📜

परिवारवग्गयोजना

चूळवग्गखन्धकस्सेवं , कत्वान योजनानयं;

अधुना परिवारस्स, करिस्सं योजनानयं.

सोळसमहावारो

पञ्ञत्तिवारयोजना

एवं द्वावीसतिखन्धकानं संवण्णनं कत्वा इदानि ‘‘परिवारो’’ति सङ्गहमारूळ्हस्स विनयस्स संवण्णनं करोन्तो अयमाचरियो पठमं ताव अनुसन्धिदस्सनमुखेन पटिञ्ञं कातुकामो आह ‘‘विसुद्धपरिवारस्सा’’तिआदि. तत्थ विसुद्धपरिवारस्साति विसुद्धाय चतुपरिसाय परिवारितस्स, अथवा विसुद्धेन चतुपरिससङ्खातेन परिवारेन समन्नागतस्स भगवतोति सम्बन्धो. परिवारे हि विसुद्धे तेन परिवारितो, तंपरिवारितो वा भगवापि विसुद्धोयेव नाम होति. इमिना संवण्णियमानस्स ‘‘परिवारो’’ति सङ्गहमारूळ्हस्स देसेतब्बधम्मस्स अनुरूपेन देसकभूतस्स भगवतो थोमनं कतं होति. धम्मक्खन्धसरीरस्साति सीलादिधम्मक्खन्धसङ्खातेन सरीरेन समन्नागतस्स, इमिना संवण्णितानं खन्धकानमनुरूपेन भगवतो थोमनं कतं होति. पकति हेसाचरियानं यदिदं देसेतब्बधम्मानुरूपेन देसकस्स थोमना (सारत्थ. टी. १.गन्थारम्भकथा; विसुद्धि. महाटी. १.१). अनन्तराति अनन्तरे काले.

योति विनयो. पुब्बागतन्ति पुब्बे वुत्तेसु विभङ्गखन्धकेसु आगतं. नयन्ति सद्दअत्थविनिच्छयनयसङ्खातं सब्बं नयं. हित्वाति चजित्वा. अनुत्तानत्थवण्णनन्ति अनुत्तानानं पदानमत्थवण्णनं. अयं पनेत्थ योजना – विसुद्धपरिवारस्स धम्मक्खन्धसरीरस्स भगवतो सासने खन्धकानमनन्तरा ‘‘परिवारो’’ति यो विनयो सङ्गहं समारूळ्हो, तस्स विनयस्स पुब्बागतं नयं हित्वा इदानि अनुत्तानत्थवण्णनं करिस्सामीति.

. तत्थ तत्थाति ‘‘तस्स अनुत्तानत्थवण्णनं करिस्सामी’’ति यो परिवारसङ्खातो विनयो संवण्णेतब्बभावेन वुत्तो, तत्थ. सङ्खेपत्थोति समासत्थो. यं तेनाति एत्थ तसद्दस्स अनियमनिद्देसभावं दस्सेन्तो आह ‘‘यो सो’’ति. तत्थ योति अनियम निद्देसो, तस्स ‘‘तेना’’ति नियमनं दट्ठब्बं. सोति पदालङ्कारो. द्वीसु हि सब्बनामेसु येभुय्येन पुब्बमेव पधानं, पच्छिमं पन वचनालङ्कारं. यो सो भगवा पञ्ञपेसीति सम्बन्धो. चिरट्ठितिकत्थन्ति चिरं पञ्चवस्ससहस्सकालं ठितिकत्थाय, ‘‘याचितो’’ति च ‘‘पञ्ञपेसी’’ति च सम्बन्धो. धम्मसेनापतिना याचितोति सम्बन्धो. याचितो हुत्वा पञ्ञपेसीति योजना. तेन भगवता पञ्ञत्तन्ति सम्बन्धो. ‘‘जानता पस्सता’’ति द्विन्नं पदानं कम्ममेव दस्सेन्तो आह ‘‘तस्स तस्सा’’तिआदि. तत्थ ‘‘पञ्ञत्तिकाल’’न्ति इमिना ‘‘जानता’’ति पदस्स कम्मं दस्सेति, ‘‘दस अत्थवसे’’ति इमिना ‘‘पस्सता’’ति पदस्स कम्मं.

एवं कम्मदस्सनेन योजनानयं दस्सेत्वा इदानि करणदस्सनेन अपरम्पि योजनानयं दस्सेन्तो आह ‘‘अपिचा’’तिआदि. ‘‘पुब्बेनिवासादीही’’तिआदिसद्देन दिब्बचक्खुस्स विसुं गहेतब्बत्ता इद्धिविधदिब्बसोतपरचित्तविजाननानि गहेतब्बानि. इमेहि पदेहि ‘‘जानता, पस्सता’’ति द्विन्नं पदानं पञ्चन्नं लोकियअभिञ्ञानमेव करणभावं दस्सेति. तीहि विज्जाहीति पुब्बेनिवासदिब्बचक्खुआसवक्खयञाणसङ्खाताहि तीहि विज्जाहि. छहि वा पन अभिञ्ञाहीति सह आसवक्खयञाणेन पञ्चलोकियाभिञ्ञासङ्खाताहि छहि अभिञ्ञाहि. सब्बत्थाति सब्बेसु तीसु कालेसु, पञ्चसुपि ञेय्यधम्मेसु. समन्तचक्खुनाति अनावरणसब्बञ्ञुतञ्ञाणसङ्खातेन समन्तचक्खुना. पञ्ञायाति सब्बञ्ञुतपञ्ञाय. तिरोकुट्टादीति आदिसद्देन तिरोपब्बतादयो सङ्गण्हाति. मंसचक्खुनाति पसादचक्खुना. पटिवेधपञ्ञायाति मग्गपञ्ञाय. देसनापञ्ञायाति सब्बञ्ञुतपञ्ञाय. सब्बञ्ञुतपञ्ञायेव हि अत्थतो देसनापञ्ञा नाम. तेन वुत्तं ‘‘तस्सा पञ्ञाय तेजसा. अभिधम्मकथामग्गं, देवानं सम्पवत्तयीति (ध. स. अट्ठ. गन्थारम्भकथा ५). इमेहि पदेहि अवत्थावसेन विसुं विसुं द्विन्नं पदानं करणसम्भवं दस्सेति. अरहताति अरीनं अरानञ्च हतत्ता, पच्चयादीनञ्च अरहत्ता अरहता. सम्मासम्बुद्धेनाति सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेन, तेन भगवताति सम्बन्धो. केनाभतन्ति तं पठमं पाराजिकं केन आभतं, इति सङ्खेपत्थोति योजना.

. पुच्छाविसज्जने पन एवमत्थो वेदितब्बोति योजना. यं तेन…पे… पाराजिकन्ति इदं पदं पच्चुद्धरणमत्तमेवाति सम्बन्धो. पतिउद्धरणमत्तमेव, न अत्थदस्सनन्ति अत्थो. एत्थाति एतेसु पदेसु. एका पञ्ञत्तीति एका पठमपञ्ञत्ति. अनुपञ्ञत्तियोति पच्छा ठपिता पञ्ञत्तियो.

