📜

पाटिदेसनीयकथावण्णना

१८३०-१. एवं नातिसङ्खेपवित्थारनयेन द्वेनवुति पाचित्तियानि दस्सेत्वा तदनन्तरं निद्दिट्ठे पाटिदेसनीये दस्सेतुमाह ‘‘यो चन्तरघर’’न्तिआदि. तत्थ अन्तरघरन्ति रथिकादिमाह. यथाह ‘‘अन्तरघरं नाम रथिका ब्यूहं सिङ्घाटकं घर’’न्ति.

यो पन भिक्खु अन्तरघरं पविट्ठाय अञ्ञातिकाय भिक्खुनिया हत्थतो यं किञ्चि खादनं, भोजनम्पि वा सहत्था पटिग्गण्हेय्य, तस्स भिक्खुनो गहणे दुक्कटं, भोगे अज्झोहारे पाटिदेसनीयं सियाति योजना.

इतो पट्ठाय चतस्सो गाथा उप्पटिपाटिया पोत्थकेसु लिखिता, तासं अयं पटिपाटि – ‘‘एत्थन्तरघर’’न्ति ततिया, ‘‘तस्मा भिक्खुनिया’’ति चतुत्थी, ‘‘रथिकादीसू’’ति पञ्चमी , ‘‘रथिकायपि वा’’ति छट्ठी. पटिपाटि पनायं मातिकट्ठकथक्कमेन वेदितब्बा. इमाय पटिपाटिया तासं अत्थवण्णना होति –

१८३२-३. पुरिमगाथाद्वयेन पदभाजनागतसामञ्ञविनिच्छयं दस्सेत्वा इदानि अट्ठकथागतं विसेसं दस्सेतुमाह ‘‘एत्था’’तिआदि. तत्थ एत्थाति इमस्मिं पठमपाटिदेसनीयसिक्खापदे. तस्साति अञ्ञातिकभिक्खुनिया. वाक्यतोति ‘‘अन्तरघरं पविट्ठाया’’ति वचनतो. हि-सद्दो हेतुम्हि. यस्मा भिक्खुस्स ठितट्ठानं नप्पमाणन्ति अट्ठकथाय (पाचि. अट्ठ. ५५३) वण्णितं, तस्मा आरामादीसु ठत्वा देन्तिया भिक्खुनिया हत्थतो वीथिआदीसु ठत्वा यो पटिग्गण्हेय्य चे, एवं पटिग्गण्हतो तस्स भिक्खुनो न दोसोति योजना. परिभोगस्स पटिग्गहणमूलकत्ता न दोसो. ‘‘पटिग्गण्हतो’’ति इमिना परिभोगे पाटिदेसनीयाभावो च दीपितो होति.

१८३४. सचे भिक्खुनी रथिकादीसु ठत्वा भोजनं देति, भिक्खु अन्तरारामे ठत्वा पटिग्गण्हाति चे, तस्स आपत्तीति योजना. गाथाबन्धवसेन ‘‘भिक्खुनि भोजन’’न्ति रस्सत्तं. आपत्तीति च पटिग्गहणपरिभोगेसु दुक्कटपाटिदेसनीयापत्तियो सन्धाय वुत्तं.

१८३५. रथिकादीसु ठत्वा भिक्खुनी भोजनं देति चे, तं रथिकायपि वा…पे… अयं नयोति योजना. तत्थ रथिकाति रच्छा. ब्यूहन्ति अनिब्बिज्झित्वा ठिता गतपच्चागतरच्छा. सन्धि नाम घरसन्धि. सिङ्घाटकन्ति चतुक्कोणं वा तिकोणं वा मग्गसमोधानट्ठानं. अयं नयोति ‘‘आपत्ती’’ति अनन्तरगाथाय वुत्तनयो.

१८३७. आमिसेन असम्भिन्नरसं सन्धाय इदं दुक्कटं भासितं. आमिसेन सम्भिन्ने एकरसे यामकालिकादिम्हि पटिग्गहेत्वा अज्झोहारे पाटिदेसनीयापत्ति सियाति योजना.

