मञ्चादिकं सकलं.

१०६८. अत्तनो सन्तकेति अत्तनो पुग्गलिके मञ्चादिविसये. रुद्धेति वुड्ढभिक्खुना वा इस्सरादीहि वा यक्खसीहादीहि वा मञ्चादिके रुद्धे अज्झावुत्थे, अभिभवित्वा गहितेति अत्थो . आपदासुपीति ब्रह्मचरियन्तरायादीसु च सन्तेसु. गच्छतो भिक्खुनो अनापत्तीति योजना.

१०६९. कायवाचतो, कायवाचाचित्ततो च समुट्ठानं कथिनसमुट्ठानं नाम. पञ्ञत्तिं अजानित्वा सयं अनुद्धरन्तस्स कायेन होति, अनापुच्छन्तस्स वाचाय होति, पञ्ञत्तिं जानित्वा एवं अकरोन्तस्स सचित्तकेन तेनेव द्वयेन समुट्ठातीति वेदितब्बं. लेड्डुपातातिक्कमो क्रियं. मञ्चादीनं अनुद्धरणादि अक्रियं.

पठमसेनासनकथावण्णना.

१०७०-३. भिसीति पठमसिक्खापदे वुत्तपञ्चप्पकारा इमिस्सा अट्ठकथाय ‘‘मञ्चकभिसि वा पीठकभिसि वा’’ति (पाचि. अट्ठ. ११६) एवं दस्सितभिसि च. पच्चत्थरणं नाम पावारो कोजवो वा. ‘‘एत्तकमेव वुत्तन्ति अट्ठकथासु वुत्तं. ‘इदञ्च अट्ठकथासु तथावुत्तभावदस्सनत्थं वुत्तं, अञ्ञम्पि तादिसं मञ्चपीठेसु अत्थरितब्बं पच्चत्थरणमेवा’ति तीसुपि गण्ठिपदेसु वुत्त’’न्ति (सारत्थ. अट्ठ. पाचित्तिय ३.११६) सारत्थदीपनिया लिखितं. निसीदनन्ति निसीदनचीवरं.

तिणसन्थारो एरकादीनि तिणानि द्वीसु तीसु ठानेसु गोपेत्वा कतसन्थारो. पण्णसन्थारो नाम नाळिकेरादिपण्णे तथेव गोपेत्वा कतसन्थारो. सयन्ति एत्थाति सेय्या. ‘‘सब्बच्छन्नपरिच्छन्ने’’ति इदं सहसेय्यकथाय वुत्तत्थमेव.

दसविधं सेय्यन्ति दसविधासु सेय्यासु अञ्ञतरन्ति वुत्तं होति. सन्थरित्वापि वाति एत्थ पि-सद्दो सम्पिण्डनत्थो, सो सन्थरापेत्वापीति इमं सम्पिण्डेति. वा-सद्दं ‘‘सयं अनुद्धरित्वा’’ति एत्थ ‘‘अनुद्धरित्वा वा’’ति योजेत्वा ‘‘अनुद्धरापेत्वा वा’’ति अयं विकप्पो सङ्गय्हति. तं सेय्यं.

आरामस्सूपचारन्ति ‘‘अपरिक्खित्तस्स उपचारो नाम सेनासनतो द्वे लेड्डुपाता’’ति अट्ठकथायं वुत्तं उपचारमाह. अस्साति विहारस्स परिक्खित्तस्स.

१०७४. उभयेसन्ति सेनासनसेय्यानं. अन्तोगब्भे सन्थरित्वा गच्छतोति सम्बन्धो.

१०७५. उपचारे विहारस्साति एत्थ विहारो नाम अन्तोगब्भादिसब्बपरिच्छन्नगुत्तसेनासनं. यथाह अट्ठकथायं ‘‘विहारोति अन्तोगब्भो वा अञ्ञं वा सब्बपरिच्छन्नं गुत्तसेनासनं वेदितब्ब’’न्ति (पाचि. अट्ठ. ११७). तत्थ उपचारो नाम तंसमीपं ठानं. यथाह ‘‘उपचारेति तस्स बहि आसन्ने ओकासे’’ति. मण्डपो नाम परिच्छन्नापरिच्छन्नसन्निपातमण्डपो. यथाह ‘‘मण्डपे वाति अपरिच्छन्ने परिच्छन्ने वापि बहूनं सन्निपातमण्डपे’’ति. आदि-सद्देन उपट्ठानसालारुक्खमूलानि सङ्गहितानि. उपट्ठानसाला नाम अगुत्ता भोजनसाला. यथाह ‘‘उपट्ठानसालायं वाति भोजनसालायं वा’’ति (पाचि. अट्ठ. ११७). अगुत्तता च ‘‘ठानस्स अगुत्तताया’’ति (पाचि. अट्ठ. ११७) अट्ठकथावचनतो वेदितब्बाति.

१०७६. तिकपाचित्तियं वुत्तन्ति ‘‘सङ्घिके सङ्घिकसञ्ञी, वेमतिको, पुग्गलिकसञ्ञी’’ति वारत्तये पाचित्तियत्तयं वुत्तं. दसवत्थूसु भवं तदन्तोगधत्ताति दसवत्थुकं, दसन्नं वा वत्थु दसवत्थु, तंयेव दसवत्थुकन्ति भिसिआदिकं अञ्ञतरं सेय्याभण्डं. तस्साति सन्थारकस्स. ‘‘पुग्गलिके सङ्घिकसञ्ञी, वेमतिको, पुग्गलिकसञ्ञी अञ्ञस्स पुग्गलिके आपत्ति दुक्कटस्सा’’ति (पाचि. ११७) तिकदुक्कटं दीपितं.

१०७७. उद्धरित्वाति अत्थतसेय्यं यथा उपचिकाहि न खज्जति, तथा पटिसामेत्वा, ‘‘गच्छतो’’ति इमिना सम्बन्धो. अञ्ञेन वुद्धभिक्खुइस्सरादिना. पलिबुद्धेति सेनासने परिबुद्धे निवारिते.

१०७८. सापेक्खोव च गन्त्वाति ‘‘अज्जेव गन्त्वा इदं पटिसामेस्सामी’’ति अपेक्खासहितोव गामन्तरादिं गन्त्वा. यथाह ‘‘अज्जेव आगन्त्वा पटिजग्गिस्सामी’ति एवं सापेक्खो नदीपारं वा गामन्तरं वा गन्त्वा’’ति (पाचि. अट्ठ. ११८). तत्थ ठत्वाति गतट्ठाने ठत्वा, ततो बहि गच्छामीति चित्ते उप्पन्नेति वुत्तं होति. यथाह ‘‘यत्थस्स गमनचित्तं उप्पन्नं, तत्थेव ठितो’’ति (पाचि. अट्ठ. ११८). तं पुच्छतीति सम्बन्धो. तं सेय्यं कञ्चि पेसेत्वा आपुच्छतीति वुत्तं होति. यथाह ‘‘कञ्चि पेसेत्वा आपुच्छती’’ति (पाचि. अट्ठ. ११८). एत्थ च पुरिमसिक्खापदे मञ्चादीनं पञ्ञत्तट्ठानतो अन्तोविहारे वा होतु बहि वा, लेड्डुपातातिक्कमेन, इध उपचारातिक्कमेन पाचित्तियन्ति अयं विसेसो वेदितब्बो.

अब्भोकासम्हि मञ्चादिं, विहारे सेय्यमत्तकं;

हित्वा वजन्तस्स दोसो, लेड्डुपातूपचारतोति.

दुतियसेनासनकथावण्णना.

१०७९. यो भिक्खु सङ्घिकावासे पुब्बुपगतं भिक्खुं जानं अनुपखज्ज सेय्यं कप्पेय्य चे, अस्स भिक्खुनो पाचित्तियं सियाति योजना. पुब्बुपगतो नाम वस्सग्गेन पापेत्वा दिन्नं सेनासनं गहेत्वा वसन्तो. जानन्ति ‘‘अनुट्ठापनीयो अय’’न्ति जानन्तो. अनुट्ठापनीया नाम वुद्धादयो. यथाह पदभाजने ‘‘जानाति नाम वुड्ढोति, गिलानोति, सङ्घेन दिन्नोति जानाती’’ति (पाचि. १२१). अनुपखज्जाति अनुपविसित्वा, तस्स पठमं पञ्ञत्तं मञ्चादीनं आसन्नतरं वक्खमानलक्खणं उपचारं पविसित्वाति अत्थो. सेय्यं कप्पेय्याति दसविधासु सेय्यासु अञ्ञतरं अत्थरित्वा सयनं करेय्य, निपज्जेय्याति वुत्तं होति. वक्खति च ‘‘दसस्वञ्ञतरं सेय्य’’न्तिआदि. ‘‘निसज्जं वा’’ति सेसो. यथाह पदभाजने ‘‘अभिनिसीदति वा अभिनिपज्जति वा’’ति.

१०८०-२. उद्दिट्ठमत्थं निद्दिसितुकामो पठमं ‘‘अनुपखज्जसेय्यं कप्पेय्या’’ति एत्थ विनिच्छयं दस्सेतुमाह ‘‘पादधोवनपासाणा…पे… दुक्कट’’न्ति. सेनासनं पविसन्तस्स भिक्खुनो पादधोवनपासाणा याव तं मञ्चं वा पीठं वा निक्खमन्तस्स पन मञ्चपीठतो याव पस्सावट्ठानं, एत्थन्तरे तु यं ठानं, इदमेव उपचारोति वुच्चतीति योजना. तत्थ उपचारेति योजना. बाधेतुकामस्साति ‘‘यस्स सम्बाधो भविस्सति, सो पक्कमिस्सती’’ति एवं उप्पन्नचित्तस्स. सयन्ति एत्थाति विग्गहो.

१९८३. ‘‘पाचित्तियस्सा’’ति उद्देसतो वुत्तं निद्दिसितुमाह ‘‘निसीदन्तस्सा’’तिआदि. तत्थाति तथा अनुपखज्ज अत्थताय सेय्याय. ‘‘पाचित्तियद्वय’’न्ति इदं ‘‘द्वेपि करोन्तस्सा’’ति इमं पच्छिमविकप्पं सन्धाय वुत्तं. पुरिमविकप्पद्वये पन ‘‘निसीदन्तस्स वा पाचित्तियं, निपज्जन्तस्स वा पाचित्तिय’’न्ति वत्तब्बं. इमस्मिं विकप्पत्तये पच्चेकं ‘‘तिकपाचित्तियं तिकदुक्कट’’न्ति उभयस्सापि वत्तब्बता अट्ठकथायं वुत्ता. कथं? सङ्घिके सङ्घिकसञ्ञी, वेमतिको, पुग्गलिकसञ्ञी निसज्जं कप्पेति, पाचित्तियन्ति निसज्जाय तिकपाचित्तियं, एवं सेय्याय तिकपाचित्तियं, उभयत्थ तिकपाचित्तियद्वयन्ति एवं विकप्पद्वये द्वादस पाचित्तियानि. पुग्गलिके सङ्घिकसञ्ञी, वेमतिको, पुग्गलिकसञ्ञी अञ्ञस्स पुग्गलिके निसज्जं कप्पेति, दुक्कटन्ति निसज्जाय तिकदुक्कटं, एवं सेय्याय तिकदुक्कटं, उभयत्थ तिकदुक्कटद्वयन्ति द्वादस दुक्कटानि च वेदितब्बानि.

१०८४. करोन्तस्साति एत्थ ‘‘निसीदनादि’’न्ति पकरणतो लब्भति. तिकपाचित्तियं वुत्तन्ति ‘‘सङ्घिके सङ्घिकसञ्ञी, वेमतिको, पुग्गलिकसञ्ञी’’ति विकप्पत्तये तिकपाचित्तियं पाळियं (पाचि. १२२) वुत्तं. एवं पुग्गलिकेपि तिकदुक्कटं वुत्तं. तेनाह ‘‘पुग्गले तिकदुक्कट’’न्ति. इमिना यथावुत्तपाचित्तियदुक्कटानि सामञ्ञेन तिके पक्खिपित्वा एवं वुत्तानीति वेदितब्बं.

१०८५-६. ‘‘वुत्तूपचार’’न्तिआदिगाथाद्वये विहारस्स वुत्तूपचारं मुञ्चित्वा उपचारे वा अब्भोकासेपि वा सन्थरतोपि वा सन्थरापयतोपि वा तत्थ निसीदतो वा दुक्कटं वुत्तं. तत्थ सब्बत्थेव तस्स निवासो वारितोति योजना. तत्थ विहारस्साति यथावुत्तसेनासनस्स. उपचारेति अविदूरे. अब्भोकासेति तस्स सेनासनस्स नच्चासन्ने अङ्गणप्पदेसे.

निसीदतो वाति वाग्गहणेन निपज्जतो वा द्वेपि करोन्तस्स वाति सङ्गण्हाति. यथाह पाळियं ‘‘अभिनिसीदति वा अभिनिपज्जति वा, आपत्ति दुक्कटस्सा’’ति (पाचि. १२२). तत्थाति तस्मिं पुब्बूपगतस्स पत्ते सेनासने. सब्बत्थेवाति यथावुत्तूपचारतो अन्तो च बहि च अन्तमसो अज्झोकासेपीति सब्बत्थेव. तस्साति अनत्तमनस्स अनुपखज्ज सेय्यं कप्पयतो तस्स विसभागपुग्गलस्स. निवासो वारितो परविहेठकेन सहवासस्स महानत्थकरत्ताति अधिप्पायो. यथाह अट्ठकथायं ‘‘एवरूपेन हि विसभागपुग्गलेन एकविहारे वा एकङ्गणे वा वसन्तेन अत्थो नत्थि, तस्मा सब्बत्थेवस्स निवासो वारितो’’ति (पाचि. अट्ठ. १२२).

१०८७. ‘‘सीतादिउपपीळितस्सा’’ति पदच्छेदो, सीतादीहि उपपीळितस्स बाधितस्साति अत्थो. आदि-सद्देन ‘‘उण्हेन वा’’तिआदिकं सङ्गण्हाति. यथाह ‘‘सीतेन वा उण्हेन वा पीळितो पविसती’’ति. एत्थ आपदा नाम बहि सयन्तस्स जीवितब्रह्मचरियन्तरायापज्जनं.

१०८८. इदं सिक्खापदं दुक्खवेदनं होतीति योजना.

अनुपखज्जकथावण्णना.

१०८९. निक्कड्ढेय्याति नीहरेय्य. निक्कड्ढापेय्य वाति नीहरापेय्य वा.

१९९०. बहू भूमियो वालिकातलसङ्खाता यस्स सो बहुभूमो, पासादो. समासन्तविधिवसेन ‘‘बहुभूमो’’ति वुच्चति.

१०९१. ठपेत्वा ठपेत्वाति तस्मिं तस्मिं ठाने गतिनिवत्तिं कत्वा कत्वा.

१०९२. अयं नयोति ‘‘निक्खमा’ति एकवचनेन गच्छन्ते अनेकेपि द्वारकोट्ठके अतिक्कन्ते आणापकस्स एकाव आपत्ति होति, ठितट्ठानतो ठत्वा ठत्वा नीहरन्तस्स द्वारकोट्ठगणनाय होती’’ति अयं नयो. आणत्तिया खणेयेवाति ‘‘इमं निक्कड्ढाही’’ति आणत्तिक्खणेयेव.

१०९३. एकावाति एत्थ ‘‘पाचित्ति होती’’ति वत्तब्बो. बहुकानि चेति एत्थ ‘‘द्वारानी’’ति वत्तब्बं, अतिक्कामेतीति सम्बन्धो. ‘‘एत्तके द्वारकोट्ठके अतिक्कमापेत्वा निक्कड्ढाही’’ति च ‘‘याव परियन्तद्वारकोट्ठका निक्कड्ढाही’’ति च ‘‘बहू द्वारकोट्ठके अतिक्कामेत्वा निक्कड्ढाही’’ति च आणत्तत्ता बहू द्वारकोट्ठके अतिक्कामेत्वा सचे निक्कड्ढतीति अत्थो. यथाह अट्ठकथायं ‘‘सचे पन एत्तकानि द्वारानि निक्कड्ढाही’ति वा ‘याव महाद्वारं, ताव निक्कड्ढाही’ति वा एवं नियमेत्वा आणत्तो होति, द्वारगणनाय पाचित्तियानी’’ति (पाचि. अट्ठ. १२६). बहूनि पाचित्तियानि होन्तीति योजना.

१०९४. उपट्ठानसालादीति एत्थ निस्सक्कत्थे पच्चत्तवचनतो उपट्ठानसालादितोति अत्थो गहेतब्बो. ‘‘उपचारतो’’ति इमिना समानाधिकरणत्ता विहारस्स उपट्ठानसालादितो उपचारतोति वुत्तं होति. यथाह गण्ठिपदे ‘‘उपचारो नाम उपट्ठानसालादिमत्तमेवा’’ति. कायेनपि वाचायपि तथा निक्कड्ढने च दुक्कटन्ति वक्खमानेन सह योजना. तस्साति उपसम्पन्नस्स. आदि-सद्देन मण्डपादयो गहिता. यथाह ‘‘विहारस्स उपचारा वा उपट्ठानसालाय वा मण्डपा वा रुक्खमूला वा अज्झोकासा वा निक्कड्ढति वा निक्कड्ढापेति वा, आपत्ति दुक्कटस्सा’’ति (पाचि. १२७). ‘‘वाचाया’’ति इमिना ‘‘निक्खमा’’ति च ‘‘इमं निक्कड्ढाही’’ति आणापनञ्च गहितं. ‘‘तथा’’ति इमिना एकेन पयोगेन एकापत्ति, नानापयोगेसु पयोगगणनाय, द्वारगणनाय वा होतीति वुत्तमेव पकारं उपसंहरति.

१०९५. ‘‘तथा’’ति इदं ‘‘इतरं निक्कड्ढन्तस्स दुक्कट’’न्ति इमिनापि योजेतब्बं. यथा विहारूपचारतो उपट्ठानसालादितो उपसम्पन्नं निक्कड्ढन्तस्स, निक्कड्ढापेन्तस्स च दुक्कटं होति, तथा अनुपसम्पन्नस्स विहारतो च विहारूपचारतो च निक्कड्ढनादिं करोन्तस्स भिक्खुनो दुक्कटं होतीति अत्थो. तथा विहारस्सूपचारा वा विहारा वा सब्बेसम्पि परिक्खारं निक्कड्ढन्तस्स दुक्कटन्ति योजना. सब्बेसन्ति उपसम्पन्नानुपसम्पन्नानं. परिक्खारन्ति अन्तमसो रजनछल्लिपि सङ्गय्हति. यथाह अट्ठकथायं ‘‘अन्तमसो रजनछल्लिम्पी’’ति (पाचि. अट्ठ. १२६).

१०९६. ‘‘असम्बद्धेसू’’ति इमिना ब्यतिरेकतो असिथिलबद्धेसु परिक्खारेसु एकिस्सायेव आपत्तिया सम्भवं दस्सेति. यथाह अट्ठकथायं ‘‘गाळ्हं बन्धित्वा ठपितेसु पन एकाव आपत्ती’ति महापच्चरियं वुत्त’’न्ति (पाचि. अट्ठ. १२६). सिथिलबन्धनं पन सम्मा बन्धनं न होतीति असम्बद्धवचनेन गहितन्ति दट्ठब्बं. अस्स भिक्खुस्स वत्थूनं गणनाय दुक्कटं परिदीपयेति योजना, परिक्खारं नीहरन्तस्स, नीहरापेन्तस्स च अस्स भिक्खुनोति वुत्तं होति.

१०९७-८. अन्तेवासिन्ति च सद्धिविहारिकन्ति च एत्थ ‘‘असम्मावत्तन्त’’न्ति सेसो. यथाह अनापत्तिवारे ‘‘अन्तेवासिकं वा सद्धिविहारिकं वा न सम्मा वत्तन्तं निक्कड्ढती’’तिआदि (पाचि. १२८). निक्कड्ढन्तस्साति एत्थ ‘‘निक्कड्ढापेन्तस्सा’’ति सेसो. असम्मावत्तन्तं अन्तेवासिं वा अलज्जिं वा तथा असम्मावत्तन्तं सद्धिविहारिकं वा उम्मत्तकं वा तेसं अन्तेवासिआदीनं परिक्खारं वा अत्तनो वसनट्ठाना वा तथा विस्सासिकस्स वसनट्ठाना वा निक्कड्ढन्तस्स, निक्कड्ढापेन्तस्स वा उपसम्पन्नं वा अनुपसम्पन्नं वा सङ्घिकविहारा निक्कड्ढन्तस्स सयं उम्मत्तकस्स वा अनापत्ति पकासिताति योजना.

अट्ठकथायं ‘‘अलज्जीआदयो पन अत्तनो वसनट्ठानतोयेव निक्कड्ढितब्बा’’ति (पाचि. अट्ठ. १२८) वुत्तं, पाळियञ्च ‘‘अत्तनो पुग्गलिके अनापत्ती’’ति (पाचि. १२७) वुत्तं, ‘‘अत्तनो विस्सासिकस्स वसनट्ठाना’’ति इदं कस्मा वुत्तन्ति चे? इमस्सेव पाठस्स अनुलोमतो वुत्तं. अन्तेवासिकन्तिआदीसु पठमं असम्मावत्तनादिभावेन ‘‘निक्कड्ढिस्सामी’’ति चिन्तेत्वा निक्कड्ढन्तस्स चित्तलहुपरिवत्तिताय कोपे उप्पन्नेपि अनापत्ति.

१०९९. ‘‘तथा’’ति इमिना ‘‘निक्कड्ढन्तस्सा’’ति च तत्थेव सेसं ‘‘निक्कड्ढापेन्तस्सा’’ति (पाचि. अट्ठ. १२६) च ‘‘तस्स परिक्खारं वा’’ति च यथावुत्तं उपसंहरति. ‘‘सङ्घारामापि सब्बस्मा’’ति इदं कलहकारकेनेव योजेतब्बं. यथाह अट्ठकथायं ‘‘भण्डनकारककलहकारकमेव सकलसङ्घारामतो निक्कड्ढितुं लभति. सो हि पक्खं लभित्वा सङ्घम्पि भिन्देय्या’’ति (पाचि. अट्ठ. १२८). इदं तूति एत्थ विसेसत्थजोतकेन तु-सद्देन वुत्तविसेसनं विना अवसेसविनिच्छयो अनन्तरसदिसोयेवाति दीपेति. तिसमुट्ठानं कायचित्तवाचाचित्तकायवाचाचित्ततो समुट्ठानतोति.

निक्कड्ढनकथावण्णना.

११००-१. मज्झिमासीसघट्टायाति सीसं न घट्टेतीति असीसघट्टा, मज्झिमस्स असीसघट्टा मज्झिमासीसघट्टा, ताय, पमाणमज्झिमस्स पुरिसस्स सीसाघट्टनप्पमाणुब्बेधहेट्ठिमतलायाति अत्थो. वेहासकुटियाति पदरादीहि उपरि अच्छन्नतलाय द्विभूमिकादिभेदाय कुटिया. उपरीति मत्थके, अकतपदरादिअत्थरणाय तुलामत्तयुत्ताय उपरिमतलेति वुत्तं होति. यथाह अट्ठकथायं ‘‘याहि काहिचि उपरि अच्छन्नतला द्विभूमिककुटि वा तिभूमिकादिकुटि वा ‘वेहासकुटी’ति वुच्चति, इध पन असीसघट्टा अधिप्पेता’’ति (पाचि. अट्ठ. १३१). आहच्चपादकेमञ्चेति ‘‘आहच्चपादको नाम मञ्चो अङ्गे विज्झित्वा ठितो होती’’ति पाळियं दस्सिते अटनिसीसानि विज्झित्वा पादसिखं आवुणित्वा उपरिसिखाय अनाकोटितआणिम्हि ठितमञ्चेति अत्थो. आहच्चपादके पीठेति सम्बन्धो. यथाह पाळियं ‘‘आहच्चपादकं नाम पीठं अङ्गे विज्झित्वा ठितं होती’’ति (पाचि. १३१). सोयेवत्थो.

तस्मिं आहच्चपादके मञ्चे वा पीठे वा निसीदन्तस्स वा निपज्जन्तस्स वा तस्स भिक्खुनो पयोगगणनाय पाचित्तियो सियुन्ति योजना.

११०२-३. सङ्घिके सङ्घिकसञ्ञिवेमतिकपुग्गलिकसञ्ञीनं वसेन तिकपाचित्तियं. पुग्गलेति पुग्गलिके विहारे. वेहासकुटिया…पे… गणनायेव तस्स तिकदुक्कटन्ति योजना. पुग्गलिके सङ्घिकसञ्ञिवेमतिकअञ्ञपुग्गलिकसञ्ञीनं वसेन तिकदुक्कटं.

हेट्ठा अपरिभोगे वाति दारुसम्भारादीनं वसेन हेट्ठिमतले अवलञ्जे वा. सीसघट्टाय वाति सीसघट्टनप्पमाणतलाय कुटिया वा. अवेहासविहारे वाति अवेहासकुटिया भूमियं कतपण्णसालादीसु. एत्थापि ‘‘विस्सासिकविहारे’’ति इदं ‘‘अत्तनो पुग्गलिके अनापत्ती’’ति (पाचि. १३२) इमस्स अनुलोमनतो वुत्तं.

११०४. यत्थ पटाणि वा दिन्नाति यस्मिं मञ्चे पादसीसानं उपरि अटनिमत्थकतो तिरियं आणि पवेसिता होति, तत्थ अभिनिसीदतो, अभिनिपज्जतो वा न दोसोति योजना. तत्थाति पुब्बे वुत्तअपवेसितपटाणिम्हि मञ्चे वा पीठे वा. ‘‘ठत्वा’’ति इमिना निपज्जनं निवत्तेति. लगेतीति उपरिबद्धअङ्कुससिक्कादीसु यं किञ्चि परिक्खारं लगेति. इदं सिक्खापदं समुट्ठानतो एळकलोमेन सिक्खापदेन समं मतन्ति योजना.

वेहासकुटिकथावण्णना.

११०५. याव द्वारस्स कोसम्हाति एत्थ ‘‘महल्लकस्स विहारस्सा’’ति सेसो, ‘‘महल्लको नाम विहारो सस्सामिको वुच्चती’’ति (पाचि. १३६) पाळियं वुत्तत्ता कारापेतानं दायकानं सम्भवतो महल्लकस्स ‘‘विहारो नाम उल्लित्तो वा होति अवलित्तो वा उल्लित्तावलित्तो वा’’ति दस्सितभेदस्स विहारस्स द्वारकोससङ्खातपिट्ठसङ्घाटस्स ‘‘समन्ता हत्थपासा’’ति (पाचि. १३६) पाळियं वुत्तद्वारकवाटपुथुलप्पमाणद्वारबाहसमीपं अवधिं कत्वाति अत्थो. यथाह अट्ठकथायं ‘‘द्वारकोसो नाम पिट्ठसङ्घाटस्स समन्ता कवाटवित्थारप्पमाणो ओकासो’’ति (पाचि. अट्ठ. १३५).

अग्गळट्ठपनायाति एत्थ अग्गळसहचरियेन तंसहितद्वारकवाटेन युत्तद्वारबाहानमेव वुत्तत्ता द्वारबाहानं निच्चलत्थायाति अत्थो. यथाह अट्ठकथायं ‘‘सकवाटस्स द्वारबन्धस्स निच्चलभावत्थायाति अत्थो’’ति (पाचि. अट्ठ. १३५). लिम्पितब्बन्ति एत्थ ‘‘पुनप्पुन’’न्ति सेसो. यथाह अट्ठकथायं ‘‘पुनप्पुनं लिम्पितब्बो वा लेपापेतब्बो वा’’ति (पाचि. अट्ठ. १३५). तिणमत्तिकानं उपरि पुनप्पुनं मत्तिकालेपो कातब्बोति अत्थो.

११०६-७. यो ञेय्यो, अयं नयोति सम्बन्धो, ‘‘पुनप्पुनं लिम्पितब्बं वा लेपापेतब्बमेव वा’’ति यो वुत्तो, अयं नयो वेदितब्बोति अत्थो. आलोकं सन्धेति पिधेतीति आलोकसन्धि, वातपानकवाटानमेतं अधिवचनं. यथाह ‘‘आलोकसन्धीति वातपानकवाटका वुच्चन्ती’’ति (पाचि. अट्ठ. १३५). एत्थ कवाटस्स सामन्ता कवाटद्वारफलकवित्थारप्पमाणं लेपट्ठानं. यथाह ‘‘सब्बदिसासु कवाटवित्थारप्पमाणो ओकासो’’ति (पाचि. अट्ठ. १३५).

एत्थायमधिप्पायो – वातपानकवाटस्स सामन्ता द्वारफलकवित्थारप्पमाणे ठाने तिण्णं मत्तिकानं उपरिपि यत्तकं बहलं इच्छति, तत्तके ठाने आलोकसन्धि परिकम्मत्थाय लिम्पितब्बो वा लेपापेतब्बो वाति. ‘‘पुनप्पुनं छादापेसि पुनप्पुनं लेपापेसी’’ति (पाचि. १३४) इमस्मिं वत्थुस्मिं उप्पन्नदोसेन सिक्खापदस्स पञ्ञत्तत्ता लेपं अनुजानन्तेन च द्वारबन्धनस्स सामन्ता अड्ढतेय्यहत्थप्पमाणेयेव पदेसे पुनप्पुनं लेपस्स अनुञ्ञातत्ता ततो अञ्ञत्थ पुनप्पुनं लिम्पेन्तस्स वा लिम्पापेन्तस्स वा भित्तियं मत्तिकाहि कत्तब्बकिच्चं निट्ठापेत्वा पुन चतुत्थलेपे दिन्ने पाचित्तियेन भवितब्बन्ति वदन्ति. गण्ठिपदेसु पन तीसुपि पुनप्पुनं लेपदानस्स वुत्तप्पमाणतो अञ्ञत्थ पटिक्खित्तमत्तं ठपेत्वा पाचित्तियस्स अवुत्तत्ता दुक्कटं अनुरूपन्ति वुत्तं.

छदनस्साति पदभाजने वुत्तानं इट्ठकासिलासुधातिणपण्णच्छदनानं अञ्ञतरस्स. द्वत्तिपरियायन्ति एत्थ अट्ठकथायं ‘‘परियायेनाति परिक्खेपेन, एवं छदनं पन तिणपण्णेहि लब्भती’’ति (पाचि. अट्ठ. १३६) वुत्तत्ता परियायन्ति तिणेहि वा पण्णेहि वा परिक्खिपित्वा छदनमेव गहेतब्बं. इट्ठकाय वा सिलाय वा सुधाय वा छदने लब्भमानं मग्गेन छदनं पन उपलक्खणवसेन लब्भति. द्वत्तिपरियायेन छदनञ्च ‘‘सब्बम्पि चेतं छदनं छदनूपरि वेदितब्ब’’न्ति (पाचि. अट्ठ. १३६) अट्ठकथावचनतो उपरूपरि छदनवसेन वेदितब्बं. हरितं नाम पुब्बण्णादि. यथाह अट्ठकथायं ‘‘हरितन्ति चेत्थ सत्तधञ्ञभेदं पुब्बण्णं, मुग्गमासतिलकुलत्थअलाबुकुम्भण्डादिभेदञ्च अपरण्णं अधिप्पेत’’न्ति (पाचि. अट्ठ. १३५). इमेसु अञ्ञतरस्साभावेन अहरितं नाम.

अधिट्ठेय्यन्ति विधातब्बं. ततो उद्धन्ति तीहि परियायेहि वा तीहि मग्गेहि वा उद्धं. यथाह अट्ठकथायं ‘‘तिण्णं मग्गानं वा परियायानं वा उपरी’’ति (पाचि. अट्ठ. १३६). पाचित्तियं होतीति वक्खमानदूरताय युत्ते अहरितट्ठाने ठत्वा संविदहित्वा तिक्खत्तुं छादापेत्वा ततियवारे ‘‘एवं करोही’’ति आणापेत्वा पक्कमितब्बं. अपक्कमन्तेन तुण्हीभूतेन ठातब्बं, ततो उत्तरि चतुत्थवारे छदनत्थं विदहन्तस्स इट्ठकादिगणनाय, तिणेसु तिणगणनाय, पण्णेसु पण्णगणनाय पाचित्तियन्ति वुत्तं होति. यथाह पाळियं ‘‘मग्गेन छादेन्तस्स द्वे मग्गे अधिट्ठहित्वा ततियाय मग्गं आणापेत्वा पक्कमितब्ब’’न्तिआदि (पाचि. १३६). ततियाय मग्गन्ति एत्थ ततियायाति उपयोगत्थे सम्पदानवचनं, ततियं मग्गन्ति अत्थो. तत्थाति हरिते, ‘‘सचे हरिते ठितो अधिट्ठाति, आपत्ति दुक्कटस्सा’’ति (पाचि. १३७) वचनतो अधिट्ठानाय तिट्ठतोति लब्भति. बीजरोपनतो पट्ठाय याव सस्सं तिट्ठति, ताव हरितं नाम. यथाह अट्ठकथायं ‘‘यस्मिम्पि खेत्ते वुत्तं बीजं न ताव सम्पज्जति, वस्से पन पतिते सम्पज्जिस्सती’’तिआदि (पाचि. अट्ठ. १३५).

११०८-९. अहरितट्ठानेपि तिट्ठतो परिच्छेदं दस्सेतुमाह ‘‘पिट्ठिवंसे’’तिआदि. ‘‘पिट्ठिवंसे’’ति इदं वंसयुत्तसेनासनवसेन वुत्तं. कण्णिकं गाहापेत्वा कतसेनासनस्सापि उपलक्खणं होति. पिट्ठिवंसेति च ‘‘गङ्गायं घोसो’’तिआदीसु विय सामीपिकाधारे भुम्मं. कुतोयं विसेसो लब्भतीति? अट्ठकथायं ‘‘पिट्ठिवंसस्स वा कूटागारकण्णिकाय वा उपरि, थुपिकाय वा पस्से निसिन्नो होती’’ति (पाचि. अट्ठ. १३५) वुत्तविधानतो लब्भति. ‘‘निसिन्नो’’ति अट्ठकथावचनतो ठितोति एत्थ गतिनिवत्तिसामञ्ञेन निसिन्नो च वुत्तोति गहेतब्बो. यस्मिं ठानेति एत्थ ‘‘अहरिते’’ति पकरणतो लब्भति. ‘‘ठातु’’न्ति इदं अधिट्ठानकरणत्थाय ठानं गहेत्वा वुत्तन्ति ‘‘तस्स अन्तो अहरितेपि ठत्वा अधिट्ठातुं न लब्भती’’ति (पाचि. अट्ठ. १३६) अट्ठकथावचनतो विञ्ञायति.

पतनोकासतोति एत्थ पठमत्थे तो-पच्चयो. ञ्हि ठानं विहारस्स पतनोकासोति योजना. हीति हेतुअत्थे वत्तमानतो यस्मा अहरिते पतन्तस्स विहारस्सेतं ठानं पतनोकासो, तस्मा तत्थ ठातुं न वट्टतीति गहेतब्बं.

११११. इमस्मिं सिक्खापदे आदो ताव विहारपदस्स पदभाजने ‘‘विहारो नाम उल्लित्तो वा’’तिआदिवुत्तत्ता (पाचि. अट्ठ. १३६) तब्बिपरियायतो तिणेहेव कतछदनभित्तिका कुटि तिणकुटिकाति विञ्ञायतीति तिणछदना कुटिका तिणकुटिका.

द्वत्तिपरियायकथावण्णना.

१११२. जानन्ति तोयस्स सप्पाणकभावं जानन्तो. सिञ्चेय्य सिञ्चापेय्याति एत्थ ‘‘तेन उदकेना’’ति वत्तब्बं. यथाह अट्ठकथायं ‘‘तेन उदकेन सयं वा सिञ्चेय्या’’तिआदि (पाचि. अट्ठ. १४०).

१११३. यो पन धारं अच्छिन्दित्वा सचे मत्तिकं सिञ्चेय्य, एवं सिञ्चतो तस्साति योजना.

१११४-५. सन्दमानकन्ति तोयवाहिनिं. मातिकं आळिं. सम्मुखं करोन्तस्साति उदकं न्हायितुमिच्छितं यदि, सयं अभिमुखं करोन्तस्स. तत्थ तत्थ बन्धतो अस्स भिक्खुस्स पयोगगणनाय आपत्ति सियाति योजना. पयोगगणनाति पयोगगणनाय, उदकं बन्धित्वा बन्धित्वा यथिच्छितदिसाभिमुखकरणपयोगानं गणनायाति अत्थो.

१११६-७. यं जलं तिणादिम्हि पक्खित्ते सचे खयं वा आविलत्तं वा गच्छति, तादिसे उदके मत्तिकं, तिणमेव वा सचे सकटपुण्णम्पि एकतो पक्खिपेय्य, एवं पक्खिपन्तस्स एका पाचित्ति. एकेकं मत्तिकं, तिणमेव वा. वा-सद्देन कट्ठगोमयादिं वा पक्खिपन्तस्स पयोगगणनाय पाचित्तियन्ति योजना. आविलत्तन्ति पाणका यथा नस्सन्ति, तथा आलुळितभावं. इमिना एवं अविनस्समानपाणके महाउदके तिणादिं पक्खिपन्तस्स अनापत्तिभावं दीपेति. यथाह अट्ठकथायं ‘‘इदं पन महाउदकं…पे… सन्धाय वुत्त’’न्ति (पाचि. अट्ठ. १४०).

१११८. दुक्कटं होतीति आणापनपच्चया दुक्कटं होति. एका पाचित्ति.

१११९. सब्बत्थाति सप्पाणके च अप्पाणके च. विमतिस्साति सहचरियेन विमतिसहितमाह.

११२०. ‘‘सब्बत्थापाणसञ्ञिस्सा’’तिआदीसु अधिकारतो लब्भमानं ‘‘सिञ्चनादीसु यं किञ्चि करोन्तस्सा’’ति इदं पच्चेकं सम्बन्धनीयं. सब्बत्थाति सप्पाणके, अप्पाणके च. अपाणसञ्ञिस्साति एवं कतेन पयोगेन नस्समाना पाणका न सन्तीतिसञ्ञिस्स. असञ्चिच्चाति यथा पाणका न नस्सन्ति, एवं घटादीहि गहितं सप्पाणकउदकं उदकेयेव ओसिञ्चन्तस्स वा ओसिञ्चापेन्तस्स वा वट्टित्वा तस्मिं उदके तिणादिम्हि पतिते असञ्चिच्च कतं नाम होति. असतिस्साति असतिया करोन्तस्स. अजानतोति पाणकानं अत्थिभावं अजानित्वा करोन्तस्स.

११२१-२. वधकचित्ते सति सत्तमे सप्पाणकवग्गे पठमसिक्खापदस्स विसयभावतो ततो विसेसेतुमाह ‘‘विना वधकचित्तेना’’ति. इमस्मिं सिक्खापदे पाळियं (पाचि. १४०) ‘‘सप्पाणकं उदक’’न्ति इमिना अट्ठकथागतं पठमङ्गञ्च ‘‘जान’’न्ति इमिना दुतियङ्गञ्च ‘‘सिञ्चेय्य वा सिञ्चापेय्य वा’’ति इमिना चतुत्थङ्गञ्च वुत्तं, न वुत्तं ततियङ्गं. तञ्च खो वधकचित्तस्स सत्तमवग्गे पठमसिक्खापदेन पाचित्तियवचनतो एत्थ तदभावलक्खणं ततियङ्गं वुत्तमेव होतीतिअधिप्पायेन अट्ठकथायं वुत्तन्ति आह ‘‘विना वधकचित्तेना’’ति. तेनेवाह ‘‘चत्तारेवस्स अङ्गानि, निद्दिट्ठानि महेसिना’’ति. अस्साति इमस्स सिक्खापदस्स.

११२३. सप्पाणकसञ्ञिस्स ‘‘परिभोगेन पाणका मरिस्सन्ती’’ति पुब्बभागे जानन्तस्सापि सिञ्चनसिञ्चापनं ‘‘पदीपे निपतित्वा पटङ्गादिपाणका मरिस्सन्ती’’ति जानन्तस्स पदीपुज्जलनं विय विनापि वधकचेतनाय होतीति आह ‘‘पण्णत्तिवज्जं तिचित्त’’न्ति. एत्थ किस्मिञ्चि कुपितस्स वा कीळापसुतस्स वा सिञ्चतो अकुसलचित्तं, मालागच्छादिं सिञ्चतो कुसलचित्तं, पण्णत्तिं अजानतो खीणासवस्स अब्याकतचित्तन्ति तिचित्तं वेदितब्बं. तस्साति सत्तमवग्गे पठमसिक्खापदस्स. अस्स चाति इमस्स सिञ्चनसिक्खापदस्स च. इदं विसेसनन्ति इदं नानाकरणं. एत्थ इमस्मिं पकरणे निद्दिट्ठं पकासितन्ति अत्थो. तं लोकवज्जं, इदं पण्णत्तिवज्जं. तं अकुसलचित्तं, इदं तिचित्तं. तं दुक्खवेदनं, इदं तिवेदनन्ति वुत्तं होति.

सत्तमवग्गे दुतियस्स इमस्स च को विसेसोति चे? इमस्स सिक्खापदस्स ‘‘सिञ्चेय्य वा सिञ्चापेय्य वा’’ति बाहिरपरिभोगवसेन पठमं पञ्ञत्तत्ता ‘‘सप्पाणकं उदकं परिभुञ्जेय्या’’ति (पाचि. ३८८) सिक्खापदं अत्तनो नहानपानादिपरिभोगवसेन पञ्ञत्तन्ति वेदितब्बं. तस्मिं वा पठमं पञ्ञत्तेपि अत्तनो परिभोगवसेनेव पञ्ञत्तत्ता पुन इदं सिक्खापदं बाहिरपरिभोगवसेन पञ्ञत्तन्ति गहेतब्बं.

सप्पाणककथावण्णना.

सेनासनवग्गो दुतियो.

११२४-६. अट्ठङ्गयुत्तस्साति एत्थ ‘‘सीलवा’’तिआदि एकमङ्गं, ‘‘बहुस्सुतो’’तिआदि दुतियं, ‘‘उभयानि खो पनस्सा’’तिआदि ततियं, ‘‘कल्याणवाचो होती’’तिआदि चतुत्थं, ‘‘येभुय्येन भिक्खुनीनं पियो होति मनापो’’ति पञ्चमं, ‘‘पटिबलो होति भिक्खुनियो ओवदितु’’न्ति छट्ठं, ‘‘न खो पनेतं भगवन्तं उद्दिस्सा’’तिआदि सत्तमं, ‘‘वीसतिवस्सो वा होति अतिरेकवीसतिवस्सो वा’’ति अट्ठमन्ति एतानि पाठागतानि अट्ठ अङ्गानि नाम. भिक्खुनीनं ओवादो, तदत्थाय सम्मुतीति विग्गहो. इधाति इमस्मिं सिक्खापदे. ञत्ति चतुत्थी यस्स कम्मस्साति विग्गहो. ‘‘कम्मेना’’ति सेसो.

अट्ठङ्गयुत्तस्स भिक्खुस्स महेसिना ञत्तिचतुत्थेन कम्मेन या भिक्खुनोवादकसम्मुति इध अनुञ्ञाता, ताय असम्मतो यो भिक्खूति योजना.