एत्तावताति एत्तकेन ‘‘एका पञ्ञत्ति, द्वे अनुपञ्ञत्तियो’’ति वचनमत्तेन विस्सज्जिता होन्तीति सम्बन्धो. ततियं पुच्छन्ति सम्बन्धो. कस्मा अनुप्पन्नपञ्ञत्ति तस्मिं नत्थीति आह ‘‘अयं ही’’तिआदि. तत्थ हि यस्मा अञ्ञत्र नत्थि, तस्मा नत्थीति योजना. ‘‘अनुप्पन्ने दोसे पञ्ञत्ता’’ति इमिना अनुप्पन्ने दोसे पञ्ञपेतब्बाति अनुप्पन्नपञ्ञत्तीति वचनत्थं दस्सेति. साति अनुप्पन्नपञ्ञत्ति. तस्माति यस्मा अञ्ञत्र नत्थि, तस्मा. सब्बत्थपञ्ञत्तीति एत्थ सब्बस्मिं पदेसे पञ्ञत्ति सब्बत्थपञ्ञत्तीति अलुत्तसमासं दस्सेन्तो आह ‘‘मज्झिमदेसे चेवा’’तिआदि. ‘‘मज्झिमदेसे चेव पच्चन्तिमजनपदेसु चा’’ति इमिना ‘‘सब्बत्था’’ति पदस्स सरूपं दस्सेति. पदेसपञ्ञत्तिं अपनेत्वा सब्बत्थपञ्ञत्तिं पारिसेसनयेन दस्सेन्तो आह ‘‘विनयधरपञ्चमेना’’तिआदि . तत्थ विनयधरपञ्चमेनाति अनुस्सावनाचरियपञ्चमेन. एत्थेवाति मज्झिमदेसेयेव. एतेहीति चतूहि सिक्खापदेहि. सेसानीति चतूहि सिक्खापदेहि सेसानि.

साधारणपञ्ञत्तीति एत्थ साधारणा नाम भिक्खुभिक्खुनीनमेवाति आह ‘‘भिक्खूनञ्चेव भिक्खुनीनञ्चा’’ति. इदं पनाति पठमपाराजिकं पन, पञ्ञत्तन्ति सम्बन्धो. विनीतकथामत्तमेवाति विनीतवत्थुपकासकं कथामत्तमेव. तासन्ति भिक्खुनीनं. ब्यञ्जनमत्तमेवाति ‘‘साधारणा’’ति च ‘‘उभतो’’ति च ब्यञ्जनमत्तमेव. एत्थाति साधारणपञ्ञत्तिउभतोपञ्ञत्तिपदे.

‘‘निदाने अनुपविट्ठ’’न्ति इमिना ‘‘निदानोगध’’न्ति पदस्स सत्तमीसमासञ्च ओगधसद्दस्स अनुपविट्ठत्थञ्च दस्सेति. ओगाळ्हो हुत्वा धरति तिट्ठतीति ओगधं. ननु निदानोगधे सति ‘‘पठमेन उद्देसेना’’ति वत्तब्बं, कस्मा ‘‘दुतियेन उद्देसेना’’ति वुत्तन्ति आह ‘‘निदानोगध’’न्ति. निदानपरियापन्नम्पि समानन्ति निदानपरियापन्नं समानम्पीति योजना. पिसद्दो गरहत्थो, पगेव दुतिये उद्देसे परियापन्नेति दस्सेति. ‘‘सीलविपत्तिआदीन’’न्ति वचनं वित्थारेन्तो आह ‘‘पठमा ही’’तिआदि.

द्वङ्गिकेनाति कायचित्तसङ्खातेन द्वङ्गिकेन. ननु ‘‘एकेन समुट्ठानेना’’ति वुत्तत्ता ‘‘कायतोयेवा’’ति वत्तब्बं, अथ कस्मा ‘‘कायतो च चित्ततो च समुट्ठाती’’ति वुत्तन्ति आह ‘‘एत्थ ही’’तिआदि. एत्थाति ‘‘एकेन समुट्ठानेना’’ति वचने. चित्तन्ति सेवनचित्तं. आपन्नोसीति त्वं आपन्नो असीति योजना. आम आपन्नोम्हीति आम अहं आपन्नो अम्हीति योजना. तावदेवाति तस्मिं पटिजानक्खणेयेव. तं पुग्गलन्ति पाराजिकमापन्नं तं पुग्गलं. तप्पच्चयाति तस्स पाराजिकमापन्नस्स कारणा. ‘‘न कतमेन समथेन सम्मती’’ति यं पन वचनं वुत्तन्ति योजना. न्ति वचनं, वुत्तन्ति सम्बन्धो.

वुत्तमातिका पञ्ञत्तीति वुत्तमातिकासङ्खाता पञ्ञत्ति विनयो नामाति योजना. मातिका हि यस्मा पञ्ञपीयति सङ्खेपेन ठपीयति, पकारं जानापेति वा, तस्मा पञ्ञत्तीति वुच्चति. ‘‘पदभाजनं वुच्चती’’ति इमिना वित्थारेन भाजियति एतायाति विभत्तीति दस्सेति. वीतिक्कमोति कायवाचावीतिक्कमो. सो हि न संवरति कायवाचं न पिदहतीति असंवरोति वुच्चति. येसं वत्ततीति एत्थ वत्ततिकिरियाय कत्तारं दस्सेन्तो आह ‘‘विनयपिटकञ्च अट्ठकथा चा’’ति. पगुणाति वाचुग्गता. तेति ते पुग्गला, धारेन्तीति सम्बन्धो. हीति सच्चं, यस्मा वा. एतस्साति पठमपाराजिकस्स. केनाभतन्ति एत्थ भरधातुया धारणपोसनत्थेसु (पाणिनी १०८ धातुपाठे) धारणत्थं दस्सेन्तो आह ‘‘केन आनीत’’न्ति . ‘‘परम्पराय आनीत’’न्ति इमिना परम्पराभतन्ति पदस्स ततियासमासं दस्सेति. अथवा ‘‘केनाभत’’न्ति पुच्छाय अनुरूपं यकारलोपवसेन वाक्यन्ति दस्सेति.

. उपालि दासको चेवातिआदिका गाथायो किमत्थं केहि ठपिताति आह ‘‘इदानी’’तिआदि. न्ति परं परं. तत्थाति तासु गाथासु. न्ति वचनं. इमिना नयेनाति पठमपाराजिकस्स पुच्छाविसज्जने वुत्तेन इमिना नयेन.

इति महाविभङ्गे पञ्ञत्तिवारवण्णनाय योजना समत्ता.

कतापत्तिवारादिवण्णना

१५७. इतोति पञ्ञत्तिवारतो, परं वुत्ता सत्त वारा उत्तानत्था एवाति योजना. कतापत्तिवारोति ‘‘कतापत्ती’’ति पदेन लक्खितो वारो. एसेव नयो सेसेसुपि. तदनन्तरोति तेसं सत्तन्नं वारानं अनन्तरे वुत्तो. समुच्चयवारोति सं एकतो आपत्तिविपत्तिआदयो उचियन्ति सम्पिण्डियन्ति एत्थाति समुच्चयो, सोयेव वारो समुच्चयवारो.