१८३८. एकतोउपसम्पन्नहत्थतोति भिक्खुनीनं सन्तिके उपसम्पन्नाय हत्थतो. यथाह ‘‘एकतोउपसम्पन्नायाति भिक्खुनीनं सन्तिके उपसम्पन्नाया’’ति (पाचि. अट्ठ. ५५३). भिक्खूनं सन्तिके उपसम्पन्नाय पन यथावत्थुकमेवाति.

१८३९. अञ्ञातिकाय ञातिकसञ्ञिस्स, तथेव विमतिस्स च दुक्कटन्ति योजना.

१८४०. अञ्ञातिकाय दापेन्तिया भूमिया निक्खिपित्वा ददमानाय वा अन्तरारामादीसु ठत्वा देन्तिया पटिग्गण्हतो भिक्खुस्स अनापत्तीति योजना. अन्तरारामादीसूति एत्थ आदि-सद्देन भिक्खुनुपस्सयतित्थियसेय्यापटिक्कमनादिं सङ्गण्हाति. पटिक्कमनं नाम भोजनसाला.

१८४१. गामतो बहि नीहरित्वा देतीति योजना.

१८४२. हत्थतोति एत्थ ‘‘गहणे’’ति सेसो. तथाति अनापत्ति. समुट्ठानं इदं सिक्खापदं एळकलोमेन समं मतन्ति योजना.

पठमपाटिदेसनीयकथावण्णना.

१८४३-४. अवुत्तेति वक्खमाननयेन अवुत्ते. एकेनपि च भिक्खुनाति सम्बन्धो. अपसक्काति अपगच्छ. आदि-अत्थवाचिना इति-सद्देन ‘‘अपसक्क ताव, भगिनि, याव भिक्खू भुञ्जन्ती’’ति वाक्यसेसो सङ्गहितोति दट्ठब्बो. इमिना अपसादनाकारो सन्दस्सितो. ‘‘एकेनपि च भिक्खुना’’ति इमिना अवकंसो दस्सितो. उक्कंसो पन ‘‘तेहि भिक्खूहि सा भिक्खुनी अपसादेतब्बा’’ति पाळितोपि दट्ठब्बो. ‘‘आमिस’’न्ति सामञ्ञवचनेपि पञ्चन्नं भोजनानं अञ्ञतरस्सेव गहणं. यथाह ‘‘पञ्चन्नं भोजनानं अञ्ञतरेना’’ति. भोगेति च एकतोउपसम्पन्नन्ति च वुत्तत्थमेव.

१८४५. तथेवाति दुक्कटं. तत्थाति अनुपसम्पन्नाय.

१८४६. अत्तनो भत्ते दिन्नेपि इमिना सिक्खापदेन अनापत्ति, पुरिमसिक्खापदेन पन आपत्तिसम्भवा ‘‘न देती’’ति वुत्तं. यथाह ‘‘अत्तनो भत्तं दापेति, न देतीति एत्थ सचेपि अत्तनो भत्तं देति, इमिना सिक्खापदेन अनापत्तियेव, पुरिमसिक्खापदेन आपत्ती’’ति (पाचि. अट्ठ. ५५८). तथाति अनापत्ति. उभयसिक्खापदेहिपि अनापत्तिं दस्सेतुमाह ‘‘पदेति चे’’ति. यथाह ‘‘अञ्ञेसं भत्तं देति, न दापेतीति एत्थ पन सचेपि दापेय्य, इमिना सिक्खापदेन आपत्ति भवेय्य, देन्तिया पन नेव इमिना, न पुरिमेन आपत्ती’’ति.

१८४७. भिक्खुनी यं न दिन्नं, तं दापेति, यत्थ वा न दिन्नं, तत्थ दापेति, तम्पि सब्बेसं मित्तामित्तानं समं दापेति, तत्थापि अनापत्ति.

१८४८. सिक्खमाना वा सामणेरिका वा ‘‘इध सूपं देथ, ओदनं देथा’’ति वोसासन्ती विधानं करोन्ती ठिता, तं अनपसादेन्तस्स अनापत्ति. पञ्चेव भोजनानि विना अञ्ञं वोसासन्तिं भिक्खुनिं अनपसादेन्तस्स अनापत्ति. अनपसादेन्तस्स उम्मत्तकादिनोपि अनापत्तीति योजना.

