📜
सेखियकथावण्णना
१८७०. एवं पाटिदेसनीयविनिच्छयं दस्सेत्वा तदनन्तरं उद्दिट्ठानं सेखियानं विनिच्छयं दस्सेतुमाह ‘‘यो अनादरियेनेवा’’तिआदि. योति थेरो वा नवो वा मज्झिमो वा. एत्थ अनादरियं नाम सञ्चिच्च आपत्तिआपज्जनं, निवासनादिवत्थस्स उग्गहणे निरुस्साहञ्च. पच्छतोपि वाति एत्थ वा-सद्देन ‘‘पस्सतोपि वा’’ति इदं सङ्गण्हाति. तस्स चाति एत्थ च-सद्दो वक्खमानसमुच्चयो.
१८७१. न केवलं वुत्तनयेन निवासेन्तस्सेव होति, खन्धकागतहत्थिसोण्डादिआकारेनापि निवासेन्तस्स दुक्कटं होतीति आह ‘‘हत्थिसोण्डादी’’तिआदि. हत्थिसोण्डादिनिवासनं परतो खुद्दकवत्थुक्खन्धके (चूळव. २८०) आवि ¶ भविस्सति. परिमण्डलन्ति समन्ततो मण्डलं कत्वा. वत्थब्बन्ति निवत्थब्बं निवासेतब्बन्ति अत्थो.
१८७२. जाणुमण्डलतो ¶ हेट्ठाति एत्थ ‘‘जङ्घट्ठिसीसतो पट्ठाया’’ति सेसो. अट्ठङ्गुलप्पमाणकन्ति वड्ढकिअङ्गुलेन अट्ठङ्गुलमत्तन्ति आचरिया. ‘‘यो पन सुक्खजङ्घो वा महापिण्डिकमंसो वा होति, तस्स सारुप्पत्थाय जाणुमण्डलतो अट्ठङ्गुलाधिकम्पि ओतारेत्वा निवासेतुं वट्टती’’ति (पाचि. अट्ठ. ५७६) अट्ठकथं सङ्गण्हितुमाह ‘‘ततो ऊनं न वट्टती’’ति.
१८७३. असञ्चिच्च अपरिमण्डलं निवासेन्तस्स अनापत्तीति योजना. एवमुपरिपि. असञ्चिच्चाति ‘‘अपरिमण्डलं निवासेस्सामी’’ति एवं असञ्चिच्च, अथ खो ‘‘परिमण्डलंयेव निवासेस्सामी’’ति विरज्झित्वा अपरिमण्डलं निवासेन्तस्स अनापत्ति. असतिस्सापीति अञ्ञविहितस्सापि तथा निवासेन्तस्स अनापत्ति. अजानन्तस्साति केवलं परिमण्डलं निवासेतुं अजानन्तस्स अनापत्ति. अपिच निवासनवत्तं उग्गहेतब्बं. उग्गहितवत्तोपि सचे ‘‘आरुळ्ह’’न्ति वा ‘‘ओरुळ्ह’’न्ति वा न जानाति, तस्सापि अनापत्तियेव. गिलानस्साति यस्स जङ्घाय वा पादे वा वणो होति, तस्स उक्खिपित्वा वा ओतारेत्वा वा निवासेन्तस्स अनापत्ति. पादोति चेत्थ पादसमीपं अधिप्पेतं. आपदासूति वाळा वा चोरा वा अनुबन्धन्ति, एवरूपासु आपदासु अनापत्ति.
परिमण्डलकथावण्णना.
१८७४. उभो कोणे समं कत्वाति पारुपनस्स एकंसे कतस्स पिट्ठिपस्से, उदरपस्से च ओलम्बमाने उभो ¶ कण्णे हत्थिपिट्ठे गण्डा विय समं कत्वा. परिमण्डलं कत्वाति एतस्सेव अत्थपदं. सादरन्ति भावनपुंसकनिद्देसो. सादरं वा पारुपितब्बन्ति योजना, सादरं पारुपनं कत्तब्बन्ति अत्थो. एवं अकरोन्तस्साति पारुपनवत्ते आदरं जनेत्वा एवं अपारुपन्तस्स.
१८७५. ‘‘परिमण्डलं निवासेस्सामीति सिक्खा करणीया’’ति (पाचि. ५७६) वा ‘‘परिमण्डलं पारुपिस्सामीति सिक्खा करणीया’’ति (पाचि. ५७७) वा ‘‘अन्तरघरे’’ति अविसेसेत्वा वुत्तत्ता आह ‘‘अविसेसेन वुत्त’’न्ति. इदं सिक्खापदद्वयं यस्मा अविसेसेन वुत्तं, तस्मा घरे, विहारे वा कातब्बं परिमण्डलन्ति योजना. घरेति अन्तरघरे. विहारे वाति बुद्धुपट्ठानादिकालं ¶ सन्धाय वुत्तं. परिमण्डलं कत्तब्बन्ति परिमण्डलमेव निवासेतब्बं पारुपितब्बन्ति अत्थो.
दुतियं.
१८७६. उभो कोणे समं कत्वाति सम्बन्धो. गीवमेव च अनुवातेन छादेत्वाति योजना.
१८७७. तथा अकत्वाति यथावुत्तविधानं अकत्वा. जत्तूनिपीति उभो अंसकूटानिपि. उरम्पि चाति हदयम्पि. विवरित्वाति अप्पटिच्छादेत्वा. यथाकामन्ति इच्छानुरूपं. गच्छतोति एत्थ ‘‘अन्तरघरे’’ति सेसो. अन्तरघरं नाम गामे वा होतु विहारे वा, पचित्वा भुञ्जित्वा गिहीनं वसनट्ठानं.
ततियं.
१८७८-९. ‘‘मणिबन्धतो’’ति इमिनापि ‘‘हेट्ठा’’ति योजेतब्बं. वासूपगस्साति एत्थ ‘‘कायं विवरित्वा निसीदतो’’ति ¶ सेसो. वासूपगो नाम रत्तिवासत्थाय उपगतो, एतेन वासत्थाय अन्तरघरं उपगच्छन्तेन सुप्पटिच्छन्नेनेव उपगन्तब्बन्ति दीपितं होति, एतेनेव वासूपगतस्स सन्तिकं उपगतस्स यथाकामं गमने न दोसोति च वुत्तमेव होति. तेनाह गण्ठिपदे ‘‘एकदिवसम्पि वासूपगतस्स सन्तिकं यथासुखं गन्तुं वट्टति, को पन वादो चतुपञ्चाहं वासमधिट्ठाय वसितभिक्खूनं सन्तिक’’न्ति.