१८८. ततोति तेहि अट्ठहि वारेहि, परं वुत्ताति सम्बन्धो. पच्चयवसेन वुत्तो एको पञ्ञत्तिवारोति योजना. पच्चयवसेनाति पच्चयसद्दस्स वसेन. तस्साति पच्चयस्स. तेपीति अट्ठ वारापि. इतीतिआदि निगमनं. ततोति महाविभङ्गतो, परं आगताति सम्बन्धो. एवं इमे द्वत्तिंस वाराति योजना. हीति सच्चं, यस्मा वा. एत्थाति द्वत्तिंसवारेसु.

समुट्ठानसीसवण्णना

२५७. तदनन्तरायाति तेसं द्वत्तिंसवारानं अनन्तरं वुत्ताय समुट्ठानकथाय एवमत्थो वेदितब्बोति योजना. अनत्ता इति निच्छिताति अनत्तात्वेव विनिच्छिता. इमिना अनत्ता इति निच्छयाति एत्थ चिधातुया विनिच्छयत्थं दस्सेति. ‘‘अनिच्चाकारादीही’’ति इमिना सभागधम्मानन्ति एत्थ अनिच्चाकारादीहि समानो भागो एतेसन्ति सभागा, तेयेव धम्मा सभागधम्माति वचनत्थं दस्सेति. नाममत्तम्पीति अनिच्चादिनाममत्तम्पि. पिसद्देन पगेव नामिको अनिच्चादिसभावोति दस्सेति. न पञ्ञायतीति न खायति. इमिना न नायतीति एत्थ ञाधातुया खायनत्थं दस्सेति. दुक्खहानिन्ति एत्थ दुक्खं जहातीति दुक्खहानीति दस्सेन्तो आह ‘‘दुक्खघातन’’न्ति. दुक्खं हनतीति दुक्खघातनो, सद्धम्मो, तं. ‘‘खन्धका या च मातिका’’ति वत्तब्बे सुखुच्चारणत्थाय रस्सवसेन पाठो अत्थीति आह ‘‘खन्धका य च मातिका’’ति. समुट्ठानं नियतोकतन्ति (सं. नि. १.२१६) एत्थ ‘‘समुट्ठानं नियतकत’’न्ति वत्तब्बे ‘‘परोसहस्स’’न्तिआदीसु विय ओकारागमवसेन ‘‘समुट्ठाननियतोकत’’न्ति वुत्तन्ति आह ‘‘समुट्ठानं नियतकत’’न्ति. एतेनाति ‘‘समुट्ठानं नियतोकत’’न्ति पाठेन. पच्चेतब्बोति पति एतब्बो, पटिमुखं ञातब्बोति अत्थो. अञ्ञेहीति तीहि सिक्खापदेहि अञ्ञेहि सिक्खापदेहि.

तत्थाति सम्भेदनिदानवचनेसु. सम्भेदवचनेन पच्चेतब्बन्ति सम्बन्धो. हीति सच्चं. तानि तीणि सिक्खापदानि ठपेत्वाति सम्बन्धो. पञ्ञत्तिदेससङ्खातन्ति पञ्ञत्तिट्ठानभूतदेससङ्खातं. ‘‘इमानि तीणी’’ति इमिना ‘‘दिस्सन्ती’’ति किरियाय कत्तारं दस्सेति. ‘‘पञ्ञायन्ती’’ति इमिना दिसधातुया खायनत्थं दस्सेति. तत्थाति समुट्ठाननियमसम्भेदनिदानसङ्खातेसु तीसु, निद्धारणे भुम्मं. इतरं पनाति समुट्ठाननियमसम्भेदेहि अञ्ञं पन.

आळवीति आळवियं. सक्केसु भग्गेसु चाति एत्थ जनपदनामत्ता बहुवचनवसेन वुत्तं.

द्वीसु विभङ्गेसु पञ्ञत्तं यं सिक्खापदं उद्दिसन्तीति योजना. ‘‘विभङ्गेसू’’ति इमिना विभङ्गेति एत्थ सुकारलोपोति दस्सेति. तस्साति सिक्खापदस्स. यथाञायन्ति युत्तिया अनुरूपं. न्ति समुट्ठानं. मे सुणाथाति मम सन्तिका सुणाथ. इतीति अयमत्थो.

कथिनन्ति पठमकथिनसमुट्ठानं. अननुञ्ञाताय सद्धिन्ति अननुञ्ञातसमुट्ठानेन सद्धिं. सदिसा इध दिस्सरेति एत्थ इधसद्दो अत्थपकरणवसेन उभतोविभङ्गविसयोति आह ‘‘इध उभतोविभङ्गे’’ति. ‘‘सदिसानी’’ति इमिना सदिसाति एत्थ निकारस्साकारादेसो दस्सितो. ‘‘दिस्सन्ती’’ति इमिना दिस्सरेति एत्थ अन्तिसद्दस्स रेकारो (निरुत्तिदीपनियं ५७० सुते) दस्सितो.

समुट्ठानसीसो

पठमपाराजिकसमुट्ठानवण्णना

२५८. किमत्थं ‘‘मेथुनं सुक्कसंसग्गो’’तिआदिवचनं वुत्तन्ति आह ‘‘इदानी’’तिआदि. तत्थ तत्थाति ‘‘मेथुनं सुक्कसंसग्गो’’तिआदिवचने. समुट्ठानसीसन्ति समुट्ठानानं, समुट्ठानेसु वा सीसं. सेसानीति पठमपाराजिकतो सेसानि पञ्चसत्तति सिक्खापदानि. तेनाति पठमपाराजिकेन. ‘‘सुक्कसंसग्गो’’तिआदिवचनं संवण्णेन्तो आह ‘‘तत्था’’तिआदि. तत्थ तत्थाति ‘‘सुक्कसंसग्गो’’तिआदिवचने.

खुद्दकवण्णनावसानेति खुद्दकट्ठकथाय अवसाने.

लिङ्गविपरियायोति लिङ्गविपल्लासो. कायमानसिका कताति एत्थ कायमानसेसु पवत्ता कायमानसिकाति वुत्ते समुट्ठानाति आह ‘‘कायचित्तसमुट्ठाना कता’’ति.

दुतियपाराजिकसमुट्ठानवण्णना

२५९. इदं समुट्ठानं एकं समुट्ठानसीसन्ति सम्बन्धो. ‘‘अदिन्नादान’’न्ति इमिना अदिन्नन्ति एत्थ समुदायनामे एकदेसवोहारोति दस्सेति. सेसानीति दुतियपाराजिकतो सेसानि एकूनसत्तति सिक्खापदानि. तेनाति दुतियपाराजिकेन. तत्थाति ‘‘विग्गहुत्तरी’’तिआदिवचने. विग्गहुत्तरीतिआदिपदानं ब्यञ्जने आदरमकत्वा अत्थमेव दस्सेतुं वुत्तं ‘‘मनुस्सविग्गहउत्तरिमनुस्सधम्मसिक्खापदानी’’ति. अनियता दुतियिकाति आपत्तिं अपेक्खित्वा पाळियं इत्थिलिङ्गवसेन वुत्तं, अट्ठकथायं पन सिक्खापदं अपेक्खित्वा नपुंसकलिङ्गवसेन दुतियन्ति वुत्तं.