१८४९. समुट्ठानन्ति एत्थ ‘‘इमस्सा’’ति सेसो. भोजनं किरियं, वोसासन्तिया अनिवारणं अकिरियन्ति एवमिदं क्रियाक्रियं.

दुतियपाटिदेसनीयकथावण्णना.

१८५०-१. सेक्खन्ति सम्मतेति ‘‘सेक्खसम्मतं नाम कुलं यं कुलं सद्धाय वड्ढति, भोगेन हायति, एवरूपस्स कुलस्स ञत्तिदुतियेन कम्मेन सेक्खसम्मुति दिन्ना होती’’ति (पाचि. ५६७) वुत्तं इदं कुलं सेक्खसम्मतं नाम. तेनाह ‘‘लद्धसम्मुतिके कुले’’ति. लद्धा सम्मुति येनाति विग्गहो. घरूपचारं ओक्कन्ते निमन्तितोपि अनिमन्तितोव होतीति आह ‘‘घरूपचारोक्कमना पुब्बेवा’’ति. यथाह ‘‘अनिमन्तितो नाम अज्जतनाय वा स्वातनाय वा अनिमन्तितो, घरूपचारं ओक्कमन्ते निमन्तेति, एसो अनिमन्तितो नामा’’ति (पाचि. ५६७).

‘‘अगिलानो नाम यो सक्कोति पिण्डाय चरितु’’न्ति वुत्तत्ता भिक्खाय चरितुं समत्थो अगिलानो नाम. गहेत्वाति सहत्था पटिग्गहेत्वा. ‘‘आमिस’’न्ति इमिना सम्बन्धो. यथाह ‘‘खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा’’ति (पाचि. ५६७). गहणेति एत्थ ‘‘आहारत्थाया’’ति सेसो.

१८५३. तत्थाति असेक्खसम्मते कुले. तथेव परिदीपितन्ति दुक्कटं परिदीपितं.

१८५४. निमन्तितस्स वाति एत्थ वा-सद्देन निमन्तितस्स अवसेसं गण्हाति. यथाह ‘‘निमन्तितस्स वा गिलानस्स वा सेसकं भुञ्जती’’ति. अञ्ञेसं भिक्खा तत्थ दीयतीति योजना. तत्थाति तस्मिं सेक्खसम्मते कुले.

१८५५. यत्थकत्थचीति आसनसालादीसु यत्थ कत्थचि. निच्चभत्तादिके वापीति एत्थ आदि-सद्देन सलाकभत्तपक्खिकउपोसथिकपाटिपदिकभत्तानं गहणं.

१८५६. द्वारेति एत्थ ‘‘ठपेत्वा’’ति सेसो. सम्पत्तेति एत्थ ‘‘पच्छा’’ति सेसो. यथाह ‘‘सचेपि अनागते भिक्खुम्हि पठमंयेव नीहरित्वा द्वारे ठपेत्वा पच्छा सम्पत्तस्स देन्ति, वट्टती’’ति (पाचि. अट्ठ. ५६९).

१८५७. महापच्चरिया(पआचि. अट्ठ. ५६९) गतविनिच्छयं दस्सेतुमाह ‘‘भिक्खु’’न्तिआदि. समुट्ठानेळकूपमन्ति समुट्ठानतो एळकलोमसिक्खापदसदिसन्ति अत्थो.

ततियपाटिदेसनीयकथावण्णना.

१८५८-९. ‘‘पञ्चन्नं पटिसंविदितं, एतं अप्पटिसंविदितं नामा’’ति वचनतो च इधापि ‘‘सहधम्मिकञापित’’न्ति वक्खमानत्ता च अगहट्ठ-सद्देन परिब्बाजकानं गहणं. वुत्तमेव नयं वोहारन्तरेन दस्सेतुमाह ‘‘इत्थिया पुरिसेन वा’’ति. ‘‘यानि खो पन तानि आरञ्ञकानि सेनासनानी’’ति (पाचि. ५७३) वचनतो आरामन्ति आरञ्ञकाराममाह. सचे एवमारोचितं पटिसंविदितन्ति हि वुत्तं पदभाजनेति (पाचि. ५७३) योजना. पटिसंविदितन्ति पगेव निवेदितं.

१८६०. पच्छा यथारोचितं तमेव वा तस्स च परिवारं कत्वा अञ्ञं बहुं वा आहरीयतु, तम्पि पटिसंवेदितं नामाति योजना.

१८६१. यागुया विदितं कत्वाति एत्थ ‘‘तं ठपेत्वा’’ति इदं सामत्थिया लब्भति. इदम्पि विदितं कुरुन्दियं वट्टतीति वुत्तन्ति योजना.

१८६२. पनाति अपि-सद्दत्थो. अञ्ञानिपि कुलानीति योजना. एत्थ ‘‘असुकं नाम कुलं पटिसंवेदितं कत्वा खादनीयादीनि गहेत्वा गच्छतीति सुत्वा’’ति (पाचि. अट्ठ. ५७३) अट्ठकथासेसो. तेनाति कतपटिसंवेदितेन. तम्पि च सब्बं वट्टतीति योजना.

१८६३. एवं यं अनारोचितन्ति ‘‘आरामं वा उपचारं वा पविसित्वा’’तिआदिना नयेन यं पठमं अनिवेदितं. ‘‘एव’’न्ति इदं ‘‘यं आराममनाभत’’न्ति इमिनापि योजेतब्बं. एवन्ति ‘‘तस्स परिवारं कत्वा’’तिआदिना पकारेन. ‘‘तं असंविदितं नामा’’ति इदं ‘‘सहधम्मिकञापित’’न्ति इमिनापि योजेतब्बं. यथाह ‘‘पञ्चन्नं पटिसंविदितं, एतं अप्पटिसंविदितं नामा’’ति (पाचि. ५७३). अट्ठकथायञ्च ‘‘पञ्चन्नं पटिसंविदितन्ति पञ्चसु सहधम्मिकेसु यं किञ्चि पेसेत्वा ‘खादनीयं वा भोजनीयं वा आहरिस्सामा’ति पटिसंविदितं कतम्पि अप्पटिसंविदितमेवाति अत्थो’’ति (पाचि. अट्ठ. ५७३) वुत्तं.

१८६४. कारापेत्वाति एत्थ ‘‘पटिसंविदित’’न्ति सेसो.

१८६५. भिक्खुना वा गन्त्वा अन्तरामग्गे गहेतब्बन्ति योजना. एवमकत्वाति ‘‘बहिआरामं पेसेत्वा’’तिआदिना वुत्तविधानं अकत्वा. उपचारतोति एत्थ भुम्मत्थे तो-पच्चयो वेदितब्बो.

१८६८. ‘‘पटिसंविदिते’’तिआदीनं पदानं ‘‘अनापत्ते वा’’ति इमिना सम्बन्धो. पटिसंविदितेति एत्थ ‘‘गिलानस्सा’’ति सेसो. पटिसंविदिते अनापत्ति, गिलानस्सापि अनापत्ति, अप्पटिसंविदितेपि तस्स पटिसंविदितस्स अवसेसके वा गिलानस्स अवसेसके वा अनापत्ति एवाति सम्बन्धो . यथाह अनापत्तिवारे ‘‘पटिसंविदितस्स वा गिलानस्स वा सेसकं भुञ्जती’’ति (पाचि. ५७५). बहारामे पटिग्गहेत्वा अन्तोयेव भुञ्जतो अस्स अनापत्तीति योजना. गहेत्वा वाति एत्थ वा-सद्दो ‘‘तस्सा’’तिआदीसुपि योजेतब्बो.

१८६९. तत्थाति तस्मिं आरञ्ञकारामे. खादतो अनापत्ति एवाति योजना, तत्थ ‘‘अञ्ञेन कप्पियं कत्वा दिन्नानी’’ति सेसो.

चतुत्थपाटिदेसनीयकथावण्णना.

इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय

पाटिदेसनीयकथावण्णना निट्ठिता.