चतुत्थं.
१८८०. सुविनीतेनाति हत्थपादानं अकीळापनेनेव सुट्ठु विनीतेन.
पञ्चमं.
१८८१. गाथाबन्धवसेन ‘‘सतीमता’’ति दीघो कतो. अविकारेनाति तंतदवलोकासहितेन ¶ . युगं मत्ता पमाणं एतस्साति युगमत्तं, रथयुगं चतुहत्थप्पमाणं, तत्तकं पदेसं. पेक्खिनाति ओलोकेन्तेन. ‘‘भिक्खुना ओक्खित्तचक्खुना’’ति पदच्छेदो.
१८८२. अन्तरघरे यत्थ कत्थचिपि एकस्मिम्पि ठाने ठत्वाति योजना. एवं वुत्तेपि तथारूपे अन्तराये सति गच्छतोपि ओलोकेतुं लब्भति. एकस्मिं पन ठाने ठत्वाति एत्थ गच्छन्तोपि परिस्सयाभावं ओलोकेतुं लब्भतियेव. ‘‘तथा गामे पूज’’न्ति गण्ठिपदेसु वुत्तं. पि-सद्दो पन-सद्दत्थो, ओलोकेतुं पन वट्टतीति वुत्तं होति.
१८८३. ओलोकेन्तो तहं तहन्ति यो अनादरियं पटिच्च तं तं दिसाभागं पासादं कूटागारं वीथिं ओलोकेन्तो.
सत्तमं.
१८८४. एकतो ¶ वापीति एकअंसकूटतो वा. उभतो वापीति उभयंसकूटतो वा. इन्दखीलकतो अन्तोति गामद्वारिन्दखीलतो अन्तो, घरेति वुत्तं होति.
नवमं.
१८८५. तथा निसिन्नकालेपीति इन्दखीलस्स अन्तो निसिन्नकालेपि. कुण्डिकं नीहरन्तेन च चीवरं अनुक्खिपित्वा दातब्बा कुण्डिकाति योजना. कुण्डिकन्ति च उपलक्खणमत्तं. धम्मकरणादीसुपि एसेव नयो.
दसमं.
पठमो वग्गो.
१८८६. गन्तुञ्चेव निसीदितुञ्च न वट्टतीति योजना. च-सद्दो किरियासमुच्चयो. हसनीयस्मिं वत्थुस्मिन्ति हासजनके कारणे. सितमत्तन्ति मन्दहासं.
पठमदुतियानि.
१८८७. अप्पसद्देनाति ¶ ‘‘कित्तावता अप्पसद्दो होति? द्वादसहत्थे गेहे आदिम्हि सङ्घत्थेरो, मज्झे दुतियत्थेरो, अन्ते ततियत्थेरोति एवं निसिन्नेसुयं सङ्घत्थेरो दुतियत्थेरेन सद्धिं मन्तेति, दुतियत्थेरो तस्स सद्दञ्चेव सुणाति, कथञ्च ववत्थपेति. ततियत्थेरो पन सद्दमेव सुणाति, कथं न ववत्थपेति. एत्तावता अप्पसद्दो होती’’ति (पाचि. ५८८) वुत्तअप्पसद्दयुत्तेन. सचे ¶ पन ततियत्थेरो कथञ्च ववत्थपेति, महासद्दो नाम होतीति.
ततियं.
१८८८. कायप्पचालकं कत्वाति कायं चालेत्वा चालेत्वा. उपरिपि एसेव नयो. हत्थस्स वुत्तलक्खणत्ता ‘‘बाहू’’ति मणिबन्धतो याव अंसकूटा गहेतब्बा.
१८८९. उजुं पग्गहेत्वाति उजुं ठपेत्वा. आसितब्बन्ति निसीदितब्बं. ‘‘समेन इरियापथेन तू’’ति पदच्छेदो.
१८९०. इत्थम्भूते करणवचनं. गमनपटिसंयुत्तेसु सिक्खापदेसु गमनस्स असम्भवोति आह ‘‘निसीदनेन युत्तेसू’’ति.
पञ्चमछट्ठसत्तमट्ठमनवमानि.
दुतियो वग्गो.
१८९१. खम्भं कत्वाति कटिया एकपस्से वा द्वीसु वा पस्सेसु कप्परसन्धितो आभुजित्वा हत्थं ठपेत्वा. यथाह – ‘‘खम्भकतो नाम कटियं हत्थं ठपेत्वा कतखम्भो’’ति (पाचि. अट्ठ. ५९६). उक्कुटिकाय वा गच्छतोति योजना. उक्कुटिका वुच्चति पण्हियो उक्खिपित्वा अग्गपादेहि वा अग्गपादे उक्खिपित्वा पण्हीहि एव वा भूमिं फुसन्तस्स गमनं.
१८९२. दुस्सपल्लत्थिकायाति आयोगपल्लत्थिकाय. अन्तरघरे निसीदन्तस्स तस्स दुक्कटं होतीति योजना.
१८९३. दुतिये ¶ चाति ‘‘न खम्भकतो अन्तरघरे निसीदिस्सामी’’ति (पाचि. ५९७) सिक्खापदे च. चतुत्थे चाति ‘‘न ओगुण्ठितो ¶ अन्तरघरे निसीदिस्सामी’’ति (पाचि. ५९९) सिक्खापदे च. छट्ठेति ‘‘न पल्लत्थिकाय अन्तरघरे’’इच्चादि (पाचि. ६०१) सिक्खापदे च. इति एवं सारुप्पा समणाचारानुच्छविका छब्बीसति सिक्खापदानि पकासितानि.
पठमदुतियततियचतुत्थपञ्चमछट्ठानि.