समुट्ठाना तिका कताति एत्थ ‘‘तिकसमुट्ठाना’’ति वत्तब्बे पदविपरियायवसेन ककारस्स दीघवसेन समुट्ठाना तिकाति वुत्तन्ति दस्सेन्तो आह ‘‘तिकसमुट्ठाना कता’’ति.

सञ्चरित्तसमुट्ठानवण्णना

२६०. ‘‘सञ्चरी’’ति इदं ताव सञ्चरित्तं नाम एकसमुट्ठानसीसं, सेसानि तेन सदिसानि.

विभङ्गे आगतेन ‘‘रिञ्चन्ती’’ति (पारा. ५७६) पदेन एळकलोमधोवापनसिक्खापदं उपलक्खित्वा वुत्तन्ति आह ‘‘विभङ्गे रिञ्चन्ति उद्देसन्ति आगत’’न्ति.

‘‘याव द्वारकोसा अग्गळट्ठपनाय’’ इति (पाचि. १३५-१३६) च ‘‘अञ्ञातिकाय भिक्खुनिया चीवरं ददेय्य’’इति (पाचि. १६९) च ‘‘चीवरं सिब्बेय्य’’इति (पाचि. १७६-१७७) च वुत्तसिक्खापदत्तयन्ति योजना.

‘‘समणचीवरेन चा’’ति एवं वचनं वुत्तन्ति सम्बन्धो. ‘‘समणचीवरं ददेय्या’’ति इदं (पाचि. ९१७) वचनं सन्धायाति सम्बन्धो.

समनुभासनासमुट्ठानवण्णना

२६१. भेदन्ति इदं समनुभासनं नाम एकं समुट्ठानसीसं, सेसानि तेन सदिसानि.

कथिनसमुट्ठानवण्णना

२६२. उब्भतन्ति इदं कथिनसमुट्ठानं नाम एकं समुट्ठानसीसं, सेसानि तेन सदिसानि.

आवसथेन सद्धिन्ति आवसथसद्देन सद्धिं.

एळकलोमसमुट्ठानवण्णना

२६३. ‘‘एळकलोमा’’ति इदं एळकलोमसमुट्ठानं नाम एकं समुट्ठानसीसं. इतोति यथावुत्ततो. पाळिन्ति मातिकापाळिं. विरज्झित्वाति पुब्बापरतो विराधेत्वा. यथाति येनाकारेन . पनसद्दो अनुग्गहत्थो. किञ्चापि लिखन्ति, पन तथापीति योजना. एवन्ति तथाकारेन. अत्थानुक्कमोति अत्थस्स अनुक्कमो.

‘‘अभिक्खुकावा सेन चा’’ति एतं वचनं वुत्तन्ति सम्बन्धो. ‘‘अभिक्खुके आवासे वस्सं वसेय्या’’ति (पाचि. १०४७) इदं वचनं सन्धायाति सम्बन्धो. ‘‘भिक्खुनी’’तिआदिना वुत्तानीति सम्बन्धो. आदिसद्देन ‘‘सिक्खमाना च सामणेरी गिहिनिया’’ति पाठं सङ्गण्हाति.

पदसोधम्मसमुट्ठानवण्णना

२६४. पदन्ति इदं पदसोधम्मसमुट्ठानं नाम एकं समुट्ठानसीसं, सेसानि तेन सदिसानि. ‘‘तथा अत्थङ्गतेन चा’’ति एतं वचनं वुत्तन्ति सम्बन्धो. ‘‘अत्थङ्गते सूरिये ओवदेय्या’’ति (पाचि. १५४-१५५) इदं वचनं सन्धायाति सम्बन्धो. अनोकासो च…पे… सन्धाय वुत्तन्ति (पाचि. १२१९-१२२१) एत्थापि एसेव नयो.

अद्धानसमुट्ठानवण्णना

२६५. अद्धानन्ति इदं अद्धानसमुट्ठानं नाम एकं समुट्ठानसीसं, सेसानि तेन सदिसानि.

थेय्यसत्थसमुट्ठानवण्णना

२६६. थेय्यसत्थन्ति इदं थेय्यसत्थसमुट्ठानं नाम एकं समुट्ठानसीसं, सेसानि तेन सदिसानि. ‘‘ब्यूहेन सत्तमा’’ति इदं वचनं वुत्तन्ति योजना. तदनन्तरमेवाति तस्स सिक्खापदस्स अनन्तरमेव, ‘‘आगत’’इति सम्बन्धो.

धम्मदेसनासमुट्ठानवण्णना

२६७. धम्मदेसनासमुट्ठाने समुट्ठानसीसं नत्थि, सब्बानि एकदस सिक्खापदानि सम्पिण्डेत्वा धम्मदेसनासमुट्ठानानीति वुत्तानि. एवन्तिआदि निगमनं. तेसन्ति तेसं सिक्खापदानं . सम्भिन्नसमुट्ठानन्ति संसग्गसमुट्ठानं. तिविधन्ति भूतारोचनचोरिवुट्ठापनअननुञ्ञातसमुट्ठानवसेन तिप्पकारं. न्ति नियतसमुट्ठानं, होतीति सम्बन्धो. पुन न्ति नियतसमुट्ठानं, दस्सेतुन्ति सम्बन्धो. पुन न्ति वचनं. नेत्तिधम्मानुलोमिकन्ति एत्थ कायवाचं नेति विनेतीति नेत्ति, कायवाचं नेति विनेति एत्थ, एतायाति वा नेत्ति. धम्मोति पाळि. सा हि यस्मा अत्थं धारेति, तस्मा धम्मोति वुच्चति. नेत्तियेव धम्मो नेत्तिधम्मो, तस्स अनुलोमिकं नेत्तिधम्मानुलोमिकं. तेन वुत्तं ‘‘विनयपाळिधम्मस्स अनुलोम’’न्ति.

इति समुट्ठानसीसवण्णनाय योजना समत्ता.

अन्तरपेय्याल कतिपुच्छावारवण्णना

२७१. इदानि वुत्तोति सम्बन्धो. ‘‘इदानी’’ति पदेन सम्बन्धत्ता वुत्तोति एत्थ पच्चयो पच्चुप्पन्नकालिकोति दट्ठब्बो.