गरुधम्मेहि अट्ठहीति ‘‘वस्ससतूपसम्पन्नाय भिक्खुनिया तदहुपसम्पन्नस्स भिक्खुनो अभिवादनं पच्चुपट्ठानं अञ्जलिकम्मं सामीचिकम्मं कातब्ब’’न्तिआदीहि (पाचि. १४९) पाळियं आगतेहि अट्ठहि गरुधम्मेहि. एकं भिक्खुनिं, सम्बहुला वा भिक्खुनियोति इदं पकरणतो लब्भति. ओसारेन्तोवाति पाळिं उच्चारेन्तोव. यथाह अट्ठकथायं ‘‘ओसारेतब्बाति पाळि वत्तब्बा’’ति (पाचि. अट्ठ. १४९). ते धम्मेति पुब्बे वुत्ते ते अट्ठ गरुधम्मे. ओवदेय्याति अट्ठगरुधम्मपाळिभासनसङ्खातं ओवादं करेय्य.

किं वुत्तं होति? पाटिपदे ओवादत्थाय आगन्त्वा वन्दित्वा एकमन्तं निसिन्ना भिक्खुनियो ‘‘तेन भिक्खुना’’तिआदिना पाठागतनयेन ‘‘समग्गत्थ भगिनियो’’ति पुच्छित्वा ‘‘समग्गम्हय्या’’ति यदि वदेय्युं, ‘‘वत्तन्ति भगिनियो अट्ठ गरुधम्मा’’ति पुनपि पुच्छित्वा ‘‘वत्तन्तय्या’’ति यदि वदेय्युं, ‘‘एसो भगिनियो ओवादो’’ति निय्यादेय्य. ‘‘न वत्तन्तय्या’’ति यदि वदेय्युं, ‘‘वस्ससतूपसम्पन्नाया’’तिआदिना अट्ठगरुधम्मपाळिभासनवसेन ओवादं करेय्याति वुत्तं होति. यथाह ‘‘ओसारेन्तोव ते धम्मे ओवदेय्या’’ति.

११२७. अञ्ञेन धम्मेनाति सुत्तन्तेन वा अभिधम्मेन वा. एकतोउपसम्पन्नन्ति भिक्खुनिसङ्घेयेव उपसम्पन्नं. यथाह अट्ठकथायं ‘‘भिक्खुनीनं सन्तिके एकतोउपसम्पन्नाया’’ति. तथाति ओवदन्तस्स दुक्कटन्ति दस्सेति.

११२८. भिक्खूनं सन्तिकेयेव उपसम्पन्नन्ति महापजापतिया गोतमिया सद्धिं पब्बजिता पञ्चसता साकियानियो सङ्गण्हाति. लिङ्गविपल्लासे उपसम्पन्नभिक्खुनो लिङ्गपरिवत्तने सति तथा पाचित्ति एव पकासिताति अत्थो.

११२९. ओवादंअनिय्यादेत्वाति ‘‘वत्तन्ति भगिनियो अट्ठ गरुधम्मा’’ति पुच्छित्वा ‘‘वत्तन्तय्या’’ति वुत्तेति एत्थापि सोयेवत्थो.

११३०. गरुधम्मेहि ओवदतो दुक्कटन्ति योजना.

११३१. अगण्हन्तस्स ओवादन्ति एत्थ ओवादत्थं याचनसन्देसो तदत्थताय ओवादोति गहितोति ओवादसासनं असम्पटिच्छन्तस्साति अत्थो. अपच्चाहरतोपि तन्ति तं अत्तना गहितं ओवादसासनं उपोसथग्गे आरोचेत्वा पातिमोक्खुद्देसकेन दिन्नं पटिसासनं भिक्खुनिसङ्घस्स नेत्वा अवदन्तस्सापि. बालन्ति सासनसम्पटिच्छनञ्च उपोसथग्गं नेत्वा आरोचनञ्च पटिसासनं हरित्वा पाटिपदे भिक्खुनिसङ्घगणपुग्गलानं यथानुरूपं पच्चारोचनञ्च कातुं अजाननताय बालं. गिलानन्ति उपोसथग्गं गन्त्वापि आरोचनस्स बाधकेन गेलञ्ञेन समन्नागतं गिलानं. गमिकन्ति पाटिपदं अनिसीदित्वा गन्तब्बं अच्चायिकगमनं गमिकञ्च ठपेत्वा दुक्कटं सियाति सम्बन्धो.

११३२. कम्मस्मिन्ति एत्थ कम्म-सद्देन भिक्खुनोवादकस्स ञत्तिचतुत्थेन कम्मेन दिन्नं सम्मुतिकम्मं अधिप्पेतन्ति अट्ठकथायं वुत्तं. ञत्तिं, कम्मवाचञ्च परिहापेत्वा, परिवत्तेत्वा वा कतं चे, अधम्मकम्मं नाम. वग्गेति छन्दारहानं छन्दस्स अनाहरणेन वा सन्निपतितानं उक्कोटेन वा वग्गे सति. तिकपाचित्तियं सियाति ‘‘अधम्मकम्मे अधम्मकम्मसञ्ञी वग्गं भिक्खुनिसङ्घं वग्गसञ्ञी ओवदति, वेमतिको ओवदति, समग्गसञ्ञी ओवदति, आपत्ति पाचित्तियस्सा’’ति (पाचि. १५०) अधम्मकम्मे अधम्मकम्मसञ्ञिपक्खे वुत्तपाचित्तियत्तयं होति.

११३३. अधम्मे पन कम्मस्मिं वेमतिकस्सापीति योजना. ‘‘तथा’’ति इमिना ‘‘वग्गे भिक्खुनिसङ्घस्मिं, तिकपाचित्तियं सिया’’ति इदं सङ्गण्हाति. किं वुत्तं होति? अधम्मकम्मे वेमतिकपक्खे ‘‘वग्गं भिक्खुनिसङ्घं वग्गसञ्ञी, वेमतिको, समग्गसञ्ञी ओवदति, आपत्ति पाचित्तियस्सा’’ति (पाचि. १५०) अधम्मिककम्मेयेव विमतिवारे वुत्ततिकपाचित्तियं होतीति वुत्तं होति. ‘‘धम्मकम्मन्ति सञ्ञिनो’’ति इमिनापि ‘‘अधम्मे पन कम्मस्मि’’न्ति इदं योजेतब्बं, ‘‘तथा’’ति सम्बन्धो, तेन ‘‘वग्गे’’तिआदिकं सङ्गण्हाति. ‘‘अधम्मकम्मे धम्मकम्मसञ्ञी वग्गं भिक्खुनिसङ्घं वग्गसञ्ञी ओवदति, वेमतिको, समग्गसञ्ञी ओवदति, आपत्ति पाचित्तियस्सा’’ति (पाचि. १५०) वुत्तं तिकपाचित्तियं होति. एवमेता पाचित्तियो सन्धायाह ‘‘नव पाचित्तियो वुत्ता’’ति.

इमस्मिं विय अधम्मकम्मवारे ‘‘समग्गे भिक्खुनिसङ्घस्मि’’न्ति विकप्पे च एवमेव नव पाचित्तियो होन्तीति अतिदिसन्तो ‘‘समग्गेपि च तत्तका’’ति आह. यथाह ‘‘अधम्मकम्मे अधम्मकम्मसञ्ञी समग्गं भिक्खुनिसङ्घं वग्गसञ्ञी, वेमतिको, समग्गसञ्ञी ओवदति, आपत्ति पाचित्तियस्स. अधम्मकम्मे वेमतिको समग्गं भिक्खुनिसङ्घं वग्गसञ्ञी, वेमतिको, समग्गसञ्ञी ओवदति, आपत्ति पाचित्तियस्स. अधम्मकम्मे धम्मकम्मसञ्ञी समग्गं भिक्खुनिसङ्घं वग्गसञ्ञी, वेमतिको, समग्गसञ्ञी ओवदति, आपत्ति पाचित्तियस्सा’’ति (पाचि. १५०).

११३४. द्विन्नं नवकानं वसाति यथादस्सितं वग्गनवकं, समग्गनवकन्ति द्विन्नं नवकानं वसेन. ताति पाचित्तियो.

‘‘धम्मकम्मे अधम्मकम्मसञ्ञी वग्गं भिक्खुनिसङ्घं वग्गसञ्ञी, वेमतिको, समग्गसञ्ञी ओवदति, आपत्ति दुक्कटस्स. धम्मकम्मे वेमतिको वग्गं भिक्खुनिसङ्घं वग्गसञ्ञी, वेमतिको, समग्गसञ्ञी ओवदति, आपत्ति दुक्कटस्स. धम्मकम्मे धम्मकम्मसञ्ञी वग्गं भिक्खुनिसङ्घं वग्गसञ्ञी, वेमतिको, समग्गसञ्ञी ओवदति, आपत्ति दुक्कटस्सा’’ति वग्गपक्खे नव दुक्कटानि. ‘‘धम्मकम्मे अधम्मकम्मसञ्ञी समग्गं भिक्खुनिसङ्घं वग्गसञ्ञी, वेमतिको, समग्गसञ्ञी ओवदति, आपत्ति दुक्कटस्स. धम्मकम्मे वेमतिको समग्गं भिक्खुनिसङ्घं वग्गसञ्ञी, वेमतिको, समग्गसञ्ञी ओवदति, आपत्ति दुक्कटस्स. धम्मकम्मे धम्मकम्मसञ्ञी समग्गं भिक्खुनिसङ्घं वग्गसञ्ञी, वेमतिको ओवदति, आपत्ति दुक्कटस्स. धम्मकम्मे धम्मकम्मसञ्ञी समग्गं भिक्खुनिसङ्घं समग्गसञ्ञी ओवदति, अनापत्ती’’ति (पाचि. १५१) एत्थ अन्ते वुत्तं अनापत्तिवारं विना अवसेसेसु अट्ठसु वारेसु समग्गपक्खे अट्ठ दुक्कटानि. एवं पुरिमानि नव, इमानि अट्ठाति धम्मकम्मपक्खे सत्तरस दुक्कटानि होन्तीति आह ‘‘दुक्कटं धम्मकम्मेपि, सत्तरसविधं सिया’’ति.

११३५. ‘‘ओसारेही’’ति वुत्तो कथेति वाति योजना. ‘‘अट्ठगरुधम्मं कथेही’’ति वुत्तो तं कथेति वा. पञ्हं पुट्ठो कथेति वाति अट्ठगरुधम्मविसये पञ्हं पुट्ठो तमेव वदति वा. सिक्खमानाय कथेति वाति सम्बन्धो. सिक्खमानाय अट्ठगरुधम्मे कथेति वा, नेव दोसोति अत्थो. उम्मत्तकादिनो कथयतो नेव दोसोति योजना.

११३६. इदानि तिण्णम्पि बहुस्सुतानं लक्खणे एकत्थ दस्सिते भिक्खुनोवादकस्स विसेसो सुविञ्ञेय्यो होतीति तं दस्सेतुमाह ‘‘वाचुग्गताव कातब्बा’’तिआदि. द्वे मातिका पगुणा वाचुग्गता कातब्बाति योजना. भिक्खुभिक्खुनिविभङ्गे मातिका पगुणा वाचुग्गताव कातब्बाति योजना, भिक्खुभिक्खुनिविभङ्गमातिका पगुणा कत्वा तासं अट्ठकथं उग्गहेत्वा पाळितो, अत्थतो च वचनपथारुळ्हा वोहारक्खमायेव कातब्बाति वुत्तं होति. चत्तारो भाणवारा पगुणा वाचुग्गताव कातब्बाति पकासिताति योजना. ‘‘पगुणा’’ति इमिना पाळियं पगुणं कत्वा धारेत्वा परिपुच्छितब्बन्ति दस्सेति. ‘‘वाचुग्गताव कातब्बा’’ति इमिना तदत्थं सुत्वा धारेत्वा परिपुच्छितब्बमेवाति दस्सेति.

११३७. परिकथत्थायाति सम्पत्तानं धम्मकथनत्थाय. कथामग्गोति महासुदस्सनकथामग्गो. मङ्गल…पे… अनुमोदनाति अग्गस्स दानादिमङ्गलेसु भत्तानुमोदनासङ्खाता दानकथा च, कुमारमङ्गलादीसु महामङ्गलसुत्तादिमङ्गलानुमोदना च, अमङ्गलं नाम कालकिरिया, तत्थ मतकभत्तादीसु तिरोकुट्टादिकथा चाति एवं तिस्सोयेवानुमोदना.

११३८. उपोसथादिअत्थायाति एत्थ आदि-सद्देन पवारणादीनं सङ्गहो. कम्माकम्मविनिच्छयोति कम्मवग्गे वुत्तविनिच्छयो, परिवारे कम्मवग्गे आगतखुद्दानुखुद्दककम्मविनिच्छयोति वुत्तं होति. ‘‘कम्मट्ठान’’न्ति इमिना ‘‘उत्तमत्थस्स पापक’’न्ति वक्खमानत्ता विपस्सनाकम्मट्ठानमाह. विपस्सनावसेन उग्गण्हन्तेन च धातुववत्थानमुखेन उग्गहेतब्बन्ति गण्ठिपदेसु वुत्तं. उत्तमत्थस्साति अरहत्तस्स.

११३९. एत्तकं उग्गहेत्वान बहुस्सुतोति यथावुत्तधम्मानं उग्गहितत्ता बहुस्सुतो. पञ्चवस्सोति उपसम्पदतो पट्ठाय परिपुण्णपञ्चसंवच्छरो. ‘‘दसवस्सो’’ति एत्थापि एसेव नयो. संवच्छरवसेन पञ्चवस्सेसु परिपुण्णेसु वुत्थवस्सवसेन अपरिपुण्णेसुपि पञ्चवस्सोयेव. इतरथा ऊनपञ्चवस्सोति वेदितब्बो. परिपुण्णवीसतिवस्सूपसम्पदादीसु विय केचि संवच्छरगणनं अविचारेत्वा ‘‘पञ्चवस्सो’’तिवचनसामञ्ञेन वुत्थवस्सगणनमेव गण्हन्ति, तदयुत्तं. तथा गहणेसु युत्ति वा मग्गितब्बा. मुञ्चित्वा निस्सयन्ति निस्सयवासं जहित्वा. इस्सरोति निस्सयाचरियविरहेन इस्सरो, इमिना निस्सयमुत्तलक्खणं दस्सितं.

११४०. द्वेविभङ्गाति भिक्खुभिक्खुनिविभङ्गद्वयं. इध ‘‘वाचुग्गता’’ति इदं परिपुच्छम्पि सन्धायाहातिपि वुत्तं. तेनाह सारत्थदीपनियं ‘‘द्वे विभङ्गा पगुणा वाचुग्गता कातब्बा’तिइदं परिपुच्छावसेन उग्गहणम्पि सन्धाय वुत्त’न्ति वदन्ती’’ति (सारत्थ. टी. पाचित्तिय ३.१४५-१४७). ब्यञ्जनादितोति एत्थ ब्यञ्जनं नाम पदं, आदि-सद्देन सङ्गहितं अनुब्यञ्जनं नाम अक्खरं, पदक्खरानि अपरिहापेत्वाति वुत्तं होति. चतूस्वपि निकायेसूति दीघमज्झिमसंयुत्त अङ्गुत्तरनिकायेसु, निद्धारणे भुम्मं. एको वा निकायो पोत्थकोपि च एकोति योजना. अपि-सद्देन खुद्दकनिकायस्सापि सङ्गहो वेदितब्बो. ‘‘पि वा’’ति इमिना खुद्दकनिकाये जातकभाणकेन साट्ठकथं जातकं उग्गहेत्वापि धम्मपदं सह वत्थुना उग्गहेतब्बमेवाति दस्सिते द्वे पोत्थके समुच्चिनोति, चत्तारि खन्धकवत्तानि वा.

११४२. दिसापामोक्खो यत्थ यत्थ वसति, तस्सा तस्सादिसाय पामोक्खो पधानो. येनकामंगमोति यत्थ कत्थचि दिसाभागे यथाकामं वुत्तिको होतीति अत्थो . परिसं उपट्ठापेतुं कामं लभते इस्सरोति योजना, इस्सरो हुत्वा भिक्खुपरिसाय अत्तानं उपट्ठापेतुं यथारुचिया लभतीति अत्थो. एत्तावता परिसूपट्ठापकलक्खणं वुत्तं.

११४३. वाचुग्गन्ति वाचुग्गतं. एत्थ च ‘‘इदानि अयं भण्डपाथाविधि न होतीति मिहकपरिपुच्छनकथानुरूपतो अत्थकरणं न वाचुग्गतकरणं नामाति विञ्ञायती’’ति निस्सन्देहे वुत्तं. इमिना यथावुत्तं दुतियङ्गमेव सङ्गहितं.

११४४. अस्साति इमस्स सिक्खापदस्स. असम्मततादीनि तीणि अङ्गानीति अत्तनो असम्मतता, भिक्खुनिया परिपुण्णूपसम्पन्नता, ओवादवसेन अट्ठगरुधम्मभणनन्ति इमानि तीणि अङ्गानि.

ओवादकथावण्णना.

११४६. तिकपाचित्तियन्ति ‘‘अत्थङ्गते सूरिये अत्थङ्गतसञ्ञी, वेमतिको, अनत्थङ्गतसञ्ञी’’ति विकप्पत्तये. एकतोउपसम्पन्नन्ति भिक्खुनिसङ्घे उपसम्पन्नं. ‘‘भिक्खुसङ्घे उपसम्पन्नं पन ओवदतो पाचित्तियमेवा’’ति अट्ठकथायं वुत्तं.

११४८. उद्देसादिनयेनाति ‘‘अनापत्ति उद्देसं देन्तो, परिपुच्छं देन्तो’’तिआदिना अनापत्तिवारनयेन. अस्साति भिक्खुस्स.

अत्थङ्गतसूरियकथावण्णना.

११४९. ‘‘सचे असम्मतो’’ति वक्खमानत्ता ओवदन्तस्साति एत्थ ‘‘सम्मतस्सा’’ति लब्भति. भिक्खुनुपस्सयन्ति भिक्खुनिविहारं. अञ्ञत्र कालाति ‘‘तत्थायं समयो , गिलाना होति भिक्खुनी’’ति वुत्तकालतो अञ्ञत्र. ‘‘गिलाना नाम भिक्खुनी न सक्कोति ओवादाय वा संवासाय वा गन्तु’’न्ति (पाचि. १६१) दस्सिते गिलानकाले अनापत्तीति वुत्तं होति.

११५०. पाचित्तियद्वयं होतीति पठमसिक्खापदेन, इमिना च सिक्खापदेन द्वे पाचित्तियानि होन्तीति. ‘‘तीणिपि पाचित्तियानी’’ति योजेतब्बा, पठमदुतियततियेहि सिक्खापदेहि तीणि पाचित्तियानि होन्तीति अत्थो.

११५१. अञ्ञेन धम्मेनाति गरुधम्मतो अञ्ञेन बुद्धवचनेन. दुक्कटद्वयन्ति असम्मतभिक्खुनुपस्सयगमनमूलकं दुक्कटद्वयं. भिक्खुनोति असम्मतस्स ‘‘सम्मतस्सापी’’ति वक्खमानत्ता. ‘‘अट्ठहि वा गरुधम्मेहि अञ्ञेन वा धम्मेन ओवदति, आपत्ति पाचित्तियस्सा’’ति (पाचि. १५५) अत्थङ्गतसिक्खापदे वुत्तत्ता ‘‘रत्तिहेतुक’’न्ति आह, रत्तिओवादनमूलन्ति अत्थो.

११५२. पाचित्तियद्वयन्ति दुतियततियमूलकं. गरुधम्मेन ओवादो गरुधम्मो, सो निदानं यस्स पाचित्तियस्साति विग्गहो. सम्मतत्ता गरुधम्मनिदानस्स पाचित्तियस्स अभावतोति सम्बन्धो. इमिना पठमसिक्खापदेन अनापत्तिभावं दस्सेति.

११५३. तस्सेवाति सम्मतस्सेव. दुक्कटं इमिना ततियसिक्खापदेन. अनापत्ति पठमसिक्खापदेन, तेनेवाह ‘‘सम्मतत्ता’’ति. पाचित्ति दुतियसिक्खापदेन, तेनेवाह ‘‘रत्तिय’’न्ति.

११५४. तिकपाचित्तियंवुत्तन्ति ‘‘उपसम्पन्नाय उपसम्पन्नसञ्ञी, वेमतिको, अनुपसम्पन्नसञ्ञी भिक्खुनुपस्सयं उपसङ्कमित्वा अञ्ञत्र समया ओवदति, आपत्ति पाचित्तियस्सा’’ति (पाचि. १६२) तिकपाचित्तियं वुत्तं. इतरद्वयेति ‘‘अनुपसम्पन्नाय उपसम्पन्नसञ्ञी, आपत्ति दुक्कटस्स. अनुपसम्पन्नाय वेमतिको, आपत्ति दुक्कटस्सा’’ति (पाचि. १६२) दस्सिते इतरद्वये. ओवदन्तस्साति येन केनचि ओवदन्तस्स.

११५५. तिकपाचित्तियं, दुक्कटट्ठाने दुक्कटमेव होतीति दस्सेतुमाह ‘‘तथा’’ति. भिक्खुनुपस्सयं गन्त्वा अञ्ञेन धम्मेन ओवदन्तस्स तथाति योजना.

भिक्खुनुपस्सयकथावण्णना.

११५६. चीवरादीनन्ति आदि-सद्देन पिण्डपातादिइतरपच्चयत्तयञ्च सक्कारगरुकारमाननवन्दनपूजनानि च सङ्गहितानि. सम्मतेति भिक्खुनोवादकसम्मुतिया सम्मते.

११५७. तिकपाचित्तियं वुत्तन्ति ‘‘धम्मकम्मे धम्मकम्मसञ्ञी, वेमतिको, अधम्मकम्मसञ्ञी एवं वदति, आपत्ति पाचित्तियस्सा’’ति (पाचि. १६७) तिकपाचित्तियं पाळियं दस्सितमेव. इध कम्मं नाम यथावुत्तं सम्मुतिकम्मं. अधम्मकम्मे धम्मकम्मसञ्ञिवेमतिकअधम्मकम्मसञ्ञीनं वसेन तिकदुक्कटं. वीसतिवस्सो वा अतिरेकवीसतिवस्सो वाति सम्मुतिया अङ्गानि.

११५८. ‘‘सम्मतं अनुपसम्पन्न’’न्ति कं सन्धायाहाति चे? सम्मतेन हुत्वा सिक्खं पच्चक्खाय सामणेरभावमुपगतं सन्धाय वुत्तं. आमिसत्थायाति चीवरादीनमत्थाय.

आमिसकथावण्णना.

११६२. भिक्खुनिया दिन्नन्ति एत्थ ‘‘भिक्खुस्सा’’ति वत्तब्बं. भिक्खुना दिन्नन्ति योजना. ‘‘भिक्खुनिया’’ति सेसो . तत्थाति चीवरपटिग्गहणसिक्खापदे. सूचिताति पकासिता.

चीवरदानकथावण्णना.

११६३. अञ्ञातिकाय भिक्खुनिया चीवरन्ति योजना.

११६४. एत्थाति इमस्मिं सिक्खापदे.

११६५. सूचिं चीवरं पवेसेत्वाति सम्बन्धो. सूचिनीहरणेति चीवरतो.

११६६. पयोगस्स वसाति एकक्खणे बहू आवुणित्वा सूचिया नीहरणपयोगगणनाय. बहू पाचित्तियोति योजना, पयोगप्पमाणापत्तियो होन्तीति अत्थो.

११६९. अनेका पाचित्तियापत्ती होन्तीति योजना. आरपथेति सूचिमग्गे. दुतिये पथेति एत्थ आर-सद्दो गाथाबन्धसुखत्थं लुत्तोति वेदितब्बो.

११७०. का हि नाम कथाति ‘‘अनेकापत्तियो होन्ती’’ति एत्थ किं वत्तब्बन्ति अत्थो. तिकपाचित्तियन्ति ‘‘अञ्ञातिकाय अञ्ञातिकसञ्ञी, वेमतिको, ञातिकसञ्ञी चीवरं सिब्बति वा सिब्बापेति वा, आपत्ति पाचित्तियस्सा’’ति (पाचि. १७८) वुत्तं तिकपाचित्तियं.

११७२. अञ्ञं परिक्खारन्ति उपाहनत्थविकादिं. सिब्बतोति एत्थ ‘‘सिब्बापयतो’’ति अधिकारतो लब्भति. सिक्खमानसामणेरियो सिक्खमानादिका नाम.

११७३. सिब्बनकिरियाय आपज्जितब्बतो क्रियं.

चीवरसिब्बनकथावण्णना.

११७४-५. संविधायाति ‘‘अज्ज याम, स्वे यामा’’तिआदिना नयेन संविदहित्वा. यथाह ‘‘अज्ज वा हिय्यो वा परे वा गच्छामाति संविदहती’’ति (पाचि. १८३). मग्गन्ति एकद्धानमग्गं, अन्तमसो गामन्तरम्पि. अञ्ञत्र समयाति ‘‘तत्थायं समयो, सत्थगमनीयो होति मग्गो सासङ्कसम्मतो सप्पटिभयो’’ति (पाचि. १८२) वुत्तकालविसेसा अञ्ञत्राति वुत्तं होति. सत्थवाहेहि विना अगमनीयो मग्गो सत्थगमनीयो नाम. चोरानं सयितनिसिन्नट्ठितखादितपीतट्ठानानि यत्थ दिस्सन्ति, तादिसो मग्गो सासङ्को नाम. चोरेहि हतमारितघातविलुत्तमनुस्सा यत्थ पञ्ञायन्ति, सो सप्पटिभयो नाम. इधाति इमस्मिं भिक्खुनिया सद्धिं कतसंविधानं अविराधेत्वा ताय एकद्धानमग्गं पटिपज्जनकालेति अत्थो.

अञ्ञो गामो गामन्तरं, तत्थ ओक्कमनं उपगमनं गामन्तरोक्कमो, तस्मिं कतेति अत्थो. अगामके अरञ्ञे अद्धयोजनातिक्कमे वाति योजना, गामरहितं अरञ्ञमग्गम्पि द्विगावुतं अतिक्कन्ते वाति अत्थो.

११७६. ‘‘आपत्ति होती’’ति सामञ्ञतो दस्सितआपत्तिया भेदाभेदं दस्सेतुमाह ‘‘एत्था’’तिआदि. एत्थाति इमस्मिं सिक्खापदविनिच्छये, पकरणे वा. दुक्कटं दीपितन्ति सम्बन्धो. अकप्पियभूमट्ठोति एत्थ अकप्पिया भूमि नाम अन्तोगामे भिक्खुनुपस्सयद्वारकोट्ठकोति एवमादि. यथाह अट्ठकथायं ‘‘सचे पन अन्तोगामे भिक्खुनुपस्सयद्वारे रथिकाय, अञ्ञेसु वा चतुक्कसिङ्घाटकहत्थिसालादीसु संविदहन्ति, भिक्खुनो आपत्ति दुक्कटस्सा’’ति (पाचि. अट्ठ. १८२-१८३). एत्थ च चतुन्नं मग्गानं सम्बन्धट्ठानं चतुक्कं. तिण्णं मग्गानं सम्बन्धट्ठानं सिङ्घाटकं.

११७७. कप्पियभूमि नाम भिक्खुनुपस्सयादि. यथाह ‘‘सचे उभोपि भिक्खुनुपस्सये वा अन्तरारामे वा आसनसालाय वा तित्थियसेय्याय वा ठत्वा संविदहन्ति, अनापत्ति. कप्पियभूमि किरायं. तस्मा एत्थ संविदहनपच्चया दुक्कटापत्तिं न वदन्ती’’ति (पाचि. अट्ठ. १८२-१८३). तेनेवाह ‘‘न वदन्तस्स दुक्कट’’न्ति. ‘‘न वदन्ति अस्सा’’ति पदच्छेदो.

११७८. उभयत्थाति अकप्पियभूमियं ठत्वा संविधाय गमने, कप्पियभूमियं ठत्वा संविधाय गमने चाति उभयविकप्पे. गच्छन्तस्सेवाति एवकारेन निक्खन्तस्स जोतकं. यथाह ‘‘निक्खमने अनापत्ती’’ति. ‘‘भिक्खुनो’’ति इमिना भिक्खुनिया अनापत्तिभावं दीपेति. आपत्तिखेत्तनियमनत्थमाह ‘‘अनन्तरस्सा’’तिआदि.

११७९. तत्रापीति कप्पियभूमिउपचारोक्कमनेपि. उदीरितन्ति महापच्चरियं. यथाह ‘‘महापच्चरियं वुत्त’’न्ति.

११८०. अन्तराति अत्तनो निक्खन्तगामस्स, अनन्तरगामस्स च वेमज्झे. यथाह ‘‘गामतो निक्खमित्वा पन याव अनन्तरगामस्स उपचारं न ओक्कमति, एत्थन्तरे संविदहितेपि भिक्खुनो दुक्कट’’न्ति (पाचि. अट्ठ. १८२-१८३). इमस्मिं सिक्खापदे कालद्वारमग्गानं वसेन तयो सङ्केतविसङ्केताति तेसु मग्गद्वारविसङ्केतेपि आपत्ति होतेवाति दस्सेतुमाह ‘‘द्वार…पे… वुच्चती’’ति. कालविसङ्केते पन अनापत्तिं वक्खति. आपत्ति पाचित्ति.

११८१. असंविदहिते कालेति ‘‘पुरेभत्तं गमिस्सामा’’तिआदिना कतसंविधानानं पच्छाभत्तादि असंविदहितकालं नाम, तस्मिं. भिक्खुस्सेव विधानस्मिन्ति भिक्खुनिया संविधानं विना भिक्खुस्सेव विधाने सति आपत्ति दुक्कटं.

११८२. समये विदहित्वा गच्छतो वा असमये विदहित्वा विसङ्केतेन गच्छतो वा आपदासु विदहित्वा गच्छतो वा अनापत्तीति योजना. तथाति ‘‘विदहित्वा गच्छतो अनापत्ती’’ति इदं अतिदिसति.

तत्थ समयो नाम यथावुत्तकालविसेसो. विसङ्केतो नाम कालविसङ्केतो, ‘‘असुकस्मिं दिवसे असुकवेलाय गमिस्सामा’’ति संविदहित्वा गमनकाले तस्स कालसङ्केतस्स विभवनन्ति वुत्तं होति. यथाह ‘‘कालविसङ्केतेयेव अनापत्ती’’ति (पाचि. अट्ठ. १८५). आपदा नाम रट्ठभेदे जनपदानं पलायनकालो. यथाह ‘‘रट्ठभेदे चक्कसमारुळ्हा जनपदा परियायन्ति, एवरूपासु आपदासू’’ति (पाचि. अट्ठ. १८५). एत्थ च रट्ठभेदेति रट्ठविलोपे. चक्कसमारुळ्हाति इरियापथचक्कं, सकटचक्कं वा समारुळ्हा. उम्मत्तकादिनोति आदि-सद्देन खित्तचित्तादयो गहिता.

११८३. कायवाचादिकत्तयाति एत्थ आदि-सद्देन चित्तं गहितं, कायवाचाचित्ताति वुत्तं होति.

संविधानकथावण्णना.

११८४. उद्धं जवतीति उज्जवनी, पटिसोतगामिनी नावा, तं. अधो जवनतो ओजवनी, अनुसोतगामिनी नावा, तं. अभिरुहेय्याति एत्थ ‘‘संविधाया’’ति सेसो. यथाह ‘‘यो पन भिक्खु भिक्खुनिया सद्धिं संविधाय एकं नावं अभिरुहेय्या’’ति (पाचि. १८६). लोकस्सादसङ्खातमित्तसन्थवेन तं नावं आरुय्ह कीळनचित्तं पुब्बङ्गमं कत्वा अञ्ञमञ्ञं संविधायाति अत्थो. यथाह अट्ठकथायं ‘‘लोकस्सादमित्तसन्थववसेन कीळापुरेक्खारो संविदहित्वा’’ति (पाचि. अट्ठ. १८८).

११८५. सगामतीरपस्सेन गमने गामन्तरवसेन वा पाचित्ति, अगामतीरपस्सेन गमने अद्धयोजने पाचित्ति अद्धयोजनातिरेके ठाने गामे विज्जमानेपि अविज्जमानेपि.

११८६. योजनपुथुलाय नदिया मज्झेन गच्छतो अद्धयोजनवसेन आपत्तिदस्सनत्थमाह ‘‘तथा’’तिआदि. ‘‘ऊनयोजनपुथुलाय नदिया मज्झं उभयभागं भजतीति तादिसिकाय नदिया मज्झेन गच्छन्तस्स गामन्तरगणनाय, अद्धयोजनगणनाय च आपत्ती’’ति वदन्ति.

११८७. यथासुखं समुद्दस्मिन्ति एत्थ ‘‘गन्तब्ब’’न्ति सेसो. ‘‘सब्बअट्ठकथासू’’तिआदिना यथासुखगमनानुञ्ञाय हेतुं दस्सेति. इमिनाव असन्दमानोदकेसु वापितळाकादीसु अनापत्तीति विञ्ञायति.

११८८. तित्थसम्पादनत्थायाति परतित्थं पापेतुं. तं नावं. युत्ताति नावापाजका.

११८९. ‘‘तथा’’ति इमिना ‘‘अनापत्ति पकासिता’’ति इमं सङ्गण्हाति. असंविदहित्वा भिक्खुनिया सद्धिं एकं नावं अभिरुहेय्य वा, तिरियं तरणाय भिक्खुनिया सद्धिं संविदहित्वापि एकं नावं अभिरुहेय्य वा, आपदासु भिक्खुनिया सद्धिं संविदहित्वापि एकं नावं अभिरुहेय्य वा, तथा अनापत्ति पकासिताति योजना.

‘‘अनन्तरसमो’’ति इमिना ‘‘असंविदहिते काले’’तिआदिना वुत्तविनिच्छयं सङ्गण्हाति. इधापि कालविसङ्केते अनापत्ति, तित्थनावाविसङ्केते आपत्तियेव. यथाह ‘‘इधापि कालविसङ्केतेनेव अनापत्ती’’तिआदि (पाचि. अट्ठ. १९१). ‘‘लोकस्सादमित्तसन्थववसेन कीळापुरेक्खारो संविदहित्वा’’ति (पाचि. अट्ठ. १८८) वचनतो केचि ‘‘इमं सिक्खापदं अकुसलचित्तं लोकवज्ज’’न्ति वदन्ति, तं न गहेतब्बं. कीळापुरेक्खारताय हि अभिरुहित्वा गामन्तरोक्कमने, अद्धयोजनातिक्कमे वा कुसलाब्याकतचित्तसमङ्गीपि हुत्वा आपत्तिं आपज्जति. यदि हि सो संवेगं पटिलभित्वा अरहत्तं वा सच्छिकरेय्य, निद्दं वा ओक्कमेय्य, कम्मट्ठानं वा मनसि करोन्तो गच्छेय्य, कुतो तस्स अकुसलचित्तसमङ्गिता, येनिदं सिक्खापदं ‘‘अकुसलचित्तं, लोकवज्ज’’न्ति वुच्चति, तस्मा पण्णत्तिवज्जं, तिचित्तन्ति सिद्धं.

नावाभिरुहनकथावण्णना.

११९०. गिहिसमारम्भं हित्वा भिक्खुनिया परिपाचितं भत्तं ञत्वा भुञ्जतो भिक्खुनो पाचित्ति होतीति योजना. परिपाचितं नाम भिक्खुनो सीलसुतादिगुणं कुलानं वत्वा निप्फादितं. यथाह ‘‘भिक्खुनिया परिपाचितं, गुणप्पकासनेन निप्फादितं लद्धब्बं कतन्ति अत्थो’’ति (पाचि. अट्ठ. १९४). गिहिसमारम्भन्ति भिक्खुनिया परिपाचनतो पुब्बेयेव गिहिपटियत्तं. यथाह ‘‘भिक्खुनिया परिपाचनतो पठममेव यं गिहीनं पटियादितं भत्त’’न्ति (पाचि. अट्ठ. १९४). वक्खति हि ‘‘गिहिसम्पादितम्पि वा विना’’ति.

११९१. ‘‘तस्सा’’ति वक्खमानत्ता ‘‘यं भोजन’’न्ति योजेतब्बं. तस्साति पञ्चधा वुत्तस्स भोजनस्स. सब्बेसुअज्झोहारेसूति सब्बेसु परगलकरणप्पयोगेसु.

११९२. भिक्खुनिया परिपाचितं भुञ्जतो दोसोति योजना.

११९३. उभोसूति परिपाचितेपि अपरिपाचितेपि. सब्बत्थाति इमेसु द्वीसु परिभुञ्जतो अज्झोहारवसेनेव दुक्कटन्ति योजना.

११९५. पञ्चभोजनं ठपेत्वा अञ्ञं पन यं किञ्चि यागुखज्जफलादिकं भुञ्जन्तस्स अनापत्तीति योजना.

परिपाचितकथावण्णना.

११९७. इदं सब्बं दसमं सिक्खापदं समुट्ठाननयादिना दुतियानियतेनेव सदिसं मतन्ति योजना. इदं सिक्खापदन्ति ‘‘यो पन भिक्खु भिक्खुनिया सद्धिं एको एकाय रहो निसज्जं कप्पेय्य, पाचित्तिय’’न्ति (पाचि. १९९) वुत्तं रहोनिसज्जसिक्खापदं.

रहोनिसज्जकथावण्णना.

भिक्खुनिवग्गो ततियो.

११९८. एकोति एकदिवसिको. आवसथो पिण्डोति पुञ्ञत्थिकेहि एकं पासण्डं अनुद्दिस्स यावदत्थं दातुं सालादीसु पञ्ञत्तं पञ्चसु भोजनेसु अञ्ञतरं भोजनं. यथाह ‘‘आवसथपिण्डो नाम पञ्चन्नं भोजनानं अञ्ञतरं भोजनं सालाय वा मण्डपे वा रुक्खमूले वा अज्झोकासे वा अनोदिस्स यावदत्थो पञ्ञत्तो होती’’ति (पाचि. २०६). अगिलानेनाति एत्थ ‘‘अगिलानो नाम सक्कोति तम्हा आवसथा पक्कमितु’’न्ति वुत्त पदभाजनियअट्ठकथायं ‘‘अद्धयोजनं वा योजनं वा गन्तुं सक्कोती’’ति (पाचि. अट्ठ. २०६) वुत्तत्ता तम्हा आवसथा अद्धयोजनं वा योजनं वा गन्तुं समत्थेन अगिलानेनाति अत्थो. ततो उद्धन्ति दुतियदिवसतो उत्तरि.

११९९. अनोदिस्सेव पञ्ञत्ते पिण्डेति योजना, ‘‘इमेसंयेव वा’’ति अञ्ञतरं पासण्डं वा ‘‘एत्तकानंयेव वा’’ति तत्थ पुग्गलपरिच्छेदं वा अकत्वा सब्बसाधारणं कत्वा पञ्ञत्ते आवसथपिण्डेति अत्थो. यावदत्थे एव पिण्डे पञ्ञत्तेति योजना, यावता अत्थो कुच्छिपूरणादिकं पयोजनमेत्थ पिण्डेति विग्गहो, ‘‘एत्तकं दातब्ब’’न्ति अपरिच्छिन्दित्वा ‘‘भुञ्जन्तानं यावदत्थं दातब्ब’’न्ति पञ्ञत्ते पिण्डे एवाति अत्थो. भुञ्जितब्बन्ति कम्मसाधनं वा भावसाधनं वा. ‘‘भोजन’’न्ति अज्झाहरणीयं. सकिन्ति एकवारं. तत्थाति आवसथे.

१२००. तस्स पिण्डस्स. अज्झोहारेसु सब्बेसूति सब्बेसु अज्झोहारप्पयोगेसु कतेसु. तस्स अज्झोहारकस्स. पाचित्तियो पयोगगणनाय.

१२०१. ‘‘एकेन कुलेन नानेकट्ठानभेदेसु पञ्ञत्ते’’ति, ‘‘नानाकुलेहि वा नानेकट्ठानभेदेसु पञ्ञत्ते’’ति चाति योजना. ‘‘पिण्डे’’ति अधिकारो. नाना च एको च नानेका, ठानानं भेदा ठानभेदा, नानेका च ते ठानभेदा चाति विग्गहो, तेसु. एकभोगोति एकपिण्डपरिभोगो. एवकारेन दुतियदिवसादिपरिभोगं निवत्तेति.

१२०४. गिलानस्साति वुत्तलक्खणेन गिलानो हुत्वा पुनप्पुनं भुञ्जन्तस्स गच्छतो वा आगच्छन्तस्स वा अनापत्तीति योजना, अन्तमसो अद्धयोजनम्पि गच्छतो, गन्त्वा आगच्छतो वा अन्तरामग्गे च गतट्ठाने च एकस्मिं दिवसे भुञ्जन्तस्स अनापत्तीति वुत्तं होति. यथाह ‘‘यो गच्छन्तो अन्तरामग्गे एकदिवसं, गतट्ठाने च एकदिवसं भुञ्जति, तस्सापि अनापत्ति. आगच्छन्तेपि एसेव नयो’’ति (पाचि. अट्ठ. २०८). ओदिस्स पञ्ञत्तेति एत्थ ‘‘भिक्खू’’ति सेसो. यथाह ‘‘भिक्खूनंयेव अत्थाय उद्दिसित्वा पञ्ञत्तो होती’’ति (पाचि. अट्ठ. २०८). परित्तेति उदरपूरणाय अप्पहोनके थोके भोजने. यथाह ‘‘यावदत्थं पञ्ञत्तो न होति, थोकं थोकं लब्भति, तादिसं निच्चम्पि परिभुञ्जितुं वट्टती’’ति (पाचि. अट्ठ. २०८). सकिन्ति यावदत्थं पञ्ञत्तं वुत्तनयेन एकवारं भुञ्जतो अनापत्ति.

१२०५. यागुआदीनीति आदि-सद्देन पञ्चभोजनतो अञ्ञेसं अज्झोहरणीयानं गहणं.

आवसथकथावण्णना.

१२०६. वुत्ता समया अञ्ञत्राति योजना, ‘‘तत्थायं समयो, गिलानसमयो चीवरदानसमयो चीवरकारसमयो अद्धानगमनसमयो नावाभिरुहनसमयो महासमयो समणभत्तसमयो’’ति (पाचि. २१७) वुत्ता सत्तविधकाला अञ्ञत्र.

तत्थ यदा पादानं फलितत्ता न सक्कोति पिण्डाय चरितुं, अयं गिलानसमयो. अत्थतकथिनानं पञ्च मासा, इतरेसं कत्तिकमासोति अयं चीवरदानसमयो. यदा चीवरे करियमाने किञ्चिदेव चीवरे कत्तब्बं करोति, अयं चीवरकारसमयो. यदा अद्धयोजनम्पि गन्तुकामो वा होति, गच्छति वा, गतो वा, अयं अद्धानगमनसमयो. नावाभिरुहनसमयेपि एसेव नयो. यदा गोचरगामे चत्तारो भिक्खू पिण्डाय चरित्वा न यापेन्ति, अयं महासमयो. यदा यो कोचि पब्बजितो भत्तेन निमन्तेति, अयं समणभत्तसमयो. गणो कतमोति आह ‘‘गणो’’तिआदि.

१२०७. गणभोजनं नाम किन्ति आह ‘‘य’’न्तिआदि. यं पञ्चन्नं अञ्ञतरं निमन्तनतो, विञ्ञत्तितो वा लद्धं, तं इध भोजनन्ति अधिप्पेतं होतीति योजना. निमन्तनतोति ‘‘भोजनान’’न्तिआदिना वक्खमानप्पकारेन कतं अकप्पियनिमन्तनमाह. विञ्ञत्तितोपि वाति ‘‘सचेपी’’तिआदिना वक्खमाननयेन कतमकप्पियविञ्ञत्तिमाह.