१८९४. विञ्ञुना भिक्खुना सक्कच्चं सतियुत्तेन, पत्तसञ्ञिना च हुत्वा समसूपोव पिण्डपातो गहेतब्बोति योजना. एवं एताय गाथाय सिक्खापदत्तयं सङ्गहितं. सक्कच्चन्ति सतिं उपट्ठपेत्वा. ‘‘सतियुत्तेना’’ति इदं ‘‘सक्कच्च’’न्ति एतस्स अत्थपदं. ‘‘सतिं उपट्ठपेत्वा’’ति (पाचि. अट्ठ. ६०२) हि अट्ठकथायं वुत्तं. पत्ते सञ्ञा पत्तसञ्ञा, सा अस्स अत्थीति पत्तसञ्ञी, अनञ्ञविहितेन अत्तनो भाजनेयेव उपनिबद्धसञ्ञिनाति अत्थो.
१८९५. भत्तचतुब्भागोति भत्तस्स चतुब्भागप्पमाणो. ततो अधिकं गण्हतो दुक्कटं.
१८९६. ‘‘रसरसे’’ति वत्तब्बे ‘‘रसेरसे’’ति गाथाबन्धवसेन वुत्तं. द्वे सूपे ठपेत्वा अवसेसानि ओलोणिसाकसूपेय्यमच्छरसमंसरसादीनि रसरसाति वेदितब्बानि. एत्थ च ‘‘ओलोणीति दधिकतं गोरस’’न्ति केचि. ‘‘एका ब्यञ्जनविकती’’ति अपरे. ‘‘यो कोचि सुद्धो कञ्जिकतक्कादिरसो’’ति अञ्ञे. साकसूपेय्यग्गहणेन या काचि सूपेय्यसाकेहि कता ब्यञ्जनविकति वुत्ता. मंसरसादीनीति आदि-सद्देन अवसेसा सब्बापि ब्यञ्जनविकति सङ्गहिताति दट्ठब्बं. ञातकादीनन्ति एत्थ ‘‘सन्तकं गण्हन्तस्सा’’ति सेसो. अञ्ञत्थायाति एत्थ ‘‘कतं गण्हन्तस्सा’’ति सेसो. धनेनाति एत्थ ‘‘अत्तनो’’ति च ¶ ‘‘कीत’’न्ति च ‘‘गण्हन्तस्सा’’ति च सेसो. ञातकादीनं सन्तकं गण्हन्तस्स, अञ्ञत्थाय कतं गण्हन्तस्स, अत्तनो धनेन कीतं गण्हन्तस्स अनापत्तीति अत्थो.
सत्तमट्ठमनवमानि.
१८९७. अधिट्ठानूपगस्स ¶ पत्तस्स मुखवट्टिया अन्तोलेखापमाणेन पूरितोव गहेतब्बोति योजना.
१८९८. अनापत्तिविसयं दस्सेत्वा आपत्तिविसयं दस्सेतुमाह ‘‘तत्था’’तिआदि. तत्थाति अधिट्ठानूपगे पत्ते. थूपीकतं कत्वाति एत्थ ‘‘दिय्यमान’’न्ति सेसो. यथावुत्तलेखातिक्कमो यथा होति, एवं थूपीकतं दिय्यमानं गण्हतो आपत्ति दुक्कटन्ति सम्बन्धो. इमिना पठमं थूपीकतस्स अधिट्ठानूपगपत्तस्स पच्छा पटिग्गहणञ्च पठमपटिग्गहितपत्ते पच्छा भोजनस्स थूपीकतस्स पटिग्गहणञ्च निवारितन्ति वेदितब्बं.
१८९९. कालिकत्तयमेव च थूपीकतं वट्टतेवाति योजना. सेसेति अनधिट्ठानूपगे पत्ते. सब्बन्ति चतुब्बिधं कालिकं थूपीकतं वट्टतीति योजना.
१९००. पेसेतीति एत्थ ‘‘भिक्खू’’ति सेसो. भिक्खु भिक्खूनं यदि पेसेतीति योजना. ‘‘विहारं पेसेतुं वट्टती’’ति (पाचि. अट्ठ. ६०५) अट्ठकथाय अधिप्पायं दस्सेतुं ‘‘भिक्खून’’न्ति वचनेन पटिग्गहणं अविजहित्वा भिक्खुना एव पेसितं गण्हन्तानं भिक्खूनं अनापत्तीति दीपितं होति. अञ्ञथा ‘‘पूरेतुं वट्टती’’ति एत्तकमेव वत्तब्बन्ति विञ्ञायति.
१९०१. पक्खिप्पमानन्ति मुखवट्टितो उच्चं कत्वा मज्झे पक्खिपियमानं. फलादिकन्ति आदि-सद्देन ओदनादिम्पि सङ्गण्हाति. हेट्ठा ¶ ओरोहतीति समन्ता ओकाससम्भवतो चालियमानं मुखवट्टिप्पमाणतो हेट्ठा भस्सति.
१९०२. तक्कोलकादीनन्ति एत्थ आदि-सद्देन पूगफलादीनं सङ्गहो. ठपेत्वाति भत्तमत्थके निक्खिपित्वा. वटंसकन्ति अवटंसकं.
१९०३. पूवस्साति विकारसम्बन्धे सामिवचनं, पूववटंसकन्ति वुत्तं होति. पूवस्स यावकालिकत्ता आह ‘‘इदं थूपीकतं सिया’’ति.
१९०४. पण्णानं विसुं भाजनत्ता आह ‘‘वट्टती’’ति.
१९०५. अस्साति ¶ भिक्खुस्स. तं तु सब्बन्ति ‘‘थूपीकतत्ता न वट्टती’’ति वुत्तं तं पन सब्बं. गहितं सुगहितन्ति विराधेत्वा पटिग्गहितं चे, सुप्पटिग्गहितं.
दसमं.
ततियो वग्गो.
१९०६. ‘‘उपरि ओधि’’न्ति पदच्छेदो. उपरीति भत्तस्स उपरि. ओधिन्ति परिच्छेदं. पटिपाटियाति अत्तनो दिसाय परियन्ततो पट्ठाय अनुक्कमेन.