तत्थाति मातिकायं, पुच्छासु वा. आगतापत्तिपुच्छाति आगतापत्तिया पुच्छा. हीति विसेसजोतको, हि विसेसं वक्खामीति अत्थो. एत्थाति ‘‘कति आपत्तिक्खन्धा’’ति दुतियपदे. ‘‘रासिवसेना’’ति इमिना खन्धसद्दस्स रासत्थं दस्सेति. विनीतवत्थूनीति एत्थ विनीतसद्दो विनयपरियायोति आह ‘‘विनयपुच्छा’’ति. ननु विनीतविनयसद्दानं सद्दतो नानत्ता अत्थतोपि नानं, कस्मा पन ‘‘विनयपुच्छा’’ति वुत्तन्ति आह ‘‘विनीतं…पे… एक’’न्ति. इदन्ति पदत्तयं. अत्थतो एकन्ति अत्थतोयेव एकं, न सद्दतो. विनीतवत्थूनीति आपत्तिविनयकारणत्ता विनीतवत्थूनि. येसूति अगारवेसु. सतीति सन्तेसु. एत्थ च येसु सति आपत्तियो न होन्ति, असति होन्तीति वाक्यम्पि अवुत्तसिद्धिनयेन गहेतब्बं. येसूति गारवेसु. तेति अगारवगारवे. यस्मा पन नत्थीति सम्बन्धो. विपत्तिभावपुच्छाति विपत्तिभावस्स पुच्छा. पुच्छियति इमायाति पुच्छा. विवादमूलानि अनुवादमूलानीति इमा पुच्छायो मूलपुच्छाति सम्बन्धो. पोत्थकेसु ‘‘इमानी’’ति निकारेन सह पाठो अत्थि, सो अपाठोयेव. मूलपुच्छाति पुच्छियन्ति इमाहीति पुच्छा, मूलानं पुच्छा मूलपुच्छा. ‘‘अधिकरण’’न्तिआदीसु ‘‘वुत्तं’’ इति सम्बन्धो. तेसंयेवाति अधिकरणानंयेव. अयमेत्थ मातिका.

निद्देसे मातिकायाति पातिमोक्खे. विभङ्गेति पदभाजनियं, आगतवसेन वुत्ताति योजना. अयमेत्थ निद्देसो.

पटिनिद्देसे आरतीतिआदिपदानं वचनत्थं दस्सेन्तो आह ‘‘आरका’’तिआदि. तत्थ ‘‘आरका’’ति इमिना आरतीति एत्थ आउपसग्गस्स अत्थं दस्सेति. एतेहीति आपत्तिक्खन्धेहि, आरकाति सम्बन्धो. ‘‘रमती’’ति इमिना तिपच्चयो कत्वत्थे होतीति दस्सेति. रतीति रमनं. इमिना तिपच्चयो भावत्थेपि होतीति दस्सेति. विनाति एतेहि आपत्तिक्खन्धेहि विना. इमिना विरतीति एत्थ वित्यूपसग्गस्स अत्थं दस्सेति. पच्चेकन्ति पति एकं, पटिसद्दो विच्छत्थजोतको, विसुं विसुन्ति अत्थो. इमिना पटिविरतीति एत्थ पटित्यूपसग्गस्स अत्थं दस्सेति. विरति पटिविरतीति एत्थापि तिपच्चयो भावत्थेपि वेदितब्बो . वेरन्ति अनत्थकरत्ता विरमितब्बन्ति विरं, तदेव वेरं, रागादिअकुसलधम्मा. ते हि वेरहेतुत्ता वेरन्ति वुच्चन्ति. एतायाति विरतिया. इमिना अकिरियाति एत्थ रिरियपच्चयो करणत्थे होतीति दस्सेति. यं आपत्तिक्खन्धकरणन्ति योजना. तस्साति आपत्तिक्खन्धकरणस्स. पटिपक्खतोति विरुद्धभावतो. इमिना अकरणन्ति एत्थ अकारो विरुद्धत्थोति दस्सेति. आपत्तिक्खन्धअज्झापत्तियाति आपत्तिक्खन्धानं अतिक्कमित्वा आपज्जनस्स. ‘‘वेलनतो’’ति इमिना वेलतीति वेला, वेलनं वा वेलाति वचनत्थे दस्सेति. निय्यानन्ति मग्गं. मग्गो हि निब्बानं आरम्मणकरणवसेन याति गच्छतीति निय्यानन्ति वुच्चति. ‘‘बन्धती’’ति इमिना सिधातुया बन्धनत्थं दस्सेति. ‘‘निवारेती’’ति इमिना बन्धधातुया अधिप्पायत्थं. एतन्ति ‘‘सेतू’’ति नामं. तं सेतुन्ति आपत्तिक्खन्धसङ्खातं तं सेतुं. एत्थ केसुचि पोत्थकेसु ‘‘सो सेतू’’ति च ‘‘एताय पञ्ञत्तिया’’ति च पाठो अत्थि, सो अपाठोयेव.

बुद्धे अगारवादीसु एवं विनिच्छयो वेदितब्बोति योजना. योति यो कोचि, न गच्छतीतिआदीसु सम्बन्धो. धरमानेति तिट्ठमाने, संविज्जमानेति अत्थो. उपट्ठानन्ति उपट्ठानट्ठानं, उपट्ठानत्थं वा. एतस्साति यस्स कस्सचि गहट्ठस्स वा पब्बजितस्स वा. धम्मस्सवनन्ति धम्मस्सवनट्ठानं, धम्मस्सवनत्थं वा. धम्मस्सवनग्गन्ति धम्मस्सवनं गण्हन्ति एत्थाति धम्मस्सवनग्गो, धम्मसवनमण्डपो. अथ वा धम्मस्सवनं गण्हातीति धम्मस्सवनग्गो, धम्मस्सवनट्ठाने समागमजनो, तं धम्मस्सवनग्गं. चित्तीकारन्ति अपचायनाकारं. विक्खित्तो वा अनादरो वा हुत्वा निसीदतीति योजना. कायपागब्बियन्ति भुसं गरति अञ्ञे पीळेति अनेनाति पगब्बो, अतिमानो, ओट्ठजो ततियक्खरो. पगब्बस्स भावो पागब्बियं, कायेन पागब्बियं कायपागब्बियं (वजिर. टी. परिवार २७१; सारत्थ. टी. परिवार ३.२७१; वि. वि. टी. परिवार २.२७१ सं. नि. अट्ठ. २.२.१४६; अ. नि. अट्ठ. ३.६.८२-८४; सु. नि. अट्ठ. १.१४४), कायानाचारं. तिस्सो सिक्खाति अधिसीलसिक्खादिका तिस्सो सिक्खा. पमज्जनं पमादो, सतिविप्पवासोति आह ‘‘पमादे च सतिविप्पवासे’’ति. आमिसपटिसन्धारन्ति आमिसेन अत्तनो, परेसञ्च अन्तरस्स पटिसन्दहनं आमिसपटिसन्धारो, तथा धम्मपटिसन्धारो.

२७२. सत्थरिपि अगारवोतिआदीनं अत्थोति सम्बन्धो. ‘‘अनीचवुत्ती’’तिआदिना अप्पतिस्सोति पदस्स अधिप्पायत्थं दस्सेति, सद्दत्थो पनेवं वेदितब्बो, पटिमुखं आदरेन सत्थुवचनं असुणन्तो अप्पतिस्सो नामाति. अज्झत्तं वाति एत्थ नियकज्झत्तादीसु चतूसु नियकज्झत्तभावञ्च सत्तमीविभत्तिया अमादेसभावञ्च दस्सेन्तो आह ‘‘अत्तनो सन्ताने वा’’ति. ‘‘अत्तनो पक्खे वा’’ति इमिना अत्तनो चित्तसन्तानेति अत्थं पटिक्खिपति. तत्र तुम्हेति एत्थ तसद्दस्स विसयं दस्सेन्तो आह ‘‘तस्मिं अज्झत्तबहिद्धाभेदे’’ति. सपरसन्तानेति अत्तपरसन्ताने. पहानायाति एत्थ हाधातुया करणञ्च आयसद्दस्स तदत्थभावञ्च दस्सेन्तो आह ‘‘मेत्ताभावनादीहि नयेहि पहानत्थ’’न्ति. मेत्ताभावनादीहीतिआदिसद्देन करुणाभावनादिं सङ्गण्हाति. न्ति विवादमूलं. ‘‘अप्पवत्तिभावाया’’ति इमिना अनवस्सवायाति एत्थ अवपुब्ब सुधातुया पवत्तनत्थं दस्सेति.

सन्दिट्ठिपरामासीति एत्थ सस्स अत्तनो इदं सं, सं दिट्ठिं परतो आमसतीति सन्दिट्ठिपरामासीति दस्सेन्तो आह ‘‘सकमेव दिट्ठिं परामसती’’ति. ‘‘य’’न्तिआदिना परामसनाकारं दस्सेति. आधानग्गाहीति एत्थ आभुसो ठियते आधानन्ति वचनत्थेन आधानसद्दो दळ्हपरियायोति आह ‘‘दळ्हग्गाही’’ति. दळ्हं गण्हातीति दळ्हग्गाही.

२७३. अनुवादमूलनिद्देसो किञ्चापि समानोति योजना. अथ खोति तथा समानोपि, अयमेत्थ विसेसोति सम्बन्धो. विवदन्तानं पुग्गलानन्ति योजना. तथा विवदन्ताति तेनाकारेन विवदन्ता, अनुवदन्तीति सम्बन्धो. ‘‘असुकं नाम विपत्तिं आपन्नो’’ति वुत्तमेवत्थं आपत्तिया सल्लक्खेत्वा दस्सेन्तो आह ‘‘पाराजिकं आपन्नोसी’’तिआदि . एत्थाति अनुवादमूले. विसेसोति विवादमूलतो विसेसो. विवदन्तानं कोधूपनाहादीनि विवादमूलानि, अनुवदन्तानं अनुवादमूलानीति वुत्तं होति.

२७४. मेत्तं कायकम्मं नामाति एत्थ मेत्ता एतस्सत्थीति मेत्तं, कायकम्मं, मेत्तचित्तसहगतं कायकम्मन्ति वुत्तं होति. तेन वुत्तं ‘‘मेत्तचित्तेन कतं कायकम्म’’न्ति. सम्मुखपरम्मुखानं वित्थारं दस्सेन्तो आह ‘‘तत्था’’तिआदि. तत्थ तत्थाति तेसु सम्मुखपरम्मुखेसु. कायकम्मं नामाति मेत्तं कायकम्मं नाम. थेरानं दानइति सम्बन्धो. उभयेहिपीति नवकत्थेरेहिपि. तेसूति नवकत्थेरेसु. अवमञ्ञन्ति अवमानं. अत्तनो दुन्निक्खित्तानं पटिसामनं विय पटिसामनन्ति योजना. ‘‘मेत्ताकायकम्मसङ्खातो’’ति इमिना अयम्पि धम्मोति एत्थ धम्मसरूपं दस्सेति. पिसद्दो उपरि वक्खमाने धम्मे अपेक्खति. ‘‘सरितब्बो’’ति इमिना अनीयसद्दो कम्मवाचकोति दस्सेति. सतिजनकोति सब्रह्मचारीनं सतिजनको. तस्स पदस्स अधिप्पायं दस्सेन्तो आह ‘‘यो न’’न्तिआदि. तत्थ योति पुग्गलो. न्ति मेत्तं कायकम्मं. तं पुग्गलं अनुस्सरन्तीति सम्बन्धो. येसन्ति सब्रह्मचारीनं. तेति सब्रह्मचारिनो. पसन्नचित्ता हुत्वाति सम्बन्धो. ‘‘पियं करोती’’ति इमिना पियकरणोति पदस्स पियं करोतीति पियकरणोति वचनत्थं दस्सेति. एसेव नयो गरुकरणोति एत्थापि. ‘‘सङ्गहेतब्बभावाया’’ति इमिना सङ्गहायाति पदस्स भावप्पधानकम्मनिद्देसभावं दस्सेति. सङ्गहेतब्बोति सङ्गहो, तदत्थाय. तेहीति सब्रह्मचारीहि. ‘‘समग्गभावाया’’ति इमिना समग्गस्स भावो सामग्गीति वचनत्थं दस्सेति.

पग्गय्ह वचनन्ति पग्गहेत्वा वचनं. विहारेति आधारे भुम्मं, थेरे असन्तेति योजना. न्ति थेरं कदा आगमिस्सति नुखोति योजना. ममायनवचनन्ति ममायनाकारेन पवत्तं वचनं. मेत्तासिनेहसिनिद्धानीति मेत्तासङ्खातेन सिनेहेन सिनेहितानि. नयनानीति चक्खूनि. ‘‘अप्पाबाधो’’ति इमिना अरोगोति पदस्सेव अत्थं दस्सेति. निच्चाबाधेन वा अरोगो, आगन्तुकाबाधेन अप्पाबाधो, अज्झत्ताबाधेन वा अरोगो, बहिद्धाबाधेन अप्पाबाधो, कायाबाधेन वा अरोगो, चित्ताबाधेन अप्पाबाधो. समन्नाहरणन्ति पुनप्पुनं मनसिकरणं.

न पुग्गलं पटिविभजित्वा भुञ्जतीति योजना. तदत्थं वित्थारेन्तो आह ‘‘यो ही’’तिआदि. तत्थ योति पुग्गलो, भुञ्जतीति सम्बन्धो. ‘‘एत्तकं…पे… भुञ्जिस्सामी’’ति इमिना आमिसपटिविभत्तभोगिभावं दस्सेति. ‘‘एत्तकं वा असुकस्स च…पे… भुञ्जिस्सामी’’ति इमिना पुग्गलपटिविभत्तभोगिभावं दस्सेति. अयन्ति पुग्गलो. आभतन्ति गामादितो आनीतं. अदातुम्पीति पिसद्देन दातुम्पि वट्टतीति दस्सेति. दानञ्हि नाम न कस्सचि वारितं. सब्बेसन्ति दुस्सीलसीलवन्तानं. वुत्तन्ति अट्ठकथायं (दी. नि. अट्ठ. २.१४१; म. नि. अट्ठ. २.४९२; अ. नि. अट्ठ. ३.६.११) वुत्तं. विचेय्याति विचिनित्वा. दातुम्पीति पिसद्देन अविचिनित्वा सामञ्ञतो दातुम्पि वट्टतीति सम्पिण्डेति. ननु एवं सति पुग्गलविभागो कतो नाम होति, कस्मा विचेय्य दातुं वट्टतीति आह ‘‘न ही’’तिआदि. हीति यस्मा. एतेति गिलानादयो. इदं पदं विचिनित्वाति पदे कम्मं, ‘‘देन्तेना’’ति पदे सम्पदानं. हीति सच्चं. इति अयन्ति इति मनसिकत्वा अयं सारणीयधम्मपूरको.

अखण्डानीतिआदीसु पठमं ताव खण्डछिद्दसबलकम्मासानि दस्सेत्वा तेसं पटिपक्खवसेन अखण्डादीनि दस्सेन्तो आह ‘‘यस्सा’’तिआदि. तत्थ यस्साति भिक्खुस्स, सिक्खापदं भिन्नन्ति सम्बन्धो. सत्तसु आपत्तिक्खन्धेसूति आधारे भुम्मं, सिक्खापदन्ति सम्बन्धो. आपत्तिञ्हि पटिच्च सिक्खापदस्स पञ्ञत्तत्ता आपत्ति तस्स विसयो होति. आदिम्हि वा अन्ते वाति सिक्खापदानं आदिम्हि वा अन्ते वा. वासद्दो अनियमविकप्पत्थो. सिक्खापदे भिन्ने आपत्तिसम्भवतो वुत्तं ‘‘सिक्खापदं भिन्न’’न्ति. खण्डं नामाति छिन्नं नाम. वेमज्झेति सिक्खापदानं वेमज्झे. भिन्नन्ति सिक्खापदं भिन्नं. छिद्दं नामाति विवरं नाम. द्वे तीणि सिक्खापदानीति सम्बन्धो. सबलं नामाति चित्रं नाम. भिन्नानीति सिक्खापदानि भिन्नानि. कम्मासं नामाति विचित्रं नाम. एत्थ च एकस्मिं ठाने एकेन विसभागवण्णेन चित्रं सबलं नाम, नानाठाने नानावण्णेन विचित्रं कम्मासं नामाति अयमेतेसं विसेसो. खण्डादीनं विपरिवत्तनवसेन अखण्डादीनि दस्सेन्तो आह ‘‘यस्स पना’’तिआदि. अभिन्नानिसीलानीति अभिन्नानि सिक्खापदसीलानि. तानि पनाति सीलानि पन. ‘‘एतानी’’ति पदं पदालङ्कारमत्तं. भुजिस्सभावकरणतोति तण्हादासब्यतो मोचेत्वा भुजिस्सकरणभावतो. इमिना ‘‘भुजिस्सभावकरणानी’’ति वत्तब्बे उत्तरपदलोपवसेन एवं वुत्तन्ति दस्सेति. भुजिस्सानीति वुच्चन्तीति सम्बन्धो. विञ्ञूहीति बुद्धादीहि सप्पुरिसेहि. उपचारसमाधिं अप्पनासमाधिं वाति एत्थ वासद्दो समुच्चयत्थो. उपचारसमाधिञ्च अप्पनासमाधिं चाति हि अत्थो. ‘‘संवत्तयन्ती’’ति इमिना समाधिसंवत्तनिकानीति एत्थ अनीयसद्दो बहुलं कत्तुवाचकोति दस्सेति. सीलसामञ्ञगतोति एत्थ समानस्स भावो सामञ्ञं, तं गतोति सामञ्ञगतो, सीलेन सामञ्ञगतो सीलसामञ्ञगतो, हुत्वा विहरतीति योजना. तेन वुत्तं ‘‘समानभावूपगतसीलो विहरती’’ति.

यायंदिट्ठीति एत्थ ‘‘दिट्ठी’’ति सामञ्ञगतस्सापि सद्दस्स ‘‘अरिया’’ति सद्दन्तरसन्निधानेन विसेसविसयत्ता सम्मादिट्ठीति आह ‘‘मग्गसम्पयुत्ता सम्मादिट्ठी’’ति. ‘‘मग्गसम्पयुत्ता’’ति इमिना लोकियसम्मादिट्ठिं पटिक्खिपति. निद्दोसाति विसुद्धत्ता, उत्तमत्ता वा निद्दोसा. इमिना अरियसद्दो निद्दोसत्थवाचको अनिप्फन्नपाटिपदिकोति दस्सेति. निय्यातीति निब्बानं याति. इमिना अनीयसद्दो बहुलं कत्तुवाचकोति दस्सेति. यो तथाकारी होति, तक्करस्साति योजना. तथाकारीति ताय मग्गसम्पयुत्ताय सम्मादिट्ठिया कारी होति. इमिना ताय सम्मादिट्ठिया करोतीति तक्करोति वचनत्थं दस्सेति. दुक्खक्खयायाति एत्थ खीयनं खयो, दुक्खस्स खयो दुक्खक्खयो, तदत्थायाति दस्सेन्तो आह ‘‘सब्बदुक्खस्स खयत्थ’’न्ति. सेसन्ति वुत्तवचनतो सेसं वचनं.

इति कतिपुच्छावारवण्णनाय योजना समत्ता.

खन्धकपुच्छावारो

पुच्छाविस्सज्जनावण्णना

३२०. उपसम्पदक्खन्धकन्ति महाखन्धकं. ‘‘निदानेन च निद्देसेन च सद्धि’’न्ति इमिना सह निदानेनाति सनिदानं, सह निद्देसेनाति सनिद्देसन्ति वचनत्थं दस्सेति. एत्थ निदानेनाति सिक्खापदपञ्ञत्तिदेससङ्खातेन निदानेन. निद्देसेनाति पुग्गलादिनिद्देसेन. तत्थाति उपसम्पदक्खन्धके. समुक्कट्ठपदानन्ति एत्थ समुक्कट्ठसद्दो उत्तमपरियायोति आह ‘‘उत्तमानी’’ति. पदानीति ‘‘न भिक्खवे ऊनवीसतिवस्सो पुग्गलो उपसम्पादेतब्बो’’ति (पाचि. ४०२-४०३; महाव. १२४) आदिना नयेन वुत्तानि पदानि. इमेहि पदेहि ‘‘समुक्कट्ठानि पदानि समुक्कट्ठपदानी’’ति वचनत्थं दस्सेति. इतीति अयमत्थो. कस्मा पनेत्थ ‘‘समुक्कट्ठपदानं कति आपत्तियो’’ति पदानमेव सामिवसेन निद्देसो कतो, ननु आपत्तियो नाम पुग्गलानञ्ञेव होन्तीति आह ‘‘येन येन ही’’तिआदि. हीति यस्मा. येन येन पदेन पञ्ञत्ताति सम्बन्धो. सा साति आपत्ति. द्वे आपत्तियोति एत्थ द्विन्नं आपत्तीनं सरूपं दस्सेन्तो आह ‘‘पाचित्तियं, दुक्कट’’न्ति.

नस्सन्तेतेति नस्सन्तु एते. विनस्सन्तेतेति विनस्सन्तु एते भिक्खूति अत्थो. तेहीति भिक्खूहि. वदतोति वदन्तानं. सेसेसु उपोसथकरणेसूति सम्बन्धो. ‘‘दुक्कटापत्तियेवा’’ति इमिना एका आपत्तीति एत्थ अत्थपकरणादिवसेन दुक्कटापत्तियेवाति दस्सेति.

पवारणक्खन्धकेपीति पिसद्दो उपोसथक्खन्धकं अपेक्खति.

चम्मसंयुत्तेपीति चम्मेन संयुत्तं कत्वा देसिते खन्धकेपि, चम्मक्खन्धकेपीति अत्थो. पिसद्दो पवारणक्खन्धकं अपेक्खति. भेसज्जक्खन्धकेपीति पिसद्दो चम्मक्खन्धकं अपेक्खति. समन्ताति अङ्गजातस्स समन्ततो.

तत्थाति कथिनक्खन्धके. चीवरसंयुत्तेति चीवरक्खन्धके.

चम्पेय्यकेति चम्पेय्यक्खन्धके. समुच्चयक्खन्धकेसुपीति पिसद्दो चम्पेय्यक्खन्धकं अपेक्खति.

समथक्खन्धके इमा द्वे आपत्तियो होन्तीति योजना. एसेव नयो सेसेसुपि. खुद्दकवत्थुकेति खुद्दकवत्थुक्खन्धके. गरुभण्डविस्सज्जनेति गरुभण्डस्स विस्सज्जने.

सङ्घभेदेति सङ्घभेदक्खन्धके. ‘‘समाचारं पुच्छिस्सन्ति वुत्ते वत्तक्खन्धके’’ति इमिना समाचारसद्देन वत्तक्खन्धकं गहेतब्बन्ति दस्सेति. साति दुक्कटापत्ति. ‘‘तथा’’ति पदेन ‘‘एका दुक्कटापत्तियेवा’’ति पदं अतिदिसति. ‘‘पातिमोक्खट्ठपने’’ति इमिना पाळियं ठपनं पुच्छिस्सन्ति एत्थ ‘‘पातिमोक्ख’’न्तिआदिपदस्स लोपं दस्सेति. पञ्चसतिकसत्तसतिकेसूति पञ्चसतिकक्खन्धकसत्तसतिकक्खन्धकेसु. आरोपितोति एत्थ रुपधातुया द्विकम्मिकत्ता, न्यादिगणत्ता च ‘‘धम्मो’’ति पधानकम्ममेव वुत्तं, न ‘‘सङ्गह’’न्ति अपधानकम्मं. तेन वुत्तं ‘‘धम्मो सङ्गह’’न्ति. तत्थाति पञ्चसतिकसत्तसतिकेसु.

इति खन्धकपुच्छावण्णनाय योजना समत्ता.

एकुत्तरिकनयो

एकुत्तरिकनयो एककवारवण्णना

३२१. एवं खन्धकपुच्छाय वण्णनं कत्वा इदानि एकुत्तरिकनयस्स तं करोन्तो आह ‘‘आपत्ति…पे… नये’’ति. तत्थ एकुत्तरिकनये एवं विनिच्छयो वेदितब्बोति योजना. ‘‘छ आपत्तिसमुट्ठानानी’’ति इमिना समुट्ठानानि आपत्तिं करोन्तीति अत्थेन आपत्तिकरा नामाति दस्सेति. एतेसन्ति छन्नं आपत्तिसमुट्ठानानं. हीति यस्मा, आपज्जतीति सम्बन्धो. सिक्खापदे चाति मातिकासिक्खापदे च. लहुका आपत्तीति एत्थ अप्पसावज्जत्ता न लहुका नाम होति, लहुकेन पन विनयकम्मेनाति आह ‘‘लहुकेन विनयकम्मेन विसुज्झनतो’’ति. पञ्चविधाति थुल्लच्चयादिवसेन पञ्चपकारा. केनचीति लहुकेन वा गरुकेन वा केनचि आकारेन. संविज्जति गिहिभावतो अवसेसो समणभावो एतिस्साति सावसेसा, पटिपक्खवसेन अनवसेसा. द्वे आपत्तिक्खन्धाति पाराजिकसङ्घादिसेसवसेन द्वे आपत्तिक्खन्धा.

‘‘करोन्ती’’ति इमिना अन्तरायिकाति एत्थ णिकपच्चयस्स अत्थं दस्सेति. अन्तरायिका आपत्तियो सब्बथा अन्तरायिका होन्तीति आह ‘‘अन्तरायिकं आपन्नस्सापी’’तिआदि. देसेत्वा सुद्धिपत्तस्साति सम्बन्धो. लोकवज्जाति लोकेहि वज्जेतब्बा. पण्णत्तिवज्जाति भगवतो पण्णत्तिया वज्जेतब्बा. न्ति यं आपत्तिं आपज्जतीति सम्बन्धो. करोन्तोति किरियमानतो. एत्थ हि मानसद्दस्स अन्तादेसो. इमिना करणं किरियन्ति भावत्थं दस्सेति. आपज्जतीति पुग्गलो आपज्जति. सा आपत्ति किरियतो समुट्ठिता नामाति योजना. का आपत्ति वियाति आह ‘‘पाराजिकापत्ति विया’’ति. एसेव नयो अनन्तरवाक्येसुपि.

पुब्बापत्तीति एत्थ पुब्बसद्दो पठमत्थोति आह ‘‘पठमं आपन्नापत्ती’’ति. ‘‘आपन्ना’’ति पदेन मज्झेलोपं दस्सेति. पच्छा आपन्नापत्तीति वत्तभेददुक्कटापत्ति. मूलविसुद्धियाति मूले कायचि आपत्तिया अमिस्सत्ता विसुद्धिया आपत्तिया. कुरुन्दियं वुत्तन्ति सम्बन्धो. इदम्पीति कुरुन्दियं वुत्तवचनम्पि. पिसद्देन पुरिमं महाअट्ठकथावचनं अपेक्खति. एकेन परियायेनाति एकेन कारणेन.

याति आपत्ति, देसिता होतीति सम्बन्धो. अयं देसिता गणनूपिका नामाति योजना. या देसिता होति, अयं अगणनूपिका नामाति योजना. सउस्साहेनेवाति पुनपि आपज्जिस्सामीति सह उस्साहेनेव. हीति सच्चं, यस्मा वा. ‘‘गणनं न उपेती’’ति इमिना गणनं न उपगच्छतीति अगणनूपिकाति वचनत्थं दस्सेति. अट्ठमे वत्थुस्मिं पूरणेति सम्बन्धो. इदं पाळियं अट्ठवत्थुकपूरणवसेन भिक्खुनीनं आगतत्ता भिक्खुनियो सन्धाय वुत्तं. भिक्खूनम्पि दुतियपाराजिकट्ठाने लब्भतियेव.

थुल्लवज्जाति एत्थ थुल्लं वज्जं एतिस्साति थुल्लवज्जाति दस्सेन्तो आह ