📜

भिक्खुनिविभङ्गो

१९६४. एवं भिक्खुविभङ्गपाळिया, अट्ठकथाय च आगतं विनिच्छयसारं नातिसङ्खेपवित्थारनयेन दस्सेत्वा इदानि तदनन्तराय भिक्खुनिविभङ्गपाळिया, तदट्ठकथाय च आगतविनिच्छयसारं दस्सेतुमारभन्तो आह ‘‘भिक्खुनीन’’न्तिआदि. तस्मिं अपीति एत्थ अपि-सद्दो वुत्तापेक्खायं. ‘‘समासेना’’ति इदं गन्थवसेन सङ्खिपनं सन्धाय वुत्तं. ‘‘किञ्चिमत्त’’न्ति इदं अत्थवसेनाति वेदितब्बं.