१२०८-११. भोजनानन्ति निद्धारणे सामिवचनं, ‘‘अञ्ञतरस्सा’’ति सेसो, ‘‘ओदनो सत्तु कुम्मासो, मच्छो मंसञ्च भोजन’’न्ति सङ्गहितानं पञ्चन्नं भोजनानं अञ्ञतरस्स. नामन्ति वक्खमानं ओदनादिनामं. भिक्खू निमन्तेतीति एत्थ ‘‘एकतो, नानतो वा’’ति सेसो. यथाह ‘‘एकतो निमन्तिता. नानतो निमन्तिता’’ति (पाचि. अट्ठ. २१७-२१८). एकतो निमन्तनं नाम सब्बेसं भिक्खूनं एकतो ठितानं निमन्तनं. नानतो निमन्तनं नाम भिक्खूनं विसुं विसुं वसनट्ठानं गन्त्वा वा एकतो ठितट्ठानं गन्त्वा वा अनेकेहि निमन्तनं. यथाह ‘‘चत्तारि परिवेणानि वा विहारे वा गन्त्वा नानतो निमन्तिता, एकट्ठाने ठितेसुयेव वा एको पुत्तेन, एको पितराति एवम्पि नानतो निमन्तिता’’ति (पाचि. अट्ठ. २१७-२१८).

वेवचनं नाम ओदनादिसब्बपदानं, सम्पटिच्छथातिआदिकिरियापदानञ्च परियायवचनं. भासन्तरं नाम मागधवचनतो अञ्ञं सीहळदमिळादिवोहारन्तरं. वेवचनेहि एव वा भासन्तरेन वा निमन्तेतीति सम्बन्धो.

ततो निमन्तनानन्तरं. निमन्तनन्ति यथावुत्तं अकप्पियनिमन्तनं. एकतो गण्हन्तीति अञ्ञमञ्ञस्स द्वादसहत्थं अमुञ्चित्वा ठिता वा निसिन्ना वा एकतो गण्हन्ति.

‘‘गणभोजनकारण’’न्ति इदं भोजनपच्चया पाचित्तियं एवं गहणमन्तरेन न होतीति वुत्तं.

१२१२. एकतो, नानतो वापि यं गमनं, भोजनम्पि वा, तं गणभोजने न कारणन्तिपि विञ्ञू भणन्तीति योजना. एकतो नानतो वापीति एत्थ ‘‘ठिता वा निसिन्ना वा’’ति सेसो.

१२१३-४. विञ्ञापेत्वाति ‘‘अम्हाकं चतुन्नम्पि भत्तं देही’’तिआदिना एकतो वा ‘‘मय्हं देहि, मय्हं देही’’ति पाटेक्कं वा विञ्ञापेत्वा. एवम्पीति विञ्ञत्तितोपि.

१२१५. दुविधस्साति निमन्तकस्स, विञ्ञापकस्स च.

१२१६. सत्तसुपि समयेसु भुञ्जतं अनापत्तीति योजना, ‘‘गणभोजन’’न्ति पकरणतो लब्भति, यथावुत्तेसु गिलानादीसु सत्तसु कालेसु लेसं विना भुञ्जन्तानन्ति अत्थो. ‘‘एकतो’’ति इदं ‘‘गहेत्वा’’ति इमिना योजेतब्बं. भुञ्जतन्ति भुञ्जन्तानं. तथाति ‘‘अनापत्ती’’ति इदं पच्चामसति.

१२१७. अनुपसम्पन्नो च चारी च पत्तो च अनिमन्तितो च अनुपसम्पन्न…पे… निमन्तिता, ते चतुत्थे कत्वाति अत्थो , अनुपसम्पन्नं वा पिण्डचारिं वा चतुत्थस्स पत्तं वा अनिमन्तितं वा चतुत्थं कत्वा एकतो गहेत्वा भुञ्जन्तानं गणभेदो मुनिना पकासितो, गणस्स अपरिपुण्णता दीपिताति वुत्तं होति. पिण्डाय चरति सीलेनाति पिण्डचारी, सो इध पुब्बपदलोपेन ‘‘चारी’’ति वुत्तो, पिण्डपातिको. सो हि निमन्तनं असादियन्तो गणभोजनको गणखादको न होतीति अधिप्पायो. पत्तो नाम विहारे निसीदित्वा चतुत्थेन अत्तना लद्धब्बभोजनत्थाय पेसितो पत्तो. अनिमन्तितो नाम पठमं अकप्पियनिमन्तनाय निमन्तिते अनन्तोगधो उपसम्पन्नो. एत्थाति इमस्मिं सिक्खापदे. अपि-सद्दो हेट्ठा दस्सितं द्विन्नं, तिण्णं वा वसेन वुत्तविनिच्छयं अपेक्खति.

१२१८. समयलद्धानन्ति गिलानादयो सत्तसमया लद्धा येहि ते समयलद्धा, तेसं, निद्धारणे सामिवचनं. ‘‘अञ्ञतरस्सा’’ति सेसो, ‘‘वसेना’’ति इमिना सम्बन्धो. नेव गणभेदोति योजना. समयलद्धकस्स अत्तनो अनापत्तिभावमन्तरेन तं चतुत्थं कत्वा गणभोजनं गण्हन्तानं पन आपत्तिसम्भवतो आह ‘‘आपत्ति पन वेदितब्बा’’ति. यथाह महापच्चरियं ‘‘समयलद्धको सयमेव मुच्चति, सेसानं गणपूरकत्ता आपत्तिकरो होती’’ति (पाचि. अट्ठ. २२०).

१२१९. पञ्चभोजनेसु अञ्ञतरस्स नामं गहेत्वा निमन्तेत्वा तेसुयेव अञ्ञं दिय्यमानं गण्हन्तस्स विसङ्केताभावं दस्सेतुमाह ‘‘भोजनानञ्चा’’तिआदि. भोजनानन्ति निद्धारणे सामिवचनं, अञ्ञतरस्स वसेनाति वुत्तं होति. तं विसङ्केतं, ओदनादीनं नामेन निमन्तेत्वा दिय्यमानं यागुआदिं गण्हन्तस्स गणभोजनं न होतीति वुत्तं होति.

१२२१. ‘‘निच्चभत्त’’न्ति धुवभत्तं वुच्चति. ‘‘निच्चभत्तं गण्हथा’’ति वदन्ति, बहूनम्पि एकतो गहेतुं वट्टति. सलाकभत्तादीसुपि एसेव नयो.

गणभोजनकथावण्णना.

१२२३-४. बहूहि मनुस्सकेहीति विसुं विसुं निमन्तितेहि अनेकेहि मनुस्सेहि. पञ्चसु यस्स कस्साति एत्थ ‘‘सहधम्मिकेसू’’ति सेसो, निद्धारणे भुम्मं, पञ्चसु सहधम्मिकेसु यस्स कस्सचीति अत्थो. ‘‘हित्वा’’तिआदिना किमाहाति? यस्स विकप्पेति, तस्मिं सन्निहिते ‘‘मय्हं भत्तपच्चासं तुय्हं दम्मी’’ति सम्मुखा विकप्पनवसेन वा तस्मिं असन्निहिते तस्स नामं गहेत्वा ‘‘मय्हं भत्तपच्चासं इत्थन्नामस्स दम्मी’’ति असम्मुखा विकप्पनवसेन वा पठमनिमन्तनाय विकप्पनं हित्वा, तं अविकप्पेत्वाति वुत्तं होति.

भत्तन्ति एत्थ ‘‘यो भुञ्जती’’ति सेसो. निमन्तितो यो पच्छा निमन्तितं भत्तं भुञ्जति, तस्स पाचित्तियन्ति योजना. उप्पटिपाटिया एकसित्थम्पि भुञ्जतो तस्स पाचित्तियं सियाति योजनाति. किं वुत्तं होति? पच्छा निमन्तितानं भोजनं पठमं भुञ्जित्वा पठमं निमन्तितानं भोजनं पच्छा भुञ्जन्तस्स च एकपत्तेयेव हेट्ठा पठमं निमन्तितानं भोजनं पक्खिपित्वा इतरं उपरि पक्खिपित्वा हेट्ठा हत्थं ओतारेत्वा हेट्ठा ठितभोजने एकसित्थम्पि पठमं अभुञ्जित्वा उपरि ठितं पठमं भुञ्जन्तस्स चाति वुत्तं होति. तेनेव यथा उप्पटिपाटि न होति, तथा मिस्सीकतं भोजनं भुञ्जन्तस्स न दोसोति महापच्चरियं विनिच्छयो ब्यतिरेकतो दस्सितो होति. यथाह ‘‘द्वे तीणि कुलानि निमन्तेत्वा एकस्मिं ठाने निसीदापेत्वा इतो चितो च आहरित्वा भत्तं आकिरन्ति, सूपब्यञ्जनं आकिरन्ति, एकमिस्सकं होति, एत्थ अनापत्तीति महापच्चरियं वुत्त’’न्ति (पाचि. अट्ठ. २२९).

१२२५-६. परम्परभोजनस्स सरूपं पदभाजने वुत्तनयेन दस्सेतुमाह ‘‘भोजनानम्पी’’तिआदि. तेसमेव पञ्चन्नं भोजनानं अञ्ञतरं भोजनं परिभुञ्जतीति योजना. महेसिना परिदीपितन्ति पदभाजने ‘‘परम्परभोजनं नाम पञ्चन्नं भोजनान’’न्तिआदिना (पाचि. २२७) नयेन वुत्तं.

१२२७. यत्थाति अनेकेहि एकभाजने पक्खित्ते यस्मिं भोजनेति वुत्तं होति एकेनेव दिन्ने विचारणाभावा. सब्बमेकरसं सियाति विसुं विसुं विञ्ञायमानरसं अहुत्वा एकरसमेव होति.

१२३०. ‘‘गामेना’’ति इमिना गामट्ठायेव वुत्ता. ‘‘निमन्तितस्स दोसो न विज्जती’’ति इदं गामपूगनिगमेहि पच्चेकं योजेतब्बं. गाम-सद्देन ‘‘गामा वा अरञ्ञा वा’’ति (पारा. ९१) एत्थ विय नगरम्पि सङ्गहितं. पूगो नाम विसुं विसुं समूहा हुत्वा पुञ्ञकारिनो धम्मिकमनुस्सा. निगमो नाम सापणो महागामो. सकलगामेन निमन्तितो हुत्वा सम्पत्ते यत्थ कत्थचि गेहे भुञ्जन्तस्स अनापत्तीति अत्थो. पूगादीसुपि एसेव नयो. यथाह ‘‘सकलेन गामेन एकतो हुत्वा निमन्तितस्सेव यत्थ कत्थचि भुञ्जतो अनापत्ति. पूगेपि एसेव नयो’’ति (पाचि. अट्ठ. २२९). निच्चभत्ते दोसो न विज्जतीति अनेकट्ठानतो दिय्यमानं निच्चभत्तम्पि उप्पटिपाटिया भुञ्जन्तस्स न दोसोति वुत्तं होति.

१२३१. कायो वाचा कायवाचाचित्तन्ति इमेहि आपज्जनं कथिनसमुट्ठानं नाम. इध क्रियं नाम भोजनं, अक्रियं नाम पठमनिमन्तनस्स अविकप्पनं, इदं द्वयमेवाह ‘‘भोजनञ्चाविकप्पन’’न्ति.

परम्परभोजनकथावण्णना.

१२३२-३. पूवाति अतिरसादयो रसा. पहेणकत्थायाति पण्णाकारत्थाय. पटियत्ताति सम्पादिता. पाथेय्यत्थायाति गमिकस्स सम्बलत्थाय. पटियत्ता मन्था वाति सम्बन्धो. मन्था नाम बद्धसत्तुअबद्धसत्तुतिलतण्डुलादयो. यथाह ‘‘बद्धसत्तुअबद्धसत्तुतिलतण्डुलादि सब्बं इध मन्थोत्वेव सङ्खं गच्छती’’ति (पाचि. अट्ठ. २३३). ये पूवा, मन्था वाति योजना. हीति निपातमत्तं. तत्थ पटियत्तेसु तेसु पूवेसु वा मन्थेसु वा. भिक्खुनाति एत्थ ‘‘आकङ्खमानेना’’ति सेसो.

द्वत्तिपत्ताति द्वे वा तयो वा पत्ताति विग्गहो. पूराति मुखवट्टिया हेट्ठिमराजिसमं पुण्णा. यथाह ‘‘मुखवट्टिया हेट्ठिमलेखाय समपूरे पत्ते गहेत्वा’’ति (पाचि. अट्ठ. २३३). ‘‘द्वत्तिपत्ता पूरा’’ति चेत्थ परिमाणं दस्सितं, परिमाणपरिमेय्यानं अभेदोपचारेन पूवमन्था गहेतब्बा यथा ‘‘द्वे तिस्सो तण्डुलनाळियो’’ति. पूवेहि वा सत्तूहि वाति योजना. सत्तूति बद्धसत्तुअबद्धसत्तूनं गहणं, इमिनाव तिलादीनि उपलक्खितानि. ततियपत्तस्स मुखवट्टिया हेट्ठाराजिया उद्धं कत्वा पक्खित्तञ्चेतं ‘‘ततो उत्तरि’’न्ति इमिना च गय्हति. यथाह ‘‘सचे ततियं पत्तं थूपीकतं गण्हाति, पूवगणनाय पाचित्तिय’’न्ति (पाचि. अट्ठ. २३३).

१२३७. तत्थ तेसु पूवेसु वा मन्थेसु वा द्वे चे पत्तपूरा लद्धाति योजना. एको पत्तपूरो पदातब्बोति योजना. एकतोति एकपत्तपूरतो न पदातब्बोति योजना, किञ्चिपि अकामा न दातब्बन्ति अत्थो. यथाह ‘‘येन एको गहितो, न तेन किञ्चि अकामा दातब्बं. यथारुचि कातब्ब’’न्ति (पाचि. अट्ठ. २३३). एवं ददन्तेन आसनसालाय वा अत्तनो निबद्धवासट्ठाने वा दिट्ठस्स भिक्खुसङ्घस्स साधारणं कत्वा दानमन्तरेन न मित्तानमेव दातब्बं. यथाह ‘‘यथामित्तं पन दातुं न लब्भती’’ति (पाचि. अट्ठ. २३३).

१२३८-९. अपहेणकं अपाथेय्यं देन्तानन्ति सम्बन्धो. यथाह ‘‘न पहेणकत्थाय न पाथेय्यत्थाय पटियत्तं देन्ती’’ति (पाचि. २३५). ततोति पहेणकपाथेय्यतो. वा-सद्देन इध अवुत्तं ‘‘गमने पटिप्पस्सद्धे देन्ती’’ति (पाचि. २३५) अनापत्तिवारे वुत्तं सङ्गण्हाति. तदूनकन्ति ततो द्वत्तिपत्ततो ऊनकं. यथाह ‘‘ऊनकद्वत्तिपत्तपूरे पटिग्गण्हाती’’ति (पाचि. २३५). अपाथेय्यादिअत्थाय पटियादितन्ति सञ्ञाय पाथेय्यादिं गण्हन्तस्सापि आपत्तियेव अचित्तकत्ता सिक्खापदस्स. अत्तनोयेव गहणत्थं ‘‘इमस्स हत्थे देही’’ति वचनेनापि आपज्जनतो वचीकम्मं.

काणमातुकथावण्णना.

१२४०. अञ्ञेनाति तद्धितलोपेन निद्देसो, अञ्ञतरेनाति अत्थो, पवारितोति सम्बन्धो. भोजनानन्ति निद्धारणे भुम्मं. पवारितोति ‘‘गण्हथ भन्ते याव इच्छथा’ति एवं यावदत्थपवारणाय, सयञ्च ‘अलं आवुसो थोकं थोकं देही’ति एवं पटिक्खेपपवारणाया’’ति अट्ठकथाय वुत्तप्पकारद्वयेन पवारितोति अत्थो . विकप्पद्वये पकारद्वये पवारित-सद्दे वर-धातुस्स पत्थनवारणत्थवसेनायमत्थो वेदितब्बो, ‘‘पाचित्ति अनतिरित्त’’न्ति पदच्छेदो. ‘‘अनतिरित्तं भोजन’’न्ति विसेसितब्बमपेक्खित्वा ‘‘अञ्ञेना’’ति एत्थ विभत्तिं विपरिणामेत्वा ‘‘पञ्चन्नं भोजनानं अञ्ञतरं भोजन’’न्ति योजेतब्बं, वक्खमाने अनतिरित्तकतभोजननिद्देसे वुत्तेसु पञ्चसु भोजनेसु अञ्ञतरं भोजनन्ति अत्थो. ‘‘खादनीयं वा भोजनीयं वा’’ति (पाचि. २३६, २३८) सह देसितत्ता एकयोगञायेन ‘‘खादनीयं वा’’ति च गहेतब्बं. पञ्च भोजनानि, कालिकत्तयञ्च ठपेत्वा सब्बं यावकालिकं खादनीयन्ति वुत्तं.

१२४१. असनन्ति एत्थ विप्पकतभोजनं दिस्सति, भुञ्जमानो चे पुग्गलो होति, भोजनकिरियानुपच्छिन्ना वत्ततीति अत्थो. भोजनन्ति पवारणपहोनकओदनादि हत्थादीसु दिस्सति. हत्थपासोति पवारणपहोनकं भोजनं दातुं अभिहरित्वा ठितोकासो अड्ढतेय्यहत्थप्पमाणो होतीति वुत्तं होति. अभिहरणं अभिहारो, सो एव अभिहारता, तथा दातुं ठितस्स कायेन कतो अभिहारो दिस्सतीति वुत्तं होति. कायवाचापटिक्खेपोति तथा अभिहटे भोजने पटिग्गाहकस्स हत्थविकारादिको कायिको वा ‘‘अल’’न्तिआदिको वाचसिको वा पटिक्खेपो पञ्ञायतीति अत्थो.

१२४२. निप्पपञ्चेनाति सह वासनाय पहीनतण्हादिपपञ्चत्तयरहितेन तथागतेन.

१२४३. तत्थाति ओदनादीसु. सत्तन्नन्ति ‘‘साली’’तिआदिना वक्खमानानुरूपानं.

१२४४. ओदकोति उदके भवो. एत्थाति पञ्चङ्गपवारणाय. अयंनिच्छयोति वक्खमानविधिप्पकारं विनिच्छयं दस्सेति.

१२४५. सालीति सब्बसालिजाति. वीहीति सब्बवीहिजाति. कङ्गूति सेतरत्तकाळभेदा सब्बा कङ्गुजाति. वरको सेतवरको. धञ्ञेन सम्भतपुञ्ञसम्भारेन भगवता.

१२४६. तिणन्ति तिणबीजमेव वुत्तं. दीपितं सङ्गहितं. वरकचोरकोति सुखुमवरको.

१२४८. अङ्गसम्पत्तिं दस्सेतुमाह ‘‘हत्थेना’’तिआदि.

१२४९. तनूति तनुका.

१२५०. न रक्खति पवारणं.

१२५१-२. धञ्ञरसादीनीति आदि-सद्देन दधिआदयो गहिता. आरोपेत्वाति उद्धनं आरोपेत्वा. फलन्ति एलाळुकादिफलं. पण्णन्ति सूपसाकं. कळीरन्ति वेळुआदीनं कळीरं. बहूनीति तेसमेव विसेसनं. तत्थ चाति पक्खित्तपण्णादिम्हि तक्कादिके. ओधिं दस्सेतीति एत्थ ‘‘परिभोगकाले’’ति सेसो. सञ्जनेतीति एत्थ ‘‘फलादियागू’’ति लब्भति.

१२५३-४. रसेति मंसादिरसे. ‘‘यागुं गण्हथा’’ति वा ‘‘यागु’’न्ति वा वत्वाति योजेतब्बा. यागु सङ्गहिताति एत्थ ओधिपञ्ञायनअपञ्ञायनविकप्पद्वये यागुया समो विनिच्छयोति अधिप्पायो.

१२५५. छुपन्तीति सम्फुसन्ति. छुप सम्फस्सेति धातु, पक्खिपन्तीति वुत्तं होति. यथाह ‘‘यत्थ मच्छमंसं पक्खिपन्ती’’ति (पाचि. अट्ठ. २३८-२३९). सासपमत्तम्पि मच्छमंसं वा सचे पञ्ञायतीति योजना. पवारणन्ति एत्थ ‘‘जनेती’’ति सेसो. यागुयाति पदं पच्चत्तवसेन विपरिणामेत्वा यागु जनेतीति योजेतब्बं.

१२५६. संसट्ठोति परिस्सावितो न सञ्जनेतीति योजना.

१२५७. सब्बसो ठपेत्वाति सम्बन्धो. मंसादिपक्खित्तओदनादिप्पकरणावसेसतो अङ्गं दस्सेतुमाह ‘‘सब्बसो’’ति. सब्बसो न पवारेतीति योजना. वेळुतण्डुलन्ति वेळुवीहीनं तण्डुलं. आदि-सद्देन कन्दमूलं सङ्गहितं. यथाह ‘‘वेणुतण्डुलादीहि वा कन्दमूलफलेहि वा येहि केहिचि कतभत्त’’न्ति.

१२५८. ततोति सालिआदितो, वेळुआदितो च, ततो निब्बत्ता पुथुका वाति अत्थो. ताहीति पुथुकाहि. सुद्धाति पुथुकादीहि अमिस्सा न पवारेन्तीति सम्बन्धो.

१२५९. भट्ठानन्ति भज्जितानं. सत्तूहि सङ्गहितं सत्तुसङ्गहितं.

१२६१. सत्तूनं मोदकोति सत्तुबद्धं, बद्धसत्तूति अत्थो.

१२६३. तेहेवाति लाजेहि एव. सुद्धं खज्जकं वाति वक्खमाननयेन मच्छादीहि असम्मिस्सं खज्जकं.

१२६४. ‘‘पूरित’’न्तिआदिना तब्बिपरियायं दस्सेति. न्ति कुण्डकादि.

१२६६. अकप्पियं मंसं. अवत्थुत्ताति अकप्पियमंसानं वारेतब्बत्ता पवारणाय अवत्थुत्ता.

१२६७. वत्थुकत्ताति कप्पियमंसस्स पवारणाय वत्थुभूतत्ता. पवारेतीति एत्थ ‘‘खादियमानस्स च मंसत्ता’’ति सेसो दट्ठब्बो. यथाह ‘‘यं पन खादति, तं किञ्चापि पटिक्खिपितब्बट्ठाने ठितं, खादियमानं पन मंसभावं न जहती’’ति (पाचि. अट्ठ. २३८-२३९).

१२६८. किञ्चि कप्पियभोजनन्ति पञ्चसु भोजनेसु यं किञ्चि कप्पियभोजनं.

१२६९. अकप्पियं मंसं अञ्ञन्ति अकप्पियमंसतो अवसेसं कुलदूसनादिवसेन उप्पन्नभोजनं गहितं. यथाह ‘‘कुलदूसनवेज्जकम्मउत्तरिमनुस्सधम्मारोचनसादितरूपियादीहि निब्बत्तं बुद्धपटिकुट्ठं अनेसनाय उप्पन्नं अकप्पियभोजनं पटिक्खिपति, न पवारेती’’ति.

१२७०-१. असनं भोजनन्ति अङ्गद्वये विनिच्छयं दस्सेतुमाह ‘‘सचे अज्झोहट’’न्तिआदि. अज्झोहटन्ति परगलगतं होति. ‘‘पत्ते’’ति इमिना थालकादिभाजनञ्च गहितं. कत्थचि भोजनं नत्थीति योजना. पत्ते, हत्थे, मुखे वा यत्थ कत्थचि पञ्चन्नं भोजनानं किञ्चि न विज्जति, गन्धमत्तं पञ्ञायतीति वुत्तं होति.

१२७२. आदायाति एत्थ ‘‘अञ्ञत्र भुञ्जितु’’न्ति सेसो. ‘‘योपि अञ्ञत्र गन्त्वा भुञ्जितुकामो मुखे भत्तं गिलित्वा सेसं आदाया’’तिआदिना (पाचि. अट्ठ. २३८-२३९) महापच्चरियट्ठकथायं वुत्तवचनस्स पमाणत्ता आह ‘‘न पवारेती’’ति.

१२७३. ‘‘मुखे भत्तं गिलितं, हत्थे भत्तं विघासादस्स दातुकामो, पत्ते भत्तं भिक्खुस्स दातुकामो, सचे तस्मिं खणे पटिक्खिपति, न पवारेती’’ति (पाचि. अट्ठ. २३८-२३९) एवमागतं कुरुन्दट्ठकथं सङ्गहेतुं ‘‘मुखे च भत्त’’न्तिआदिवचनतो च ‘‘असनस्स उपच्छेदा’’तिआदिना वक्खमानाय युत्तिया असनावसाने युज्जमानत्ता च इमिस्सा गाथाय ‘‘भोत्तुकामो’’ति पाठं अग्गहेत्वा ‘‘दातुकामो’’ति पाठो गहेतब्बो.

१२७४. ‘‘असनस्स उपच्छेदा’’ति इमिना तस्मिंयेव आसने यथानिसिन्नेनेव कातब्बे असने आसावच्छेदो दीपितो. यथाह अट्ठकथायं ‘‘तस्मिं पन आसने न भुञ्जितुकामो, विहारं पविसित्वा भुञ्जितुकामो, अञ्ञस्स वा दातुकामो’’ति (पाचि. अट्ठ. २३८-२३९). कुरुन्दट्ठकथायं तस्स विनिच्छयस्स दस्सितत्ता ‘‘महापञ्ञा’’ति कुरुन्दट्ठकथाचरियं सन्धायाह. कारणाकारणञ्ञुनोति ‘‘पवारणस्स इदं कारणं, इदं अकारण’’न्ति जानन्ता. ‘‘कारणाकारणञ्ञुना’’ति कत्थचि पोत्थके लिखन्ति. तत्थ महापञ्ञा कारणाकारणञ्ञुनो आचरिया असनस्स…पे… सोति हि कारणं कथयन्तीति योजना.

१२७५. हत्थपासङ्गे विनिच्छयं दस्सेतुमाह ‘‘गण्हतो…पे… पसारित’’न्ति. गण्हतोति येन इरियापथेन समन्नागतो हुत्वा गण्हाति, एवं गण्हतो. पच्छिमं अङ्गन्ति दायकेन दिन्नस्स पटिग्गाहकस्स यो अवयवो परभागे होति , तं ठानादिइरियापथसमन्नागतस्स पटिग्गाहकस्स पण्हिआदिं पच्छिमं अङ्गं. ददतो पसारितं हत्थं विना पुरिमं अङ्गन्ति योजना. पसारितं हत्थन्ति एत्थ ‘‘दातु’’न्ति सेसो. उभिन्नन्ति एत्थ ‘‘अन्तरे’’ति सेसो. पटिग्गाहकदायकानं पच्छिमपुरिमानं उभिन्नं अङ्गानं अन्तरे ओकासे. अड्ढं उपड्ढं हत्थं तेय्यं ततियं यस्साति विग्गहो, अतिरेकविदत्थिद्विरतनप्पमाणन्ति अत्थो.

१२७६. अभिहारङ्गे विनिच्छयं दस्सेतुमाह ‘‘तस्मि’’न्तिआदि. अड्ढतेय्ये तस्मिं ठाने ठत्वाति योजना, द्विरतनविदत्थिपमाणे तस्मिं ठाने ठत्वाति अत्थो. अभिहटन्ति उपनीतं. तादिसन्ति अभिहटसदिसं, पवारणपहोनकानं पञ्चन्नं भोजनानं अञ्ञतरन्ति अत्थो.

१२७७-८. आधारके वापीति वलयादिपत्ताधारकेपि. ऊरूसूति द्विन्नं ऊरूनं मज्झे, अङ्केति अत्थो. आहरित्वाति अभिहरित्वा. भत्तं गण्हातीति एत्थ ‘‘इतो’’ति सेसो, ‘‘इतो भत्तं गण्हा’’ति अनन्तरे निसिन्नो च भासतीति योजना. भत्तन्ति उपलक्खणं, पञ्चसु भोजनेसु यं किञ्चीति अत्थो. न्ति तथा गण्हितुं वुत्तभत्तादिभोजनं. अभिहारस्स चाति एत्थ -सद्दो पदपूरणत्थो, एवकारत्थो वा, अभावा एवाति योजना.

१२७९. ‘‘भत्तपच्छि’’न्ति इदं उपलक्खणं.

१२८०. दीयमानेति एत्थ ‘‘भोजने’’ति सेसो. इतरोति हत्थपासे निसिन्नो. अभिहारङ्गस्स अभावा सो न पवारितोति.

१२८१. पटिक्खेपङ्गे विनिच्छयं दस्सेतुमाह ‘‘कायेना’’तिआदि. वाचाभिहारस्स अनङ्गत्ता आह ‘‘कायेनाभिहट’’न्ति. यथाह ‘‘वाचाय अभिहटं पटिक्खिपतो पवारणा नत्थी’’ति (पाचि. अट्ठ. २३८-२३९). अभिहटभोजनं पटिक्खिपितुं अङ्गुलियो वा हत्थं वा हत्थगतस्स कस्सचि चलनादिं यं कञ्चि कायविकारं करोन्तो, भमुं उक्खिपन्तो, कुज्झित्वा ओलोकेन्तो वा कायेन पटिक्खिपतीति वुच्चति. ‘‘अल’’न्ति वा ‘‘न गण्हामी’’ति वा ‘‘आगमेही’’ति वा ‘‘अधिवासेही’’ति वा ‘‘मा आकिरा’’ति वा ‘‘अपगच्छाही’’ति वा एवमादिकं वदन्तो वाचाय पटिक्खिपतीति वुच्चति.

१२८२-३. आकिराति एत्थापि ‘‘इति चा’’ति योजेतब्बं. एवं वदन्तस्स निवारेतुकामताचित्ते सतिपि निवारणवचनेन होन्तं पवारणं आकिरातिआदिविधिवचने न होतीति आह ‘‘न पन’न्ति पवारणा’’ति. पवारणा पन न अत्थीति योजना.

१२८४. ‘‘रसं गण्हथा’’ति वदेति सम्बन्धो. तं सुत्वाति तं वचनं सुत्वा.

१२८५. ‘‘सार’’न्ति इदं वण्णभणनमत्तं. ‘‘इद’’न्ति सामञ्ञेन मच्छमंसं वदति, पवारणङ्गं होति. मच्छरसं मंसरसन्ति एत्थ द्वन्दसमासस्सपि सम्भवतो ‘‘मच्छं, मंसं गण्हा’’ति च वुत्तं होति, तञ्च अङ्गं होति.

१२८६. ‘‘रसं गण्हा’’ति वुत्ते पनस्स विकप्पस्स अभावा पवारणस्स अङ्गं न होति. तेनेवाह ‘‘अत्थि च मंसं चे’’ति.

१२८७. मुहुत्तंआगमेहीति कञ्चि कालं ओलोकेहि.

१२८८. पनसादीहीति आदि-सद्देन वेत्तङ्गादीनं गहणं.

१२९०. मच्छसूपं मंससूपन्ति एत्थ समासविकप्पा ‘‘मच्छरसं मंसरस’’न्ति एत्थ विय दट्ठब्बा.

१२९१. करम्बकन्ति मच्छमंसेन वा अञ्ञेन वा मिस्सस्सेव सूपविसेसस्स नामं. तेनेव च ‘‘मंसकरम्बकं गण्हथ, मच्छकरम्बकं गण्हथा’’ति वुत्ते निसेधेन पवारणा होति, ‘‘करम्बकं गण्हथा’’ति वुत्ते अनियतवचनत्ता न होति. कळीरसूपादीहि समानविनिच्छयभावं दस्सेतुमाह ‘‘एसेव नयो वुत्तो’’ति.

१२९२. वुत्तस्मिन्ति वुत्ते.

१२९३. येनाति भत्तेन. आपुच्छितोति ‘‘गण्हथा’’ति वुत्तो. तस्स भत्तस्स. अत्थिताय यागुया विज्जमानत्ता. इति कारणन्ति इदं पवारणकारणं.

१२९४. ‘‘यागुमिस्सकं गण्हा’’ति वुत्ते सा यागु तत्थ तस्मिं अभिहटे भाजने पक्खित्तभत्तेन समा वा बहुतरा वा चे होति, सो एवं वत्वा अभिहटं पटिक्खेपं भिक्खु न पवारेति किराति योजना. किराति अरुचिं सूचेति. तेनेव वक्खति ‘‘कारणं पन दुद्दस’’न्ति.

१२९५. सब्बत्थाति सब्बअट्ठकथासु.

१२९६. विसुं कत्वाति एकसित्थम्पि यथा न होति, तथा रसं वा खीरं वा भत्ततो वियोजेत्वा.

१२९७. गच्छन्तेनेवाति याव भोजननिट्ठानं, ताव गच्छन्तेनेव. यथाह ‘‘गच्छन्तेन नदिपूरं पत्तेनपि अट्ठत्वा नदितीरे गुम्बं परिक्खिपित्वा विचरन्तेन नावं वा सेतुं वा आरुळ्हेन अट्ठत्वा वट्टेत्वा विचरन्तेना’’ति.

१२९८. सोति गच्छन्तो. ततोति ठानतो, गमनइरियापथस्स विकोपितत्ताति अधिप्पायो.

१२९९. आसनंअविचालेत्वाति निसज्जावसेन फुट्ठट्ठानं अचालेत्वा, अनुट्ठहित्वाति वुत्तं होति. ‘‘अदिन्नादाने विय ठानाचावनं गहेतब्ब’’न्ति गण्ठिपदे वुत्तं.

१३००. ततोति पवारितकालतो उद्धं, ततो निसिन्नट्ठानतो वा. इतो, एत्तो वा. ईसकम्पि संसरितुन्ति निसिन्नट्ठानतो इतो चितो च थोकम्पि संसरितुं, अपगन्तुन्ति अत्थो.

१३०१. सब्बत्थाति पीठकादिसंहारिमे सब्बस्मिं आसने. ‘‘विनयञ्ञुना’’ति इमिना ‘‘सचे पन नं सह मञ्चेन उक्खिपित्वा अञ्ञत्र नेन्ति, वट्टती’’ति (पाचि. अट्ठ. २३८-२३९) अट्ठकथायं ‘‘पीठकादीसुपि अयमेव विनिच्छयो’’ति वुत्तभावं जानन्तेनाति वुत्तं होति.

१३०२. निपज्जित्वाति एत्थ ‘‘परिवत्तन्तेन येन पस्सेन निपन्नो, तस्स ठानं नातिक्कमेतब्ब’’न्ति वचनतो पुब्बसयितट्ठानं अविजहित्वा सयित्वायेवाति अत्थो. तथेवाति उक्कुटिको हुत्वावाति वुत्तं होति. ‘‘तस्स पन हेट्ठा पलालपीठं वा किञ्चि वा निसीदनकं दातब्ब’’न्ति (पाचि. अट्ठ. २३८-२३९) अट्ठकथायं वुत्तं.

१३०३. अतिरित्तं करोन्तेन सिक्खुना भाजनं ओनमेत्वान भोजने दस्सिते अथ ‘‘अलमेतं सब्ब’’न्ति वत्तब्बन्ति योजना. तत्थ अतिरित्तं करोन्तेनाति ‘‘अतिरित्तं नाम कप्पियकतं होति, पटिग्गहितकतं होति, उच्चारितकतं होति, हत्थपासे कतं होति, भुत्ताविना कतं होति, भुत्ताविना पवारितेन आसना अवुट्ठितेन कतं होति, ‘अलमेतं सब्ब’न्ति वुत्तं होति, गिलानातिरित्तं होती’’ति (पाचि. २३९) वुत्तेसु अट्ठसु आकारेसु अन्तं विना पुरिमेहि सत्तहि विनयकम्माकारेहि अतिरित्तं करोन्तेनाति वुत्तं होति. यथाह ‘‘इमेहि सत्तहि विनयकम्माकारेहि यं अतिरित्त’’न्तिआदि (पाचि. अट्ठ. २३८-२३९).

इध अतिरित्तं कातुं अभिहटभोजनं कप्पियञ्च नाम होति, कप्पियकतेन सिङ्गिवेरलसुणादिवत्थुना युत्तताय च अकप्पियमंसाभावेन च कुलदूसनादीहि अनुप्पन्नभावेन च कतञ्च नाम होति. ‘‘अलमेतं सब्ब’’न्ति अतिरित्तकतभावतो एवं कप्पियञ्च तं कतं चाति कप्पियकतन्ति वुत्तं होति. एवमुपरिपि कत-सद्दस्स अत्थो च समासविग्गहो च वेदितब्बो . अवसिट्ठपदेसु भिक्खुना पटिग्गहितं पटिग्गहितं नाम. तं कारापेत्वा आगतेन भिक्खुना थोकं उच्चारेत्वा, ओतारेत्वा वा दस्सितं उच्चारितकतं नाम. कप्पियं कारापेतुमागतस्स अड्ढतेय्यहत्थप्पमाणहत्थपासब्भन्तरगतेन अतिरित्तकतं ‘‘हत्थपासे कत’’न्ति वुच्चति. अन्तमसो पवारणजनकं यं किञ्चि भोजनं कुसग्गेनापि गहेत्वा भुत्तत्ता भुत्ताविना. यथाह ‘‘पञ्चन्नं भोजनानं अञ्ञतरं भोजनं अन्तमसो कुसग्गेनापि भुत्तं होती’’ति. भुञ्जन्तो पवारितो हुत्वा यो आसनं न कोपेति, सो भुत्तावी पवारितो ‘‘आसना अवुट्ठितो’’ति वुच्चति, तेन कतं ‘‘भुत्ताविना…पे… अवुट्ठितेन कत’’न्ति वुत्तं. ‘‘अलमेतं सब्ब’’न्ति वचीभेदं कत्वा वुत्तं ‘‘अलमेतं सब्बन्ति वुत्तं होती’’ति दस्सितं. अयं सत्तविधो विनयकम्माकारो नाम.

गिलानातिरित्तकं पन इमिस्सा गाथाय अवुत्तम्पि अनतिरित्तसन्दस्सनत्थं वक्खमानाय ‘‘कत’’न्तिआदिगाथाय ‘‘न गिलानातिरित्तञ्चा’’ति इमस्स विपरियायतो वेदितब्बं. गिलानतो अतिरित्तं, तस्स अञ्ञदिनेसु भुञ्जनत्थाय उपट्ठापितम्पि गिलानातिरित्तं नाम.

‘‘तेन भिक्खुना’’ति इमिना ‘‘भुत्ताविना’’ति च ‘‘भुत्ताविना पवारितेन आसना वुट्ठितेना’’ति च वुत्तप्पकारेन विसिट्ठं तेनेव पाकटं भिक्खुं परामसति, पवारणजनकानं पञ्चन्नं भोजनानं अञ्ञतरं अप्पमत्तकम्पि भुत्ताविना, भुत्तावी पवारितोपि हुत्वा आसना अवुट्ठितेन वा भिक्खुनाति वुत्तं होति. ओनमित्वान भाजनेति एत्थ ‘‘दस्सिते भोजने’’ति सेसो, ‘‘अथा’’ति इमिना सम्बन्धो. कप्पियकरणारहानि सिङ्गिवेरादीनि कप्पियं कारेत्वा पटिग्गहापेत्वा आगन्त्वा हत्थपासब्भन्तरे पत्वा अतिरित्तं कारापेन्तेन भिक्खुना भाजनं थोकं ओनामेत्वा उच्चारेत्वा दस्सितकालानन्तराति वुत्तं होति. उत्तरि कातब्बं दस्सेतुमाह ‘‘अल’’न्तिआदि.

एत्तावता ‘‘तेन भिक्खुना’’ति इमिना ‘‘भुत्ताविना कतं, भुत्ताविना पवारितेन आसना अवुट्ठितेन कत’’न्ति अङ्गद्वयं सङ्गहितं. ‘‘ओनमेत्वान भाजन’’न्ति इमिना ‘‘उच्चारितकतं होती’’ति इदं सङ्गहितं. ‘‘कप्पियकतं, पटिग्गहितकतं, हत्थपासेकत’’न्ति इदं तयं अनन्तरियवाचिना अथ-सद्देन सङ्गहितं. ‘‘अलमेतं सब्ब’’न्ति इदं पनेत्थ सरूपेनेव दस्सितन्ति दट्ठब्बं.

१३०४. पत्ते ठितभोजनमेव अतिरित्तं कातब्बन्ति नत्थि, पच्छिआदीसु यत्थ कत्थचि भाजने ठितम्पि कातब्बन्ति दस्सेतुमाह ‘‘कप्पियं पना’’ति. कुण्डेति भण्डुक्खलियं. भाजनेति यं किञ्चि भाजनं गहितं.

१३०५. एतन्ति अतिरित्तकतं एतं भोजनं. तं एकमेव ठपेत्वाति योजना. ‘‘वट्टतेवा’’ति वुत्तेपि अब्भङ्गादीनमत्थायाति गण्हेय्युन्ति आह ‘‘भुञ्जितब्ब’’न्ति, तमेकं विना परेहि परिभुञ्जितब्बन्ति अत्थो.

१३०६-७. कप्पियं कारेत्वाति अतिरित्तं कारेत्वा. आकिरन्ति चेति यदि पक्खिपन्ति. पुन तथा अतिरित्तं कारेत्वा भुञ्जितब्बन्ति योजना.

तं केन अतिरित्तं कातब्बन्ति आह ‘‘येना’’तिआदि. न्ति अतिरित्तकतं भोजनं. येन अकतन्ति येन भिक्खुना पठमं अतिरित्तं न कतं, तेन कातब्बन्ति सम्बन्धो. यथाह ‘‘येन अकतन्ति अञ्ञेन भिक्खुना येन पठमं न कतं, तेन कातब्ब’’न्ति (पाचि. अट्ठ. २३८-२३९). यं वा अकतं, तं विसुं तेन वा कातब्बन्ति योजना. यं वा अकतन्ति तस्मिं अतिरित्तकतभोजने अपक्खित्तं यं भोजनं अतिरित्तं न कतं. तं विसुं तेन वा कातब्बन्ति पच्छा पक्खित्तं भोजनं अतिरित्तं कतेन यथा अमिस्सं होति, तथा अञ्ञस्स भाजनस्स गहणवसेन विसुं कारेत्वा तेन पठमं कतातिरित्तेनापि अतिरित्तं कातब्बं. यथाह – ‘‘यञ्च अकतन्ति येन पठमं कप्पियं कतं, तेनापि यं अकतं, तं कातब्बं. पठमभाजने पन कातुं न लब्भति. तत्थ हि करियमानं पठमं कतेन सद्धिं कतं होति, तस्मा अञ्ञस्मिं भाजने कातुं वट्टतीति अधिप्पायो’’ति.

१३०८. अकप्पियादीहिसत्तहीति ‘‘अनतिरित्तं नाम अकप्पियकतं होति, अप्पटिग्गहितकतं होति, अनुच्चारितकतं होति, अहत्थपासे कतं होति, अभुत्ताविना कतं होति, भुत्ताविना च पवारितेन आसना वुट्ठितेन कतं होति, ‘अलमेतं सब्ब’न्ति अवुत्तं होती’’ति (पाचि. २३९) वुत्तेहि सत्तहि विनयकम्माकारेहि. अतिरित्तं कतन्ति योजना. ‘‘होति अनतिरित्तक’’न्ति पदच्छेदो.

१३०९. उपकट्ठवेलायपि अतिरित्तं करोन्तेन ‘‘अहं पातोव भुञ्जि’’न्ति वा ‘‘थोकं परिभुञ्जि’’न्ति वा अचिन्तेत्वा कातब्बन्ति दस्सेतुमाह ‘‘योपी’’तिआदि. उपकट्ठूपनीतम्पीति उपकट्ठवेलाय उपनीतम्पि भोजनं.

१३१०. यामादिकालिकन्ति यामसत्ताहयावजीविककालिकं. अनामिस्सन्ति आमिसेन अमिस्सं. तं यामादिकालिकं परिभुञ्जतोति सम्बन्धो.

१३१२. गिलानस्स भुत्तातिरित्तं विय कदाचि भुञ्जिस्सतीति उद्दिस्स ठपितम्पि गिलानातिरित्तं नामाति अट्ठकथायं (पाचि. अट्ठ. २३८-२३९ अत्थतो समानं) वुत्तं. ‘‘विहारादीसु गिलानस्स पापुणनकोट्ठासम्पि गिलानातिरित्तं नामा’’ति वदन्ति.

१३१३. कथिनेनाति पठमकथिनेन.

पठमपवारणकथावण्णना.

१३१४. अनतिरित्तेनाति एत्थ ‘‘खादनीयेन वा भोजनीयेन वा’’ति सेसो. एत्थ ‘‘खादनीयं नाम पञ्चभोजनानि यामकालिकं सत्ताहकालिकं यावजीविकं ठपेत्वा अवसेस’’न्ति (पाचि. २३९) वुत्तं पञ्चभोजनतो अञ्ञं सब्बं यावकालिकं खादनीयं नाम. ‘‘भोजनीयं नाम पञ्च भोजनानि ओदनो कुम्मासो सत्तु मच्छो मंस’’न्ति (पाचि. २३९) वुत्तं. एत्थ विनिच्छयो अनन्तरसिक्खापदे वुत्तो. पवारेय्याति एत्थ ‘‘अभिहट्ठु’’न्ति सेसो. अभिहट्ठुं पवारेय्याति अभिहरित्वा ‘‘हन्द भिक्खु यावतकं इच्छसि, तावतकं गहेत्वा खाद वा भुञ्ज वा’’ति एवं पवारेय्य. ‘‘पवारित’’न्तिपदं वुत्तत्थमेव. जानन्ति सुत्वा वा दिस्वा वा तस्स पवारितभावं जानन्तो. आसादनापेक्खोति आसादनं चोदनं मङ्कुकरणभावं अपेक्खमानो. भुत्तेति तस्स पयोगेन इतरेन भुञ्जित्वा परियोसापिते. तस्साति यो तस्स पवारितभावं ञत्वा ‘‘भुञ्जा’’ति नियोजेसि, तस्स.

१३१५-६. एकस्स भुञ्जनेन अञ्ञस्स पाचित्ति होतीति कथमेतन्ति आसङ्काय तथा वुत्तत्ता परिहरितुमाह ‘‘दुक्कटं…पे… दस्सित’’न्ति. इतरस्स गहणेति पवारितभिक्खुनो भुञ्जनत्थाय पटिग्गहणे. अज्झोहारपयोगेसु चाति एत्थापि ‘‘इतरस्सा’’ति सम्बन्धो. सब्बं दुक्कटं, पाचित्तियञ्च. दस्सितन्ति ‘‘अभिहरति, आपत्ति दुक्कटस्स. तस्स वचनेन ‘खादिस्सामि भुञ्जिस्सामी’ति पटिग्गण्हाति, आपत्ति दुक्कटस्स. अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्स. भोजनपरियोसाने आपत्ति पाचित्तियस्सा’’ति (पाचि. २४४) देसितं भगवताति अत्थो.

१३१७. उभयत्थापि विमतिस्साति पवारिते च अपवारिते च विमतिस्स. दुक्कटं परिदीपितन्ति ‘‘पवारिते वेमतिको. अप्पवारिते वेमतिको, आपत्ति दुक्कटस्सा’’ति (पाचि. २४५) देसितं.

१३१८. कारापेत्वाति एत्थ ‘‘भुञ्जाही’’ति सेसो. अञ्ञस्सत्थायाति एत्थ ‘‘अभिहरन्तो गच्छाही’’ति सेसो.

१३१९. ओमसवादतुल्यावाति इदं अदिन्नादानसमुट्ठानं सन्धायाह.

दुतियपवारणकथावण्णना.

१३२०. खादनीयं वाति पञ्च भोजनानि च कालिकत्तयञ्च विना अवसेसेसु यं किञ्चि वा. भोजनीयं वाति पञ्चसु भोजनेसु अञ्ञतरम्पि. विकालेति विगते काले. कालो नाम अरुणुग्गमनतो याव मज्झन्तिका, तदञ्ञो विकालो. यथाह ‘‘विकालो नाम मज्झन्तिके वीतिवत्ते याव अरुणुग्गमना’’ति (पाचि. २४९). ठितमज्झन्तिकोपि कालेयेव सङ्गय्हति. यथाह ‘‘ठितमज्झन्तिकोपि कालसङ्गहं गच्छति. ततो पट्ठाय पन खादितुं वा भुञ्जितुं वा न सक्का, सहसा पिवितुं पन सक्का भवेय्य. कुक्कुच्चकेन पन न कातब्बं. कालपरिच्छेदजाननत्थञ्च कालत्थम्भो योजेतब्बो, कालब्भन्तरेव भत्तकिच्चं कातब्ब’’न्ति (पाचि. अट्ठ. २४८-२४९). दोसन्ति पाचित्तियं.

१३२१. ‘‘खादनीयं वा भोजनीयं वा’’ति एत्थ भोजनीयस्स पवारणसिक्खापदे दस्सितसरूपत्ता खादनीयं ताव सरूपतो दस्सेतुमाह ‘‘यमामिसगत’’न्तिआदि. एत्थाति एतेसु खादनीयभोजनीयेसु. यं पन वनमूलफलादिकं आमिसगतं आमिसे यावकालिके परियापन्नं, तं खादनीयन्ति योजना. कालिकेस्वसमोहत्थन्ति एत्थ गाथाबन्धवसेन म-कारलोपो, असम्मोहत्थन्ति वुत्तं होति. इदन्ति वक्खमानं सन्धायाह.

१३२२. मूलन्ति यं किञ्चि रुक्खलतानं मूलं. कन्दन्ति रुक्खलतानमेव कन्दं. मुळालन्ति पदुमगच्छमूलकन्दं. मत्थकन्ति तालनाळिकेरादीनं मत्थकं, वेळुकळीरपल्लवङ्कुरानञ्च एत्थेव सङ्गहो. खन्धकन्ति उच्छुआदिखन्धकं. तचन्ति छल्लि. पत्तन्ति पण्णं. पुप्फन्ति कुसुमं. फलन्ति रुक्खलतादीनं फलं. अट्ठीति रुक्खलतादिबीजं. पिट्ठन्ति धञ्ञादिपिट्ठं. निय्यासन्ति सिलेसं. ‘‘खादनीय’’न्ति सब्बत्थ पकरणतो लब्भति.

१३२३. एवं खादनीयानं मातिकं निक्खिपित्वा ते सरूपतो दस्सेतुमाह ‘‘मूलखादनीयादीन’’न्तिआदि. तत्थ रुक्खमूलमेव खादनीयं, तं आदि येसन्ति विग्गहो. मुखमत्तनिदस्सनं निबोधथाति एत्थ ‘‘मया करियमान’’न्ति सेसो. मुखमत्तन्ति पवेसद्वारमत्तं, निरवसेसतो दस्सने पपञ्चभीरुकानं पुब्बे भयं होतीति सङ्खेपतो खादनीयानि दस्सिस्सन्ति वुत्तं होति. तथा दस्सने पयोजनमाह ‘‘नामत्थेसु भिक्खूनं पाटवत्थाया’’ति, मूलखादनीयादीनं नामेसु च तदत्थेसु च भिक्खूनं पाटवुप्पादनत्थन्ति अत्थो.

१३२४-५. मूलकमूलादीनि उपदेसतोयेव वेदितब्बानि. न हि तानि परियायन्तरेन वुच्चमानानिपि सक्का विञ्ञातुं. परियायन्तरेनपि हि वुच्चमाने तं तं नामं अजानन्तानं सम्मोहोयेव सिया, तस्मा तत्थ न किञ्चि वक्खाम. साकानन्ति सूपेय्यपण्णानं. इधाति इमस्मिं सिक्खापदे. आहारत्थन्ति आहारेन कत्तब्बपयोजनं, आहारकिच्चन्ति वुत्तं होति. ‘‘आमिसत्थ’’न्तिपि लिखन्ति. फरन्तीति वित्थारेन्ति.

१३२६. जरट्ठन्ति पुराणकन्दं. यं तं जरट्ठन्ति सम्बन्धो. सेसानं जरट्ठं यावकालिकन्ति योजना. सेसानन्ति मूलकादीनि वुत्तानि. यथाह ‘‘मूलकखारकजज्झरीमूलानं पन जरट्ठानिपि आमिसगतिकानेवा’’ति (पाचि. अट्ठ. २४८-२४९).

१३३१. धोतोति निब्बत्तितपिट्ठो.

१३३२. अधोतो खीरवल्लिया कन्दोति योजना. वाक्यपथातीताति ‘‘असुको वा असुको वा’’ति वत्वा परियन्तं पापेतुं असक्कुणेय्यत्ता वचनपथातीता.

१३३३. पुण्डरीकं सेतं. पदुमं रत्तं.

१३३४. सम्भवं जातं.

१३३८. जरट्ठबुन्दोति कन्दस्स हेट्ठा अतीव परिणतट्ठानं.

१३३९. पथवियं गतोति अन्तोपथवियं गतो, पथवियं निमुज्जित्वा गततरुणदण्डोति वुत्तं होति.

१३४०. एवं अन्तोभूमियं गतो. ‘‘पण्णदण्डो उप्पलादीन’’न्ति पदच्छेदो. सब्बोति तरुणोपि परिणतोपि. उप्पलादीनं, पदुमजातिया च सब्बो पण्णदण्डो यावकालिकोति योजना.

१३४५. पत्तखादनीयंनामाति पत्तसङ्खातं खादनीयं नाम.

१३४८. मूलकादीनन्ति ‘‘मूलकं खारकञ्चेवा’’तिआदिकाय गाथाय वुत्तमूलकादीनं.

१३४९. कण्णिकाति पदुमकण्णिका.

१३६०. केतकादीनन्ति एत्थ आदि-सद्देन तिम्बरुसकं गहितं. तालफलट्ठीति तरुणफलानं अट्ठि.

१३६१. ‘‘पुन्नागमधुकट्ठीनी’’ति च ‘‘पुन्नागमधुकट्ठिचा’’ति च पोत्थकेसु उभयथा पाठो दिस्सति, अत्थो पन एकोयेव. ‘‘सेलु अट्ठी’’ति पदच्छेदो. अनामिसेति यावजीविके.

१३६३. धोतंतालपिट्ठन्ति तालफेग्गुं कोट्टेत्वा उदके मद्दित्वा परिस्सावेत्वा कलले भाजनतलं ओतिण्णे पसन्नोदकं अपनेत्वा गहिततालपिट्ठन्ति वुत्तं होति. तथा खीरवल्लिया पिट्ठन्ति योजना, तथेव कोट्टेत्वा परिस्सावेत्वा गहितखीरवल्लिया पिट्ठन्ति अत्थो.

१३६४. अधोतं वुत्तविपरियायतो गहेतब्बं. ‘‘आहारत्थमसाधेन्तं, सब्बं तं यावजीविक’’न्ति वचनतो तेसु तेसु जनपदेसु मनुस्सानं आहारकिच्चं अकरोन्तं मूलादि यावजीविकं, तदञ्ञं यावकालिकन्ति सङ्खेपलक्खणं कातब्बन्ति.

विकालभोजनकथावण्णना.

१३६९. भोजनं सन्निधिं कत्वा खादनं वाति एत्थ भोजनखादनीयानि यथावुत्तभेदसरूपानेव. सन्निधिं कत्वाति पटिग्गहेत्वा एकरत्तम्पि अतिक्कामेत्वा, सन्निदहित्वाति वुत्तं होति. यथाह ‘‘पटिग्गहेत्वा एकरत्तम्पि वीतिनामितस्सेतं अधिवचन’’न्ति (पाचि. अट्ठ. २५३). तदेव वक्खति ‘‘सय’’न्तिआदिना. खादनन्ति कम्मसाधनोयं, ‘‘खज्ज’’न्ति इमिना समानत्थो.

१३७१. ‘‘सन्निधिं कत्वा’’ति एत्थ निद्देसं दस्सेतुमाह ‘‘सय’’न्तिआदि.

१३७२. ‘‘तं न वट्टती’’ति एत्थ अत्थं दस्सेतुमाह ‘‘ततो’’तिआदि. ततोति सन्निधिकतभोजनतो. सुद्धचित्तेनाति सवासनसकलकिलेसप्पहानतो निम्मलचित्तेन. तादिनाति अट्ठसु लोकधम्मेसु निब्बिकारभावेन तादिना. अथ वा यादिसा पुरिमका सम्मासम्बुद्धा रूपारूपगुणेहि अहेसुं, तादिसेन भगवता.

१३७३. ओदनादीसु पञ्चसु भोजनेसु ताव अकप्पियमंसेन सन्निधिवसेन पाचित्तियञ्च आपत्तिविसेसञ्च दस्सेतुमाह ‘‘अकप्पियेसू’’तिआदि. पाचित्तीति सन्निधिपाचित्तियमाह. इतरेति सीहादिमंसम्हि. दुक्कटेन सह पाचित्तीति योजना.

१३७४. यामकालिकसङ्खातं परिभुञ्जतोति एत्थ ‘‘सन्निधिं कत्वा’’ति अधिकारतो लब्भति . ‘‘दुक्कटेन सहा’’ति अवत्वा ‘‘पाचित्ती’’ति वुत्तत्ता सति पच्चये परिभुञ्जतोति गहेतब्बं. यथाह ‘‘यामकालिकं सति पच्चये अज्झोहारतो पाचित्तियं. आहारत्थाय अज्झोहारतो दुक्कटेन सद्धिं पाचित्तिय’’न्ति (पाचि. अट्ठ. २५३).

१३७५. अन्नन्ति एत्थापि ‘‘सन्निधिकत’’न्ति इदं पुरे विय लब्भति, ‘‘पकति’’न्ति इदं ‘‘अन्न’’न्ति एतस्स विसेसनं, मनुस्समंसादीहि असम्मिस्सं नातिरित्तकतं अन्नमत्तन्ति अत्थो. पाचित्तियद्वयन्ति अनतिरित्तपच्चया च सन्निधिपच्चया च द्वे पाचित्तियानि.

१३७६. ‘‘द्वे , द्वय’’न्ति उभयत्थापि अयमेवत्थो.

१३७७. सामिसेन मुखेन द्वेति एत्थ ‘‘पञ्च भोजनानि यामकालिकं सत्ताहकालिकं यावजीविकं ठपेत्वा अवसेसं खादनीयं नामा’’ति (पाचि. २५४) वुत्तत्ता खादनीयासङ्गहितेन यामकालिकेन च तेन सम्मिस्सत्ता सन्निधिनामेन मुखगतआमिसमूलकेन च सन्निधिपाचित्तियानि द्वे होन्तीति अत्थो. सामिसेन मुखेनाति उपलक्खणत्ता यथाकथञ्चि आमिसे मिस्सीभूते एत्तका आपत्तियोति दट्ठब्बं. निरामिसं यामकालिकं भुञ्जतो एकमेव पाचित्तियन्ति योजना, येन केनचि आकारेन असम्मिस्सं यामकालिकं परिभुञ्जतो एकमेव पाचित्तियं होतीति अत्थो.

१३७८. तमेवाति सन्निहितमेव कालिकं. तेसु द्वीसु विकप्पेसूति सामिसनिरामिसविकप्पद्वये. केवलं दुक्कटं वड्ढतीति पठमविकप्पे द्वीहि पाचित्तियेहि सद्धिं दुक्कटं, दुतियविकप्पे पाचित्तियेन सद्धिं दुक्कटं होतीति वुत्तं होति.

१३७९. सुद्धन्ति एत्थ ‘‘सन्निधिकतं भोजन’’न्ति सेसो. इदं ‘‘पकतिभोजने’’ति (पाचि. अट्ठ. २५३) अट्ठकथायं, इध च ‘‘न दोसो यामकालिके’’ति यामकालिकस्स विसुं वक्खमानत्ता विञ्ञायति, अकप्पियमंसयामकालिकेहि अमिस्सं भोजनन्ति वुत्तं होति.

१३८०. मंसेति एत्थ ‘‘अकप्पिये’’ति इदं थुल्लच्चयादिवचनेनेव लब्भति. वड्ढतीति पुब्बे वुत्तेहि पाचित्तियद्वयेहि सद्धिं मनुस्समंसे थुल्लच्चयञ्च सीहादिमंसे दुक्कटञ्च वड्ढति. मनुस्समंसे सेसे सीहमंसादिके अकप्पियमंसे च यथानुक्कमतो थुल्लच्चयञ्चेव दुक्कटञ्चाति द्वयं वड्ढतीति योजना.

१३८१. अनतिरित्तम्पि भोजनं विकाले परिभुञ्जतो भिक्खुनो तन्निमित्तको दोसो यथावुत्तेसु सब्बविकप्पेसु नत्थीति योजना. ‘‘विकाल…पे… कालिके’’ति यामकालिकस्स विसुं वक्खमानत्ता च अतिरित्तकारापनञ्च भोजनेयेव सम्भवतीति अनतिरित्तन्ति एत्थ ‘‘निहितभोजन’’न्ति सेसो. ‘‘अनतिरित्तपच्चया पन विकाले सब्बविकप्पेसु अनापत्ती’’ति (पाचि. अट्ठ. २५३) अट्ठकथावचनतो दोसोति अनतिरित्तपच्चया पाचित्तियमाह. तेनेव वक्खति ‘‘तन्निमित्तको’’ति, अनतिरित्तनिमित्तकोति अत्थो. सब्बविकप्पेसूति ‘‘सुद्धं वा मनुस्समंसमिस्सं वा सीहादिमंसमिस्सं वा यामकालिकमिस्सं वा’’ति सब्बेसु विकप्पेसु. ‘‘तन्निमित्तको’’ति वचनेनेव वारितविकालादिनिमित्तस्स दोसस्स सम्भवं दस्सेति.

१३८२-३. विकालपच्चया वाति एत्थ वा-सद्देन ‘‘अनतिरित्तपच्चया’’ति इदं समुच्चितं. अपि-सद्दो ‘‘यामकालिकेपी’’ति योजेतब्बो. सत्ताहकालिकं, यावजीविकं आहारस्सेव अत्थाय पटिग्गण्हतो गहणे, यथावुत्तस्स सत्ताहकालिकयावजीविकभेदेन दुविधस्स तु अज्झोहारपयोगेसु निरामिसे वा दुक्कटन्ति योजना. तु-सद्दो एव-कारत्थो.

१३८४. अथाति वाक्यारम्भे निपातो. आमिससंसट्ठं सत्ताहकालिकं, यावजीविकं वाति योजना. गहेत्वाति पटिग्गहेत्वा. ठपितन्ति अरुणं अतिक्कामेत्वा ठपितं. पाचित्तीति सन्निधिपाचित्ति.

१३८५. कालोति अरुणुग्गमनादिमज्झन्तिकावसानो कालो. यामोति मज्झन्तिकादिदुतियअरुणुग्गमनावसानो. तं तं कालं कालिकं अतिक्कामयतो तु दोसोति योजना. तु-सद्दो एवकारत्थो. तं वा कालिकन्ति यथाक्कमं यावकालिकं यामकालिकं सत्ताहकालिकन्ति वुत्तं होति.

१३८६. यावकालिकं अत्तना सम्भिन्नानि इतरानि तीणि कालिकानि अत्तनोयेव सभावं उपनेतीति योजना. सको भावो सभावो, तं.

१३८७-८. एवमेवविनिद्दिसेति ‘‘पुरिमं पुरिमं कालिकं अत्तना सम्मिस्सं पच्छिमं पच्छिमं अत्तनो सभावमेव गाहापेती’’ति कथेय्याति वुत्तं होति.

इमेसूतिआदीसु निद्धारणे भुम्मं. अन्तोवुत्थं होतीति अकप्पियकुटियं ठपेत्वा अरुणुट्ठापनेन अन्तोवुत्थं नाम होति. सन्निधि च होतीति पटिग्गहेत्वा पटिग्गहणं अविजहित्वा अरुणुट्ठापनेन सन्निधि च नाम होति. पोत्थकेसु ‘‘सन्निधि’’न्ति सानुनासिको पाठो दिस्सति, ‘‘होती’’ति किरियाय सम्बन्धत्ता सन्निधि-सद्दो पठमेकवचनन्तोति अनुनासिको आगमसन्धिजोति वेदितब्बो. उभयम्पीति यथावुत्तं अन्तोवुत्थं, सन्निधि चाति उभयम्पि. न होतेवाति पुरिमकालिकद्वयेन अमिस्सं न होतेव.

१३८९. कप्पियकुटिनामेन अकतं, असम्मतं, अपरिग्गहं, पाकारादीहि परिक्खित्तं सेनासनं अकप्पियकुटि नामाति सङ्खेपतो गहेतब्बं. अन्तद्वयेनाति सत्ताहकालिकयावजीविकेन, सहत्थे करणवचनं. ‘‘मिस्सित’’न्ति सेसो. गहितन्ति पटिग्गहितं. तं पुब्बं द्वयन्ति यावकालिकयामकालिकद्वयं. पुरिमकालिकद्वये यं किञ्चि तदहुपटिग्गहितम्पि अकप्पियकुटियायेव ठपेत्वा अरुणं उट्ठापितेन पच्छिमकालिकद्वये येन केनचि सम्मिस्सं अन्तोवुत्थं नाम होतीति वुत्तं होति.

१३९०. अन्तोवुत्थेन पच्छिमकालिकद्वयेन संसट्ठं यदिदं पुरिमकालिकद्वयं, अयं मुखसन्निधि नाम होतीति अट्ठकथायं (महाव. अट्ठ. २९५ अत्थतो समानं) वुत्तं. महापच्चरियं पन अन्तोवुत्थं होति, न कप्पति इति दळ्हं कत्वा वुत्तन्ति योजना.

तत्थ ‘‘मुखसन्निधी’’ति च ‘‘अन्तोवुत्थ’’न्ति च नाममत्तमेव नानाकरणं, सोयेवत्थोति उभिन्नं अट्ठकथावचनानं अनत्थन्तरता वेदितब्बा. तथा हि मुख-सद्दो अन्तो-सद्दपरियायो, सन्निधि-सद्दो परिवुत्थ-सद्दपरियायो. मुखे सन्निधि मुखसन्निधीति कम्मसाधनं. बहि सन्निधिनिवत्तनत्थं अट्ठकथासु मुख-ग्गहणं, अन्तो-गहणञ्च कतं. बहीति च पटिग्गहेत्वा अकप्पियकुटिया बहि यत्थ कत्थचि परिवुत्थं पच्छिमकालिकद्वयं पुरिमेन कालिकद्वयेन संसट्ठं अधिप्पेतं. मुखसन्निधिअन्तोवुत्थपदानं अनत्थन्तरभावो समन्तपासादिकायं वुत्तो.

यथाह ‘‘सामणेरो भिक्खुस्स तण्डुलादिकं आमिसं आहरित्वा कप्पियकुटियं निक्खिपित्वा पुनदिवसे पचित्वा देति, अन्तोवुत्थं न होति. तत्थ अकप्पियकुटियं निक्खित्तसप्पिआदीसु यं किञ्चि पक्खिपित्वा देति, मुखसन्निधि नाम होति. महापच्चरियं पन ‘अन्तोवुत्थं होती’ति वुत्तं, तत्थ नाममत्तमेव नानाकरण’’न्ति (महाव. अट्ठ. २९५). निस्सन्देहे पन अञ्ञथा वुत्तो विय विञ्ञायति, तत्थपि अयमेव नयो वेदितब्बो.

१३९१. दोसोति सन्निधिदोसो न होति. निदहित्वाति पटिग्गहेत्वा पटिग्गहणं अविजहित्वा सकसककालब्भन्तरेयेव निदहित्वा. एत्थ च हेट्ठिमन्ततो सन्निधिं दस्सेतुं ‘‘पत्तं धोवित्वा पुन तत्थ अच्छोदकं वा आसिञ्चित्वा अङ्गुलिया वा घंसित्वा निस्नेहभावो जानितब्बो’’ति (पाचि. अट्ठ. २५३) अट्ठकथायं वुत्तं. एतेन निरपेक्खेन पटिग्गहणं अविस्सज्जेत्वाव सयं वा अञ्ञेन वा तुच्छं कत्वान सम्मा धोवित्वा निट्ठापिते पत्ते लग्गम्पि अविजहितपटिग्गहितमेव होतीति तत्थ आपत्ति वुत्ताति गण्ठिपदेसु वुत्तं. एतेन निरपेक्खेन पटिग्गहणे विस्सट्ठे तादिसेपि पत्ते दोसो नत्थीति सिद्धं.

सन्निधिकथावण्णना.

१३९३. पणीतानि भोजनानीति पाळियं ‘‘सेय्यथिदं? सप्पि नवनीतं तेलं मधु फाणितं मच्छो मंसं खीरं दधी’’ति (पाचि. २५९) उद्दिसित्वा –

‘‘सप्पि नाम गोसप्पि वा अजिकासप्पि वा महिंससप्पि वा, येसं मंसं कप्पति, तेसं सप्पि. नवनीतं नाम तेसञ्ञेव नवनीतं. तेलं नाम तिलतेलं सासपतेलं मधुकतेलं एरण्डकतेलं वसातेलं. मधु नाम मक्खिकामधु. फाणितं नाम उच्छुम्हा निब्बत्तं. मच्छो नाम ओदको वुच्चति. मंसं नाम येसं मंसं कप्पति, तेसं मंसं. खीरं नाम गोखीरं वा अजिकाखीरं वा महिंसखीरं वा, येसं मंसं कप्पति, तेसं खीरं. दधि नाम तेसञ्ञेव दधी’’ति (पाचि. २६०) –

निद्दिट्ठानि नव पणीतभोजनानीति अत्थो. अगिलानोति ‘‘अगिलानो नाम यस्स विना पणीतभोजनानि फासु होती’’ति (पाचि. २६०) वुत्तो. अगिलानोति एत्थ ‘‘हुत्वा’’ति सेसो.

१३९४. सप्पिना देहीतिआदि विञ्ञापनप्पकारो. सप्पिभत्तन्ति एत्थ किञ्चापि सप्पिसंसट्ठं भत्तं, सप्पि च भत्तञ्च सप्पिभत्तन्ति विञ्ञायति, अट्ठकथासु पन ‘‘सालिभत्तं विय सप्पिभत्तं नाम नत्थी’’ति (पाचि. अट्ठ. २५९) कारणं वत्वा दुक्कटस्सेव दळ्हतरं कत्वा वुत्तत्ता न सक्का अञ्ञं वत्तुं. अट्ठकथाचरिया एव हि ईदिसेसु ठानेसु पमाणं.

१३९५. पाचित्ति परियापुताति ‘‘अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्सा’’ति (पाचि. २६०) एवं अज्झोहारगणनाय पाचित्ति वुत्ता.

१३९६. सुद्धानीति अन्नेन अमिस्सानि. सेखियेसूति सिक्खाकरणीये वुत्तन्ति अत्थो.

१३९७. यस्मा सुद्धानं पणीतभोजनानं विञ्ञापेत्वा परिभुञ्जनं दुक्कटविसयं, तस्मा. सत्तधञ्ञमयन्ति सालिआदीनं सत्तन्नं धञ्ञानं अञ्ञतरस्स विकारभूतं.

१३९८. सचे ददातीति योजना. विसङ्केतन्ति अनापत्ति होतीति वुत्तं होति.

१३९९. देति चेति सम्बन्धो. अञ्ञतरेनाति सहत्थे करणवचनं. ‘‘भत्त’’न्ति अधिकारतो लब्भति. अस्स भिक्खुस्स. विसङ्केतन्ति अञ्ञं याचितस्स अञ्ञस्स दिन्नत्ता सङ्केतस्स विराधनेन अनापत्तीति वुत्तं होति.

१४००. येन येन हीति एत्थापि तथेव करणवचनं. ‘‘विञ्ञत्त’’न्ति इदं अधिकतस्स ‘‘भत्त’’न्ति एतस्स विसेसनं. येनयेनाति अनियमेन पणीतेन. तेन सप्पिआदि विसुं विसुं गहितमेव, सप्पिआदीनं गोसप्पिआदिभेदो च सङ्गहितो. तस्मिं लद्धेपीति याचितेयेव लद्धे सति. तस्स तस्स मूलेपि लद्धेति विच्छावसेन योजना.

किं वुत्तं होति? ‘‘सप्पिना भत्तं देही’’ति सामञ्ञेन विञ्ञापेन्तस्स तमेव वा ‘‘इमिना सप्पिं कत्वा गण्हथा’’ति नवनीतादीसु अञ्ञतरं वा धेनुं वा मूलं वा देति चे, ‘‘गोसप्पिना भत्तं देही’’ति विसेसयुत्तं कत्वा विञ्ञापेन्तस्स तमेव वा गोनवनीतादीनि वा गाविं वा ‘‘इदं दत्वा सप्पिं गण्हथा’’ति मूलं वा सचे देति, विसङ्केतं न होति, यथावत्थुकमेव आपत्तिं आपज्जतीति वुत्तं होति.

न अञ्ञथाति सप्पिं याचितवतो ‘‘इमं गहेत्वा सप्पिं कत्वा गण्हथा’’ति अवत्वा ‘‘सप्पि नत्थि, इदं गण्हथा’’ति वत्वा वा तुण्हीभूतेन वा नवनीतादीसु किस्मिञ्चि दिन्ने विसेसविञ्ञापकस्स तदञ्ञदानेपि विसङ्केतमेव होतीति अत्थो. पाळिया अनागतेपि दिन्ने विसङ्केतमेव होति. ‘‘सचे पन अञ्ञं पाळिया आगतं वा अनागतं वा देति, विसङ्केत’’न्ति (पाचि. अट्ठ. २५९) अट्ठकथायं वुत्तं.

१४०१. पाळियन्ति पुब्बे दस्सितं ‘‘सप्पि नाम गोसप्पी’’तिआदिं निद्देसपाळिमाह. यथाह ‘‘पाळियं आगतनवनीतादीनि ठपेत्वा’’तिआदि (पाचि. अट्ठ. २५९). अञ्ञेहि नवनीतादीहि. सहत्थे करणवचनं.

१४०२. ‘‘विञ्ञापेत्वा’’ति इमस्स कम्मभूतं ‘‘भत्त’’न्ति अधिकतं. गाथाबन्धवसेन वा-सद्दस्स रस्सो कतो. एकतो वाति योजना, ‘‘नानतो’’तिपि गहितमेव, एकट्ठानतो वा नानट्ठानतो वाति वुत्तं होति. यथाह ‘‘सचे पन सब्बेहिपि सप्पिआदीहि एकट्ठाने वा नानट्ठाने वा विञ्ञापेत्वा’’तिआदि (पाचि. अट्ठ. २५९). तेनेव भुञ्जतीति एत्थ परिकप्पसूचकं ‘‘चे’’ति इदञ्च अवकंससन्दस्सनत्थं ‘‘कुसग्गेन एकबिन्दुम्पी’’ति इदञ्च अज्झाहरितब्बं. मताति अट्ठकथायं (पाचि. अट्ठ. २५९) वुत्तं सन्धायाह. एकतो वा नानतो वा ठाना भत्तं विञ्ञापेत्वा एकरसं कत्वा अन्तमसो कुसग्गेन एकबिन्दुम्पि भुञ्जति चे, नव पाचित्तियो मताति योजना.

१४०३. अकप्पियेन सप्पिना देहीति वुत्तेपीति योजना, सहत्थे करणवचनं. ‘‘भत्त’’न्ति अधिकतं. ‘‘येसं मंसं कप्पति, तेसं सप्पी’’ति (पाचि. २६०) वुत्तप्पकारस्स विपरियायतो अकप्पियं दट्ठब्बं. तेन चे देतीति यदि तेन याचितेन तेनेव अकप्पियेन सद्धिं ओदनं देतीति.

१४०४. तथासञ्ञिस्साति तथासञ्ञिनो, गिलानोम्हीतिसञ्ञिनोति अत्थो. यथाह ‘‘गिलानो गिलानसञ्ञी, अनापत्ती’’ति (पाचि. २६१).

१४०५. गिलानकाले विञ्ञत्तं अगिलानस्स भुञ्जतो अनापत्ति पकासिताति योजना. एवमितरेहिपि द्वीहि पदेहि योजेतब्बं. यथाह ‘‘अनापत्ति गिलानो हुत्वा विञ्ञापेत्वा अगिलानो भुञ्जती’’तिआदि (पाचि. २६२). ञातकादीनन्ति एत्थ ‘‘आयत्त’’न्ति सेसो. आदि-सद्देन ‘‘पवारितानं अञ्ञस्सत्थाय अत्तनो धनेन उम्मत्तकस्स आदिकम्मिकस्सा’’ति इदं सङ्गण्हातीति.

१४०६. चत्तारि समुट्ठानानि दस्सेतुमाह ‘‘कायतो’’तिआदि.

पणीतभोजनकथावण्णना.

१४०७. ‘‘अदिन्न’’न्ति इमिना अदिन्नादानसिक्खापदे (पारा. ९१ आदयो) विय परपरिग्गहितं अवत्वा अप्पटिग्गहितमेव वत्तब्बं. यथाह ‘‘अदिन्नं नाम अप्पटिग्गहितकं वुच्चती’’ति (पाचि. २६६). मुखद्वारन्ति मुखे द्वारं मुखद्वारं, गलनाळिका, इमिना पन वचनेन यं किञ्चि अज्झोहरणीयं, तं मुखेन वा पविसतु नासिकाय वा, गलबिलं पविट्ठमेव आपत्तिकरन्ति दीपेति. आहारन्ति उदकदन्तपोनेहि अञ्ञं अज्झोहरितब्बं यं किञ्चि यावकालिकादिं. यथाह ‘‘आहारो नाम उदकदन्तपोनं ठपेत्वा यं किञ्चि अज्झोहरणीय’’न्ति (पाचि. २६६).

आहरेय्याति मुखद्वारं पवेसेय्य, इमिना परगलं अकत्वा मुखेन पटिग्गहितग्गहणेपि नत्थि दोसोति सूचितं. तेनेवाह ‘‘दन्तपोनोदकं हित्वा’’ति. तेनेव वुत्तं गण्ठिपदे ‘‘भगवतो दन्तकट्ठस्स मुखद्वारठपने अनापत्तिवचनेनेव यं किञ्चि वत्थुं परगलं अकत्वा मुखे ठपने अनापत्तिभावो वुत्तो’’ति. उदकञ्हि यथासुखं पातुं, दन्तकट्ठञ्च दन्तपोनपरिभोगेन परिभुञ्जितुं वट्टति, तस्स पन रसं गिलितुं न वट्टति. सचेपि दन्तकट्ठरसो अजानन्तस्स अन्तो पविसति, पाचित्तियमेव. दन्ते पुनन्ति निम्मले करोन्ति एतेनाति दन्तपोनं.

१४०८-९. ब्यतिरेकमुखेन अदिन्नलक्खणं, पदभाजने च वुत्तनयेन पठमं दिन्नलक्खणं दस्सेन्तो आह ‘‘हत्थपासो’’तिआदि. हत्थपासोति पवारणसिक्खापदे –

‘‘गण्हतो पच्छिमं अङ्गं, ददतो पुरिमं पन;

उभिन्नं अड्ढतेय्यं चे, विना हत्थं पसारित’’न्ति. (वि. वि. १२७५) –

वुत्तलक्खणो हत्थपासो. अभिनीहारोति तत्थेव वुत्तनयेन अभिमुखं कत्वा हरणञ्च. मज्झिमुच्चारणक्खमोति पटिग्गहेतब्बभारस्स उक्कट्ठपरिच्छेदेन थाममज्झिमेन पुरिसेन उक्खिपनारहता. भावप्पधानोयं निद्देसो. अवकंसो पन ‘‘अन्तमसो रथरेणुमत्तम्पी’’ति (पाचि. अट्ठ. २६९) अट्ठकथावचनतो वेदितब्बो. उच्चारणं उक्खिपनं. ‘‘अमनुस्सो’’ति इमिना तदञ्ञसत्तसामञ्ञेन तिरच्छानगतापि वेदितब्बा. ‘‘पक्खी वा’’तिआदिवक्खमानेन वा वेदितब्बा. कायादिनाति कायकायपटिबद्धनिस्सग्गियानं अञ्ञतरेन. तेनेवाह ‘‘तिधा’’ति.

द्विधाति कायेन वा कायपटिबद्धेन वा. पञ्चङ्गसंयोगेति एत्थ ‘‘हत्थपासो’’ति पठमङ्गं, ‘‘अभिनीहारो’’ति दुतियं, ‘‘मज्झिमुच्चारणक्खमो’’ति ततियं, ‘‘मनुस्सो…पे… तिधा’’ति चतुत्थं, ‘‘पटिग्गण्हाति…पे… द्विधा’’ति पञ्चमन्ति इमानि पञ्च अङ्गानि, पञ्चन्नं अङ्गानं संयोगो समागमो सन्निपातो पञ्चङ्गसंयोगो, तस्मिं. गहणन्ति पटिग्गहणं. तस्स भिक्खुनो. रूहति सम्पज्जति.

१४१०-१२. इतरोति पटिग्गाहको. तस्स अङ्गस्स. न गच्छतीति नगो, ‘‘नगो’’ति रुक्खोपि पब्बतोपि वुच्चति. एवरूपेति ईदिसे उच्चनीचट्ठाने.

१४१३. सोण्डायाति हत्थेन.

१४१५-६. ईसकं ओनत्वा थोकं नामेत्वा तेन भिक्खुना तं हेट्ठिमं भाजनं एकदेसेनापि पटिच्छितब्बन्ति योजना.

१४१७. उग्घाटेत्वा उच्चारेत्वा, भाजनानि विसुं विसुं ओरोपेत्वाति वुत्तं होति.

१४१८. काजभत्तन्ति भत्तकाजं, भत्तभरितं पिटकन्ति वुत्तं होति. ओनत्वा देतीति सयं ओनमित्वा ब्याभङ्गिं देति.

१४१९. ‘‘तिंसहत्थो’’ति इदं तिंसरतनमत्तो चे होति, ‘‘दूर’’न्ति न परिसङ्कितब्बोति दस्सनत्थमाह. गहितेकस्मिन्ति उभयकोटीसु ठपिते द्वे घटे पटिग्गहापेतुं हत्थपासे ठितेन दायकेन दिय्यमानं तिंसहत्थवेणुं पटिग्गण्हन्तेन येन केनचि कायप्पदेसेन वा कायपटिबद्धेन वा ‘‘इमं गण्हामी’’ति आभोगं कत्वा मञ्चादीसु यत्थ कत्थचि फुसित्वा पटिग्गहितेति वुत्तं होति. तं सब्बन्ति तेसु द्वीसु घटेसु पक्खित्तं सब्बमेव. गहितमेवाति पटिग्गहितमेव होति, दायकस्स हत्थपासब्भन्तरे गतत्ता इदं तस्स कायपटिबद्धन्ति ‘‘दूर’’न्ति सङ्का न कातब्बाति एवकारेन दीपेति. ‘‘द्वीसु घटेसु भूमियं ठपितेसुपि तत्थ बन्धनवेळुयं पटिग्गण्हनमत्तेनेव पटिग्गहितं होती’’ति गण्ठिपदे वुत्तं.

१४२०-२४. ‘‘कटसारके’’ति इमिना दोणिफलकादयो उपलक्खिता. ‘‘निसीदती’’ति इदं ‘‘तिट्ठती’’तिआदीनं उपलक्खणं. मञ्चादीनि फुसित्वाति एत्थ ‘‘अङ्गुलियापी’’ति सेसो. यथाह ‘‘पटिग्गहणसञ्ञाय मञ्चादीनि अङ्गुलियापि फुसित्वा ठितेन वा निसिन्नेन वा निपन्नेन वा’’तिआदि (पाचि. अट्ठ. २६५). पत्तेसूति तथा ठपितेसु सब्बेसु पत्तेसुयेव. यञ्च दीयतीति एत्थ ‘‘तथा ठितेना’’ति सामत्थिया लब्भति.

मञ्चादीसु अङ्गुलिआदिना येन केनचि फुट्ठमत्तेपि पटिग्गहणस्स रुहणभावं दस्सेत्वा इदानि तदारोहणेनापि सिज्झतीति दस्सेतुमाह ‘‘पटिग्गहेस्सामी’’तिआदि. सचे पन पटिग्गहेस्सामिच्चेव मञ्चादीनि आरुहित्वा निसीदति, दायकोपि हत्थपासे ठत्वान देति चे, तं सब्बं गहितं होतीति योजना.

कुच्छिया कुच्छिं आहच्च ये पत्ता भूमियं ठिता, तेसु यं यं पत्तं अङ्गुलियापि वा सूचियापि वा फुसित्वा निसिन्नो, तत्थ तत्थेव दीयमानम्पि पटिग्गण्हाति, वट्टतीति योजना.

१४२५. कटसारादयो सचे महन्ता, पटिग्गहणं न रुहेय्याति विकप्पो सियाति तन्निवत्तनत्थमाह ‘‘कटसारके’’तिआदि. ‘‘महन्तस्मि’’न्ति इमिना कटसारकस्स पुन वचने हेतुमाह. हत्थत्थरं नाम हत्थिपिट्ठे अत्थरितब्बं अत्थरणं. आदि-सद्देन अस्सत्थररथत्थरादिं सङ्गण्हाति. ठितपत्तेसु दिय्यमानं गण्हतो पटिग्गहणरुहणहेतुं दस्सेति ‘‘हत्थपासस्मिं विज्जमाने तू’’ति. तु-सद्दो वुत्तविसेसमेव जोतेति.

१४२६. तत्थजातकपण्णेसूति रुक्खेयेव ठितेसु पण्णेसु. गहेतुन्ति पटिग्गहेतुं. ‘‘न पनेतानी’’तिआदि येन हेतुना न वट्टति, तस्स दस्सनं. हि-सद्दो पसिद्धिं सूचेति.

१४२७. थाममज्झिमेन पुरिसेन उक्खिपितुं असक्कुणेय्यं असंहारियं. तादिसेति तथारूपे, असंहारियेति वुत्तं होति. खाणुबद्धेति भूमियं निखातखाणुके बद्धे.

१४२८. तिन्तिणिकाति चिञ्चा. आदि-सद्देन तथा खुद्दकानं कदम्बपुप्फपण्णादीनं गहणं. ‘‘तिन्तिणिकादिपण्णेसू’’ति वचनतो साखासु पटिग्गहणं रुहतीति दट्ठब्बं. भूमियं पत्थटेसूति योजेतब्बं. यथाह ‘‘भूमियं अत्थतेसु सुखुमेसु तिन्तिणिकादिपण्णेसुपि पटिग्गहणं न रुहती’’ति (पाचि. अट्ठ. २६५).

१४२९. परिवेसकोति दायको.

१४३०. असेसतो पुञ्छित्वाति योजना.

१४३१. पटिग्गहेत्वावाति पत्तं पटिग्गहेत्वाव. भिक्खा गहेतब्बाति सम्बन्धो.

१४३२. अपटिग्गहितेति एत्थ ‘‘पत्ते’’ति सेसो. तं पच्छा पटिग्गहेत्वा परिभुञ्जतो अनापत्तीति योजना.

१४३३. अनादियित्वाति अग्गहेत्वा, तस्मिं वचने आदरं अकत्वाति वुत्तं होति.

१४३५. अञ्ञस्स अनुपसम्पन्नस्स.

१४३६. पुब्बाभोगस्स अनुरूपवसेन ‘‘सामणेरस्स तं दत्वा…पे… पन वट्टती’’ति वुत्तं. यस्मा पन तं ‘‘अञ्ञस्स दस्सामी’’ति चित्तुप्पादमत्तेन परसन्तकं नाम न होति, तस्मा तस्स अदत्वापि पटिग्गहेत्वा परिभुञ्जितुं वट्टति.

१४३७-९. भिक्खुनोति अञ्ञस्स भिक्खुस्स. भत्तस्साति कञ्जिकादिद्रवमिस्सभत्तमाह. उप्लवतीति उपरि प्लवति. कञ्जिकन्ति आरनालं, इमस्स उपलक्खणत्ता खीरतक्कादिद्रवं सङ्गहितं. पवाहेत्वाति मत्थकतो पलापेत्वा. अन्तो पविट्ठं सचे तन्ति तं रजं यदि भत्तस्स अन्तो पविट्ठं होति. पटिग्गहेतब्बन्ति अनुपसम्पन्ने असति हत्थतो अमोचेन्तेनेव यत्थ अनुपसम्पन्नो अत्थि, तं तत्थ नेत्वा पटिग्गहेतब्बं.

१४४०. अपनीयावाति एत्थ ‘‘थूल’’न्ति इदं ‘‘सुखुमं चे’’ति वक्खमानविपरियायतो लब्भति. सभत्तं अपनीयाति सम्बन्धो. यथाह ‘‘उपरिभत्तेन सद्धिं अपनेतब्बं, पटिग्गहेत्वा वा भुञ्जितब्ब’’न्ति (पाचि. अट्ठ. २६५).

१४४१. थेवोति बिन्दु. थेवो…पे… वट्टतीति एत्थ यथा पठमतरं पतितथेवे दोसो नत्थि, तथा आकिरित्वा अपनेन्तानं पच्छा पतितथेवेपि अभिहटत्ता नेवत्थि दोसो.

१४४२-४. चरुकेनाति खुद्दकउक्खलिया. ततो चरुकतो. मसीति जल्लिकाआदिका भस्मा. भाजनेति भाजनपत्तादिभाजने. तस्स चाति तस्स मसिआदिनो च.

अनन्तरस्स भिक्खुस्स दीयमानं यं पत्ततो उप्पतित्वा इतरस्स भिक्खुनो पत्ते सचे पतति, तं पटिग्गहितमेव होति, तस्मा वट्टतेवाति योजना. ‘‘दीयमान’’न्ति एत्थ ‘‘भत्तादिकं यं किञ्ची’’ति पकरणतो लब्भति. वट्टतेवा यन्ति एत्थ ‘‘वट्टतेव अय’’न्ति पदच्छेदो न कातब्बो ‘‘अय’’न्ति इमिना सम्बन्धनीयस्स अभावतो. तस्मा -कारो गाथाछन्दवसेन दीघं कत्वा वुत्तोति वेदितब्बो.

१४४५-६. पायासस्साति एत्थ पूरणयोगे सामिवचनं, पायासेनाति वुत्तं होति. उण्हतोति उण्हत्ता. न सक्कतीति न सक्कोति. मुखवट्टियं वट्टतीति मुखवट्टिं उक्खिपित्वा हत्थे फुसापिते गण्हितुं वट्टति. तथा मुखवट्टिया गहेतुं न सक्का चे, आधारकेनपि गहेतब्बोति योजना.

१४४७-८. आहरियमानं वा नेव जानाति, दीयमानं वा न जानातीति योजना. गाथाबन्धवसेन ‘‘जानती’’ति रस्सो कतो. आभोगन्ति ‘‘गण्हामी’’ति आभोगं. यथाह महापच्चरियं ‘‘आभोगमत्तमेव हि एत्थ पमाण’’न्ति (पाचि. अट्ठ. २६५). ‘‘कायेन वा कायपटिबद्धेन वा पटिग्गण्हाती’’ति (पाचि. अट्ठ. २६५) वुत्तत्ता पत्तं गहेत्वा निसिन्नत्ता ‘‘कायपटिबद्धेन गण्हिस्सामी’’ति आभोगं कत्वातिपि युज्जतेव.

१४४९. ‘‘हत्थेन मुञ्चित्वा’’ति इदं ‘‘आधारकम्पि वा’’ति इमिनापि योजेतब्बं. ‘‘पादेन पेल्लेत्वा’’ति इमिना पन ‘‘आधारक’’न्ति इदमेव योजेतब्बं. यथाह ‘‘हत्थेन आधारकं मुञ्चित्वा पादेन पेल्लेत्वा निद्दायती’’ति (पाचि. अट्ठ. २६५). पेल्लेत्वाति पीळेत्वा, अक्कमित्वाति वुत्तं होति.

१४५०. कमि-धातुस्स मज्झे ‘‘अक्क’’इति पदच्छेदो यतिहीनदोसोति.

‘‘सिलोके नियतट्ठानं, पदच्छेदं यतिं विदू;

तदपेतं यतिब्भट्ठं, सवनुब्बेजनं यथा’’ति. –

दण्डिना वुत्तलक्खणतो सिद्धताय दोसो यथा न होति, तथा विचारेत्वा गहेतब्बं. केचि पनेत्थ इ-कारागमस्स पच्चयभावत्ता तंसहितो म-कारो तग्गहणेन सङ्गय्हतीति उभयपक्खभागीति धातुपच्चयानं मज्झे यतिया इच्छितत्ता न दोसोति परिहरन्ति. जागरस्सापीति अनिद्दायन्तस्सापि. अनादरोति अनादरभावो.

१४५१. तस्माति तथा गहणस्स अनादरभावतो. न्ति तं आधारकं पादेन अक्कमित्वा पटिग्गहणञ्च. दीयमानन्ति दायकेन पटिग्गहापियमानं. पततीति पटिग्गाहकस्स हत्थं अफुसित्वा रजोरहिताय सुद्धभूमिया वा पदुमिनिपण्णादीसु वा पतति. यथाह ‘‘यं दिय्यमानं दायकस्स हत्थतो परिगळित्वा सुद्धाय भूमिया वा पदुमिनिपण्णवत्थकटसारकादीसु वा पतति, तं सामं गहेत्वा परिभुञ्जितुं वट्टती’’ति (पाचि. अट्ठ. २६५). सरजाय भूमिया पतिते रजं पुञ्छित्वा वा धोवित्वा वा पटिग्गहापेत्वा वा परिभुञ्जितब्बन्ति इदं अट्ठकथायं पन ‘‘सरजाय भूमियं पतती’’तिआदिना दस्सितं. गहेतुन्ति एत्थ ‘‘भुञ्जितु’’न्ति च वट्टतीति एत्थ ‘‘परिच्चत्तं दायकेही’’ति च सेसो. यथाह ‘‘अनुजानामि भिक्खवे यं दिय्यमानं पतति, तं सामं गहेत्वा परिभुञ्जितुं. परिच्चत्तं तं भिक्खवे दायकेही’’ति (चूळव. २७३). ‘‘यं दिय्यमानं पतती’’ति अविसेसेन वुत्तत्ता चतूसुपि कालिकेसु अयं नयो वेदितब्बो.

१४५२. अब्बोहारिकनयं दस्सेतुमाह ‘‘भुञ्जन्तान’’न्ति.

१४५३-४. तं मलं. तेसूति उच्छुआदीसु वत्थूसु. न्ति मलमिस्सकं उच्छुआदिकं वत्थु. न पञ्ञायतीति न पन पञ्ञायति. तस्मिन्ति उच्छुआदिवत्थुस्मिं.

१४५५. निसदोदुक्खलादीनन्ति आदि-सद्देन निसदपोतमुसलादीनं गहणं.

१४५६. वासिया उपलक्खणत्ता तज्जातिकं यं किञ्चि सत्थम्पि गहेतब्बं. खीरेति अनुपसम्पन्नेन तापितखीरे, इदं उपरि आमकस्स विसुं गहणेन विञ्ञायति. नीलिकाति नीलवण्णं. सत्थके विय निच्छयोति सत्थेन उट्ठितमले उच्छुखण्डे विय पटिग्गहेत्वा परिभुञ्जितब्बन्ति विनिच्छयो वेदितब्बो.

१४५७. न्ति तं अग्गिसन्तत्तवासिआदिं, तापवत्थुतो वासि गहेतब्बा.

१४५९. न्ति तं हत्थादिकायावयवं वा चीवरं वा धोवित्वा पतितकिलिट्ठजलमिस्समोदनं. रुक्खमूलादीसु निसीदित्वा भुञ्जन्तस्स पत्तादीसु रुक्खपण्णादिं धोवित्वा पतितकिलिट्ठोदकेपि एसेव विनिच्छयोति दस्सेतुमाह ‘‘एसेवा’’तिआदि.

१४६०. जलं सचे सुद्धं पतति, वट्टतीति योजना, ‘‘रुक्खतो’’ति लब्भति. अब्भोकासे च सचे सुद्धं तोयं पतति, वट्टतीति एत्थ ‘‘आकासतो’’ति लब्भति. उभयत्थापि रुक्खपण्णेसु, आकासे च रजस्स पठममेव वस्सोदकेन धोवितत्ता आह ‘‘सुद्ध’’न्ति.

१४६१. अच्छुपन्तेनाति अफुसन्तेन. तस्स सामणेरस्स.

१४६२. पत्तन्ति अनुपसम्पन्नस्स पत्तं. छुपित्वाति अनुपसम्पन्नपत्तगतोदनं फुसित्वा. तं अत्तनो पत्ते भत्तं. यथाह ‘‘अप्पटिग्गहिते ओदनं छुपित्वा पुन अत्तनो पत्ते ओदनं गण्हन्तस्स उग्गहितको होती’’ति (पाचि. अट्ठ. २६५).

१४६४. पच्छाति तस्मिं गहितेपि अगहितेपि पच्छा. तं पटिग्गहितभोजनं.

१४६७. तस्स अत्तनो पत्तगतस्स भत्तस्स.

१४६८. परेनाति अप्पटिग्गहितपत्तेन.

१४६९-७०. ‘‘यागुआदीनं पचने भिक्खूनं भाजने’’ति सम्बन्धो. पचन्ति एत्थाति पचनं, भाजनं. भाजनूपरि हत्थेसु सामणेरस्साति भाजनस्स उपरि कतेसु सामणेरस्स हत्थेसु. पतितं हत्थतो तस्मिन्ति तस्स सामणेरस्स हत्थतो परिगळित्वा तस्मिं भाजने पतितं.

१४७१. ‘‘न करोति अकप्पिय’’न्ति एत्थ कारणमाह ‘‘परिच्चत्तञ्हि त’’न्ति. तञ्हि यस्मा परिच्चत्तं, तस्मा अकप्पियं न करोतीति वुत्तं होति. एवं अकत्वाति यथावुत्तपकारेन अकत्वा. आकिरतेव चेति सचे भाजने आकिरति एव. तं तथा पक्खित्तं भत्तभाजनं. निरामिसं कत्वाति तत्थ पतितं आमिसं यथा न तिट्ठति, एवं धोवित्वा भुञ्जितब्बन्ति सम्बन्धो.

१४७२-३. कुटन्ति घटं. आवज्जेतीति कुटं नामेत्वा यागुं आसिञ्चति.

१४७४. हत्थेति द्वे हत्थे. तत्थाति तत्थ भूमियं ठपितेसु द्वीसु हत्थतलेसु.

१४७५-६. एकस्स गहणूपगं चे भारन्ति थाममज्झिमेन एकेन पुरिसेन उक्खिपनप्पमाणं भारं सचे भवेय्य. ‘‘तथा’’ति इमिना ‘‘एकस्स गहणूपगं भार’’न्ति इदं पच्चामसति.

१४७७. लग्गेन्तीति ओलम्बन्ति. तत्थाति तस्मिं मञ्चपीठे. वट्टतेवाति उग्गहितकं न होतीति दीपेति.

१४७८. सम्मुज्जन्तोति सम्मज्जन्तो. घट्टेतीति असञ्चिच्च सम्मज्जनिया फुसति.

१४७९. तं ञत्वाति पटिग्गहितभावं ञत्वा. ठपेतुं वट्टति उग्गहितकं न होतीति अधिप्पायो.

१४८०. न्ति पटिग्गहितसञ्ञाय गहितं तं अप्पटिग्गहितं. अञ्ञथा पन न कत्तब्बन्ति अपिहितं पिधातुञ्च पिहितं विवरितुञ्च न वट्टतीति अत्थो.

१४८१. बहिठपेति चेति यदि पुब्बे ठपितट्ठानतो बहि ठपेति. तेनाति बहि ठपेत्वा मुत्तहत्थेन तेन भिक्खुना. न्ति बहि ठपितं हत्थतो मुत्तं. ञत्वाति अप्पटिग्गहितभावं ञत्वा. तं तथा ञत्वा ठपितं.

१४८२-३. उट्ठेति यदि कण्णिकाति सचे कण्णिका सञ्जायति. सिङ्गिवेरादिकेति एत्थ आदि-सद्देन पिप्फलिआदीनं गहणं. मूलेति पञ्चमूलादिके मूले. घुणचुण्णन्ति घुणपाणकेहि उप्पादितचुण्णं. ‘‘तथा’’ति इमिना ‘‘उट्ठेती’’ति किरियं पच्चामसति. तंसमुट्ठानतोति पटिग्गहिततेलादीसु समुप्पन्नत्ता. तञ्ञेवाति पवुच्चतीति पठमपटिग्गहितं तमेव तेलादिकन्ति वुच्चति. तेनाह ‘‘पटिग्गहण…पे… न विज्जती’’ति.

१४८४-५. कोचिपुग्गलोति सामणेरगमिकादीसुपि यो कोचि सत्तो. तालपिण्डिन्ति तालकण्णिकं फलं. अञ्ञो भूमट्ठोति भूमियं ठितो अञ्ञो कोचि पुग्गलो इत्थी वा पुरिसो वा.

१४८६. छिन्दित्वाति छिन्दं कत्वा. वतिन्ति हत्थपासप्पहोनकबहलवतिं. यथाह ‘‘हत्थपासे सती’’ति (पाचि. अट्ठ. २६५). दण्डके अफुसित्वावाति यत्तकेन गमनवेगो निब्बायति, एत्तकं, पहरणतो वतिदण्डके वा अप्पहरित्वाति वुत्तं होति. पहरित्वा ठत्वा गच्छति चे, न वट्टति. यथाह अट्ठकथायं ‘‘मयं पन ‘यं ठानं पहटं, ततो सयं पतितमिव होती’ति तक्कयाम. तस्मिम्पि अट्ठत्वा गच्छन्ते युज्जति सुङ्कघातकतो पवट्टेत्वा बहि पतितभण्डं विया’’ति (पाचि. अट्ठ. २६५).

१४८७-८. पाकारोति एत्थ ‘‘वतिं वा’’ति (पाचि. अट्ठ. २६५) अट्ठकथायं आगतत्ता इदं अधिकारतो गहेतब्बं. ‘‘न पुथुलो’’ति एत्थ अधिप्पेतप्पमाणं दस्सेतुमाह ‘‘अन्तो…पे… पहोति चे’’ति. ‘‘उद्धं हत्थसतं गन्त्वा’’ति इमिना दायकस्स दातुमिच्छाय आकासं तं उक्खिपित्वा विस्सट्ठभावं ञापेति. सम्पत्तन्ति हत्थप्पत्तं. गण्हतोति पटिग्गहणसञ्ञाय गण्हतो.

१४८९. ‘‘सामणेर’’न्ति इदं उपलक्खणन्ति गिहिनोपि गहणं. तत्थेवाति खन्धे एव. निसिन्नो सामणेरो.

१४९१-२. फलिनिं साखन्ति फलवतिं साखं. ‘‘खादितु’’न्ति इदं ‘‘चित्ते समुप्पन्ने’’ति इमिना योजेतब्बं. सचे फलं खादति, एवं खादितुं वट्टतीति योजना. मक्खिकानं निवारत्थन्ति मक्खिकानं निवारेतुं.

१४९३. छायत्थञ्च मक्खिका निवारेतुञ्च गय्हमाना फलसाखा सुखपरिभोगत्थाय कप्पियं कारापेत्वा पटिग्गहिता चे, खादितुमिच्छाय सति पुन अप्पटिग्गहितापि वट्टतीति दस्सेतुमाह ‘‘कप्पियं पन कारेत्वा’’तिआदि.

१४९४-५. ‘‘तं सो पटिग्गहापेत्वा’’ति वक्खमानत्ता ‘‘गहेत्वा’’ति इदं अप्पटिग्गहापेत्वा गहणं सन्धाय वुत्तन्ति गहेतब्बं. तं पटिग्गहितन्ति एत्थ ‘‘चे पुब्बमेवा’’ति सेसो.

१४९६-९. भिक्खुस्स पाथेय्यतण्डुलेति सम्बन्धो. सोति सामणेरो. इतरेहीति भिक्खुना गहितेहि अत्तनो तण्डुलेहि.

द्वीसु पत्तेसूति उपलक्खणं. बहूसुपि एसेव नयो. अत्तना लद्धं भिक्खूनं दत्वा तेहि लद्धं अत्तना गहेत्वा अञ्ञेसं दानवसेन बहुन्नम्पि दातुं वट्टतीति अट्ठकथायं (पाचि. अट्ठ. २६५ अत्थतो समानं) वुत्तं तमेव दस्सेतुमाह ‘‘यागुं भिक्खुस्सा’’तिआदि. ‘‘आवुसो तुय्हं यागुं मय्हं देही’ति एवं थेरेहि पटिपाटिया याचित्वापि पिवितुं वट्टति, सब्बेहि सामणेरस्स सन्तकमेव भुत्तं होती’’ति (पाचि. अट्ठ. २६५) अट्ठकथायं वुत्तं. सामणेरस्स पीतत्ताति एत्थ ‘‘यागुया’’तिइदं अधिकारतो लब्भति.

१५००. इमस्साति पाथेय्यतण्डुलहारकस्स. ‘‘न विसेसता’’ति इमिना विसुं अवत्तब्बतं दीपेति.

१५०१. अस्स विसेसस्साति यथावुत्तविनिच्छयविसेसस्स विसुं वत्तब्बभावेति सेसो. तस्साति सामणेरतण्डुलहारकस्स भिक्खुस्स. सालयभावन्ति अत्तना हटतण्डुलेसु परिक्खीणेसु ‘‘इदं अम्हाकम्पि पदस्सती’’ति सालयभावो. छायादीनमत्थाय गय्हमानाय साखाय इमिस्सा फलं खादितुकामताय सति खादनारहन्ति आलयस्स कातुं सक्कुणेय्यत्ता अयम्पि अविसेसोति विञ्ञायति, तत्थ सम्भवन्तं पन विसेसं दस्सेतुमाहाति वत्तुं युज्जति.

१५०२-४. निच्चालेतुं न सक्कोतीति निच्चालेत्वा सक्खरा अपनेतुं न सक्कोति. चेलकोति चूळसामणेरो. पक्ककालस्मिं विवरित्वा पक्कता ञातब्बाति योजना. पि-सद्दो पन-सद्दत्थे. ओरोपेत्वाति उद्धनतो ओरोपेत्वा. पुब्बतण्डुलधोवनत्थाय कतपटिग्गहणस्सेव पमाणत्ता आह ‘‘न पच्छस्स पटिग्गहणकारण’’न्ति. अस्साति भोजनस्स.

१५०५. कारितन्तस्स द्विकम्मकत्ता आह ‘‘उद्धनं सुद्धभाजन’’न्ति, उद्धनेति वुत्तं होति.

१५०६. कोचीति अनुपसम्पन्नो. तेन भिक्खुनाति उद्धनं सुद्धभाजनं आरोपेत्वा येन अग्गि कतो, तेन भिक्खुना. इदञ्च उपलक्खणं अञ्ञेनपि न कातब्बत्ता.

१५०७. पच्छाति तण्डुलपक्खेपतो पच्छा. तं यागुं. सचे पचतीति अग्गिं करोन्तो पचति. सामपाका न मुच्चतीति तं यागुं पिवन्तो सामपाकदुक्कटतो न मुच्चति.

१५०८. वल्लिया सह तत्थ वल्लियं जातं फलं किञ्चि ईसकम्पि चालेति, ततो लद्धं किञ्चि फलं तस्सेव भिक्खुनो न वट्टतीति योजना, तं परिभुञ्जतो दुरुपचिण्णदुक्कटं होतीति अधिप्पायो. तस्सेवाति एवकारेन अञ्ञेसं वट्टतीति दीपेति.

१५०९. परामट्ठुन्ति आमसितुं. अपस्सयितुन्ति अवलम्बितुं, अपस्सनं वा कातुं. ‘‘किरा’’ति इमिना केवलं महापच्चरियं (पाचि. अट्ठ. २६५) वुत्तभावं सूचेति.

१५१०-१. तत्थाति तस्मिं तेले. हत्थेन सण्डासग्गहणं अमुञ्चन्तेन. तं तेलं.

१५१५-६. लोणकिच्चन्ति अलवणट्ठाने लोणेन कातब्बकिच्चं. सन्निहितसेसकालिकसम्मिस्सं यावजीविकं विय समुद्दोदकस्स असन्निधिभावं दस्सेतुमाह ‘‘यावजीविकसङ्खात’’न्तिआदि. कालविनिम्मुत्तन्ति अकालिकं, चतूसु कालिकेसु असङ्गहितन्ति अत्थो.

१५१७. हिमस्स करकाति हिमोदकस्स मुत्ता विय पत्थिनसक्खरा. बहलम्पि चाति पक्खित्तट्ठाने मुखे वा कद्दमवण्णस्स अपञ्ञायनप्पमाणबहलं पानीयञ्च. अप्पटिग्गहितं वट्टति. सचे कद्दमवण्णं पञ्ञायति, न वट्टतीति. यथाह ‘‘सचे पन मुखे च हत्थे च लग्गति, न वट्टति, पटिग्गहेत्वा परिभुञ्जितब्ब’’न्ति (पाचि. अट्ठ. २६५).

१५१८. कसितट्ठानेति कट्ठट्ठाने. न वट्टति अप्पटिग्गहितं. एवं सब्बत्थ.

१५१९. सोब्भो दुक्खोगाहनजलासयो. ‘‘आवाटो’’ति केचि. ककुधोति अज्जुनो.

१५२०. पानीयस्स घटेति पानीयघटे. तं पानीयघटं.

१५२१. वासत्थाय पुप्फानि वासपुप्फानि. तत्थाति तस्मिं पानीयघटे. कमल्लिकासूति पाटलिकुसुमादीहिपि सह कण्टकमल्लिकासु. दिन्नासूति पानीये पक्खित्तासु.

१५२२. विसतीति अन्तोगलं पविसति. तेनेव अट्ठकथायं ‘‘अप्पटिग्गहेत्वा ठपितं पटिग्गहेतब्ब’’न्ति (पाचि. अट्ठ. २६५) वुत्तं. इदं अट्ठकथावचनं ‘‘अञ्ञत्र उदकदन्तपोना’’ति (पाचि. २६६) पाळिया विरुज्झतीति चे? न विरुज्झति. सा हि केवलं दन्तकिच्चं सन्धाय वुत्ता, इदं रसं सन्धाय वुत्तन्ति. तेनेव तदनन्तरं ‘‘अजानन्तस्स रसे पविट्ठेपि आपत्तियेव. अचित्तकञ्हि इदं सिक्खापद’’न्ति (पाचि. अट्ठ. २६५) वुत्तं. तस्स सिक्खापदस्स अचित्तकता ‘‘अप्पटिग्गहितके पटिग्गहितसञ्ञी’’तिआदिकाय पाळिया कप्पियसञ्ञिनोपि पाचित्तियस्स वुत्तत्ता विञ्ञायति. पसन्नोदकस्स पन अप्पटिग्गहेत्वापि पातब्बताय दन्तकट्ठेन सदिसत्ता एकयोगनिद्दिट्ठानं सहेव पवत्तीति विञ्ञायति. उदकस्स च दन्तपोनस्स च तुल्यदोसेन भवितब्बन्ति.

१५२३. मुत्तोदकसिङ्घाणिकादिद्रवअस्सुखीरादिद्रवस्स आपोधातुप्पकारत्ता, कण्णमलादिनो घनदब्बस्स पथविधातुप्पकारत्ता ‘‘सरीरट्ठेसु भूतेसू’’ति इमिना खीरादिमाह. ‘‘कि’’न्ति इदं न वट्टतीति पदेनपि योजेतब्बं. कप्पाकप्पियमंसानन्ति एत्थ ‘‘सत्तान’’न्ति सामत्थिया लब्भति.

१५२४. लोणन्ति एत्थ ‘‘एतं सब्बम्पी’’ति इदं अधिकारतो लब्भति.

१५२५. एत्थाति एतेसु यथावुत्तेसु कण्णमलादीसु.

१५२८. चत्तारिविकटानीति महाविकटं नाम गूथं, मत्तिका, मुत्तं, छारिका चाति वुत्तानि चत्तारि विकटानि. तानि हि विरुद्धानि सप्पविसानि कतानि विहतानीति ‘‘विकटानी’’ति वुच्चन्ति. नत्थि दायको एत्थाति नदायकं, ठानं, तस्मिं. ‘‘न अ नो मा अलं पटिसेधे’’ति वुत्तत्ता पटिसेधवाचिना -सद्देन समासो, ‘‘अदायके’’ति इमिना अनत्थन्तरं. इध दुब्बचो च असमत्थो च असन्तो नामाति अट्ठकथायं (पाचि. अट्ठ. २६५; कङ्खा. अट्ठ. दन्तपोनसिक्खापदवण्णना, अत्थतो समानं) वुत्तं. इदं कालोदिस्सं नाम.

१५२९. पथविन्ति अकप्पियपथविं. तरुन्ति अल्लरुक्खं. इमिना सप्पदट्ठकाले असति कप्पियकारके विकटत्थाय अत्तना च कत्तब्बन्ति दस्सेति.

१५३०. अच्छेदगाहतोति विलुम्पित्वा गण्हनतो. ‘‘तस्सा’’ति इदं सब्बेहि हेतुपदेहि युज्जति. तस्साति अप्पटिग्गहितस्साति अत्थो. अपरस्स अभिक्खुकस्स दानेन चाति योजना. ‘‘अभिक्खुकस्सा’’ति पन विसेसनेन उपसम्पन्नस्स दिन्ने पटिग्गहणं न विजहतीति दीपेति. सब्बन्ति यथावुत्तं कायेन गहणादिप्पकारस्स कल्यं गहितं. एवन्ति इमिना नियामेन.

१५३१. दुरुपचिण्णेति दुट्ठु उपचिण्णे दुरामट्ठे, अप्पटिग्गहितस्स आमिसभत्तभाजनादिनो कीळावसेन हत्थेन परामसने च तत्थजातकफलिनिं साखाय वा वल्लिया वा गहेत्वा चालने चाति अत्थो. उग्गहितस्स गहणेति अप्पटिग्गहितभावं ञत्वाव गहितस्स कस्सचि वत्थुनो पटिग्गहणे च. अन्तोवुत्थे चाति अकप्पियकुटिया अन्तो ठपेत्वा अरुणं उट्ठापिते च. सयंपक्के चाति यत्थ कत्थचि अत्तना पक्के च. अन्तोपक्के चाति अकप्पियकुटिया अन्तोयेव पक्के च. दुक्कटं निद्दिट्ठन्ति सम्बन्धो.

१५३२-३. पटिग्गहितके तस्मिं पटिग्गहितसञ्ञिस्साति सम्बन्धो. दन्तपोनं दन्तकट्ठं.

१५३४. भिक्खुनीनन्ति भिक्खुनो च भिक्खुनिया च भिक्खुनीनं, एकदेससरूपेकसेसो. एत्थ इमस्मिं सिक्खापदे. विनिच्छयो नवमज्झिमथेरभिक्खुनीनं यतो अविसेसेन इच्छितब्बको, ततो तस्मा हेतुना सकलो अयं विनिच्छयो असमासतो मया कथितोति योजना. कुसलत्तिकादीसु विय अत्थसाकल्यस्स अत्थसङ्खेपतोव वत्तुं सक्कुणेय्यत्ता ‘‘सकलो’’ति वत्वापि कथाय वित्थारितभावं दस्सेतुमाह ‘‘असमासतो’’ति.

दन्तपोनकथावण्णना.

भोजनवग्गो चतुत्थो.

१५३५. ‘‘अचेलकादीन’’न्तिआदीसु ‘‘अचेलको नाम यो कोचि परिब्बाजकसमापन्नो नग्गो’’ति (पाचि. २७१) पदभाजने वुत्तं, तदट्ठकथाय ‘‘परिब्बाजकसमापन्नोति पब्बज्जं समापन्नो’’ति (पाचि. अट्ठ. २६९) वुत्तं, तस्मा अचेलकपब्बज्जमुपगतोयेवेत्थ अचेलको नाम. आदि-सद्देन ‘‘परिब्बाजकस्स वा परिब्बाजिकाय वा’’ति (पाचि. २७०) मातिका-गते द्वे सङ्गण्हाति. इमेसु च द्वीसु ‘‘परिब्बाजको नाम भिक्खुञ्च सामणेरञ्च ठपेत्वा यो कोचि परिब्बाजकसमापन्नो’’ति (पाचि. २७१) वुत्तो परिब्बाजको नाम. ‘‘भिक्खुनिञ्च सिक्खमानञ्च सामणेरिञ्च ठपेत्वा या काचि परिब्बाजिकसमापन्ना’’ति (पाचि. २७१) वुत्ता परिब्बाजिका नामाति गहेतब्बा. परिब्बाजका पनेत्थ छन्नायेव गहेतब्बा. देन्तस्साति एत्थ ‘‘भिक्खुस्सा’’ति पकरणतो लब्भति, एत्थ ‘‘कायादिना’’ति सेसो. यथाह ‘‘ददेय्याति कायेन वा कायपटिबद्धेन वा निस्सग्गियेन वा देती’’ति (पाचि. २७१).

१५३६. तिकपाचित्तियन्ति तित्थिये तित्थियसञ्ञी, वेमतिको, अतित्थियसञ्ञीति तिके पाचित्तियत्तयं.

१५३७. अतित्थिये तित्थियसञ्ञिस्स, वेमतिकस्स च तस्स भिक्खुनो दुक्कटन्ति योजना.

१५३८-९. तेसन्ति तित्थियानं. बहिलेपनन्ति बहिसरीरे लिम्पितब्बं किञ्चि देन्तस्स. तेसं तित्थियानं सन्तिके समीपे अत्तनो भत्तपत्तादिकं भोजनं ठपेत्वा ‘‘भोजनं गण्हथा’’ति वदन्तस्स च अनापत्तीति योजना. ‘‘समुट्ठानं एळकूपम’’न्ति पदच्छेदो.

अचेलककथावण्णना.

१५४०-२. भिक्खु भिक्खुनो यं किञ्चि आमिसं दापेत्वा वा अदापेत्वा वाति योजना. किं वुत्तं होति? ‘‘एहावुसो, गामं वा निगमं वा पिण्डाय पविसिस्सामा’’ति (पाचि. २७५) सिक्खापदे वुत्तनयेनेव वत्वा येन सद्धिं गामं पिण्डाय पविट्ठो, तस्स भिक्खुस्स खादनीयादिभेदं यं किञ्चि आमिसं दापेत्वा वा अदापेत्वा वाति.

तं भिक्खुं ‘‘गच्छा’’ति वत्वा उय्योजेतीति योजना. किं वुत्तं होति? एवं यो भिक्खु तेन सद्धिं गामं पविट्ठो, तं ‘‘गच्छावुसो, न मे तया सद्धिं कथा वा निसज्जा वा फासु होति, एककस्स मे कथा वा निसज्जा वा फासु होती’’ति (पाचि. २७५) वत्वा तप्पच्चया तेसं इत्थियासद्धिं वचनादीनं अनाचारानं पच्चया गन्तुं नियोजेतीति. तप्पच्चयाति ‘‘उय्योजनमत्तस्मि’’न्ति विसेसनं. पठमेन चाति एत्थ -सद्दो अट्ठानप्पयुत्तो ‘‘उय्योजनमत्तस्मिञ्चा’’ति योजेतब्बो. तस्साति उय्योजकस्स.

अस्साति उय्योजितस्स, अवयवसम्बन्धे सामिवचनं. उपचारस्मिं अतिक्कन्तेति वक्खमानलक्खणे दस्सनूपचारे वा सवनूपचारे वा अतिक्कन्तेति अत्थो, भावलक्खणे भुम्मं. पुन अस्साति उपचारस्स. द्वादसरतनपरियोसानं, तदन्तोगधं पाकारादि एव वा उपचारस्स सीमा नाम.

१५४३. तं सरूपतो दस्सेतुमाह ‘‘दस्सने’’तिआदि. अज्झोकासे दस्सने उपचारस्स द्वादस हत्था पमाणं देसिताति योजना. सवने च अज्झोकासे एवं सवनूपचारस्स अज्झोकासे द्वादस हत्था पमाणं देसिताति योजना, सवने च उपचारस्स अवधि द्वादसहत्थप्पमाणमेवाति वुत्तन्ति अत्थो. न चेतरेति इतरस्मिं अनज्झोकासे एवं उपचारस्स पमाणं द्वादसहत्था न च देसिता, किं नु ब्यावधाकरा कुट्टादयो उपचारस्स पमाणन्ति देसिताति वुत्तं होति. वुत्तञ्चेतं अट्ठकथायं ‘‘सचे पन अन्तरा कुट्टद्वारपाकारादयो होन्ति, तेहि अन्तरितभावोयेव दस्सनूपचारातिक्कमो, तस्स वसेन आपत्ति वेदितब्बा’’ति (पाचि. अट्ठ. २७६). इध उपचारद्वये समानेपि उय्योजितमवधिअन्तं सन्धाय असवनूपचारं वुत्तन्ति विञ्ञायति.

१५४४. ‘‘तिकपाचित्तीति उपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीहि तिकपाचित्तियं . इतरेति अनुपसम्पन्ने. तिकदुक्कटन्ति अनुपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन तिकदुक्कटं. ‘‘इतरेति सामणेरेयेवा’’ति निस्सन्देहे लिखितं. एतस्सेवत्थस्स वजिरबुद्धिनापि वुत्तभावो दस्सितो. तथादस्सनं पञ्चसहधम्मिकेसु इधाधिप्पेतमनुपसम्पन्नं सन्धाय वुत्तं चे, युज्जति. अञ्ञथा पाळिअट्ठकथासु ‘‘अनुपसम्पन्ने’’ति सामञ्ञेन निद्दिट्ठत्ता गहट्ठानुपसम्पन्नम्पि तथा उय्योजेन्तस्स अनापत्ति न वत्तब्बाति अम्हाकं खन्ति.

उभिन्नन्ति उपसम्पन्नानुपसम्पन्नानं. निस्सन्देहे पन ‘‘भिक्खुसामणेरान’’न्ति लिखितं. कलिसासनारोपनेति एत्थ कलीति कोधो, तस्स सासनं आणा कलिसासनं, तस्स आरोपनं पवत्तनं कलिसासनारोपनं, तस्मिं, कोधवसेन ठाननिसज्जादीसु दोसं दस्सेत्वा ‘‘पस्सथ भो इमस्स ठानं निसज्जं आलोकितं विलोकितं, खाणुको विय तिट्ठति, सुनखो विय निसीदति, मक्कटो विय इतो चितो च विलोकेती’’ति एवं ‘‘अप्पेव नाम इमिनापि उब्बाळ्हो पक्कमेय्या’’ति अमनापवचनस्स भणनेति वुत्तं होति.

१५४५. उय्योजेन्तस्सकिच्चेनाति विहारपालकादीनं भोजनहरणादिकिच्चेन पेसेन्तस्स, इमस्स उपलक्खणत्ता ‘‘अनापत्ति ‘उभो एकतो न यापेस्सामा’ति उय्योजेती’’तिआदिना (पाचि. २७८) अनापत्तिवारागता सब्बेपि पकारा गहेतब्बा.

उय्योजनकथावण्णना.

१५४६. खुद्दकेति एत्थ ‘‘सयनिघरे’’ति सेसो उपरि ‘‘असयनिघरे तस्स, सयनिघरसञ्ञिनो’’ति वक्खमानत्ता लब्भति. ‘‘महल्लके’’ति एत्थापि एसेव नयो. पिट्ठिसङ्घाटतो अड्ढतेय्यहत्थप्पमाणं यस्स वेमज्झे होति, ईदिसे खुद्दके सयनिघरेति अत्थो. पिट्ठिवंसन्ति पिट्ठिवंसेन नियमितं गेहमज्झं. तेनाह अट्ठकथायं ‘‘पिट्ठिवंसं अतिक्कमित्वा’ति इमिना मज्झातिक्कमं दस्सेती’’ति (पाचि. अट्ठ. २८०). सभोजनेति सह भोजनेहीति सभोजनं, तस्मिं सभोजने. अथ वा सभोजनेति सभोगे. रागपरियुट्ठितस्स पुरिसस्स हि इत्थी भोगो, इत्थिया च पुरिसो, मेथुनरागेन सारत्तपुरिसित्थिसहितेति वुत्तं होति. यथाह पदभाजने ‘‘सभोजनं नाम कुलं इत्थी चेव होति पुरिसो च, इत्थी च पुरिसो च उभो अनिक्खन्ता होन्ति, उभो अवीतरागा’’ति (पाचि. अट्ठ. २८१). इमिना परियुट्ठितस्स मेथुनरागग्गिनो तङ्खणे निब्बत्तभावो दीपितो. कुलेति घरे.

१५४७. हत्थपासन्ति अड्ढतेय्यरतनप्पमाणदेसं. पिट्ठिसङ्घाटकस्स चाति द्वारसबन्धस्स च. सयनस्साति सयन्ति एत्थाति सयनं, तस्स, आसन्ने ठाने यो निसीदति सभोजने कुले, ‘‘तस्सा’’ति इमिना योजेतब्बं, सयनस्स समीपे ठाने यो निसीदतीति अत्थो. महल्लकेति पुब्बे वुत्तप्पमाणतो महन्ते सयनिघरे. ‘‘ईदिसञ्च सयनिघरं महाचतुसालादीसु होती’’ति (पाचि. अट्ठ. २८०) अट्ठकथायं वुत्तं.

१५४८. सयनमेतस्स अत्थीति सयनी, सयनी च तं घरञ्चाति विग्गहो. तत्थाति सयनिघरे.

१५४९-५०. दुतिये सतीति दुतिये भिक्खुम्हि सति. यथाह अनापत्तिवारे ‘‘भिक्खु दुतियो होती’’ति (पाचि. २८३). वीतरागेसूति वीतरागपरियुट्ठानेसु. वुत्तलक्खणं पदेसन्ति खुद्दकमहन्तसेनासने वुत्तलक्खणपदेस. अनतिक्कम्म निसिन्नस्साति अनतिक्कमित्वा निसीदतो.

सभोजनकथावण्णना.

१५५२. तेसन्ति द्विन्नं अनियतसिक्खापदानं. एसन्ति इमेसं द्विन्नं रहोपटिच्छन्नरहोनिसज्जसिक्खापदानं, अयमेव विसेसोति अनन्तरसिक्खापदेन समुट्ठानभावसङ्खातो अयं विसेसो दीपितोति योजना.

रहोपटिच्छन्नरहोनिसज्जकथावण्णना.

१५५३-६. वुत्तोति निमन्तितो. सन्तं भिक्खुन्ति ‘‘कुलं उपसङ्कमिस्सामी’’ति यस्मिं पदेसे चित्तं उप्पन्नं, तस्स सामन्ता द्वादसहत्थब्भन्तरे ठितं भिक्खुन्ति अत्थो. यथाह ‘‘यत्थ ठितस्स कुलानि पयिरुपासनचित्तं उप्पन्नं, ततो पट्ठाय यं पस्से वा अभिमुखे वा पस्सति, यस्स च सक्का होति पकतिवचनेन आरोचेतुं, अयं सन्तो नामा’’ति (पाचि. अट्ठ. २९८). एत्थ यं द्वादसहत्थब्भन्तरे ठितेन सोतुं सक्का भवेय्य, तं पकतिवचनं नाम. अनापुच्छाति ‘‘अहं इत्थन्नामस्स घरं गच्छामी’’ति वा ‘‘चारित्तं आपुच्छामी’’ति वा ईदिसेन वचनेन अनापुच्छित्वा. चारित्तं आपज्जेय्य चेति यदि सञ्चरेय्याति वुत्तं होति. अञ्ञत्र समयाति ‘‘तत्थायं समयो, चीवरदानसमयो चीवरकारसमयो’’ति (पाचि. २९९) सिक्खापदे अनुपञ्ञत्तिवसेन वुत्ता दुविधा समया अञ्ञस्मिं काले.

आपत्तिभेदं दस्सेतुमाह ‘‘ठपेत्वा’’तिआदि. ‘‘अवीतिवत्ते मज्झन्हे’’ति इमिना पुरेभत्तं, पच्छाभत्तञ्च सङ्गहितं. एत्थ च पुरेभत्तं पच्छाभत्तन्ति येन भत्तेन निमन्तितो, तस्मिं अभुत्ते वा भुत्ते वाति अत्थो. यथाह ‘‘पुरेभत्तं नाम येन निमन्तितो, तं अभुत्तावी. पच्छाभत्तं नाम येन निमन्तितो, तं अन्तमसो कुसग्गेनपि भुत्तं होती’’ति (पाचि. ३००) पदभाजने वुत्तं. अञ्ञस्स घरन्ति निमन्तिततो अञ्ञस्स गेहं. घरूपचारोक्कमने दुक्कटन्ति सम्बन्धो, अत्तना गतगेहस्स उपचारोक्कमने दुक्कटन्ति अत्थो. पठमेन पादेनाति सम्बन्धो.

घरुम्मारेति अञ्ञस्स गेहुम्मारे. घरूपचारे दुक्कटं सन्धाय ‘‘अपरम्पि चा’’ति वुत्तं. ‘‘समतिक्कमे’’ति इमिना सह ‘‘घरुम्मारे’’ति पदं ‘‘घरुम्मारस्सा’’ति विभत्तिविपरिणामेन योजेतब्बं.

१५५७. ठितट्ठानेति यत्थ ठितस्स गमनचित्तं उप्पन्नं, तस्मिं ठाने द्वादसहत्थब्भन्तरेति इदं यथावुत्तनियामेनेव गहेतब्बं. ओलोकेत्वाति उभयपस्सं, अभिमुखञ्च ओलोकेत्वा. ‘‘यं पस्से वा अभिमुखे वा पस्सती’’ति (पाचि. अट्ठ. २९८) अट्ठकथायं वुत्तं.

१५५८. दूरेति द्वादसहत्थतो दूरमेवाह. इतो चितो च गवेसित्वा आरोचने किच्चं नत्थीति योजना.

१५५९. न दोसोति अनापत्ति. समयेति एत्थ ‘‘अनापुच्छतो’’ति सेसो. एत्थ च उपरि च ‘‘न दोसो’’ति पच्चेकं युज्जति. सन्तं भिक्खुन्ति सम्बन्धो. घरेनाति अञ्ञस्स घरेन, एत्थ ‘‘घरूपचारेन चा’’ति सेसो. आरामं गच्छतोति एत्थ तेन मग्गेनाति वुत्तं होति.

१५६०. ‘‘तेन मग्गेना’’ति च ‘‘गच्छतो’’ति च पदद्वयं ‘‘तित्थियानं पस्सय’’न्ति च ‘‘भिक्खुनिपस्सय’’न्ति च उभयत्थ तथा-सद्देन लब्भति. तेन घरेन, घरूपचारेन वा गन्तब्बमग्गेन तित्थियारामं वा भिक्खुनिपस्सयं वा गच्छतो अनापत्तीति अत्थो. आपदाय गच्छतीति योजना. जीवितब्रह्मचरियन्तराया आपदा. आसनसालं वाति सीहळदीपे विय भिक्खूनं भुञ्जनत्थाय यत्थ दानपतीहि आसनानि पञ्ञापीयन्ति, तं आसनसालं वा, भोजनसालन्ति अत्थो. ‘‘आपदायासनसाल’’न्ति वत्तब्बे गाथाबन्धवसेन यकारलोपो. भत्तियस्स घरन्ति निमन्तितघरं वा सलाकभत्तदायकानं वा घरं.

१५६१. पवेसनं क्रियं. अनापुच्छनं अक्रियं. अचित्तकसमुट्ठानमिस्सकत्ता ‘‘अचित्त’’न्ति वुत्तं. कुसलाकुसलाब्याकतानं अञ्ञतरचित्तसमङ्गिना आपज्जितब्बं सन्धाय ‘‘तिचित्तञ्चा’’ति वुत्तं.

चारित्तकथावण्णना.

१५६२. ‘‘सब्बा’’ति इदं विवरन्तो ‘‘चतुमासपवारणा पुनपवारणा निच्चपवारणा’’ति पवारणत्तयं दस्सेति. एत्थ च ‘‘चतुमासपच्चयपवारणा सादितब्बाति गिलानपच्चयपवारणा सादितब्बा’’ति (पाचि. ३०७) पदभाजने वुत्तं. पुनपवारणा च चत्तारोयेव मासे भेसज्जेन पवारणं. तेनाह अट्ठुप्पत्तियं ‘‘तेन हि त्वं महानाम सङ्घं अपरम्पि चतुमासं भेसज्जेन पवारेही’’ति. निच्चपवारणा नाम यावजीवं भेसज्जेहेव पवारणा. वुत्तम्पि चेतं भगवता अट्ठुप्पत्तियं ‘‘तेन हि त्वं महानाम सङ्घं यावजीवं भेसज्जेन पवारेही’’ति (पाचि. ३०३).

सब्बा चेता पवारणा भेसज्जपरियन्तरत्तिपरियन्ततदुभयपरियन्तअपरियन्तवसेन चतुब्बिधा होन्ति. यथाह –

‘‘भेसज्जपरियन्ता नाम भेसज्जानि परिग्गहितानि होन्ति ‘एत्तकेहि भेसज्जेहि पवारेमी’ति. रत्तिपरियन्ता नाम रत्तियो परिग्गहितायो होन्ति ‘एत्तकासु रत्तीसु पवारेमी’ति. भेसज्जपरियन्ता च रत्तिपरियन्ता च नाम भेसज्जानि च परिग्गहितानि होन्ति रत्तियो च परिग्गहितायो होन्ति ‘एत्तकेहि भेसज्जेहि एत्तकासु रत्तीसु पवारेमी’ति. नेवभेसज्जपरियन्ता नरत्तिपरियन्ता नाम भेसज्जानि च अपरिग्गहितानि होन्ति रत्तियो च अपरिग्गहितायो होन्ती’’ति (पाचि. ३०७).

१५६३. ‘‘सादितब्बा’’ति वुत्ते सादियनप्पकारे दस्सेतुमाह ‘‘विञ्ञापेस्सामी’’तिआदि. भेसज्जम्पि सति मे पच्चये विञ्ञापेस्सामीति योजना, ‘‘सादितब्बा’’ति इमिना सम्बन्धो. तदेव ब्यतिरेकतो दस्सेतुमाह ‘‘न पटिक्खिपितब्बा’’ति. पटिक्खेपकारणं दस्सेतुमाह ‘‘रोगोदानि न मेति चा’’ति. सा तिविधा पवारणा.

१५६४. तिकपाचित्तियंवुत्तन्ति ‘‘ततुत्तरि ततुत्तरिसञ्ञी, वेमतिको, नततुत्तरिसञ्ञी भेसज्जं विञ्ञापेति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ३०९) वुत्तं पाचित्तियत्तयं. इध ततुत्तरीति एत्थ येहि भेसज्जेहि पवारितो, यासु च रत्तीसु पवारितो, ततो चे उत्तरि अधिकन्ति अत्थो. यथाह ‘‘भेसज्जपरियन्ते येहि भेसज्जेहि पवारितो होति, तानि भेसज्जानि ठपेत्वा अञ्ञानि भेसज्जानि विञ्ञापेति, आपत्ति पाचित्तियस्सा’’ति च ‘‘रत्तिपरियन्ते यासु रत्तीसु पवारितो होति, ता रत्तियो ठपेत्वा अञ्ञासु रत्तीसु विञ्ञापेति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ३०८) च. तत्थ वेमतिकस्स च दुक्कटं वुत्तन्ति योजना.

१५६५. ततो चतुमासतो उत्तरि अतिरेकं ततुत्तरि, ततुत्तरि न होतीति नततुत्तरि, नततुत्तरीति सञ्ञा अस्स अत्थीति नततुत्तरिसञ्ञी, भिक्खु, तस्स अनापत्तीति योजना. येहि भेसज्जेहि पवारितो, तानि विञ्ञापेन्तस्स अनापत्तीति सह सेसेन योजेतब्बं. यथाह ‘‘अनापत्ति येहि भेसज्जेहि पवारितो होति, तानि भेसज्जानि विञ्ञापेती’’ति (पाचि. ३१०). येन वा येहि भेसज्जेहि यासु वा रत्तीसु पवारितो, ततो अञ्ञम्पि यथातथं आचिक्खित्वा भिय्यो विञ्ञापेन्तस्स अनापत्तीति सह सेसेन योजेतब्बं. यथातथं आचिक्खित्वा भिय्यो विञ्ञापेन्तस्साति एत्थ ‘‘इमेहि तया भेसज्जेहि पवारितम्ह, अम्हाकञ्च इमिना च इमिना च भेसज्जेन अत्थो’ति आचिक्खित्वा विञ्ञापेति, ‘यासु तया रत्तीसु पवारितम्ह, तायो च रत्तियो वीतिवत्ता, अम्हाकञ्च भेसज्जेन अत्थो’ति आचिक्खित्वा विञ्ञापेती’’ति (पाचि. ३१०) वचनतो यथातथं वत्वा अधिकं विञ्ञापेन्तस्साति अत्थो.

१५६६. अञ्ञस्स भिक्खुस्स अत्थाय वा विञ्ञापेन्तस्स भिक्खुस्स अनापत्तीति योजना. ञातकानं विञ्ञापेन्तस्स अनापत्तीति एत्थ ञातकानं सन्तकं विञ्ञापेन्तस्स अनापत्तीति अत्थो. अत्तनो वा धनेन विञ्ञापेन्तस्स अनापत्तीति योजना. एत्थ धनं नाम तण्डुलादि कप्पियवत्थु.

१५६७. ‘‘तथा’’ति इमिना ‘‘विञ्ञापेन्तस्सा’’ति इदं पच्चामसति. उम्मत्तकादीनन्ति विसेसितब्बमपेक्खित्वा ‘‘विञ्ञापेन्तान’’न्ति बहुवचनं कातब्बं.

भेसज्जकथावण्णना.

१५६८. उय्युत्तन्ति सङ्गामत्थाय कतउय्योगं, गामतो निक्खम्म गच्छन्तं वा एकत्थ सन्निविट्ठं वा. यथाह ‘‘उय्युत्ता नाम सेना गामतो निक्खमित्वा निविट्ठा वा होति पयाता वा’’ति (पाचि. ३१४). अञ्ञत्र पच्चयाति ठपेत्वा तथारूपपच्चयं.

१५६९. दस्सनस्सुपचारस्मिन्ति एत्थ दस्सनूपचारं नाम यस्मिं ठाने ठितस्स सेना पञ्ञायति, तं ठानं. यथाह ‘‘यत्थ ठितो पस्सति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ३१४). उपचारं विमुञ्चित्वा पस्सन्तस्साति यथावुत्तदस्सनोपचारट्ठानं एत्थ ठत्वा ओलोकेतुं न सुकरन्तिआदिना कारणेन तं ठानं पहाय अञ्ञत्थ विलोकेन्तस्साति वुत्तं होति. केनचि पटिच्छन्नं हुत्वा अदिस्समानम्पि निन्नं ठानं ओतिण्णं अपञ्ञायमानम्पि पञ्ञायन्तम्पि ओलोकेतुं न सक्का एवमेव विनिच्छयो वेदितब्बो. यथाह ‘‘केनचि अन्तरिता वा निन्नं ओरुळ्हा वा न दिस्सती’’तिआदि (पाचि. अट्ठ. ३१४). पयोगतोति यथावुत्तदस्सनपयोगगणनाय.

१५७०. इदानि चतुरङ्गसेनालक्खणं दस्सेतुमाह ‘‘आरोहा पन चत्तारो’’तिआदि. आरोहाति एत्थ हत्थारोहा दट्ठब्बा. तप्पादरक्खकाति तस्स पादरक्खकाति विग्गहो. द्वे द्वेति एकेकं पादं रक्खन्ता द्वे द्वे. द्वादसपोसोति द्वादस पोसा एतस्साति विग्गहो. द्वादसपुरिसयुत्तो एको हत्थी नाम.

१५७१. आरोहोति एत्थ अस्सारोहो वुच्चति. तिपुरिसोति तयो पुरिसा अस्साति विग्गहो. हयोति अस्सो. एको सारथीति रथचारिको. ‘‘योधो एको’’ति पदच्छेदो. आणिरक्खाति रथचक्कद्वयस्स अगळनत्थं अक्खकस्स उभोसु कोटीसु आकोटिता द्वे आणियो रक्खनका.

१५७२. चतुपोसोति चत्तारो पोसा यस्साति विग्गहो. चतुसच्चविभाविनाति चतुन्नं अरियसच्चानं देसकेन भगवता. पदहत्थाति आवुधहत्था. पज्जते गम्यते अनेन परे हनितुन्ति पदं, आवुधं, पदानि हत्थेसु येसं ते पदहत्थाति भिन्नाधिकरणो बाहिरत्थसमासो यथा ‘‘वजिरपाणी’’ति. पत्तिपदाति-सद्दो अनत्थन्तरा, मनुस्ससेनाय अधिवचनं.

१५७३. चतुरङ्गसमायुत्ताति चतूहि अङ्गेहि अवयवेहि समायुत्ताति विग्गहो.

१५७४. हत्थिआदीसूति यथावुत्तलक्खणहत्थिअस्सरथपदातिनामकेसु चतूसु अङ्गेसु, निद्धारणे भुम्मं. एकेकन्ति एकेकं अङ्गं. एतेसु अवकंसतो एकं पुरिसारुळ्हमपि हत्थिञ्च तथा अस्सञ्च एकं पदहत्थपुरिसञ्च एकमेकं कत्वा आह ‘‘एकेकं दस्सनत्थाय गच्छतो’’ति. यथाह अट्ठकथायं ‘‘अन्तमसो एकपुरिसारुळ्हं एकम्पि हत्थिम्पी’’तिआदि (पाचि. अट्ठ. ३१५). अनुय्युत्तेपीति सङ्गामं विना अञ्ञेन कारणेन निक्खन्ते. यथाह ‘‘अनुय्युत्ता नाम राजा उय्यानं वा नदिं वा गच्छति, एवं अनुय्युत्ता होती’’ति (पाचि. अट्ठ. ३१५).

१५७५. सम्पत्तन्ति एत्थ ‘‘सेन’’न्ति पकरणतो लब्भति. आपदासूति जीवितब्रह्मचरियन्तराये सति ‘‘एत्थ गतो मुच्चिस्सामी’’ति गच्छतो अनापत्ति. तथारूपे पच्चये गिलानावलोकनादिके गमनानुरूपपच्चये सति अनापत्तीति योजना.

उय्युत्तकथावण्णना.

१५७६-७. ‘‘सिया च तस्स भिक्खुनो कोचिदेव पच्चयो सेनं गमनाय, दिरत्ततिरत्तं तेन भिक्खुना सेनाय वसितब्ब’’न्ति (पाचि. ३१८) अनुञ्ञातत्ता केनचि करणीयेन सङ्गामत्थं उय्युत्ताय सेनाय दिरत्ततिरत्तं पटिपाटिया वसित्वा चतुत्थरत्तियं वसन्तस्स पन भिक्खुनो आपत्तिं दस्सेतुमाह ‘‘चतुत्थे’’तिआदि. अनापत्तिवारे ‘‘गिलानो वसती’’ति (पाचि. ३२१) वुत्तत्ता आह ‘‘अरोगवा’’ति. सेनायाति एत्थ परिक्खेपारहट्ठानेन वा सञ्चरणपरियन्तेन वा सेना परिच्छिन्दितब्बा, एवं परिच्छिन्नाय सेनाय अन्तोवाति अत्थो.

तिकपाचित्तियन्ति ‘‘अतिरेकतिरत्ते अतिरेकसञ्ञी, वेमतिको, ऊनकसञ्ञी सेनाय वसति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ३२०) पाचित्तियत्तयं वुत्तं.

सेनावासकथावण्णना.

१५८०. उय्योधिकं नाम सङ्गामट्ठानं. यथाह अट्ठकथायं ‘‘उग्गन्त्वा उग्गन्त्वा एत्थ युज्झन्तीति उय्योधिकं, सम्पहारट्ठानस्सेतं अधिवचन’’न्ति (पाचि. अट्ठ. ३२२). बलग्गन्ति ‘‘एत्तका हत्थी’’तिआदिना (पाचि. ३२४) पदभाजनागतनयेन बलस्स गणनट्ठानं बलग्गं. यथाह ‘‘बलस्स अग्गं जानन्ति एत्थाति बलग्गं, बलगणनट्ठानन्ति अत्थो’’ति (पाचि. अट्ठ. ३२२). सेनाब्यूहन्ति ‘‘इतो हत्थी होन्तु, इतो अस्सा, इतो रथा, इतो पत्ती होन्तू’’ति (पाचि. ३२४) पदभाजने वुत्तसेनासन्निवेसट्ठानं सेनाब्यूहं. यथाह ‘‘सेनाय वियूहं सेनाब्यूहं, सेनासन्निवेसस्सेतं अधिवचन’’न्ति (पाचि. अट्ठ. ३२२).

१५८१. पुरिमेति अनन्तरसिक्खापदे. ‘‘द्वादसपुरिसो हत्थी’’इति यो हत्थी वुत्तोति योजना. तेनाति तेन हत्थिना हेतुभूतेन.

१५८२. ‘‘सेसेसू’’ति इमिना अस्सानीकरथानीकपत्तानीका गहिता. पत्तानीकं नाम ‘‘चत्तारो पुरिसा पदहत्था पत्ती पच्छिमं पत्तानीक’’न्ति (पाचि. ३२४) सेनङ्गेसु पटिनिद्देसेन निब्बिसेसं कत्वा वुत्तं. तिण्णन्ति एतेसं उय्युत्तादीनं.

उय्योधिककथावण्णना.

अचेलकवग्गो पञ्चमो.

१५८३. पिट्ठादीहीति एत्थ आदि-सद्देन पूवादिं सङ्गण्हाति. यथाह ‘‘सुरा नाम पिट्ठसुरा पूवसुरा ओदनसुरा किण्णपक्खित्ता सम्भारसंयुत्ता’’ति (पाचि. ३२८). एत्थ च पिट्ठं भाजने पक्खिपित्वा तज्जं उदकं दत्वा पक्खिपित्वा कता पिट्ठसुरा. एवं पूवे, ओदने च भाजने पक्खिपित्वा तज्जं उदकं दत्वा मद्दित्वा कता ‘‘पूवसुरा, ओदनसुरा’’ति वुच्चति. ‘‘किण्णा’’ति पन तस्सा सुराय बीजं वुच्चति, ये ‘‘सुरामोदका’’तिपि वुच्चन्ति, ते पक्खिपित्वा कता किण्णपक्खित्ता. हरीतकिसासपादिनानासम्भारेहि संयोजिता सम्भारसंयुत्ता.

पुप्फादीहीति एत्थ आदि-सद्देन फलादीनं गहणं. यथाह ‘‘मेरयो नाम पुप्फासवो फलासवो मध्वासवो गुळासवो सम्भारसंयुत्तो’’ति (पाचि. ३२८). तत्थ च पुप्फासवो नाम मधुकपुप्फादीनं जातिरसकतो चेव तालनाळिकेरपुप्फानञ्च रसो चिरपरिवासितो. फलासवो पन मुद्दिकापनसफलादीनि मद्दित्वा तेसं रसेन कतो. मध्वासवो नाम मुद्दिकानं जातिरसेन कतो. मक्खिकामधुनापि करीयतीति वदन्ति. उच्छुरसो गुळासवो. हरीतकामलककटुकभण्डादिनानासम्भारानं रसो चिरपरिवासितो सम्भारसंयुत्तो. आसवो मेरयं होतीति योजना.

१५८४. बीजतो पट्ठायाति सम्भारे पटियादित्वा चाटियं पक्खित्तकालतो पट्ठाय तालनाळिकेरादीनं पुप्फरसे पुप्फतो गळिताभिनवकालतोयेव च पट्ठाय. पिवन्तस्साति एत्थ ‘‘कुसग्गेना’’तिपि सेसो. उभयम्पि चाति सुरं, मेरयञ्चाति उभयम्पि. बीजतो पन पट्ठाय कुसग्गेन पिवन्तस्सपि भिक्खुनो पाचित्तियं होतीति योजेतब्बं. पयोगबाहुल्लेन आपत्तिबाहुल्लं दस्सेतुमाह ‘‘पयोगे च पयोगे चा’’ति. इदञ्च विच्छिन्दित्वा विच्छिन्दित्वा पिवन्तस्स भिक्खुनो पयोगे च पयोगे च पाचित्तियं होतीति योजेतब्बं. यथाह ‘‘विच्छिन्दित्वा विच्छिन्दित्वा पिवतो पयोगगणनाय आपत्तियो’’ति (पाचि. अट्ठ. ३२८). एकेनेव पयोगेन बहुम्पि पिवन्तस्स एकं एव आपत्तिं ब्यतिरेकतो दीपेति. यथाह ‘‘एकेन पन पयोगेन बहुम्पि पिवन्तस्स एका आपत्ती’’ति (पाचि. अट्ठ. ३२८).

१५८५. तिकपाचित्तियं वुत्तन्ति ‘‘मज्जे मज्जसञ्ञी, मज्जे वेमतिको, मज्जे अमज्जसञ्ञी पिवति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ३२८) तिकपाचित्तियं वुत्तं.

१५८६. ‘‘अनापत्ति नमज्जं होति मज्जवण्णं मज्जगन्धं मज्जरसं, तं पिवती’’ति (पाचि. ३२८) वुत्तत्ता आह ‘‘अमज्जं मज्जवण्ण’’न्तिआदि. अरिट्ठं नाम आमलकफलरसादीहि कतो आसवविसेसो. लोणसोवीरकं नाम अट्ठकथायं

‘‘हरीतकामलकविभीतककसावे, सब्बधञ्ञानि, सब्बअपरण्णानि, सत्तन्नम्पि धञ्ञानं ओदनं, कदलिफलादीनि सब्बफलानि, वेत्तकेतकखज्जूरिकळीरादयो सब्बकळीरे, मच्छमंसखण्डानि, अनेकानि च मधुफाणितसिन्धवलोणतिकटुकादीनि भेसज्जानि पक्खिपित्वा कुम्भिमुखं लिम्पित्वा एकं वा द्वे वा तीणि वा संवच्छरानि ठपेन्ति, तं परिपच्चित्वा जम्बुरसवण्णं होति. वातकासकुट्ठपण्डुभगन्दलादीनञ्च सिनिद्धभोजनभुत्तानञ्च उत्तरपानं भत्तजीरणकभेसज्जं तादिसं नत्थि. तं पनेतं भिक्खूनं पच्छाभत्तम्पि वट्टति, गिलानानं पाकतिकमेव. अगिलानानं पन उदकसम्भिन्नं पानपरिभोगेना’’ति (पारा. अट्ठ. २.१९२) –

विभावितो भेसज्जविसेसो. सुत्तं नाम अनेकेहि भेसज्जेहि अभिसङ्खतो अमज्जभूतो आसवविसेसो.

१५८७. वासगाहापनत्थायाति सुगन्धिभावगाहापनत्थं. ईसकन्ति मज्जवण्णगन्धरसा यथा न पञ्ञायन्ति, एवं अप्पमत्तकं. यथाह ‘‘अनतिक्खित्तमज्जेयेव अनापत्ति. यं पन अतिक्खित्तमज्जं होति, यत्थ मज्जस्स वण्णगन्धरसा पञ्ञायन्ति, तस्मिं आपत्तियेवा’’ति (पाचि. अट्ठ. ३२९). सूपादीनं तु पाकेति एत्थ आदि-सद्देन मंसपाकादयो सङ्गहिता. यथाह ‘‘सूपसम्पाके मंससम्पाके तेलसम्पाके’’ति (पाचि. ३२८).

१५८८. वत्थुअजानना अचित्तन्ति सम्बन्धो. यथाह ‘‘वत्थुअजाननताय चेत्थ अचित्तकता वेदितब्बा’’ति (पाचि. अट्ठ. ३२९). वत्थुअजाननता च नाम ‘‘मज्ज’’न्ति अजाननभावो. इदन्ति इदं सिक्खापदं. -सद्देन अञ्ञानि च गिरग्गसमज्जादिसिक्खापदानि समुच्चिनोति. अकुसलेनेवाति अकुसलचित्तेनेव. पानतोति पातब्बतो. लोकवज्जकन्ति साधुलोकेन वज्जेतब्बन्ति अत्थो. लोकवज्जमेव लोकवज्जकं.

ननु चेत्थ वत्थुअजाननताय अचित्तकत्ते तंवत्थुअजाननं कुसलाब्याकतचित्तसमङ्गिनोपि सम्भवति, कस्मा ‘‘अकुसलेनेव पानतो लोकवज्जक’’न्ति वुत्तन्ति? वुच्चते – यस्मा अमज्जसञ्ञाय पिवतो, मज्जसञ्ञाय च पिवतो मज्जं वत्थुनियामेन किलेसुप्पत्तियाव पच्चयो होति, यथा मज्जं पीतं अजानन्तस्सापि अकुसलानमेव पच्चयो होति, न कुसलानं, तथा अज्झोहरणकालेपि वत्थुनियामेन अकुसलस्सेव पच्चयो होतीति कत्वा वुत्तं ‘‘अकुसलेनेव पानतो लोकवज्जक’’न्ति. यथा तं निळिनिजातके (जा. २.१८.१ आदयो; जा. अट्ठ. ५.१८.१ आदयो) भेसज्जसञ्ञाय इत्थिया मग्गे अङ्गजातं पवेसेन्तस्स कुमारस्स ‘‘इत्थी’’ति वा ‘‘तस्सा मग्गे मेथुनं पटिसेवामी’’ति वा सञ्ञाय अभावेपि कामरागुप्पत्तिया सीलादिगुणपरिहानि वत्थुनियामतो च अहोसि, एवमिधापि दट्ठब्बो.

केचि पन ‘‘अकुसलेनेव पानतो’’ति इदं इमस्स सिक्खापदस्स सचित्तकपक्खं सन्धाय वुत्तं, अञ्ञथा पाणातिपातादीसुपि अतिप्पसङ्गोति मञ्ञमाना बहुकारणं, नियमनञ्च दस्सेसुं. विनयट्ठकथायं (पाचि. अट्ठ. ३२९), पन खुद्दकपाठट्ठकथायं (खु. पा. अट्ठ. सिक्खापदवण्णना), विभङ्गट्ठकथादीसु च ‘‘तिचित्त’’न्ति अवत्वा ‘‘अकुसलचित्त’’मिच्चेव वुत्तत्ता, सिक्खापदस्स सामञ्ञलक्खणं दस्सेन्तेन पक्खन्तरलक्खणदस्सनस्स अयुत्तत्ता च अट्ठकथासु यथारुतवसेनेव अत्थग्गहणे च कस्सचि विरोधस्स असम्भवतो सचित्तकपक्खमेव सन्धाय अकुसलचित्तता, लोकवज्जता चेत्थ न वत्तब्बा. ‘‘वत्थुं जानित्वापि अजानित्वापि मज्जं पिवतो भिक्खुस्स पाचित्तियं. सामणेरस्स पन जानित्वाव पिवतो सीलभेदो, न अजानित्वा’’ति (माहाव. अट्ठ. १०८ अत्थतो समानं) यं वुत्तं, तत्थ कारणं मग्गितब्बं. सिक्खापदपञ्ञत्तिया बुद्धानमेव विसयत्ता न तं मग्गितब्बं, यथापञ्ञत्तेयेव वत्तितब्बं. इदं पन सिक्खापदं अकुसलचित्तं, सुखोपेक्खावेदनानं वसेन दुवेदनञ्च होति. विनयट्ठकथायं (पाचि. अट्ठ. ३२९), पन मातिकट्ठकथायञ्च (कङ्खा. अट्ठ. सुरापानसिक्खापदवण्णना) ‘‘तिवेदन’’न्ति पाठो दिस्सति, खुद्दकपाठवण्णनाय (खु. पा. अट्ठ. सिक्खापदवण्णना), विभङ्गट्ठकथादीसु (विभ. अट्ठ. ७०३ आदयो) च ‘‘सुखमज्झत्तवेदनावसेन दुवेदन’’न्ति च ‘‘लोभमोहमूलवसेन द्विमूलक’’न्ति च वुत्तत्ता सो ‘‘पमादपाठो’’ति गहेतब्बो.

सुरापानकथावण्णना.

१५८९. येनकेनचि अङ्गेनाति अङ्गुलिआदिना येन केनचि सरीरावयवेन. हसाधिप्पायिनोति हसे अधिप्पायो हसाधिप्पायो, सो एतस्स अत्थीति विग्गहो, तस्स, इमिना कीळाधिप्पायरहितस्स अनापत्तिं ब्यतिरेकतो दीपेति. वक्खति च ‘‘अनापत्ति नहसाधिप्पायस्सा’’ति. फुसतो फुसन्तस्स.

१५९०. सब्बत्थाति सब्बेसु उपसम्पन्नानुपसम्पन्नेसु. कायपटिबद्धादिके नयेति ‘‘कायेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्सा’’तिएवमादिना (पाचि. ३३२) दस्सिते नये. अनुपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन तीणि दुक्कटानि वुत्तानीति आह ‘‘तथेवानुपसम्पन्ने, दीपितं तिकदुक्कट’’न्ति. एत्थ च ‘‘तथेवा’’ति इमिना उपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन तिकपाचित्तियस्स वुत्तभावो दीपितो होति. यथा उपसम्पन्ने तिकपाचित्तियं दीपितं, तथेव अनुपसम्पन्ने तिकदुक्कटं दीपितन्ति योजना.

१५९१. एत्थ…पे… भिक्खुनीति एत्थ भिक्खुपि भिक्खुनिया अनुपसम्पन्नट्ठाने ठितोति वेदितब्बो.

१५९२. नहसाधिप्पायस्स फुसतोति हसाधिप्पायं विना वन्दनादीसु पादादिसरीरावयवेन परं फुसन्तस्स. किच्चे सतीति पिट्ठिपरिकम्मादिकिच्चे सति.

अङ्गुलिपतोदककथावण्णना.

१५९३. जलेति एत्थ ‘‘उपरिगोप्फके’’ति सेसो. यथाह ‘‘उपरिगोप्फके उदके’’ति (पाचि. ३३७). निमुज्जनादीनन्ति एत्थ आदि-सद्देन उम्मुज्जनप्लवनानि गहितानि. यथाह ‘‘उपरिगोप्फके उदके हसाधिप्पायो निमुज्जति वा उम्मुज्जति वा पलवति वा’’ति (पाचि. ३३७). ‘‘केवल’’न्ति इमिना नहानादिकिच्चेन ओतरन्तस्स अनापत्तीति दीपेति.

१५९४. उपरिगोप्फके जलेति गोप्फकानं उपरिभागप्पमाणे जले. निमुज्जेय्यपि वाति अन्तोजलं पविसन्तो निमुज्जेय्य वा. तरेय्य वाति प्लवेय्य वा.

१५९५-६. अन्तोयेवोदके निमुज्जित्वान गच्छतो तस्स हत्थपादपयोगेहि पाचित्तिं परिदीपयेति योजना.

१५९७. हत्थादिसकलसरीरावयवं सङ्गण्हितुं ‘‘येन येना’’ति अनियमामेडितमाह. जलं तरतो भिक्खुनो येन येन पन अङ्गेन तरणं होतीति योजना.

१५९८. तरुतो वापीति रुक्खतोपि वा. तिकपाचित्तियन्ति उदके हसधम्मे हसधम्मसञ्ञिवेमतिकअहसधम्मसञ्ञीनं वसेन तिकपाचित्तियं. ‘‘तिकदुक्कट’’न्ति पाठो दिस्सति, ‘‘उदके अहसधम्मे हसधम्मसञ्ञी, आपत्ति दुक्कटस्स. उदके अहसधम्मे वेमतिको, आपत्ति दुक्कटस्सा’’ति (पाचि. ३३८) वत्वा ‘‘उदके अहसधम्मे अहसधम्मसञ्ञी, अनापत्ती’’ति (पाचि. ३३८) ततियविकप्पे पाळियं अनापत्ति वुत्ताति सो पमादपाठो, ‘‘द्विकदुक्कट’’न्ति पाठोयेव गहेतब्बो.

१५९९. नावं तीरे उस्सारेन्तोपि वाति सम्बन्धो. उस्सारेन्तोति तीरमारोपेन्तो. ‘‘कीळती’’ति इदं ‘‘पाजेन्तो’’ति इमिनापि योजेतब्बं.

१६००. कथलाय वाति खुद्दककपालिकाय वा. उदकन्ति एत्थ ‘‘भाजनगतं वा’’ति सेसो. ‘‘भाजनगतं उदकं वा’’ति (पाचि. ३३८) हि पदभाजने वुत्तं.

१६०१. कञ्चिकंवाति धञ्ञरसं वा. अपि-सद्दो ‘‘खीरं वा तक्कं वा रजनं वा पस्सावं वा’’ति (पाचि. ३३८) पाळियं आगते सम्पिण्डेति. चिक्खल्लं वापीति उदककद्दमं वा. एत्थ विसेसजोतकेन अपि-सद्देन ‘‘अपिच उपरिगोप्फके वुत्तानि उम्मुज्जनादीनि ठपेत्वा अञ्ञेन येन केनचि आकारेन उदकं ओतरित्वा वा अनोतरित्वा वा यत्थ कत्थचि ठितं उदकं अन्तमसो बिन्दुं गहेत्वा खिपनकीळायपि कीळन्तस्स दुक्कटमेवा’’ति (पाचि. अट्ठ. ३३६) अट्ठकथागतं विनिच्छयविसेसं सम्पिण्डेति. विक्खिपन्ति विक्खिपित्वा.

१६०२. सति किच्चे जलं विगाहित्वा निमुज्जनादिकं करोन्तस्स अनापत्तीति योजना. किच्चं नाम नहानादिकं.

१६०३. अनन्तरस्साति अङ्गुलिपतोदकसिक्खापदस्स. विसेसोव विसेसता, कोचि विसेसो नत्थीति अत्थो.

हसधम्मकथावण्णना.

१६०४-५. यो भिक्खु भिक्खुना पञ्ञत्तेन वुच्चमानो अस्स वचनं अकत्तुकामताय आदरं पन सचे न करोति, तस्स तस्मिं अनादरिये पाचित्तियमुदीरयेति योजना, इमिना वाक्येन पुग्गलानादरमूलकं पाचित्तियं वुत्तं. यथाह ‘‘अनादरियं नाम द्वे अनादरियानि पुग्गलानादरियञ्च धम्मानादरियञ्चा’’ति (पाचि. ३४२), ‘‘पुग्गलानादरियं नाम उपसम्पन्नेन पञ्ञत्तेन वुच्चमानो ‘अयं उक्खित्तको वा वम्भितो वा गरहितो वा इमस्स वचनं अकतं भविस्सती’ति अनादरियं करोति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ३४२) च.

धम्ममेव वा असिक्खितुकामो यो भिक्खु भिक्खुना पञ्ञत्तेन वुच्चमानो अस्स वचनं अकत्तुकामताय आदरं पन सचे न करोति, तस्स तस्मिं अनादरिये पाचित्तियमुदीरयेति योजना, इमिना धम्मानादरियमूलकं पाचित्तियं वुत्तं. यथाह ‘‘धम्मानादरियं नाम उपसम्पन्नेन पञ्ञत्तेन वुच्चमानो कथायं नस्सेय्य वा विनस्सेय्य वा अन्तरधायेय्य वा, तं नसिक्खितुकामो अनादरियं करोति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ३४२). अनादरियेति निमित्तत्थे भुम्मं.

१६०६. तिकपाचित्तियं वुत्तन्ति ‘‘उपसम्पन्ने उपसम्पन्नसञ्ञी, वेमतिको, अनुपसम्पन्नसञ्ञी अनादरियं करोति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ३४३) तिकपाचित्तियं वुत्तं. तिकातीतेनाति लोकत्तिकमतिक्कन्तेन. अनुपसम्पन्नानादरे तिकदुक्कटन्ति अनुपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन तिकदुक्कटं.

१६०७. सुत्तेनेवाभिधम्मेनाति एत्थ एवकारो ‘‘दुक्कट’’न्ति इमिना योजेतब्बो. ‘‘सुत्तेनअभिधम्मेना’’ति पदद्वयेन अभेदोपचारतो सुत्ताभिधम्मागतो परियत्तिधम्मो वुत्तो. अपञ्ञत्तेनाति पञ्ञत्तसङ्खातविनयतो अञ्ञत्ता अपञ्ञत्तेन. ‘‘अपञ्ञत्तेना’’ति इदं ‘‘सुत्तेन अभिधम्मेना’’ति पदद्वयविसेसनं. भिक्खुना वुत्तस्स तस्मिं भिक्खुम्हि वा धम्मे वा अनादरं करोतो दुक्कटमेव. सामणेरेन उभयेनपि पञ्ञत्तेन वा अपञ्ञत्तेन वा वुत्तस्स तस्मिं सामणेरे वा पञ्ञत्ते वा अपञ्ञत्ते वा धम्मे अनादरं करोतो भिक्खुस्स दुक्कटमेवाति योजना.

१६०८. दोसोति पाचित्तियदुक्कटसङ्खातो कोचि दोसो.

१६०९. एत्थाति इमस्मिं आचरियानं गाहे. गारय्हो आचरियुग्गहो नेव गहेतब्बोति योजना. गारय्हो आचरियुग्गहोति एत्थ ‘‘यस्मा उच्छुरसो सत्ताहकालिको, तस्स कसटो यावजीविको, द्विन्नंयेव समवायो उच्छुयट्ठि, तस्मा विकाले उच्छुयट्ठिं खादितुं वट्टति गुळहरीतके विया’’ति एवमादिको सम्पति निब्बत्तो गारय्हाचरियवादो. कतरो पन गहेतब्बोति? पवेणिया आगतो आचरियुग्गहोव गहेतब्बो.

कुरुन्दियं पन ‘‘लोकवज्जे आचरियुग्गहो न वट्टति, पण्णत्तिवज्जे पन वट्टती’’ति (पाचि. अट्ठ. ३४४) वुत्तं. महापच्चरियं ‘‘सुत्तं, सुत्तानुलोमञ्च उग्गहितकानंयेव आचरियानं उग्गहो पमाणं, अजानन्तानं कथा अप्पमाण’’न्ति (पाचि. अट्ठ. ३४४) वुत्तं. ‘‘तं सब्बं पवेणिया आगते समोधानं गच्छती’’ति (पाचि. अट्ठ. ३४४) अट्ठकथायं वुत्तं. एत्थ लोकवज्जे आचरियुग्गहो न वट्टतीति लोकवज्जसिक्खापदे आपत्तिट्ठाने यो आचरियवादो, सो न गहेतब्बो, लोकवज्जमतिक्कमित्वा ‘‘इदं अम्हाकं आचरियुग्गहो’’ति वदन्तस्स उग्गहो न वट्टतीति अधिप्पायो. सुत्तानुलोमं नाम अट्ठकथा. पवेणिया आगते समोधानं गच्छतीति ‘‘पवेणिया आगतो आचरियुग्गहोव गहेतब्बो’’ति (पाचि. अट्ठ. ३४४) एवं वुत्ते महाअट्ठकथावादेयेव सङ्गहं गच्छतीति अधिप्पायो.

अनादरियकथावण्णना.

१६१०-१. ‘‘यो पन भिक्खु भिक्खुं भिंसापेय्य, पाचित्तिय’’न्ति (पाचि. ३४६) मातिकावचनतो भयसञ्जननत्थायाति एत्थ ‘‘भिक्खुस्सा’’ति सेसो. तेनेव वक्खति ‘‘इतरस्स तु भिक्खुस्सा’’ति. रूपादिन्ति रूपसद्दगन्धादिं. उपसंहरेति उपट्ठपेति , दस्सेतीति वुत्तं होति. भयानकं कथन्ति चोरकन्तारादिकथं. यथाह ‘‘चोरकन्तारं वा वाळकन्तारं वा पिसाचकन्तारं वा आचिक्खती’’ति (पाचि. ३४८). परसन्तिकेति एत्थ ‘‘परो’’ति वुत्तनयेन लब्भमानो उपसम्पन्नो गहेतब्बो.

दिस्वा वाति उपट्ठापितं तं रूपादिं दिस्वा वा. सुत्वा वाति तं भयानकं कथं सुत्वा वा. यस्स भयदस्सनत्थाय तं उपट्ठापेसि, सो भायतु वा मा वा भायतु. इतरस्साति तदुपट्ठापकस्स भिक्खुस्स. तङ्खणेति उपट्ठापितक्खणे.

१६१२. तिकपाचित्तियं वुत्तन्ति ‘‘उपसम्पन्ने उपसम्पन्नसञ्ञी, वेमतिको, अनुपसम्पन्नसञ्ञी भिंसापेति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ३४८) तिकपाचित्तियं वुत्तं. तिकदुक्कटन्ति अनुपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन तिकदुक्कटं. ‘‘अनुपसम्पन्नं भिंसापेतुकामो’’तिआदिके दुक्कटवारे अनुपसम्पन्नग्गहणेन गिहिनोपि सङ्गय्हमानत्ता ‘‘सामणेरं गहट्ठं वा’’ति आह. सामणेरं…पे… भिक्खुनो तथेव भिंसापेन्तस्स तिकदुक्कटं वुत्तन्ति योजना.

भिंसापनकथावण्णना.

१६१४. जोतिन्ति अग्गिं. तप्पेतुकामोति विसिब्बेतुकामो. ‘‘तेन खो पन समयेन भिक्खू पदीपेपि जोतिकेपि जन्ताघरेपि कुक्कुच्चायन्ती’’ति (पाचि. ३५२) उप्पन्नवत्थुम्हि ‘‘अनुजानामि भिक्खवे तथारूपपच्चया जोतिं समादहितुं समादहापेतु’’न्ति (पाचि. ३५२) वुत्तत्ता एत्थ ‘‘तथारूपं पच्चय’’न्ति इमिना पदीपुज्जलनञ्च पत्तपचनसरीरसेदनादिकम्मञ्च जन्ताघरवत्तञ्च गहेतब्बं. एत्थ च जोतिकेपीति पत्तपचनसेदनकम्मादीसु जोतिकरणेति अत्थो.

१६१५. सयंसमादहन्तस्साति अत्तना जालेन्तस्स.

१६१६. जालापेन्तस्स…पे… दुक्कटन्ति आणत्तिया आपज्जितब्बं दुक्कटं सन्धायाह. आणत्तिया जलिते आपज्जितब्बापत्ति ‘‘जालुट्ठाने पनापत्ति, पाचित्ति परिकित्तिता’’ति अनुवत्तमानत्ता सिद्धाति विसुं न वुत्ता.

१६१७. गिलानस्साति ‘‘गिलानो नाम यस्स विना अग्गिना न फासु होती’’ति (पाचि. ३५४) वुत्तस्स गिलानस्स. अविज्झातं अलातं उक्खिपन्तस्साति गहणेन भट्ठं अनिब्बुतालातं अग्गिनो समीपं करोन्तस्स, यथाठाने ठपेन्तस्साति वुत्तं होति.

१६१८-९. विज्झातं अलातन्ति निब्बुतालातं. यथावत्थुकं पाचित्तियन्ति वुत्तं होति. अञ्ञेन वा कतं विसिब्बेन्तस्स अनापत्तीति योजना. विसिब्बेन्तस्साति तप्पेन्तस्स. अङ्गारन्ति वीतच्चिकं अङ्गारं. पदीपुज्जलनादिकेति आदि-सद्देन ‘‘जोतिके जन्ताघरे तथारूपपच्चया’’ति (पाचि. ३५२) आगतं सङ्गण्हाति. एत्थ च तथारूपपच्चयाति ठपेत्वा पदीपादीनि अञ्ञेनपि तथारूपेन पच्चयेन.

जोतिसमादहनकथावण्णना.

१६२०-१. मज्झिमे देसेति जम्बुदीपे यत्थ बोधिमण्डलं होति, तस्मिं नवयोजनसतावट्टे मज्झिममण्डले, इमिना इदं सिक्खापदं तत्थेव देसोदिस्सकताय नियतन्ति दस्सेति. तेनेव वक्खति अनापत्तिवारे ‘‘पच्चन्तिमेपि वा देसे’’ति. चुण्णन्ति सिरीसचुण्णादिकं चुण्णं. अभिसङ्खरतोति पटियादेन्तस्स.

१६२२-३. ‘‘मासे ऊनसञ्ञिनो’’ति पदच्छेदो. अतिरेकद्धमासे ऊनसञ्ञिनो वा अतिरेकद्धमासे विमतिस्स वा दुक्कटन्ति योजना. अतिरेकद्धमासे न्हायन्तस्स अनापत्तीति योजना. समयेसु च न्हायन्तस्स अनापत्तीति एत्थ ‘‘उण्हसमयो परिळाहसमयो गिलानसमयो कम्मसमयो अद्धानगमनसमयो वातवुट्ठिसमयो’’ति (पाचि. ३६३) दस्सितेसु छसु समयेसु अञ्ञतरे सम्पत्ते समये सतिं पच्चुपट्ठपेत्वा ऊनमासेपि नहायन्तस्स अनापत्तीति अत्थो.

तत्थ जेट्ठमासो च आसाळ्हिमासस्स पुरिमपक्खो चाति दियड्ढमासो उण्हसमयो नाम. यथाह ‘‘उण्हसमयो नाम दियड्ढो मासो सेसो गिम्हान’’न्ति (पाचि. ३६४), वस्सानस्स पठमो मासो परिळाहसमयो नाम. यथाह ‘‘परिळाहसमयो नाम वस्सानस्स पठमो मासो’’ति (पाचि. ३६४). ‘‘यस्स विना नहाना न फासु होती’’ति (पाचि. ३६४) वुत्तो समयो गिलानसमयो नाम. ‘‘अन्तमसो परिवेणम्पि सम्मट्ठं होती’’ति (पाचि. ३६४) वुत्तो कम्मसमयो नाम. ‘‘अद्धयोजनं गच्छिस्सामी’ति नहायितब्ब’’न्ति (पाचि. ३६४) वुत्तो अद्धानगमनसमयो नाम. ‘‘भिक्खू सरजेन वातेन ओकिण्णा होन्ति, द्वे वा तीणि वा उदकफुसितानि काये पतितानि होन्ती’’ति (पाचि. ३६४) वुत्तो वातवुट्ठिसमयो नाम.

नदीपारं गच्छतोपि ऊनकद्धमासे न्हायन्तस्स अनापत्तीति योजना. वालिकं उक्किरित्वानाति एत्थ सुक्खाय नदिया वालिकं उक्किरित्वा. कतावाटेसुपि ऊनकद्धमासे न्हायन्तस्सपि अनापत्तीति. ‘‘तथा’’ति इमिना ‘‘न्हायन्तस्स अनापत्ती’’ति इदं पच्चामसति.

१६२४. पच्चन्तिमेपि वा देसेति जम्बुदीपे यथावुत्तमज्झिमदेसतो बहि पच्चन्तिमेसु जनपदेसु, खुद्दकेसु च दीपेसु. सब्बेसन्ति लद्धसमयानं, अलद्धसमयानञ्च सब्बेसं भिक्खूनं. आपदासूति भमरअनुबन्धादिआपदासु. यथाह ‘‘भमरादीहि अनुबद्धस्स उदके निमुज्जितुं वट्टती’’ति (पाचि. अट्ठ. ३६६). कायचित्तसमुट्ठानं एळकलोमसमुट्ठानं नाम.

न्हानकथावण्णना.

१६२५-७. ‘‘नवं नाम अकतकप्पं वुच्चती’’ति (पाचि. ३६९) पाळिवचनतो च ‘‘पटिलद्धनवचीवरेनाति अत्थो’’ति (पाचि. अट्ठ. ३६८) अट्ठकथावचनतो च चीवरन्ति एत्थ ‘‘नव’’न्ति सेसो. कप्पियं बिन्दुं अदत्वा नवं चीवरं भिक्खु परिभुञ्जति, तस्सेवं परिभुञ्जतो पाचित्तीति सम्बन्धो. छन्नन्ति खोमादीनं, निद्धारणे सामिवचनं. अञ्ञतरं नवं चीवरन्ति निद्धारेतब्बं. यत्थ कत्थचीति ‘‘चतूसु वा कोणेसु तीसु वा द्वीसु वा एकस्मिं वा कोणे’’ति (पाचि. अट्ठ. ३६८) अट्ठकथावचनतो चीवरकोणेसु यत्थ कत्थचि.

कंसनीलेनाति चम्मकारनीलेन. चम्मकारनीलं नाम पकतिनीलं. गण्ठिपदे पन ‘‘चम्मकारा उदके तिफलं, अयोगूथञ्च पक्खिपित्वा चम्मं काळं करोन्ति, तं चम्मकारनील’’न्ति वुत्तं. महापच्चरियं पन ‘‘अयोमलं लोहमलं, एतं कंसनीलं नामा’’ति (पाचि. अट्ठ. ३६८) वुत्तं. पत्तनीलेन वाति ‘‘यो कोचि नीलवण्णो पण्णरसो’’ति (पाचि. अट्ठ. ३६८) अट्ठकथाय वुत्तेन नीलपण्णरसेन. येन केनचि काळेनाति अङ्गारजल्लिकादीसु अञ्ञतरेन येन केनचि काळवण्णेन. ‘‘कद्दमो नाम ओदको वुच्चती’’ति (पाचि. ३६९) वुत्तत्ता कद्दमेनाति उदकानुकद्दमसुक्खकद्दमादिं सङ्गण्हाति.

‘‘मङ्गुलस्स पिट्ठिप्पमाणकं मयूरस्स अक्खिप्पमाणक’’न्ति यथाक्कमेन योजना.

१६२८. ‘‘पाळिकप्पो कण्णिकाकप्पो’’ति योजना, मुत्तावलि विय पाळिं कत्वा अप्पितकप्पो च कण्णिकाकारेन अप्पितकप्पो चाति अत्थो. कत्थचीति एत्थ ‘‘यथावुत्तप्पदेसे’’ति सेसो. ‘‘चतूसु वा कोणेसु तीसु वा’’ति (पाचि. अट्ठ. ३६८) वुत्तत्ता ‘‘अनेकं वा’’ति आह. वट्टमेव वट्टकं, इमिना अञ्ञं विकारं न वट्टतीति दस्सेति. यथाह ‘‘ठपेत्वा एकं वट्टबिन्दुं अञ्ञेन केनचिपि विकारेन कप्पो न कातब्बो’’ति (पाचि. ३६८).

१६२९. ‘‘अनापत्ति पकासिता’’ति इदं ‘‘विमतिस्सचा’’ति एत्थ -सद्देन समुच्चितं ‘‘आदिन्ने आदिन्नसञ्ञिनो’’ति ततियविकप्पं सन्धाय वुत्तं. यथाह ‘‘आदिन्ने आदिन्नसञ्ञी, अनापत्ती’’ति.

१६३०. ‘‘कप्पे नट्ठेपि वा’’तिआदीहि च योजेतब्बं. पि-सद्देन ‘‘कप्पकतोकासे जिण्णे’’ति इदं सम्पिण्डेति. यथाह ‘‘कप्पकतोकासो जिण्णो होती’’ति. तेन कप्पकतेनाति सहत्थे करणवचनं. संसिब्बितेसूति एत्थ ‘‘अकप्पकतेसू’’ति सेसो. यथाह ‘‘कप्पकतेन अकप्पकतं संसिब्बितं होती’’ति. निवासनपारुपनं क्रियं. कप्पबिन्दुअनादानं अक्रियं.

दुब्बण्णकरणकथावण्णना.

१६३१-४. ‘‘विकप्पना नाम द्वे विकप्पना सम्मुखाविकप्पना च परम्मुखाविकप्पना चा’’ति (पाचि. ३७४) वुत्तत्ता ‘‘विकप्पना दुवे’’तिआदिमाह. इतीति निदस्सने, एवन्ति अत्थो. कथं सम्मुखाविकप्पना होतीति आह ‘‘सम्मुखाय…पे… निद्दिसे’’ति. एकस्साति एत्थ ‘‘ब्यत्तस्सा’’ति सेसो. इध ब्यत्तो नाम विकप्पनपच्चुद्धारणविधिं जानन्तो.

यथावचनयोगतोति ‘‘इमं चीवर’न्ति वा, ‘इमानि चीवरानी’ति वा, ‘एतं चीवर’न्ति वा, ‘एतानि चीवरानी’ति वा’’ति (पारा. अट्ठ. २.४६९) अट्ठकथाय वुत्तं अनतिक्कम्म, वचनसम्बन्धक्कमेनाति अत्थो. तदेकदेससरूपं दस्सेति ‘‘इमं चीवर’’न्ति.

‘‘अपच्चुद्धटतो’’ति इमिना ‘‘न कप्पती’’ति एतस्स हेतुं दस्सेति.

१६३५. ‘‘सन्तक’’मिच्चादि पच्चुद्धरणप्पकारो. यथापच्चयं करोहीति तुय्हं रुच्चनकं करोहीति अत्थो.

१६३६. सम्मुखाविकप्पन्तरं दस्सेतुमाह ‘‘अपरा सम्मुखा वुत्ता’’तिआदि. अत्तना अभिरुचितस्स यस्स कस्सचि नामं गहेत्वाति योजना. सहधम्मिनन्ति एत्थ ‘‘पञ्चन्न’’न्ति सेसो, निद्धारणे सामिवचनं.

१६३९. एवन्ति वक्खमानापेक्खं. अपि-सद्दो पन सद्दस्सत्थे.

१६४०. मित्तोति दळ्हमित्तो, ‘‘तेन वत्तब्बं ‘को ते मित्तो वा सन्दिट्ठो वा’’ति (पाचि. ३७४) वचनतो इदं उपलक्खणं. पुन तेनपि भिक्खुना वत्तब्बन्ति योजना.

१६४१-२. ‘‘अहं तिस्सस्स भिक्खुनो दम्मी’ति वा…पे… ‘तिस्साय सामणेरिया दम्मी’ति वा’’ति (पारा. अट्ठ. २.४६९) सेसअट्ठकथापाठेन ‘‘इद’’मिच्चादिपाठो योजेतब्बो.

१६४३. द्वीसूति निद्धारणे भुम्मं, एत्थ ‘‘विकप्पनासू’’ति पकरणतो लब्भति.

१६४४-५. इधपन इमस्मिं सासने येन पन भिक्खुना सह चीवरसामिकेन तं विनयकम्मं कतं, तस्स अविस्सासेन विस्सासभावं विना सो विनयकम्मकतो भिक्खु तं चीवरं परिभुञ्जेय्य, तस्स भिक्खुनो पाचित्तीति योजना. छन्दानुरक्खनत्थं ‘‘विनयंकम्म’’न्ति अनुस्सारागमो वेदितब्बो, विनयकम्मन्ति अत्थो. तं चीवरं अधिट्ठहन्तस्स वा विस्सज्जन्तस्स वा दुक्कटन्ति योजना.

१६४६. पच्चुद्धारकवत्थेसूति पच्चुद्धटवत्थेसु. अपच्चुद्धारसञ्ञिनोति अपच्चुद्धटसञ्ञिनो. तत्थाति अपच्चुद्धटवत्थेसु. वेमतिकस्साति ‘‘पच्चुद्धटानि नु खो मया, अपच्चुद्धटानी’’ति संसयापन्नस्स.

१६४७. पच्चुद्धारणसञ्ञिस्साति पच्चुद्धटमिदन्ति सञ्ञिस्स. विस्सासाति यस्स वा चीवरं विकप्पेसि, तेन अपच्चुद्धटम्पि तस्स विस्सासा परिभुञ्जतो च. यथाह ‘‘तस्स वा विस्ससन्तो परिभुञ्जती’’ति (पाचि. ३७६).

विकप्पनकथावण्णना.

१६४८-९. ‘‘पत्तो नाम द्वे पत्ता अयोपत्तो मत्तिकापत्तो’’ति (पाचि. ३७९) जातिया कप्पियपत्तानं वुत्तत्ता आह ‘‘अधिट्ठानुपगं पत्त’’न्ति. तादिसन्ति अधिट्ठानुपगं. सूचिघरं नाम ससूचिकं वा असूचिकं वा. कायबन्धनं नाम पट्टिका वा सूकरन्तकं वा. निसीदनं नाम सदसं वुच्चति.

‘‘पत्तं वा’’तिआदीहि उपयोगन्तपदेहि ‘‘अपनेत्वा निधेन्तस्सा’’ति पच्चेकं योजेतब्बं. निधेन्तस्साति एतस्स ‘‘हसापेक्खस्सा’’ति विसेसनं. यथाह ‘‘हसापेक्खोपीति कीळाधिप्पायो’’ति (पाचि. ३७९). ‘‘केवल’’न्ति इमिना दुन्निक्खित्तस्स पटिसामनाधिप्पायादिअञ्ञाधिप्पायाभावं दीपेति. वक्खति च ‘‘दुन्निक्खित्तमनापत्ति, पटिसामयतो पना’’ति.

१६५०. तेनापीति आणत्तेन. तस्साति आणापकस्स. तिकदुक्कटं वुत्तन्ति अनुपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन तिकदुक्कटं वुत्तं, इमिना च उपसम्पन्नसन्तके तिकपाचित्तियन्ति इदञ्च वुत्तमेव होति.

१६५१. अञ्ञन्ति पाळियं अनागतं पत्तत्थविकादिपरिक्खारं.

१६५२. सब्बेसूति पाळियं आगतेसु च अनागतेसु च सब्बेसु परिक्खारेसु.

१६५३. धम्मकथं कत्वाति ‘‘समणेन नाम अनिहितपरिक्खारेन भवितुं न वट्टती’’ति (पाचि. अट्ठ. ३७७) अट्ठकथागतनयेन धम्मकथं कत्वा. अनिहितपरिक्खारेनाति अप्पटिसामितपरिक्खारेन. निधेति चे, तथा अनापत्तीति योजना. अविहेसेतुकामस्साति विहेसाधिप्पायरहितस्स. अकीळस्साति कीळाधिप्पायरहितस्स केवलं वत्तसीसेन ‘‘पटिसामेत्वा दस्सामी’’ति अपनिधेन्तस्स.

१६५४. अदिन्नादानसमुट्ठानापत्तीनं अकुसलादिवसेनपि सचित्तकत्ता आह ‘‘इदं अकुसलेनेव सचित्त’’न्ति.

चीवरापनिधानकथावण्णना.

सुरापानवग्गो छट्ठो.

१६५५. ‘‘तिरच्छानगतं पाण’’न्ति इमिना ‘‘यो पन भिक्खु सञ्चिच्च पाणं जीविता वोरोपेय्य, पाचित्तिय’’न्ति (पाचि. ३८३) इमस्मिं सिक्खापदे अधिप्पेतं पाणं दस्सेति. आपत्तिनानत्ताभावा आह ‘‘महन्तं खुद्दकम्पि वा’’ति. यथाह ‘‘इमस्मिञ्च सिक्खापदे तिरच्छानगतोयेव ‘पाणो’ति वेदितब्बो, तं खुद्दकम्पि महन्तम्पि मारेन्तस्स आपत्तिनानाकरणं नत्थि, महन्ते पन उपक्कममहन्तत्ता अकुसलं महन्तं होती’’ति (पाचि. अट्ठ. ३८२). ‘‘मारेन्तस्स अस्सा’’ति पदच्छेदो. ‘‘खुद्दकम्पि वा मारेन्तस्सा’’ति इमिना अट्ठकथायं ‘‘अन्तमसो मञ्चपीठं सोधेन्तो मङ्गुलबीजकेपि पाणसञ्ञी निक्कारुणिकताय तं भिन्दन्तो अपनेति, पाचित्तियं. तस्मा एवरूपेसु ठानेसु कारुञ्ञं उपट्ठपेत्वा अप्पमत्तेन वत्तं कातब्ब’’न्ति वुत्तविनिच्छयोपि सङ्गहितो.

१६५६. उभयत्थचाति पाणे वा अपाणे वाति उभयत्थापि. अवसेसविनिच्छयो पनेत्थ मनुस्सविग्गहे वुत्तनयेनेव वेदितब्बो.

सञ्चिच्चपाणकथावण्णना.

१६५८. सप्पाणकन्ति सह पाणकेहीति सप्पाणकं. ये परिभोगेन मरन्ति, एवरूपा इध ‘‘पाणका’’ति अधिप्पेता. अस्साति भिक्खुनो.

१६५९. ‘‘अविच्छिज्जा’’ति इमिना विच्छेदेनेव पयोगनानत्तं होतीति दीपेति. पत्तपूरम्पीति एत्थ पि-सद्दो ब्यतिरेके.

१६६०-१. अस्स पाचित्ति परिदीपिताति सम्बन्धो. तादिसेनाति सप्पाणकेन. आविञ्छित्वानाति परिब्भमित्वा. यागुयोति एत्थ ‘‘उण्हा’’ति सामत्थिया लब्भति. इदञ्च पाणीनं मारणत्थं यं किञ्चि उण्हवत्थुं सप्पाणकेन उदकेन अनिब्बापेतुं उपलक्खणं. तं सप्पाणकं उदकं. न्हायतोपि वाति एत्थ पि-सद्देन अट्ठकथायं

‘‘उदकसोण्डिं वा पोक्खरणिं वा पविसित्वा बहि निक्खमनत्थाय वीचिं उट्ठापयतोपि. सोण्डिं वा पोक्खरणिं वा सोधेन्तेहि ततो गहितउदकं उदकेयेव आसिञ्चितब्बं. समीपम्हि उदके असति कप्पियउदकस्स अट्ठ वा दस वा घटे उदकसण्ठानकप्पदेसे आसिञ्चित्वा तत्थ आसिञ्चितब्बं. ‘पवट्टित्वा उदके पतिस्सती’ति उण्हपासाणे उदकं नासिञ्चितब्बं. कप्पियउदकेन पन पासाणं निब्बापेत्वा आसिञ्चितुं वट्टती’’ति (पाचि. अट्ठ. ३८७) –

वुत्तविनिच्छयं सम्पिण्डेति.

१६६२. उभयत्थपीति सप्पाणकेपि अप्पाणकेपीति उभयत्थेव.

१६६४-६. पाणपटिबद्धताय कारणं दस्सेतुमाह ‘‘पतन’’न्तिआदि. सलभादीनन्ति पटङ्गादीनं . ञत्वाति एत्थ पि-सद्दो लुत्तनिद्दिट्ठो. एवमुपरिपि. पदीपुज्जलनन्ति एत्थ ‘‘विया’’ति सेसो. एत्थाति इमस्मिं सिक्खापदे. सप्पाणभावोव सप्पाणभावता, तं. भुञ्जतोति भुञ्जितब्बतो.

सलभादीनं पतनं ञत्वापि सुद्धेन चेतसा पदीपुज्जलनं विय सपाणभावं ञत्वापि जलसञ्ञाय भुञ्जितब्बतो एत्थ पण्णत्तिवज्जता ञेय्याति योजना.

एवं सन्ते सिञ्चनसप्पाणकसिक्खापदानं उभिन्नम्पि को विसेसोति आह ‘‘सिञ्चने’’तिआदि. सिञ्चनं सिञ्चनसिक्खापदं सिञ्चने वुत्तं सिञ्चनविसये पञ्ञत्तं, इदं पन सप्पाणकसिक्खापदं परिभोगे वुत्तं अज्झोहारविसये पञ्ञत्तन्ति अयमेव तस्स चेव अस्स च विसेसोति योजना.

सप्पाणककथावण्णना.

१६६७. यथाधम्मन्ति यो यस्स अधिकरणस्स वूपसमनाय धम्मो वुत्तो, तेनेव धम्मेनाति अत्थो. ‘‘किच्चाधिकरण’’न्ति इमिना इतरानि अधिकरणानि उपलक्खितानि. यथाह ‘‘अधिकरणं नाम चत्तारि अधिकरणानि विवादाधिकरणं अनुवादाधिकरणं आपत्ताधिकरणं किच्चाधिकरण’’न्ति (पाचि. ३९४). अपलोकनकम्मादीनि चत्तारि सङ्घकिच्चं नाम, तदेव समथेहि अधिकरणीयत्ता वूपसमेतब्बत्ता अधिकरणन्ति किच्चाधिकरणं. पुन नीहातब्बन्ति पुन नीहरितब्बं, वूपसमेतब्बन्ति अत्थो. इमिना ‘‘अकतं कम्म’’न्तिआदिना पाळियं दस्सिता द्वादस उक्कोटा उपलक्खिताति दट्ठब्बा. उक्कोटेन्तस्साति तस्स तस्स भिक्खुनो सन्तिकं गन्त्वा ‘‘अकतं कम्म’’न्तिआदीनि वत्वा उच्चालेन्तस्स यथापतिट्ठितभावेन पतिट्ठातुं न देन्तस्स. एत्थ च पतिट्ठातुं न देन्तस्साति तस्स पवत्तिआकारदस्सनत्थं वुत्तं. यं पन धम्मेन अधिकरणं निहटं, तं सुनिहटमेव.

१६६८. ‘‘अकतं कम्मं, दुक्कटं कम्मं, पुन कातब्बं कम्म’’न्ति वदता वदन्तेन भिक्खुना तं कम्मं उच्चालेतुं न वट्टतीति योजना.

१६६९. विप्पकतेति आरद्धानिट्ठिते. न्ति पटिक्कोसन्तं. सञ्ञापेत्वाति कतकम्मस्स अनवज्जभावं ञापेत्वा. न पनञ्ञथाति तथा असञ्ञापेत्वा.

१६७०. अधम्मे पन कम्मस्मिन्ति यथापाळिआगते कम्मस्मिं. उभयत्थापीति धम्मकम्मे, अधम्मकम्मे वाति उभयत्थ.

१६७१. न च कम्मारहस्स वाति एत्थ -सद्दो ‘‘वग्गेन चा’’ति योजेतब्बो. -सद्दो वा-सद्दत्थे दट्ठब्बो. ‘‘अधम्मेन, वग्गेन वा न कम्मारहस्स वा कत’’न्ति जानतो उक्कोटने दोसो नत्थीति योजना.

उक्कोटनकथावण्णना.

१६७३. ‘‘दुट्ठुल्ला नाम आपत्ति चत्तारि च पाराजिकानि तेरस च सङ्घादिसेसा’’ति (पाचि. ३९९) वचनतो पाराजिकानम्पि दुट्ठुल्लत्ता, इध च पाराजिकस्स अनधिप्पेतत्ता इधाधिप्पेतमेव दस्सेतुं ‘‘सङ्घादिसेस’’न्ति इमिना दुट्ठुल्ल-पदं विसेसितं. यथाह ‘‘एत्थ चत्तारि पाराजिकानि अत्थुद्धारवसेन दस्सितानि, सङ्घादिसेसापत्ति पन अधिप्पेता’’ति (पाचि. अट्ठ. ३९९). ञत्वाति सामं वा अञ्ञतो वा जानित्वा. छादयतो तस्स परियापुताति ‘‘इमं जानित्वा चोदेस्सन्ति, सारेस्सन्ति, नारोचेस्सामी’’ति पटिच्छादेन्तस्स तस्स परियापुता देसिता.

१६७४-५. धुरं निक्खिपित्वाति ‘‘अञ्ञस्स न आरोचेस्सामी’’ति धुरनिक्खेपं कत्वा. तस्साति दुट्ठुल्लस्स. पटिच्छादनं हेतु कारणं यस्स आरोचनस्साति विग्गहो. पटिच्छादनहेतुकन्ति आरोचनकिरियाय विसेसनं, ‘‘इत्थन्नामो इत्थन्नामं सङ्घादिसेसं आपन्नो, अञ्ञस्स न आरोचेही’’ति वत्वा आरोचनं करोतीति वुत्तं होति. इतीति वुत्तनिदस्सने, हीति एवकारत्थे, एवमेव वदतीति अत्थो.

याव कोटि न छिज्जति, ताव एवं भिक्खूनं सतम्पि सहस्सम्पि तं आपत्तिं आपज्जति एवाति योजना.

१६७६. मूलेनाति सङ्घादिसेसं आपन्नपुग्गलेन. आरोचितस्स दुतियस्साति समानाधिकरणं. मूलेन ‘‘मम आपत्तिं आपन्नभावं अञ्ञस्स न आरोचेही’’ति आरोचितस्स दुतियभिक्खुस्स सन्तिका सुणन्तेन ततियेन निवत्तित्वा तस्सेव दुतियस्स पकासिते आरोचनस्स कोटि छिन्नाति वुच्चतीति योजना. कोटीति आरोचनकिरियावसानं वुच्चति.

१६७७. दुट्ठुल्लाय च दुट्ठुल्लसञ्ञीति एत्थ ‘‘आरोचेन्तो’’ति पकरणतो लब्भति. इतरेसु पन द्वीसूति दुट्ठुल्लाय वेमतिको, अदुट्ठुल्लसञ्ञीति द्वीसु.

१६७८. अदुट्ठुल्लायाति पञ्चविधाय लहुकापत्तिया. सब्बत्थाति सब्बेसु विकप्पेसु. तिकदुक्कटं निद्दिट्ठन्ति अदुट्ठुल्लाय दुट्ठुल्लसञ्ञिवेमतिकअदुट्ठुल्लसञ्ञीनं वसेन दुक्कटत्तयं पाळियं (पाचि. ४००) दस्सितन्ति अत्थो. सब्बत्थाति सब्बेसु. अनुपसम्पन्नवारेसूति तीसु अनुपसम्पन्नविकप्पेसु. दुक्कटन्ति अनुपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन तिकदुक्कटन्ति अत्थो.

१६७९-८०. ‘‘सङ्घस्स भेदनादीनि भविस्सन्ती’’तिआदीहि सब्बेहि पदेहि ‘‘न आरोचेति चे, दोसो नत्थी’’ति इदं पच्चेकं योजेतब्बं. सभागं वा न पस्सतीति तथा अपस्सन्तो न आरोचेति चे, दोसो नत्थि. कक्खळो अयन्ति न आरोचेति चे, दोसो नत्थि.

१६८१. अञ्ञस्स अनारोचनेन आपज्जितब्बतो ‘‘अक्रिय’’न्ति वुत्तं. ‘‘आरोचेतब्ब’’न्ति अनुञ्ञातस्स अनारोचनं अनादरमन्तरेन न होतीति आह ‘‘दुक्खवेदन’’न्ति. एत्थ च मातिकट्ठकथायं ‘‘समनुभासनसदिसानेवा’’ति (कङ्खा. अट्ठ. दुट्ठल्लसिक्खापदवण्णना) वुत्तं, इध ‘‘धुरनिक्खेपतुल्यावा’’ति, उभयत्थ नाममत्तमेव विसेसो, एकमेव समुट्ठानन्ति वेदितब्बं.

दुट्ठुल्लकथावण्णना.

१६८२. ऊनवीसतिवस्सन्ति एत्थ ‘‘जान’’न्ति सेसो, ‘‘ऊनवीसतिवस्सो’’ति जानन्तोति अत्थो. ऊनवीसतिवस्सो नाम पटिसन्धितो पट्ठाय अपरिपुण्णवीसतिसंवच्छरो. योति यो भिक्खु उपज्झायो हुत्वा. करेय्याति कारापेय्य. उपसम्पज्जतीति उपसम्पदो, तं. यो जानं ऊनवीसतिवस्सं पुग्गलं उपसम्पदं उपसम्पन्नं करेय्य, तस्स एवं उपसम्पादेन्तस्स भिक्खुनो पाचित्तियं होतीति योजना. सेसानन्ति ‘‘गणस्स च आचरियस्स च आपत्ति दुक्कटस्सा’’ति (पाचि. ४०४) पाळियं दस्सितानं गहणं.

१६८३. ऊनवीसतिवस्सभावं जानता वा अजानता वा भिक्खुना यो पुग्गलो चे उपसम्पादितो, सो अनुपसम्पन्नोव होति, पुन सो परिपुण्णवीसतिवस्सो समानो उपसम्पन्नो कातब्बो उपसम्पादेतब्बोयेवाति योजना.

१६८४. दसवस्सच्चयेन परिपुण्णदसवस्सो हुत्वा उपज्झायस्स सतो अस्स भिक्खुपटिञ्ञस्स अञ्ञेसं उपसम्पादने कोचि दोसो चे एकंसेन नत्थि न विज्जतीति योजना.

१६८५. तं भिक्खुन्ति ऊनवीसतिवस्सो हुत्वा उपसम्पज्जित्वा परिपुण्णदसवस्सो उपज्झायो हुत्वा उपसम्पादेन्तं तं भिक्खुपटिञ्ञं. गणो चे परिपूरतीति मज्झिमदेसे दसवग्गो, पच्चन्तिमेसु जनपदेसु पञ्चवग्गो गणो सचे अनूनो होति. तेति उपसम्पादिता. सूपसम्पन्नाति सुट्ठु उपसम्पन्ना.

१६८६-७. यो भिक्खु उपज्झायो हुत्वा ‘‘ऊनवीसतिवस्सपुग्गलं उपसम्पादयिस्सामि’’इति गणम्पि वा आचरियम्पि वा पत्तम्पि वा परियेसति, माळकञ्च सम्मन्नति बद्धसीमं बन्धति, तस्स सब्बेसु पयोगेसु दुक्कटं. तथा ञत्तिया दुक्कटं. तथा द्वीसु कम्मवाचासुपि दुक्कटन्ति योजना.

१६८८-९. वीसति च तानि वस्सानि चाति वीसतिवस्सानि, ऊनानि वीसतिवस्सानि यस्स सो ऊनवीसतिवस्सो, ऊनवीसतिवस्सोति सञ्ञा ऊनवीसतिवस्ससञ्ञा, सा एतस्स अत्थीति ‘‘ऊनवीसतिवस्ससञ्ञी’’इति वत्तब्बे निपातनलक्खणेन वस्स-सद्दलोपं कत्वा ‘‘ऊनवीसतिसञ्ञी’’ति वुत्तं, तस्स ऊनवीसतिसञ्ञिस्स. परिपुण्णानि वीसतिवस्सानि एतस्साति ‘‘परिपुण्णवीसतिवस्सो’’ति वत्तब्बे निपातनलक्खणेन वीसतिवस्स-सद्दलोपं कत्वा ‘‘परिपुण्णो’’ति पुग्गलो वुच्चति, तस्मिं परिपुण्णे, परिपुण्णवीसतिवस्से पुग्गलेति अत्थो. उभयत्थाति ऊनवीसतिपरिपुण्णवीसतिवस्सेसु उभोसु पुग्गलेसु.

ऊनवीसतिवस्सकथावण्णना.

१६९१. थेय्यसत्थेनसद्धिन्ति ‘‘थेय्यसत्थो नाम चोरा कतकम्मा वा होन्ति अकतकम्मा वा’’तिआदिना (पाचि. ४०९) पदभाजने वुत्तसरूपेन सत्थसङ्खातेन जनसमूहेन सहाति वुत्तं होति. सहादियोगे करणवचनं. जानन्तोति ‘‘थेय्यसत्थो’’ति जानन्तो. संविधायाति ‘‘गच्छामावुसो, गच्छाम भन्ते, गच्छामावुसो, अज्ज वा हिय्यो वा परे वा अपरे वा गच्छामा’’ति पदभाजने वुत्तनयेन संविदहित्वाति अत्थो. मग्गन्ति एकद्धानमग्गं, एत्थ ‘‘अन्तमसो गामन्तरम्पी’’ति सेसो. यथाह ‘‘एकद्धानमग्गं पटिपज्जेय्य अन्तमसो गामन्तरम्पी’’ति. पाचित्तियं सियाति ‘‘गामे गामन्तरे गामन्तरे आपत्ति पाचित्तियस्स. अगामके अरञ्ञे अद्धयोजने अद्धयोजने आपत्ति पाचित्तियस्सा’’ति वुत्तप्पकारं पाचित्तियं भवेय्य.

१६९२. न उद्धटोति इध न वुत्तो.

१६९३-४. मग्गाटविविसङ्केतेति मग्गविसङ्केते, अटविविसङ्केते च. यथावत्थुकमेवाति पाचित्तियमेव. तेसूति सत्थिकेसु. असंविदहन्तेसूति संविधानं अकरोन्तेसु. सयं विदहतोपि चाति अत्तना संविदहन्तस्स च. उभयत्थाति थेय्यसत्थे वा अथेय्यसत्थे वाति द्वीसु.

१६९५. अथेय्यसत्थसञ्ञिस्साति एत्थ ‘‘उभयत्था’’ति अनुवत्तेतब्बं. कालस्सायन्ति कालिको, विसङ्केतो, तस्मिं, कालसम्बन्धिनि विसङ्केते च अनापत्तीति अत्थो. ‘‘कालिके’’ति इमिना विसङ्केतविसेसनेन मग्गाटविविसङ्केतेपि आपत्तियेवाति दीपेति.

१६९६. कायचित्ततो , कायवाचाचित्ततो च समुट्ठानतो इदं सिक्खापदं थेय्यसत्थसमुट्ठानं कथितन्ति योजना.

थेय्यसत्थकथावण्णना.

१६९७. सत्तमन्ति ‘‘यो पन भिक्खु मातुगामेन सद्धिं संविधाया’’तिआदिना (पाचि. ४१३) उद्दिट्ठं सत्तमसिक्खापदं. भिक्खुनिया सद्धिं संविधानेनाति भिक्खुनिया सद्धिं संविधानसिक्खापदेन. समुट्ठानादिनाति समुट्ठानादिना विनिच्छयेन. तुल्यन्ति सदिसं. कोचिपीति अप्पमत्तकोपि.

संविधानकथावण्णना.

१६९८. एते पञ्च धम्मा अन्तरायकराति पकासिताति योजना. इध अयं अन्तरायकर-सद्दो पाळियं आगतेन अन्तरायिक-सद्देन समानत्थो. तस्मा कम्मन्तरायिका, किलेसन्तरायिका, विपाकन्तरायिका, उपवादन्तरायिका, आणावीतिक्कमन्तरायिकाति इमे पञ्च अन्तरायिका धम्मा भगवता पकासिताति वुत्तं होति.

तत्थ तंतंसम्पत्तिया विबन्धनवसेन सत्तसन्तानस्स अन्तरे वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो, अनतिक्कमनट्ठेन तस्मिं अन्तराये नियुत्ता, अन्तरायं वा फलं अरहन्ति, अन्तरायस्स वा करणसीलाति अन्तरायिका (सारत्थ. टी. पाचित्तिय ३.४१७; कङ्खा. अभि. टी. अरिट्ठसिक्खापदवण्णना).

पञ्चानन्तरियकम्मानेव कम्मन्तरायिका, तथा भिक्खुनिदूसककम्मं. तं पन मोक्खस्सेव अन्तरायं करोति, न सग्गस्स. इदञ्च मिच्छाचारलक्खणस्स अभावतो वुत्तं. न हि भिक्खुनिया धम्मरक्खितभावो अत्थि. पाकतिकभिक्खुनिवसेन चेतं वुत्तं. अरियाय पन पवत्तं अपायसंवत्तनिकमेव. नन्दमाणवको (म. नि. अट्ठ. ३.७; ध. प. अट्ठ. १.६८ उप्पलवण्णत्थेरीवत्थु; अ. नि. अट्ठ. २.३.३४) चेत्थ निदस्सनं. उभिन्नं समानच्छन्दतावसेन वा न सग्गन्तरायिकता, मोक्खन्तरायिकता पन मोक्खत्थाय पटिपत्तिया विदूसनतो. अभिभवित्वा पन पवत्तिया सग्गन्तरायिकतापि न सक्का निवारेतुन्ति वदन्ति.

अहेतुकदिट्ठिअकिरियदिट्ठिनत्थिकदिट्ठिसङ्खाता मिच्छादिट्ठिधम्मा नियतभावप्पत्ता किलेसन्तरायिका नाम. पण्डकतिरच्छानगतउभतोब्यञ्जनकानं पटिसन्धिचित्तुप्पादधम्मा विपाकन्तरायिका नाम. पण्डकादिग्गहणञ्चेत्थ निदस्सनमत्तं सब्बायपि अहेतुकपटिसन्धिया विपाकन्तरायिकभावतो . अरियूपवादा उपवादन्तरायिका नाम. ते पन याव अरिये न खमापेन्ति, तावदेव, न ततो परं. सञ्चिच्च आपन्ना सत्तापत्तिक्खन्धा आणावीतिक्कमन्तरायिका नाम. तेपि याव भिक्खुभावं वा पटिजानाति, न वुट्ठाति वा न देसेति वा, तावदेव, न ततो परं.

१६९९-७००.

‘‘अनन्तरायिका एते;

यथा होन्ति तथा अहं;

देसितं मुनिना धम्मं;

आजानामीति यो वदे’’ति. –

एवं दुतियगाथा वत्तब्बा. तथा अवुत्ते ‘‘तिक्खत्तु’’न्तिआदिगाथा पठमगाथाय सद्धिं घटना एव न सिया. तस्मा एत्थायं गाथा परिहीनाति विञ्ञायति.

एतेति ‘‘अन्तरायिका’’ति भगवता पकासिता पञ्च धम्मा ‘‘यथा अनन्तरायिका होन्ति, तथा अहं मुनिना देसितं धम्मं आजानामी’’ति यो भिक्खु वदेय्य, सो पन भिक्खु तिक्खत्तुं वत्तब्बोति सम्बन्धो. केहि कथं वत्तब्बोति आह ‘‘ये पस्सन्ती’’तिआदि. ये तथावादितं भिक्खुं पस्सन्ति, ‘‘असुको आयस्मा एवंवादी’’ति परतो सुणन्ति च, तेहि. सो पन भिक्खु ‘‘मा आयस्मा एवं अवचा’’ति तिक्खत्तुं वत्तब्बोति योजना.

१७०१. अवदन्तस्साति तं दिस्वा वा सुत्वा वा यथावुत्तनयेन अवदन्तस्स. दुक्कटन्ति ञातदुक्कटं. तं दुलद्धिं. अनिस्सजतोति भिक्खूहि एवं वुत्तेपि अनिस्सजन्तस्स. तथा दुक्कटन्ति अतिदिसति.

१७०२. कम्मवाचायाति ततियाय कम्मवाचाय. ओसानेति परियोसाने, य्यकारे पत्तेति अधिप्पायो. तिकपाचित्तियं वुत्तन्ति ‘‘धम्मकम्मे धम्मकम्मसञ्ञी न पटिनिस्सज्जति, आपत्ति पाचित्तियस्स. धम्मकम्मे वेमतिको न पटिनिस्सज्जति, आपत्ति पाचित्तियस्स. धम्मकम्मे अधम्मकम्मसञ्ञी न पटिनिस्सज्जति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ४२१) तिकपाचित्तियं वुत्तं. अधम्मे तिकदुक्कटं वुत्तन्ति अधम्मकम्मे धम्मकम्मसञ्ञिवेमतिकअधम्मकम्मसञ्ञीनं वसेन तिकदुक्कटं वुत्तं.

१७०३. ‘‘अनापत्ति अकतकम्मस्सा’’ति पदच्छेदो. कम्मं नाम समनुभासनकम्मं. यथाह ‘‘अनापत्ति असमनुभासन्तस्सा’’ति (पाचि. ४२२).

अरिट्ठकथावण्णना.

१७०४. ञत्वाति अनोसारितभावं सयमेव वा परतो वा तस्स वा सन्तिका ञत्वा. अकतानुधम्मेनाति अकतो ओसारणसङ्खातो अनुधम्मो यस्स सो अकतानुधम्मो, तेन, सहयोगे करणवचनं. तथावादिकभिक्खुनाति ‘‘तथाहं भगवता धम्मं देसितं आजानामी’’तिआदिं वदन्तेन भिक्खुना. ‘‘अकतानुधम्मेना’’ति इमिना समानाधिकरणं. संवसेय्याति उपोसथादिकं सङ्घकम्मं करेय्य. भुञ्जेय्य चाति आमिससम्भोगं वा धम्मसम्भोगं वा करेय्य. सह सेय्य वाति नानूपचारेपि एकच्छन्ने निपज्जेय्य.

१७०५. इदानि यथावुत्तपाचित्तियस्स खेत्तनियमं दस्सेतुमाह ‘‘उपोसथादिकं कम्म’’न्तिआदि. आदि-सद्देन पवारणं गहितं. यथाह ‘‘उपोसथं वा पवारणं वा’’ति (पाचि. ४२५). तेन सहाति उक्खित्तकेन सह. ‘‘कम्मस्स परियोसाने’’ति इदं संवासेन आपत्तिखेत्तनिदस्सनं.

१७०६. एकेनेव पयोगेन बहुं यामकालिकादिआमिसं गण्हतो एकं पाचित्तियं. तथा एकेनेव पयोगेन बहुं आमिसं ददतोपि एकं पाचित्तियं. बहूसु पयोगेसु बहूनि पाचित्तियानीति योजना. इमिना च आमिससम्भोगेन तुल्यफलं धम्मसम्भोगम्पि सहचरियेन आहाति वेदितब्बं. तत्थ पन पदादीहि उद्दिसन्तस्स वा उद्दिसापेन्तस्स वा पदसोधम्मे वुत्तनयेन आपत्ति वेदितब्बा.

१७०७. इतरोति पकतत्तो. इतरस्मिन्ति उक्खित्तके. परोति पकतत्तो. उभोपि वाति पकतत्तउक्खित्ता द्वेपि वा. ‘‘एकत्थ एकतो निपज्जन्ती’’ति सेसो. इमेसु तीसुपि ठानेसु ‘‘पाचित्ती’’ति पकरणतो लब्भति.

१७०८. उट्ठहित्वा पुनप्पुनं निपज्जन्तस्स निपज्जनपयोगानं वसेन आपत्तियो सियुन्ति अज्झाहारयोजना कातब्बा. ‘‘उक्खित्तके निपन्नस्मि’’न्तिआदिना वुत्तापत्तिविनिच्छयो कत्थ होतीति आह ‘‘एकनानूपचारेसु, एकच्छन्ने विनिच्छयो’’ति. नानूपचारेसूति एत्थ पि-सद्दो च ‘‘विनिच्छयो’’ति एत्थ अयन्ति च योजेतब्बो. एको उपचारो अस्साति एकूपचारं, नाना उपचारो अस्साति नानूपचारं, एकूपचारञ्च नानूपचारञ्च एकनानूपचारानि एकदेससरूपेकसेसेन, तेसु. एकतो छन्नानि एकच्छन्नानि, तेसु एकच्छन्नेसूति वत्तब्बे वण्णलोपेन वा वचनविपल्लासेन वा ‘‘एकच्छन्ने’’ति वुत्तं. एकनानूपचारेसुपि सेनासनेसु एकच्छन्नेसु अयं यथावुत्तआपत्तिविनिच्छयो दट्ठब्बोति अत्थो.

१७०९. उभयत्थापीति उक्खित्तानुक्खित्तेसु द्वीसुपि.

१७१०. ‘‘सञ्ञिस्स ओसारितोति चा’’ति पदच्छेदो.

उक्खित्तकथावण्णना.

१७१२. तथा विनासितन्ति ‘‘अज्जतग्गे ते आवुसो समणुद्देस न चेव सो भगवा सत्था अपदिसितब्बो, यम्पि चञ्ञे समणुद्देसा लभन्ति भिक्खूहि सद्धिं दिरत्ततिरत्तं सहसेय्यं, सापि ते नत्थि, चर पिरे विनस्सा’’ति (पाचि. ४२९) वुत्तनयेन नासितं. ‘‘तथा नासितं समणुद्देस’’न्ति (पाचि. ४२८) वचनतो ‘‘समणुद्देस’’न्ति सेसो. जानन्ति वुत्तनयेन ‘‘नासितो अय’’न्ति जानन्तो. उपलापेय्याति ‘‘उपलापेय्य वाति तस्स पत्तं वा चीवरं वा उद्देसं वा परिपुच्छं वा दस्सामी’’ति (पाचि. ४३०) पदभाजने आगतनयेन सङ्गण्हेय्य. तेनाति नासितेन. उपट्ठापेय्य वाति तेन दिय्यमानानि चुण्णमत्तिकादीनि सादियन्तो तेन अत्तनो उपट्ठानं कारापेय्य वा. ‘‘तेना’’ति इदं सहत्थे करणवसेन ‘‘सम्भुञ्जेय्या’’तिआदीहि च योजेतब्बं. वाति एत्थ गाथाबन्धवसेन रस्सो. सम्भोगसहसेय्या अनन्तरसिक्खापदे वुत्तनया एव. तस्मा आपत्तिपरिच्छेदोपेत्थ तस्मिं वुत्तनयेनेव वेदितब्बो.

१७१३. अत्थुद्धारवसेन अट्ठकथायं (पाचि. अट्ठ. ४२८) वुत्ता तिस्सो नासना दस्सेतुमाह ‘‘संवासेन…पे… तिस्सो’’ति. तत्थ तीसु कतमा अधिप्पेताति आह ‘‘एत्था’’तिआदि. दण्डकम्मेन नासना एत्थ अधिप्पेताति योजना. एतासं विभागो च ‘‘तत्थ आपत्तिया अदस्सनादीसु उक्खेपना संवासनासना नाम. ‘दूसको नासेतब्बो, मेत्तियं भिक्खुनिं नासेथा’ति अयं लिङ्गनासना नाम. ‘अज्जतग्गे ते आवुसो समणुद्देस न चेव सो भगवा सत्था अपदिसितब्बो’ति अयं दण्डकम्मनासना नामा’’ति (पाचि. अट्ठ. ४२८) अट्ठकथाय वुत्तो.

१७१५. ‘‘वुत्ता समनुभासने’’ति (वि. वि. १७०३) तत्थ वुत्तत्ता आह ‘‘अरिट्ठेन समा मता’’ति.

कण्टककथावण्णना.

सप्पाणकवग्गो सत्तमो.

१७१६-७. यो भिक्खु सिक्खापदं वीतिक्कमन्तो तं वीतिक्कमं ये पस्सन्ति, सुणन्ति च, तेहि भिक्खूहि सिक्खापदेन वुच्चमानो ‘‘मावुसो एवं अकासि, न कप्पति एतं भिक्खुस्सा’’ति सिक्खापदे वुत्तनयेन वुच्चमानो ‘‘एतस्मिं सिक्खापदे येन मं तुम्हे वदेथ, एतस्मिं सिक्खापदत्थे याव अञ्ञं वियत्तं बहुस्सुतं पकतञ्ञुं विनयधरं न पुच्छामि, ताव अहं न सिक्खिस्सामी’’ति भणति, तस्स एवं भणन्तस्स पाचित्तियं सियाति साधिप्पाययोजना.

१७१८-९. अनुपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन अनुपसम्पन्ने सत्थुना तिकदुक्कटं दीपितन्ति योजना, इमिना च उपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन उपसम्पन्ने तिकपाचित्तियं दीपितं होति. अपञ्ञत्तेन ओवदनप्पकारं दस्सेतुमाह ‘‘न सल्लेखायिदं होती’’ति. उभोहिपि उपसम्पन्नानुपसम्पन्नेहि . ‘‘इदं सल्लेखाय न होती’’ति अपञ्ञत्तेन वुच्चमानस्स ‘‘न तावाह’’न्तिआदीनि वदतो तस्स भिक्खुनो दुक्कटं होतीति योजना. ‘‘न दोसो उम्मत्तकादीन’’न्ति पदच्छेदो.

सहधम्मिककथावण्णना.

१७२०. ‘‘यो पन भिक्खु पातिमोक्खे उद्दिस्समाने एवं वदेय्या’’तिआदिसिक्खापदपाठतो (पाचि. ४३९) उद्दिट्ठेहीति एत्थ ‘‘खुद्दानुखुद्दकेहि सिक्खापदेही’’ति सेसो. पाराजिकं ठपेत्वा अवसेसा उपादायुपादाय खुद्दानुखुद्दकाति निद्दिट्ठा. एत्थ किन्ति पटिक्खेपे, एतेहि किं, पयोजनं नत्थीति वुत्तं होति. एतेहीति समीपत्थे वचनसामञ्ञेन ‘‘इमेही’’ति एतस्स परियायो. ‘‘किं पनिमेही’’ति (पाचि. ४३९) सिक्खापदपाठे पटिक्खेपस्स कारणं दस्सेति ‘‘कुक्कुच्चादिनिदानतो’’ति. एत्थ आदि-सद्देन विहेसाविलेखा गहिता. एत्थ कुक्कुच्चं नाम ‘‘कप्पति नु खो, न कप्पति नु खो’’ति कुक्कुच्चकरणं. विहेसा नाम विप्पटिसारो. विलेखा नाम विचिकिच्छासङ्खाता मनोविलेखता मनोविलेखा, इमेहि सकलेहि पदेहि सिक्खापदविवण्णकप्पकारो दस्सितो. ‘‘इति सिक्खापदविवण्णने’’ति इति-सद्दो अज्झाहरित्वा योजेतब्बो. विवण्णनेति निमित्तत्थे भुम्मं.

कुक्कुच्चादिनिदानतो एतेहि खुद्दानुखुद्दकेहि सिक्खापदेहि उद्दिट्ठेहि किं इति सिक्खापदविवण्णने पाचित्तियापत्ति होतीति योजना.

१७२१. तिकपाचित्तियं वुत्तन्ति ‘‘उपसम्पन्ने उपसम्पन्नसञ्ञी विनयं विवण्णेति, आपत्ति पाचित्तियस्स. उपसम्पन्ने वेमतिको…पे… अनुपसम्पन्नसञ्ञी…पे… पाचित्तियस्सा’’ति (पाचि. ४४१) तीणि पाचित्तियानि वुत्तानि. तं विनयं सचे पन अनुपसम्पन्नस्स सन्तिके विवण्णेति, तिकदुक्कटन्ति योजना.

१७२२-४. उभिन्नम्पीति उपसम्पन्नानं, अनुपसम्पन्नानं उभिन्नम्पि, ‘‘सन्तिके’’ति सेसो. अञ्ञधम्मविवण्णनेति विनयतो अञ्ञेसं सुत्ताभिधम्मानं विवण्णने.

अनापत्तिविसयं दस्सेतुमाह ‘‘नविवण्णेतुकामस्सा’’तिआदि. नविवण्णेतुकामस्स ‘‘हन्द सुत्तन्तं परियापुण, पच्छापि विनयं परियापुणिस्ससि’’ इति एवं वदन्तस्स अनापत्तीति योजना. सदिसा एव सादिसा.

विलेखनकथावण्णना.

१७२५. मोहनकथायं ताव –

‘‘अन्वड्ढमासं यो भिक्खु;

पातिमोक्खे असेसतो;

उद्दिस्समाने अञ्ञाण-

ताय पुच्छति अत्तनो’’ति. –

पठमगाथाय भवितब्बं. एवञ्हि सति ‘‘अञ्ञाणेना’’तिआदिगाथा परिपुण्णसम्बन्धा सियाति विञ्ञायति.

अञ्ञाणेनाति एत्थ वा ‘‘आपन्नत्ता’’ति सेसो. आपत्तिमोक्खोति आपत्तिया मोक्खो. अञ्ञाणेन आपन्नत्ता आपत्तिमोक्खो नेव विज्जतीति योजना. किं कातब्बन्ति आह ‘‘कारेतब्बो’’तिआदि. यथा धम्मो ठितो, तथा भिक्खु कारेतब्बोति सम्बन्धो. धम्म-सद्दो पाळिवाचको, पाळियं यथा वुत्तं, तथा कारेतब्बोति अत्थो, देसनागामिनी आपत्ति चे, देसापेतब्बो, वुट्ठानगामिनी चे, वुट्ठापेतब्बोति वुत्तं होति. यथाह ‘‘यथाधम्मो कारेतब्बो’’ति (पाचि. ४४४). अञ्ञाणेन आपन्नत्ता तस्स आपत्तिया मोक्खो नत्थि. यथा पन धम्मो च विनयो च ठितो, तथा भिक्खु कारेतब्बो, देसनागामिनिं चे आपन्नो होति, देसापेतब्बो, वुट्ठानगामिनिं चे, वुट्ठापेतब्बोति अत्थो.

१७२६. उत्तरिन्ति यथाधम्मकरणतो उत्तरिं. दुतियेनेवाति ञत्तिदुतियेनेव. निन्दित्वाति ‘‘तस्स ते आवुसो अलाभा’’तिआदिना गरहित्वा.

१७२७. एवंआरोपिते मोहेति यथाधम्मकरणतो उपरि यथावुत्तनयेन तं पुग्गलं गरहित्वा ञत्तिदुतियाय कम्मवाचाय तस्स एवं मोहे आरोपिते. पुन यदि मोहेतीति योजना. तस्मिं मोहनके पुग्गले पाचित्ति वुत्ताति योजना.

१७२८. दीपितं तिकदुक्कटन्ति ‘‘अधम्मकम्मे धम्मकम्मसञ्ञी मोहेति, वेमतिको, अधम्मकम्मसञ्ञी मोहेति, आपत्ति दुक्कटस्सा’’ति (पाचि. ४४७) तिकदुक्कटं दस्सितं. एतस्स विपरियायतो तिकपाचित्तियं वेदितब्बं. यथाह ‘‘धम्मकम्मे धम्मकम्मसञ्ञी मोहेति, वेमतिको, अधम्मकम्मसञ्ञी मोहेति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ४४७). एत्थ कम्मन्ति मोहारोपनकम्मं अधिप्पेतं. यथाह ‘‘धम्मकम्मेतिआदीसु मोहारोपनकम्मं अधिप्पेत’’न्ति (पाचि. अट्ठ. ४४७).

१७२९-३०. ‘‘न च मोहेतुकामस्सा’’तिआदीहि ‘‘अनापत्तीति विञ्ञेय्य’’न्ति इदं पच्चेकं योजेतब्बं. ‘‘वित्थारेन असुतस्सा’’ति पदच्छेदो. एत्थ ‘‘पातिमोक्ख’’न्ति कम्मपदं अपेक्खितब्बं. वित्थारेन ऊनकद्वत्तिक्खत्तुं सुतस्स चाति योजना. तथाति इमिना ‘‘अनापत्तीति विञ्ञेय्य’’न्ति इदं पच्चामसति.

मोहनकथावण्णना.

१७३१-२. कुद्धोति कुपितो. पहारं देतीति कायेन वा कायपटिबद्धेन वा निस्सग्गियेन वा अन्तमसो उप्पलपत्तेनापि पहारं देति. यथाह ‘‘पहारं ददेय्याति कायेन वा कायपटिबद्धेन वा निस्सग्गियेन वा अन्तमसो उप्पलपत्तेनापि पहारं देती’’ति (पाचि. ४५१). एत्थ ‘‘अञ्ञस्स भिक्खुस्सा’’ति सेसो. तस्साति अपेक्खित्वा ‘‘यो’’ति लब्भति.

अट्ठकथागतं विनिच्छयं दस्सेतुमाह ‘‘सम्पहरितुकामेना’’तिआदि, इमिना मरणाधिप्पायेन पहटे पाराजिकन्ति वुत्तं होति.

१७३३. ‘‘इति एवं कते अयं सङ्घमज्झेन विरोचती’’ति विरूपकरणापेक्खो विरूपकरणे अपेक्खवा तस्स च अपेक्खितस्स भिक्खुस्स कण्णं वा नासं वा यदि छिन्दति, दुक्कटन्ति योजना.

१७३४. अनुपसम्पन्नेति सामिवचनत्थे भुम्मं. ‘‘इत्थिया’’तिआदीहि पदेहि यथारहं योजेतब्बं ‘‘अनुपसम्पन्नाय इत्थिया अनुपसम्पन्नस्स पुरिसस्सा’’ति. तिरच्छानगतस्सपीति एत्थ ‘‘अन्तमसो’’ति सेसो. यथाह ‘‘अन्तमसो तिरच्छानगतस्सपी’’ति (पाचि. अट्ठ. ४५२).

१७३५. ‘‘सचे पहरति इत्थिञ्चा’’ति पदच्छेदो. रत्तेन चेतसाति कायसंसग्गरागेन रत्तेन चित्तेन. विनिद्दिट्ठाति ‘‘यो पन भिक्खु ओतिण्णो विपरिणतेन चित्तेन मातुगामेन सद्धिं कायसंसग्गं समापज्जेय्या’’तिआदिना (पारा. २७०) दस्सिता.

१७३६. मोक्खाधिप्पायोति ततो अत्तनो मोक्खं पत्थेन्तो. दोसो न विज्जतीति दुक्कटादिकोपि दोसो नत्थि.

१७३७-९. हेठेतुकाममायन्तं चोरम्पि वा पच्चत्थिकम्पि वा अन्तरामग्गे पस्सित्वाति योजना. दिस्वा कथं पटिपज्जितब्बन्ति आह ‘‘मा इधागच्छुपासका’’तिआदि, आगमनपटिक्खेपेन तत्थेव तिट्ठाति वुत्तं होति. आयन्तन्ति एवं वुत्ते तं अनादियित्वा आगच्छन्तं. यथाह ‘‘वचनं अनादियित्वा आगच्छन्त’’न्ति (पाचि. अट्ठ. ४५३).

एसेव नयोति ‘‘मा आगच्छा’ति वुत्तेपि आगच्छन्तं पहटे मतेपि अनापत्ती’’ति अयं नयो.

१७४०. तिकपाचित्तियं वुत्तन्ति ‘‘उपसम्पन्ने उपसम्पन्नसञ्ञी, वेमतिको, अनुपसम्पन्नसञ्ञी पहारं देति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ४५२) तिकपाचित्तियं वुत्तं. सेसेति अनुपसम्पन्ने. तिकदुक्कटन्ति ‘‘अनुपसम्पन्ने उपसम्पन्नसञ्ञी, वेमतिको , अनुपसम्पन्नसञ्ञी पहारं देति, आपत्ति दुक्कटस्सा’’ति (पाचि. ४५२) तिकदुक्कटं वुत्तं. अनाणत्तिकत्ता आह ‘‘कायचित्तसमुट्ठान’’न्ति. कायचित्तानं सुखोपेक्खापि सम्भवन्तीति ततो विसेसेतुमाह ‘‘दुक्खवेदन’’न्ति.

पहारकथावण्णना.

१७४१. कायन्ति कायेकदेसं हत्थादिअवयवमाह. वाति दुतियत्थसम्पिण्डने. कायबद्धन्ति कायपटिबद्धं पहरणयोग्गायोग्गेसु कत्तरयट्ठिसत्थादीसु अञ्ञतरं. सचे उच्चारेय्याति सचे पहरणाकारं दस्सेत्वा उक्खिपेय्य, इदं ‘‘कायं वा कायपटिबद्धं वा’’ति इमेहि पदेहि पच्चेकं योजेतब्बं. तस्साति उच्चारितकायादिकस्स. उग्गिरणपच्चयाति उक्खिपनकारणा.

१७४२. असम्पहरितुकामेनाति पहारदानं अनिच्छन्तेन. दिन्नत्ताति पहारस्स दिन्नत्ता. अप्पहरितुकामत्ता पुरिमसिक्खापदेन पाचित्तियं न होति, उग्गिरितुकामताय कतपयोगस्स उग्गिरणमत्ते अट्ठत्वा पहारस्स दिन्नत्ता इमिनापि पाचित्तियं न होति, अज्झासयस्स, पयोगस्स च असुद्धत्ता अनापत्तियापि न भवितब्बन्ति दुक्कटं वुत्तं.

१७४३. सचे तेन पहारेन भिक्खुनो हत्थादीसुपि यं किञ्चि अङ्गं भिज्जति, पहटस्स पहारदायकस्स दुक्कटन्ति सम्बन्धो.

१७४४. सेसो विनिच्छयो ‘‘मोक्खाधिप्पायो’’तिआदिको इध अवुत्तो विनिच्छयो समुट्ठानादिना सद्धिं अनन्तरे वुत्तनयेन विनयञ्ञुना वेदितब्बोति योजना. ‘‘तिरच्छानादीनं वच्चकरणादिं दिस्वान पलापेतुकामताय कुज्झित्वापि उग्गिरन्तस्स मोक्खाधिप्पायो एवा’’ति वदन्ति.

तलसत्तिकथावण्णना.

१७४५. अमूलकेनाति दिट्ठादिमूलविरहितेन, एत्थ ‘‘भिक्खु’’न्ति सेसो. सङ्घादिसेसेनाति तेरसन्नं अञ्ञतरेन. तस्साति चोदकस्स, चोदापकस्स वा पापभिक्खुनो. सचे चुदितको तस्मिं खणे ‘‘एस मं चोदेती’’ति जानाति, पाचित्तियं सियाति योजना, इमिना ‘‘सचे एवं न जानाति, चिरेन वा जानाति, दुक्कटं होती’’ति सिद्धं.

१७४६. तत्थाति उपसम्पन्ने. तिकपाचित्तियन्ति ‘‘उपसम्पन्ने उपसम्पन्नसञ्ञी अमूलकेन सङ्घादिसेसेन अनुद्धंसेति, आपत्ति पाचित्तियस्स. वेमतिको…पे… अनुपसम्पन्नसञ्ञी अमूलकेन सङ्घादिसेसेन अनुद्धंसेति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ४६२) तिकपाचित्तियं . दिट्ठाचारविपत्तिया चोदको दुक्कटापत्तीति अमूलिकाय दिट्ठिविपत्तिया वा आचारविपत्तिया वा अनुद्धंसेन्तस्स दुक्कटापत्ति होतीति अत्थो. सेसे चाति अनुपसम्पन्ने. तिकदुक्कटन्ति अनुपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन तीणि दुक्कटानि होन्तीति अत्थो.

१७४७. ‘‘तथासञ्ञिस्स अनापत्ती’’ति पदच्छेदो. तथासञ्ञिस्साति समूलकसञ्ञिस्स.

अमूलककथावण्णना.

१७४८-९. सञ्चिच्चाति तस्स परिपुण्णवीसतिवस्सादिभावं जानन्तोयेव. भिक्खुनोति एत्थ ‘‘अञ्ञस्सा’’ति सेसो . ऊनवीसतिवस्सो त्वं मञ्ञेति एत्थ ‘‘मञ्ञे’’ति इमिना परिकप्पत्थवाचिना निपातेन ‘‘उदकं मञ्ञे आदित्त’’न्तिआदीसु (पारा. ३८३) विय मुसावादापत्तिया अविसयतं दीपेति. हितेसिताय अनुसिट्ठिदानादिके तथारूपे अञ्ञस्मिं पच्चये कारणे असति ‘‘ऊनवीसतिवस्सो त्वं मञ्ञे’’ इति एवमादिना अञ्ञस्स भिक्खुनो यो भिक्खु सचे सञ्चिच्च कुक्कुच्चं उप्पादेय्य, तस्स एवं कुक्कुच्चं उप्पादेन्तस्स भिक्खुनो वाचाय वाचाय पाचित्ति होतीति योजना.

१७५०. तिकपाचित्तियं वुत्तन्ति ‘‘उपसम्पन्ने उपसम्पन्नसञ्ञी सञ्चिच्च कुक्कुच्चं उपदहति, आपत्ति पाचित्तियस्स. वेमतिको…पे… अनुपसम्पन्नसञ्ञी सञ्चिच्च कुक्कुच्चं उपदहति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ४६७) तिकपाचित्तियं वुत्तं. सेसे चाति अनुपसम्पन्ने च. तिकदुक्कटन्ति अनुपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन तिकदुक्कटं. वज्जमेव वज्जता.

१७५१. हितेसिताय भासतोति सम्बन्धो. मा एवन्ति एत्थ ‘‘करोही’’ति सेसो, पुनपि मा एवं करोहीति अत्थो. ‘‘अहं तं इत्थिया सह निसिन्नं मञ्ञे, तया विकाले भुत्तं मञ्ञे, पुन मा एवं करोहि’’ इति हितेसिताय भासतो अनापत्ति पकासिताति योजना.

सञ्चिच्चकथावण्णना.

१७५३. भण्डनं नाम कलहो, भण्डनं जातं येसन्ति विग्गहो, जातभण्डनानन्ति अत्थो, ‘‘वचन’’न्ति सेसो. सोतुं उपस्सुतिं तिट्ठेय्याति योजना. उपेच्च सुय्यति एत्थाति हि उपस्सुति, ठानं, यं ठानं उपगतेन सक्का होति कथेन्तानं सद्दं सोतुं, तत्थाति अत्थो. यो पन भिक्खु भण्डनजातानं भिक्खूनं वचनं सोतुं उपस्सुतिं सचे तिट्ठेय्य, तस्स पाचित्तियं सियाति योजना.

१७५४. चोदेतुकामताय गच्छतो अस्साति योजना.

१७५५. सोतुन्ति पच्छतो गच्छन्तानं भण्डनजातानं वचनं सोतुं. ओहीयन्तस्साति पकतिगमनं हापेत्वा ओसक्कन्तस्स. पुरतो गच्छतो भिक्खुस्स दुक्कटन्ति योजना. गच्छतो तुरितं वापीति पुरतो गच्छन्तानं भण्डनजातानं वचनं सोतुं पच्छतो सीघं गच्छन्तस्सापि. अयमेव विनिच्छयोति पदे पदे अयं एव विनिच्छयो.

१७५६. अत्तनो ठितोकासन्ति सम्बन्धो. उक्कासित्वापि वाति उक्कासितसद्दं कत्वा वा. एत्थ अहन्ति वा वत्वा ञापेतब्बन्ति योजना.

१७५७. तिकपाचित्तियं वुत्तं उपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन. सेसे चाति अनुपसम्पन्ने. तिकदुक्कटं अनुपसम्पन्ने उपसम्पन्नसञ्ञिवेमतिकअनुपसम्पन्नसञ्ञीनं वसेन.

१७५८. ओरमिस्सन्ति मया गहितदुग्गाहतो विरमिस्सामि.

१७५९. कायचित्ततो च कायवाचाचित्ततो च समुट्ठानतो थेय्यसत्थसमुट्ठानं. सिया किरियं सोतुकामताय गमनवसेन, सिया अकिरियं ठितट्ठानं आगन्त्वा मन्तयमानं अजानापनवसेन, तेनाह ‘‘इदं होति क्रियाक्रिय’’न्ति. गमनेन सिज्झनतो कायकम्मं. तुण्हीभावेन सिज्झनतो वचीकम्मं. सदोसन्ति सावज्जं, अकुसलचित्तन्ति वुत्तं होति.

उपस्सुतिकथावण्णना.

१७६०. धम्मिकानन्ति धम्मेन विनयेन सत्थुसासनेन कतानं. कम्मानन्ति अपलोकनकम्मं, ञत्तिकम्मं, ञत्तिदुतियकम्मं, ञत्तिचतुत्थकम्मन्ति इमेसं चतुन्नं कम्मानं. खीयतीति अरुचिं पकासेति.

१७६१. उभयत्थाति अधम्मे, धम्मे च.

१७६२. अधम्मेनाति एत्थ ‘‘कम्मेना’’ति सेसो, धम्मविरुद्धेन कम्मेनाति अत्थो. ‘‘कम्मस्मि’’न्ति इदं विभत्तिं विपरिणामेत्वा ‘‘कम्मेना’’ति अनुवत्तेतब्बं. वग्गेनाति ‘‘छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ती’’ति (महाव. ३८७) वुत्तसामग्गिलक्खणस्स विरुद्धत्ता असमग्गेन, एत्थ ‘‘सङ्घेना’’ति सेसो. ‘‘तथा अकम्मारहस्सा’’ति पदच्छेदो. ‘‘अधम्मेन कम्मेन इमे कम्मं करोन्ती’’ति च ‘‘असमग्गेन सङ्घेन इमे कम्मं करोन्ती’’ति च ‘‘अधम्मेन कम्मेन वग्गेन सङ्घेन इमे कम्मं करोन्ती’’ति च तथा ‘‘अकम्मारहस्स इमे कम्मं करोन्ती’’ति च ञत्वा यो खीयति, तस्स च अनापत्ति पकासिताति योजना.

कम्मपटिबाहनकथावण्णना.

१७६४-५. आरोचितं वत्थु याव न विनिच्छितं वाति योजना, ‘‘चोदकेन च चुदितकेन च अत्तनो कथा कथिता, अनुविज्जको सम्मतो, एत्तावतापि वत्थुमेव आरोचितं होती’’ति (पाचि. अट्ठ. ४८१) अट्ठकथाय वुत्तत्ता आरोचितं वत्थु याव न विनिच्छितं होतीति अत्थो. ञत्ति वा ठपिता , कम्मवाचा निट्ठं याव न गच्छति, एतस्मिं…पे…होति आपत्ति दुक्कटन्ति योजना.

१७६६. छन्दं अदत्वा हत्थपासे जहिते तस्स पाचित्तियं सियाति योजना.

१७६७-९. अधम्मेपि कम्मस्मिं धम्मकम्मन्ति सञ्ञिनो दुक्कटन्ति योजना. धम्मकम्मे च अधम्मकम्मसञ्ञिनो अनापत्ति इध न वुत्ता, पाळियं पन वुत्तत्ता इधापि योजेतब्बा. ‘‘सङ्घस्स भण्डनादीनि भविस्सन्ती’’ति सञ्ञिनो गच्छतो च यो वा गिलानो होति, तस्स गच्छतो च गिलानस्स करणीये सति गच्छतो च कम्मं नकोपेतुकामस्स गच्छतो च पस्सावनादिना पीळितस्स गच्छतो च ‘‘आगमिस्सामि’’इति एवं गच्छतोपि न दोसताति योजना. तत्थ दोसो एव दोसता, आपत्ति, नदोसता अनापत्ति. हत्थपासं विजहित्वा गमनेन, छन्दस्स अदानेन च आपज्जनतो क्रियाक्रियं.

छन्दंअदत्वागमनकथावण्णना.

१७७०-१. समग्गेन सङ्घेन सद्धिन्ति समानसंवासकेन समानसीमायं ठितेन सङ्घेन सद्धिं. वुत्तञ्हि ‘‘समग्गो नाम सङ्घो समानसंवासको समानसीमायं ठितो’’ति (पाचि. ४८६). चीवरन्ति विकप्पनुपगमाह. यथाह ‘‘चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरं विकप्पनुपगं पच्छिम’’न्ति (पाचि. ४८६). सम्मतस्साति सेनासनपञ्ञापकादिसम्मुतिं पत्तेसु अञ्ञतरस्स. खीयतीति ‘‘यो यो मित्तो, तस्स तस्स देन्ती’’तिआदिना नयेन अवण्णं भणति.

धम्मकम्मे धम्मकम्मसञ्ञिवेमतिकअधम्मकम्मसञ्ञीनं वसेन तिकपाचित्तियं वुत्तं.

१७७२-४. सङ्घेनासम्मतस्सापि चीवरं, अञ्ञमेव वा तथेव समग्गेन सङ्घेन दत्वा खीयति, तस्स दुक्कटन्ति योजना. अनुपसम्पन्ने तथेव समग्गेन सङ्घेन दिन्ने सब्बत्थ चीवरे, अञ्ञपरिक्खारे च दुक्कटन्ति योजना. अनुपसम्पन्नेति सम्पदानत्थे भुम्मं, अनुपसम्पन्नस्साति अत्थो.

सभावतो छन्दादीनं वसेनेव करोन्तं खीयन्तस्स च अनापत्तीति योजना. नया विनिच्छयक्कमा.

दुब्बलकथावण्णना.

१७७५. इदं द्वादसमन्ति सम्बन्धो, ‘‘यो पन भिक्खु जानं सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेय्य, पाचित्तिय’’न्ति (पाचि. ४९०) इमं द्वादसमं सिक्खापदन्ति अत्थो. तिंसककण्डस्मिं निस्सग्गियकण्डे. अन्तिमेनाति एत्थ ‘‘सिक्खापदेना’’ति पकरणतो लब्भति. -सद्दो एवकारत्थो. ‘‘यो पन भिक्खु जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामेय्य, निस्सग्गियं पाचित्तिय’’न्ति (पारा. ६५८) इमिना अन्तिमेनेव सिक्खापदेन सब्बथा सब्बं वत्तब्बं तुल्यन्ति योजना. अयमेव विसेसताति एत्थ विसेसोयेव विसेसता, अयमेव विसेसोति अत्थो.

१७७६. तत्थाति तस्मिं निस्सग्गियावसाने सिक्खापदे. अत्तनो परिणामनाति अत्तनो परिणामनहेतु.

परिणामनकथावण्णना.

सहधम्मिकवग्गो अट्ठमो.

१७७७-८. यो पन भिक्खु देविया वापि रञ्ञो वापि अविदितागमनो अप्पटिसंविदितागमनो सयनीयघरा राजस्मिं अनिक्खन्ते, देविया अनिक्खन्ताय तस्स सयनीयघरस्स उम्मारं इन्दखीलं सचे अतिक्कमेय्य, तस्स भिक्खुनो पठमे पादे दुक्कटं सिया, दुतिये पादे पाचित्तियं सियाति योजना.

१७७९. पटिसंविदितेति अत्तनो आगमने निवेदिते. नेवपटिसंविदितसञ्ञिनोति अनिवेदितसञ्ञिनो. तत्थाति तस्मिं पटिसंविदितागमने. वेमतिकस्साति ‘‘पटिसंविदितं नु खो, न पटिसंविदितं नु खो’’ति संसयमापन्नस्स.

१७८०-१. नेव खत्तियस्स अप्पटिसंविदितेपि वा न खत्तियाभिसेकेन अभिसित्तस्स अप्पटिसंविदितेपि वा पविसतो न दोसोति योजना, एवरूपानं अनिवेदितेपि पविसन्तस्स अनापत्तीति अत्थो.

उभोसु राजिनि च देविया च सयनिघरतो बहि निक्खन्तेसु पविसतोपि वा उभिन्नं अञ्ञतरस्मिं निक्खन्ते पविसतोपि वा न दोसोति योजना. कथिनेनाति एत्थ ‘‘समुट्ठानादिना सम’’न्ति सेसो, इदं सिक्खापदं समुट्ठानादिवसेन कथिनसिक्खापदेन समानन्ति वुत्तं होति. सयनीयघरप्पवेसो क्रियं. अप्पटिसंवेदनं अक्रियं.

अन्तेपुरकथावण्णना.

१७८२. रजतं , जातरूपं वा अत्तनो अत्थाय उग्गण्हन्तस्स, उग्गण्हापयतोपि वा तस्स निस्सग्गियापत्तीति योजना.

१७८३. गणपुग्गलसङ्घानं अत्थाय चेतिये नवकम्मस्स अत्थाय उग्गण्हापयतो, उग्गण्हतोपि वा दुक्कटं होतीति योजना. जातरूपरजतानं सरूपं निस्सग्गिये वुत्तनयेनेव वेदितब्बं.

१७८४. मुत्तादिरतनम्पि वुत्तसरूपमेव. सङ्घादीनम्पीति एत्थ आदि-सद्देन गणपुग्गलचेतियानं सङ्गहो.

१७८५-६. यं किञ्चि गिहिसन्तकं सचे कप्पियवत्थु वा होतु, अकप्पियवत्थु वापि होतु, मातुकण्णपिळन्धनं तालपण्णम्पि वा होतु, भण्डागारिकसीसेन पटिसामयतो तस्स पाचित्तियापत्ति होतीति योजना.

१७८७. न निधेतब्बमेवाति न पटिसामेतब्बमेव.

१७८८. एसो हि यस्मा पलिबोधो नाम, तस्मा ठपेतुं पन वट्टतीति योजना.

१७८९. अनुञ्ञाते ठानेति एत्थ ‘‘पतित’’न्ति सेसो. एत्थ अनुञ्ञातट्ठानं नाम अज्झारामो वा अज्झावसथो वा. यथाह ‘‘अनुजानामि भिक्खवे रतनं वा रतनसम्मतं वा अज्झारामे वा अज्झावसथे वा उग्गहेत्वा वा उग्गहापेत्वा वा निक्खिपितुं ‘यस्स भविस्सति, सो हरिस्सती’’ति (पाचि. ५०४). एत्थ च अज्झारामो नाम परिक्खित्तस्स अन्तोपरिक्खेपो, अपरिक्खित्तस्स द्विन्नं लेड्डुपातानं अन्तो. अज्झावसथो नाम परिक्खित्तस्स अन्तोपरिक्खेपो, अपरिक्खित्तस्स मुसलपातब्भन्तरं. ‘‘उग्गहेत्वा’’ति इदं उपलक्खणं, उग्गहापेत्वातिपि वुत्तं होति.

१७९०-१. अनुञ्ञाते पन ठाने यथावुत्तअज्झारामादिके ठाने रतनं वा रतनसम्मतं वा मनुस्सानं उपभोगपरिभोगं वा सयनभण्डं वा गहेत्वा निक्खिपन्तस्स, रतनसम्मतं विस्सासं गण्हन्तस्स च तावकालिकमेव वा गण्हन्तस्स उभयत्थ उम्मत्तकादीनञ्च न दोसोति योजना.

सञ्चरित्तसमोदयन्ति एत्थ ‘‘समुट्ठानादिना इदं सिक्खापद’’न्ति वत्तब्बं, इदं सिक्खापदं समुट्ठानादिना सञ्चरित्तसमजातिकन्ति अत्थो.

रतनकथावण्णना.

१७९२. पुरेति पुब्बभागे.

१७९३-४. सन्तन्ति चारित्तसिक्खापदे वुत्तसरूपं. अनापुच्छाति ‘‘विकाले गामप्पवेसनं आपुच्छामी’’ति अनापुच्छित्वा. पच्चयं विनाति तादिसं अच्चायिकं करणीयं विना. परिक्खेपोक्कमेति परिक्खेपस्स अन्तोपवेसे. उपचारोक्कमेति एत्थापि एसेव नयो.

१७९५. अथाति वाक्यन्तरारम्भे.

१७९६. ततो अञ्ञन्ति पठमं विकाले गामप्पवेसनं आपुच्छित्वा ततो पविट्ठगामतो अञ्ञं गामं. पुन ततोति दुतियगाममाह. कत्थचि पोत्थके ‘‘आपुच्छने किच्च’’न्ति पाठो दिस्सति, ‘‘आपुच्छनकिच्च’’न्ति पाठोयेव पन युत्ततरो. यथाआकङ्खितपमाणं दस्सेतुमाह ‘‘गामसतेपि वा’’ति.

१७९७. पस्सम्भेत्वानाति पटिविनोदेत्वा. अन्तरा अञ्ञं गामं पविसन्ति चेति योजना.

१७९८-९. कुलघरे वा अञ्ञत्थ आसनसालाय वा भत्तकिच्चं कत्वा यो भिक्खु सप्पिभिक्खाय वा तेलभिक्खाय वा सचे चरितुकामो सियाति योजना.

पस्सेति पकतिवचनसवनारहे अत्तनो समीपे, एतेनेव एत्तका ठाना दूरीभूतो असन्तो नाम होतीति ब्यतिरेकतो लब्भतीति दस्सेति. असन्तेति अविज्जमाने वा वुत्तप्पमाणतो दूरीभूते वा. नत्थीति एत्थ ‘‘चिन्तेत्वा’’ति सेसो.

१८०२. अनोक्कम्माति अनुपसक्कित्वा. मग्गाति गन्तब्बमग्गा.

१८०३. तिकपाचित्तियन्ति विकाले विकालसञ्ञिवेमतिककालसञ्ञीनं वसेन तिकपाचित्तियं वुत्तं.

१८०४. अच्चायिके किच्चे वापीति सप्पदट्ठादीनं भेसज्जपरियेसनादिके अचिरायितब्बकिच्चे सति गच्छतो.

१८०५. अन्तरारामन्ति गामब्भन्तरे सङ्घारामं. भिक्खुनीनं उपस्सयन्ति भिक्खुनिविहारं. तित्थियानं उपस्सयन्ति तित्थियारामं.

१८०६-७. अन्तरारामादिगमने न केवलं अनापुच्छा गच्छतोयेव, कायबन्धनं अबन्धित्वा, सङ्घाटिं अपारुपित्वा गच्छन्तस्सापि अनापत्ति.

आपदासुपीति सीहो वा ब्यग्घो वा आगच्छति, मेघो वा उट्ठेति, अञ्ञो वा कोचि उपद्दवो उप्पज्जति, एवरूपासु आपदासुपि बहिगामतो अन्तोगामं गच्छतो अनापत्तीति अत्थो.

विकालगामप्पवेसनकथावण्णना.

१८०८. अट्ठिदन्तमयं वापि विसाणजं वापि सूचिघरन्ति योजना. अट्ठि नाम यं किञ्चि अट्ठि. दन्तोति हत्थिदन्तो. विसाणं नाम यं किञ्चि विसाणं.

१८०९. लाभेति पटिलाभे. भेदनकन्ति भेदनमेव भेदनकं, तं अस्स अत्थीति भेदनकं, पठमं भिन्दित्वा पच्छा देसेतब्बत्ता तं भेदनकं अस्स पाचित्तियस्स अत्थीति भेदनकं, पाचित्तियं, अस्सत्थिअत्थे अ-कारपच्चयो.

१८१०-१. ‘‘अनापत्ति अरणिके’’ति पदच्छेदो. अरणिकेति अरणिधनुके. विधेति कायबन्धनस्स विधके. अञ्जनिकाति अञ्जनिनाळिका. दकपुञ्छनियाति नहातस्स गत्ते उदकपुञ्छनपेसिकाय. वासिजटेति वासिदण्डके.

सूचिघरकथावण्णना.

१८१२-३. मञ्चपीठसरूपं दुतिये भूतगामवग्गे चतुत्थसिक्खापदे वुत्तमेव. ‘‘सुगतङ्गुलेन अट्ठङ्गुलपादक’’न्ति अट्ठङ्गुलपादकस्स आगतत्ता ‘‘अट्ठङ्गुलप्पमाणेना’’ति एत्थ ‘‘पादेना’’ति सेसो.

हेट्ठिमाटनिन्ति अटनिया हेट्ठिमतलं. अटनिया हेट्ठिमं हेट्ठिमाटनी, तं ठपेत्वा, अञ्ञत्र हेट्ठिमाय अटनियाति वुत्तं होति. देसनापुब्बभागियेन मञ्चपादच्छेदेन सह वत्ततीति सच्छेदा. तं पमाणं. अतिक्कमतोति अतिक्कामयतो, गाथाबन्धवसेन य-कारलोपो.

१८१५. पमाणेन करोन्तस्साति अटनिया हेट्ठा वड्ढकिरतनप्पमाणेन पादेन योजेत्वा करोन्तस्स, एतेनेव ‘‘ऊनकं करोन्तस्सा’’ति इदं उपलक्खितं. तस्साति तस्स अप्पमाणिकस्स. छिन्दित्वाति अटनितो हेट्ठा वड्ढकिरतनातिरित्तं ठानं छिन्दित्वा.

१८१६. पमाणतो निखणित्वाति एत्थ ‘‘अधिक’’न्ति सामत्थिया लब्भति, पमाणतो अधिकं ठानं निखणित्वा, अन्तोभूमिं पवेसेत्वाति वुत्तं होति. उत्तानं वापीति उद्धं पादं कत्वा भूमियं वा दारुघटिकासु वा ठपेत्वा. अट्टं वा बन्धित्वा परिभुञ्जतोति उक्खिपित्वा तुलासङ्घाटे ठपेत्वा अट्टं बन्धित्वा परिभुञ्जन्तस्स अनापत्ति.

मञ्चकथावण्णना.

१८१७. तूलं ओनद्धमेत्थाति तूलोनद्धं, तूलं पक्खिपित्वा उपरि चिमिलिकाय ओनद्धं, ‘‘तूलं नाम तीणि तूलानि रुक्खतूलं लतातूलं पोटकितूल’’न्ति (पाचि. ५२८) वुत्ततूलानं अञ्ञतरं पक्खिपित्वा उपरि पिलोतिकाय सिब्बित्वा कतन्ति वुत्तं होति. पोटकितूलन्ति एरकतूलादि यं किञ्चि तिणजातीनं तूलं. उद्दालनमेव उद्दालनकं, तं अस्स अत्थीति उद्दालनकन्ति वुत्तनयमेव. अतिक्कन्ता ईति उपद्दवो येन सो अनीति, भगवा, तेन अनीतिना.

१८१८. आयोगेति आयोगपत्ते. बन्धनेति कायबन्धने. अंसबद्धकेति अंसबन्धनके. बिब्बोहनेति उपधाने. थविकाति पत्तथविका. थविकादीसूति आदि-सद्देन सिपाटिकादीनं सङ्गहो. थविकादीसु तूलोनद्धेसु परिभुत्तेसु भिक्खुनो अनापत्तीति योजना.

१८१९. अञ्ञेन च कतन्ति एत्थ ‘‘मञ्चं वा पीठं वा’’ति पकरणतो लब्भति. उद्दालेत्वाति पिलोतिकं उप्पाटेत्वा तूलं अपनेत्वा. नयाति समुट्ठानादयो.

तूलोनद्धकथावण्णना.

१८२०. निसीदनन्ति निसीदनचीवरं. पमाणतोति ‘‘तत्रिदं पमाणं, दीघसो द्वे विदत्थियो सुगतविदत्थिया, तिरियं दियड्ढं , दसा विदत्थी’’ति (पाचि. ५३१) वुत्तपमाणतो. पमाणातिक्कमे पयोगे तस्स दुक्कटं सियाति योजना.

१८२१. सच्छेदन्ति पमाणतो अतिरित्तपदेसस्स छेदनकिरियासहितपटिकम्मं पाचित्तियमुदीरितन्ति अत्थो. तस्साति निसीदनस्स. द्वीसु ठानेसु फालेत्वा तिस्सो दसा कातब्बा सियुन्ति योजना.

१८२२. तदूनकन्ति ततो पमाणतो ऊनकं. वितानादिं करोन्तस्साति एत्थ आदि-सद्देन अत्थरणसाणिपाकारभिसिबिब्बोहनानं सङ्गहो. ‘‘सञ्चरित्तसमा नया’’ति इदं वुत्तत्थमेव.

निसीदनकथावण्णना.

१८२३. रोगेति कण्डुपिळकादिरोगे सति. यथाह ‘‘अनुजानामि भिक्खवे यस्स कण्डु वा पिळकावा अस्सावो वा थुल्लकच्छु वा आबाधो, तस्स कण्डुपटिच्छादि’’न्ति (महाव. ३५४). एत्थ कण्डूति कच्छु. पिळकाति लोहिततुण्डिका सुखुमपिळका. अस्सावोति अरिसभगन्दलमधुमेहादिवसेन असुचिपग्घरणं. थुल्लकच्छु वा आबाधोति महापिळकाबाधो वुच्चति. पमाणतोति ‘‘तत्रिदं पमाणं, दीघसो चतस्सो विदत्थियो सुगतविदत्थिया, तिरियं द्वे विदत्थियो’’ति (पाचि. ५३८) वुत्तप्पमाणतो.

कण्डुपटिच्छादिकथावण्णना.

१८२५. पमाणेनेवाति ‘‘तत्रिदं पमाणं, दीघसो छ विदत्थियो सुगतविदत्थिया, तिरियं अड्ढतेय्या’’ति (पाचि. ५४३) वुत्तप्पमाणेनेव. पमाणातिक्कमेति वस्सिकसाटिकाय यथावुत्तपमाणतो अतिक्कमने, निमित्तत्थे चेतं भुम्मं. तस्स भिक्खुस्स. नयोति छेदनपाचित्तियादिको विनिच्छयनयो.

वस्सिकसाटिककथावण्णना.

१८२६. सुगतस्स चीवरेन तुल्यप्पमाणं चीवरं यो भिक्खु सचे कारेय्य, तस्स चीवरस्स करणे तस्स भिक्खुस्स दुक्कटं सियाति योजना. तुल्यं पमाणं यस्साति विग्गहो.

१८२७. अत्तनो वत्थानं करणकारापनं विना अञ्ञतो पटिलाभो नाम नत्थि, सूचिकम्मपरियोसाने चीवरसरूपस्स पटिलाभोयेवेत्थ पटिलाभोति विञ्ञायति.

१८२८. तस्साति यं ‘‘सुगतस्स चीवरेना’’ति वुत्तं, तस्स सुगतचीवरस्स. दीघसो पमाणेन सुगतस्स विदत्थिया नव विदत्थियो, तिरियं पमाणेन छ विदत्थियो विनिद्दिट्ठा सिक्खापदेयेव कथिताति योजना.

नन्दकथावण्णना.

राजवग्गो नवमो.

इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय

पाचित्तियकथावण्णना निट्ठिता.

पठमो भागो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

विनयपिटके

विनयविनिच्छय-टीका (दुतियो भागो)