१९०७. अञ्ञेसन्ति एत्थ ‘‘देन्तो’’ति सेसो. अत्तनो भत्तं अञ्ञेसं देन्तो अञ्ञस्स भाजने आकिरं आकिरन्तो पन पटिपाटिं विनापि तहिं तहिं ओमसति चे, नत्थि दोसोति योजना. उत्तरिभङ्गकं तथा आकिरन्तो तत्थ तत्थ ओमसति, नत्थि दोसोति योजना ¶ . भुञ्जनत्थाय गण्हन्तोपि चेत्थ वत्तब्बो. उत्तरिभङ्गं नाम ब्यञ्जनं.
ततियं.
१९०८. मत्थकं ओमद्दित्वा परिभुञ्जतो दोसोति योजना. ‘‘थूपकतोति मत्थकतो, वेमज्झतो’’ति (पाचि. अट्ठ. ६१०) अट्ठकथावचनतो मत्थकन्ति एत्थ भत्तमत्थकमाह. ओमद्दित्वाति हत्थेन भत्तं अवमद्दित्वा.
१९०९. सेसके परित्तेपि चाति अवसिट्ठे अप्पकेपि च. संकड्ढित्वानाति तस्मिं तस्मिं ठाने ठितं संहरित्वा. एकतो पन मद्दित्वा भुञ्जतो अनापत्तीति योजना.
पञ्चमं.
१९१०. भिय्योकम्यताहेतूति पुन गण्हितुकामताहेतु. सूपं वाति मुग्गादिसूपं वा. ब्यञ्जनं वाति उत्तरिभङ्गं वा.
छट्ठं.
१९११. विञ्ञत्तियन्ति ¶ सूपोदनविञ्ञत्तियं. ‘‘ञातकानं वा पवारितानं वा अञ्ञस्स अत्थाय वा अत्तनो धनेन वा’’ति इदं अनापत्तियं अधिकं. गिलानोपि हुत्वा परेसं पत्तं उज्झानसञ्ञाय ओलोकेन्तस्स आपत्ति होतीति आह ‘‘उज्झाने गिलानोपि न मुच्चती’’ति. उज्झानेति निमित्तत्थे भुम्मं.
१९१२. दस्सामीति इमस्स भत्तं ओलोकेत्वा ‘‘यं तत्थ नत्थि, तं दस्सामी’’ति वा ‘‘दापेस्सामी’’ति वा. अवमञ्ञित्वा उज्झायनचित्तं उज्झानं, उज्झाने सञ्ञा उज्झानसञ्ञा, सा ¶ अस्स अत्थीति विग्गहो. नउज्झानसञ्ञिनो च अनापत्तीति ञातब्बन्ति योजना.
सत्तमट्ठमानि.
१९१३. ‘‘तेसं मज्झप्पमाणेना’’ति इमिना असारुप्पवसेन खुद्दकपटिक्खेपो कतोति वेदितब्बो. ‘‘नातिमहन्त’’न्ति च अतिमहन्तस्सेव पटिक्खित्तत्ता खुद्दके आपत्ति न दिस्सतीति. कबळोति आलोपो.
१९१४. मूलखादनीयादिके सब्बत्थ खज्जके पनाति योजना. फलाफलेति खुद्दके, महन्ते च फले.
नवमं.
१९१५. दसमे नत्थि किञ्चि वत्तब्बं.
दसमं.
चतुत्थो वग्गो.
१९१६. ‘‘अनाहटे’’ति एतस्स अत्थपदं ‘‘मुखद्वारं अप्पत्ते’’ति. यथाह ‘‘अनाहटेति अनाहरिते, मुखद्वारं असम्पापितेति अत्थो’’ति (पाचि. अट्ठ. ६१७). ‘‘मुखद्वारं विवरन्तस्सा’’ति एत्तके वुत्ते मुखद्वार-सद्दस्स सम्बन्धिसद्दत्ता कस्साति अपेक्खाय ‘‘मुखद्वारं विवरिस्सामी’’ति ¶ अत्तनोपदेकवचनेन ब्यञ्जितमेवत्थं पकासेतुं अत्तनो-गहणं कतन्ति वेदितब्बं. च-सद्दो एवकारत्थो, अप्पत्ते वाति योजेतब्बो, असम्पत्तेयेवाति अत्थो.
पठमं.
१९१७. सकलं ¶ हत्थन्ति एत्थ हत्थ-सद्दो तदेकदेसेसु अङ्गुलीसु दट्ठब्बो. ‘‘हत्थमुद्दा’’तिआदीसु विय समुदाये पवत्तवोहारस्स अवयवेपि पवत्तनतो एकङ्गुलिम्पि मुखे पक्खिपितुं न वट्टति.
१९१८. अस्साति भिक्खुनो. ब्याहरन्तस्साति कथेन्तस्स.
दुतियततियानि.
१९२०. पिण्डुक्खेपकन्ति पिण्डं उक्खिपित्वा उक्खिपित्वा. इधापि खज्जकफलाफलेसु अनापत्ति. कबळच्छेदकम्पि वाति कबळं छिन्दित्वा. इध खज्जकफलाफलेहि सद्धिं उत्तरिभङ्गेपि अनापत्ति. गण्डे कत्वाति एत्थ फलाफलमत्तेयेव अनापत्ति.
चतुत्थपञ्चमछट्ठानि.
१९२१-२. हत्थं निद्धुनित्वानाति हत्थं निद्धुनित्वा भत्तं भुञ्जतोति च सम्बन्धो. सित्थावकारकन्ति सित्थानि अवकिरित्वा अवकिरित्वा. जिव्हानिच्छारकं वापीति जिव्हं निच्छारेत्वा निच्छारेत्वा. चपु चपूति वाति ‘‘चपु चपू’’ति एवं सद्दं कत्वा. सत्तमेति ‘‘न हत्थनिद्धुनक’’न्ति सिक्खापदे. अट्ठमेति ‘‘न सित्थावकारक’’न्ति सिक्खापदे. कचवरुज्झनेति कचवरापनयने.
सत्तमट्ठमनवमदसमानि.
पञ्चमो वग्गो.
१९२३. ‘‘सुरु ¶ सुरू’’ति एवं सद्दं कत्वा न भोत्तब्बन्ति योजना. हत्थनिल्लेहकं वापीति हत्थं निल्लेहित्वा निल्लेहित्वा.
१९२४. फाणितं ¶ , घनयागुं वा अङ्गुलीहि गहेत्वा अङ्गुलियो मुखे पवेसेत्वापि तं भोत्तुं वट्टतीति योजना.
१९२५. एकाय अङ्गुलिकायपि पत्तो न लेहितब्बोव. जिव्हाय एकओट्ठोपि न निल्लेहितब्बकोति योजना. बहि ओट्ठञ्च जिव्हाय न लेहितब्बं. ओट्ठे लग्गं सित्थादिं यं किञ्चि उभोहि ओट्ठमंसेहियेव गहेत्वा अन्तो कातुं वट्टति.
पठमदुतियततियचतुत्थानि.
१९२६-८. न च गहेतब्बं, पटिक्कूलवसेन पटिक्खित्तन्ति योजना. हि-इति ‘‘यस्मा’’ति एतस्स अत्थे, तेनेव वक्खति ‘‘तस्मा’’ति. ‘‘पानीयथालक’’न्ति इदं उपलक्खणमत्तं सङ्खादीनम्पि तथा नगहेतब्बत्ता. सरावं वाति तट्टकं वा.
अनामिसेन हत्थेनाति आमिसरहितेन हत्थेकदेसेन. यथाह ‘‘सचे पन हत्थस्स
एकदेसो आमिसमक्खितो न होति, तेन पदेसेन गहेतुं वट्टती’’ति (पाचि. अट्ठ. ६३१). आमिसमक्खितेनेव हत्थेन ‘‘धोविस्सामी’’ति वा ‘‘धोवापेस्सामी’’ति वा गण्हन्तस्स पन अनापत्ति.
पञ्चमं.
१९२९. उद्धरित्वाति ससित्थका पत्तधोवना सित्थकानि उद्धरित्वा तं पत्तधोवनोदकं घरा बहि अन्तरघरे छड्डेन्तस्स अनापत्ति. भिन्दित्वाति ससित्थके पत्तधोवने सित्थकानि मद्दित्वा उदकेन सम्भिन्दित्वा उदकगतिकानेव कत्वा तं उदकं घरा बहि अन्तरघरे छड्डेन्तस्स अनापत्ति. गहेत्वाति ससित्थकं पत्तधोवनोदकं गहेत्वा पटिग्गहे छड्डेन्तस्स अनापत्ति. ससित्थकं पत्तधोवनोदकं घरा ¶ बहि नीहरित्वा अन्तरघरे छड्डेन्तस्स अनापत्तीति अज्झाहारयोजना ¶ वेदितब्बा. एत्थ पटिग्गहो नाम खेळमल्लादिको उच्छिट्ठहत्थधोवनभाजनविसेसो.
छट्ठं.
१९३०. छत्तं यं किञ्चीति ‘‘छत्तं नाम तीणि छत्तानि सेतच्छत्तं किलञ्जच्छत्तं पण्णच्छत्तं मण्डलबद्धं सलाकबद्ध’’न्ति (पाचि. ६३४) वुत्तेसु तीसु छत्तेसु अञ्ञतरं. एत्थ च सेतच्छत्तन्ति वत्थपलिगुण्ठितं पण्डरच्छत्तं. किलञ्जच्छत्तन्ति विलीवच्छत्तं. पण्णच्छत्तन्ति तालपण्णादीहि येहि केहिचि कतं. ‘‘मण्डलबद्धं सलाकबद्ध’’न्ति इदं पन तिण्णम्पि छत्तानं पञ्जरदस्सनत्थं वुत्तं. तानि हि मण्डलबद्धानि चेव होन्ति सलाकबद्धानि च. ‘‘यं किञ्ची’’ति अनवसेसपरिग्गहवचनेन ‘‘यम्पि च तत्थजातदण्डेन कतं एकपण्णच्छत्तं होति, तम्पि छत्तमेवा’’ति (पाचि. अट्ठ. ६३४) अट्ठकथाय वुत्तं छत्तविसेसं गण्हाति. हत्थेनाति एत्थ ‘‘अमुञ्चित्वा’’ति सेसो. सरीरावयवेनाति एत्थ ‘‘गहेत्वा’’ति सेसो. वा-सद्दो अपि-सद्दत्थो. अंसकूटादिसरीरावयवेन गहेत्वापि हत्थेन अमुञ्चित्वा धारेन्तस्साति अत्थो.
सचे पनस्स अञ्ञो छत्तं धारेति, छत्तपादुकाय वा ठितं होति, पस्से वा ठितं होति,
हत्थतो अपगतमत्ते छत्तपाणि नाम न होति, तस्स धम्मं देसेतुं वट्टति. ‘‘न छत्तपाणिस्स अगिलानस्सा’’ति वचनतो, इध ‘‘सब्बत्थ अगिलानस्सा’’ति वक्खमानत्ता च एत्थ ‘‘अगिलानस्सा’’ति लब्भति. धम्मपरिच्छेदो चेत्थ पदसोधम्मे वुत्तनयेनेव वेदितब्बो. एवमुपरिपि.
सत्तमं.
१९३१. दण्डपाणिम्हीति ¶ एत्थ दण्डो पाणिम्हि अस्साति विग्गहो. कित्तकप्पमाणो दण्डोति आह ‘‘चतुहत्थप्पमाणो’’तिआदि. मज्झिमहत्थतोति पमाणमज्झिमस्स पुरिसस्स हत्थतो, यो ‘‘वड्ढकिहत्थो’’ति वुच्चति.
अट्ठमं.
१९३२. सत्थपाणिस्साति ¶ एत्थापि विग्गहो वुत्तनयोव. वक्खमानं सकलं धनुविकतिं, सरविकतिञ्च ठपेत्वा अवसेसं खग्गादि सत्थं नाम. खग्गं सन्नहित्वा ठितोपि सत्थपाणि नु खोति आसङ्काय निवत्तनत्थमाह ‘‘सत्थपाणी’’तिआदि. ‘‘न होति असि’’न्ति पदच्छेदो.
नवमं.
१९३३-५. सरेन सद्धिं धनुं वा सुद्धधनुं वा सुद्धसरं वा सजियं धनुदण्डं वा निजियं धनुदण्डं वा गहेत्वा ठितस्सापि वा निसिन्नस्सापि वा निपन्नस्सापि वा सचे यो तथा पदसोधम्मे वुत्तलक्खणं सद्धम्मं देसेति, तस्स आपत्ति दुक्कटं होतीति योजना. सचे पनस्स धनु खन्धे पटिमुक्कं होति, याव न गण्हाति, ताव वट्टति. जियाय सह वत्ततीति सजियं.
दसमं.
छट्ठो वग्गो.
१९३६. पादुकारुळ्हकस्साति पादुकं आरुळ्हो पादुकारुळ्हो, सोयेव पादुकारुळ्हको, तस्स. कथं आरुळ्हस्साति आह ‘‘अक्कमित्वा’’तिआदि. अक्कमित्वा ठितस्साति ¶ छत्तदण्डके अङ्गुलन्तरं अप्पवेसेत्वा केवलं पादुकं अक्कमित्वा ठितस्स. पटिमुक्कस्स वाति पटिमुञ्चित्वा ठितस्स. एतं द्वयम्पि ‘‘पादुकारुळ्हकस्सा’’ति एतस्स अत्थपदं. यथाह ‘‘न पादुकारुळ्हस्स अगिलानस्स धम्मो देसेतब्बो. यो अनादरियं पटिच्च अक्कन्तस्स वा पटिमुक्कस्स वा ओमुक्कस्स वा अगिलानस्स धम्मं देसेति, आपत्ति दुक्कटस्सा’’ति (पाचि. ६३८).
पठमं.
१९३७-४०. उपाहनगतस्सापीति अक्कन्तादिआकारेन उपाहनारुळ्हस्स च. यथाह ‘‘अक्कन्तस्स वा पटिमुक्कस्स वा’’ति. सब्बत्थाति छत्तपाणिआदीसु सब्बसिक्खापदेसु. अगिलानस्साति इदं योजेतब्बन्ति सेसो. याने वा गतस्स अगिलानस्स धम्मं देसेति, दुक्कटन्ति योजना. तत्थ याने वा गतस्साति सचे द्वीहि जनेहि हत्थसङ्घातेन गहितो, साटके ¶ वा ठपेत्वा वंसेन वय्हति, अयुत्ते वा वय्हादिके याने, विसङ्खरित्वा वा ठपिते चक्कमत्तेपि निसिन्नो होति, यानगतोत्वेव सङ्ख्यं गच्छति.
सयनेपि वा अन्तमसो कटसारके वा छमाय वा निपन्नस्सापि अगिलानस्साति योजना. यथाह ‘‘सयनगतस्साति अन्तमसो कटसारकेपि पकतिभूमियम्पि निपन्नस्सा’’ति (पाचि. अट्ठ. ६४१). उच्चे पीठे वा उच्चे मञ्चेपि वा निसिन्नेन, ठितेन वा निपन्नस्स देसेतुं न वट्टतीति योजना. ‘‘ठत्वा’’ति इमिना ‘‘निसीदित्वा’’ति इदञ्च सङ्गहितमेव. सयनेसु गतस्स च देसेन्तेन सयनेसु गतेनापि समाने वापि उच्चे वा निपन्नेनेव वट्टतीति योजना.
१९४१. ‘‘तथेव ¶ चा’’ति इमिना ‘‘वट्टती’’ति इदं गहितं.
दुतियततियचतुत्थानि.
१९४२. ‘‘पल्लत्थिकाय निसिन्नस्सा’’ति वत्तब्बे गाथाबन्धवसेन यकारस्स लोपं कत्वा ‘‘पल्लत्थिका निसिन्नस्सा’’ति वुत्तं, आयोगपल्लत्थिकाय वा हत्थपल्लत्थिकाय वा दुस्सपल्लत्थिकाय वा याय कायचि पल्लत्थिकाय निसिन्नस्साति अत्थो. वेठितसीसस्साति दुस्सवेठनेन वा मोलिआदीहि वा यथा केसन्तो न दिस्सति, एवं वेठितसीसस्स.
१९४३. यदि केसन्तं विवरापेत्वा देसेति, वट्टतीति योजना. ‘‘अयमेव विनिच्छयो’’ति इमिना ‘‘सीसं विवरापेत्वा देसेति, वट्टती’’ति अनापत्तिवारोपि वुत्तो होति.
पञ्चमछट्ठसत्तमानि.
१९४४-५. अट्ठमे ‘‘आसने निसिन्नस्साति अन्तमसो वत्थम्पि तिणानिपि सन्थरित्वा निसिन्नस्सा’’ति (पाचि. अट्ठ. ६४५) इदञ्च नवमे ‘‘उच्चे आसनेति अन्तमसो भूमिप्पदेसेपि उन्नते ठाने निसिन्नस्स देसेतुं न वट्टती’’ति (पाचि. अट्ठ. ६४७) इदञ्च दसमे ‘‘सचेपी’’तिआदिना वक्खमानविनिच्छयञ्च ठपेत्वा वत्तब्बविसेसाभावा आह ‘‘अट्ठमे नवमे ¶ वापि, दसमे नत्थि किञ्चिपी’’ति. एत्थ ‘‘वत्तब्ब’’न्ति सेसो. थेरुपट्ठानं गन्त्वान ठितं दहरं आसने निसिन्नो थेरो चे पञ्हं पुच्छतीति अज्झाहारयोजना. कथेतब्बमुपायं दस्सेतुमाह ‘‘तस्स पस्से पनञ्ञस्स, कथेतब्बं विजानता’’ति. एत्थ ‘‘ठितस्सा’’ति सेसो ¶ . तस्स समीपवत्तिनो कस्सचि अभावे सज्झायं अधिट्ठहित्वापि वत्तुं वट्टति.
अट्ठमनवमदसमानि.
सत्तमो वग्गो.
१९४६. गच्छतो पुरतोति एत्थ ‘‘पच्छतो गच्छन्तेना’’ति सेसो. पच्छतो गच्छन्तेन पुरतो गच्छतो पञ्हं न वत्तब्बन्ति योजना. सचे पुरतो गच्छन्तो पञ्हं पुच्छति, किं कातब्बन्ति आह ‘‘पच्छिमस्सा’’तिआदि.
१९४७. उग्गहितं धम्मं पुरतो गच्छन्तेन सद्धिं पच्छतो गच्छन्तो सज्झायति, वट्टतीति योजना. सममेव गच्छतो युगग्गाहं कथेतुं वट्टतीति योजना. युगग्गाहन्ति अञ्ञमञ्ञं. अञ्ञमञ्ञ-सद्दपरियायो हि युगग्गाह-सद्दो.
पठमं.
१९४८. सकटमग्गे एकेकस्स चक्कस्स पथेन गच्छन्तो एकेकस्स चक्कस्स पथेन समं गच्छतो धम्मं देसेतुं वट्टति. उप्पथेनापि गच्छन्तो उप्पथेन समं गच्छन्तस्स धम्मं देसेतुं वट्टतीति अज्झाहारयोजना. उप्पथेनाति अमग्गेन. एवं अनापत्तिविसये दस्सिते तब्बिपरियायतो आपत्तिविसयो दस्सितोयेवाति वेदितब्बो.
दुतियं.
१९४९. ततिये नत्थि वत्तब्बन्ति ‘‘न ठितो अगिलानो उच्चारं वा पस्सावं वा करिस्सामी’’ति (पाचि. ६५१) एतस्स विनिच्छयो यथारुतवसेन ¶ सुविञ्ञेय्योति कत्वा वुत्तं. सचे पटिच्छन्नं ठानं गच्छन्तस्स सहसा उच्चारो वा पस्सावो वा निक्खमति, असञ्चिच्च ¶ कतो नाम, अनापत्ति. अयमेत्थ विसेसो दट्ठब्बो. सिङ्घाणिकाय खेळेनेव सङ्गहितत्तेपि बात्तिंसकोट्ठासेसु विसुंयेव दस्सितो एको कोट्ठासोति सिक्खापदेसु अवुत्तम्पि सङ्गहेत्वा आह ‘‘उच्चारादिचतुक्क’’न्ति.
१९५०. एत्थ हरितं नाम इदन्ति दस्सेतुमाह ‘‘जीवरुक्खस्सा’’तिआदि. रुक्खस्साति उपलक्खणं जीवमानकतिणलतादीनम्पि हरितेयेव सङ्गहितत्ता. ‘‘दिस्समानं गच्छती’’ति वचनेनेव अदिस्समानगतं अहरितन्ति ब्यतिरेकतो विञ्ञायति. साखा वा भूमिलग्गा दिस्समाना गच्छति, तं सब्बं हरितमेवाति योजना.
१९५१. सहसा वच्चं निक्खमतेवाति सम्बन्धो. अस्स भिक्खुनो. वच्चन्ति उपलक्खणं पस्सावादीनम्पि दस्सितत्ता. वट्टतीति एत्थ ‘‘गिलानट्ठाने ठितत्ता’’ति सेसो.
१९५२. पलालण्डुपके वापीति पलालचुम्बटकेपि. एत्थ ‘‘अप्पहरितं अलभन्तेना’’ति सेसो. किस्मिञ्चीति सुक्खतिणादिम्हि किस्मिञ्चि. तं वच्चं पच्छा हरितं ओत्थरति, वट्टतीति योजना.
१९५३. एतीति पविसति. एत्थाति इमस्मिं सिक्खापदे. ‘‘खेळेन एव चा’’ति पदच्छेदो.
ततियचतुत्थानि.
१९५४. वच्चकुटिसमुद्दादिउदकेसूति एत्थ आदि-सद्देन सब्बं अपरिभोगजलं सङ्गण्हाति. तेनेव ‘‘तेसं अपरिभोगत्ता’’ति अपरिभोगत्तमेव कारणमाह.
१९५५. उदकोघेति ¶ एत्थ ‘‘जाते’’ति सेसो. अजलन्ति अजलट्ठानं. जलेति परिभोगारहजले. इधापि थलकतो उदकं ओत्थरति, अनापत्ति.
पञ्चमं.
अट्ठमो वग्गो.
१९५६-७. पकिण्णकविनिच्छयं ¶ दस्सेतुमाह ‘‘समुट्ठानादयो’’तिआदि. ञेय्याति वक्खमाननयेन वेदितब्बा. एत्थाति एतेसु सेखियेसु. उज्जग्घिका आदि येसन्ति विग्गहो, तग्गुणसंविञ्ञाणोयं बाहिरत्थसमासो, उज्जग्घिकाअप्पसद्दपटिसंयुत्तानि चत्तारि सिक्खापदानीति अत्थो. छमा च नीचासनञ्च ठानञ्च पच्छा च उप्पथो च छमानीचासनट्ठानपच्छाउप्पथा, ते सद्दा एतेसं सिक्खापदानं अत्थीति तप्पटिसंयुत्तानि सिक्खापदानि छमा…पे… उप्पथवा, छमादिपदवन्तानि पञ्च सिक्खापदानीति अत्थो. एत्थ ठान-सद्देन ठा-धातुस्सेव रूपत्ता सिक्खापदागतो ठित-सद्दो गहितो. ‘‘दससू’’ति वत्तब्बे वण्णलोपेन, विभत्तिविपल्लासेन वा ‘‘दसा’’ति वुत्तं. समनुभासने समुट्ठानादीहि एतेसु दससु सिक्खापदेसु समुट्ठानादयो तुल्या वुत्ताति योजना.
किं वुत्तं होति? इमानि दस सिक्खापदानि समनुभासनसमुट्ठानानि, एकेकमेत्थ किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति वुत्तं होति.
१९५८-९. ‘‘छत्त’’न्तिआदीनि सिक्खापदानं उपलक्खणपदानि. एतानि एकादस सिक्खापदानि समुट्ठानादिना पन धम्मदेसनेन तुल्याव सदिसा एवाति योजना. इदं वुत्तं ¶ होति – इमानि एकादस सिक्खापदानि धम्मदेसनासमुट्ठानानि, किरियाकिरियानि, सञ्ञाविमोक्खानि, सचित्तकानि, लोकवज्जानि, वचीकम्मानि, अकुसलचित्तानि, दुक्खवेदनानीति.
सूपोदनेन विञ्ञत्तीति सूपोदन-सद्देन लक्खितं विञ्ञत्तिसिक्खापदं. विञ्ञत्तिसिक्खापदानं बहुत्ता इदमेव विसेसितं. थेय्यसत्थसमं मतन्ति समुट्ठानादीहि थेय्यसत्थसिक्खापदेन समानं मतन्ति अत्थो. इदं वुत्तं होति – सूपोदनविञ्ञत्तिसिक्खापदं थेय्यसत्थसमुट्ठानं, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.
१९६०. अवसेसा तिपञ्ञासाति अवसेसानि तेपञ्ञाससिक्खापदानि. समाना पठमेन तूति पठमेन पाराजिकेन समुट्ठानादितो समानानीति अत्थो, पठमपाराजिकसदिससमुट्ठानानीति ¶ वुत्तं होति. ‘‘अनापत्ति आपदासू’’ति पदच्छेदो. परिमण्डलं निवासेत्वा, पारुपित्वा चरन्तानं चोरुपद्दवादि आपदा नाम. अपि-सद्देन नदिसन्तरणादिं सङ्गण्हाति. सेखियेसु सब्बेसूति येभुय्यवसेन वुत्तं.
१९६१. ‘‘न उज्झानसञ्ञी परेसं पत्तं ओलोकेस्सामी’’तिआदीनं (पाचि. ६१४) इमस्स अनापत्तिवारस्स असम्भवतो न पनागतोति पाळियं न वुत्तो. तस्सापि यथावत्थुकाव आपत्तियो दट्ठब्बा.
इति विनयत्थसारसन्दीपनिया
विनयविनिच्छयवण्णनाय
सेखियकथावण्णना निट्ठिता.
१९६२. यो ¶ इमं विनिच्छयं विदित्वा ठितो, सो हि यस्मा विनये विसारदो होति, विनीतमानसो च होति, परेहि दुप्पधंसियो च होति, ततो तस्मा कारणा समाहितो सततं इमं विनयविनिच्छयं सिक्खेय्याति योजना.
तत्थ इमं विनिच्छयं विदित्वाति सब्बलोकियलोकुत्तरगुणसम्पत्तिनिदानं इमं विनयविनिच्छयं अत्थतो, गन्थतो, विनिच्छयतो च सक्कच्चं ञत्वा. विसारदोति सारज्जनं सारदो, विगतो सारदो अस्साति विसारदो, विनयपरियत्तिया, आपत्तादिविभागे च निब्भयो निरासङ्कोति वुत्तं होति. न केवलं इमस्स जानने एसोव आनिसंसो, अथ खो विनीतमानसो च होति, संयतचित्तो होतीति अत्थो. सोति इमं विनिच्छयं सक्कच्चं विदित्वा ठितो भिक्खु. परेहीति इमं अजानन्तेहि अञ्ञेहि. दुप्पधंसियो च होतीति अनभिभवनीयो च होति.
ततोति तस्मा विनये विसारदतादिसब्बगुणसम्पन्नहेतुत्ता. हीति यस्माति अत्थो. सिक्खेति सज्झायनसवनादिवसेन सिक्खेय्य, उग्गण्हेय्याति अत्थो. ‘‘सतत’’न्ति इमिना सब्बत्थककम्मट्ठाने विय एत्थापि सतताभियोगो कातब्बोति दस्सेति. विक्खित्तस्स यथाभूतपटिवेधाभावतो तप्पटिपक्खाय एकग्गताय नियोजेन्तो आह ‘‘समाहितो’’ति, सम्मा विनयविनिच्छये ¶ आहितो पतिट्ठितो एकग्गचित्तोति वुत्तं होति. यथाह ‘‘अविक्खित्तस्सायं धम्मो, नायं धम्मो विक्खित्तस्सा’’ति.
१९६३. एवं इमाय गाथाय वुत्तमेवत्थं पकारन्तरेनापि दस्सेतुमाह ‘‘इम’’न्तिआदि. तेति अपेक्खित्वा ‘‘ये’’ति ¶ लब्भति. ये थेरा वा नवा वा मज्झिमा वा. परमन्ति अमतमहानिब्बानप्पत्तिया मूलकारणस्स सीलस्स पकासनतो उत्तमं. असंकरन्ति निकायन्तरलद्धीहि असम्मिस्सं. संकरन्ति वुत्तप्पकारगुणोपेतत्ता कायचित्तसुखकारणं सम्मुखं करोतीति संकरं. सवनामतन्ति सद्दरसादियोगेन कण्णरसायनं. अमतन्ति ततोयेव अमतं सुमधुरं. अमतमहानिब्बानावहत्ता वा फलूपचारेन अमतं. इमं विनयविनिच्छयं. अवेच्चाति सक्कच्चं विदित्वा. अधिकेति अधिसीलादिसिक्खत्तयप्पकासनेन उक्कट्ठे. हितेति लोकियलोकुत्तरसुखहेतुत्तेन हिते. हिनोति अत्तनो फलन्ति ‘‘हित’’न्ति सुखहेतु वुच्चति. कलिसासनेति लोभादिकिलेसविद्धंसने. सासनेति विनयपरियत्तिसङ्खातसासनेकदेसे. पटुत्तन्ति ब्यत्तभावं. न यन्ति न गच्छन्ति. के तेति कतमे ते. ‘‘न केचि सन्ति चा’’ति निस्सन्देहे इमिस्सा गाथाय अत्थो लिखितो.
एवं एत्थ अत्थयोजना वेदितब्बा – परमं उत्तमं असंकरं निकायन्तरलद्धीहि असम्मिस्सं संकरं सकललोकियलोकुत्तरसुखाभिनिप्फादकं सवनामतं सोतरसायनं इमं विनिच्छयप्पकरणं अवेच्च सक्कच्चं विदित्वा अधिके अधिसीलादिसिक्खत्तयप्पकासनेन उक्कट्ठे हिते लोकियलोकुत्तरसुखहेतुभूते कलिसासने सकलसंकिलेसविद्धंसके सासने विनयपिटकसङ्खाते परियत्तिसासने ये पटुत्तं न यन्ति, ते के नामाति योजना, ये इमं पकरणं अवेच्च विदित्वा ठिता, ते एकंसतो विनयपिटके पटुत्तं पापुणन्ति येवाति अधिप्पायो.
इति विनयत्थसारसन्दीपनिया
विनयविनिच्छयवण्णनाय
भिक्खुविभङ्गकथावण्णना निट्ठिता.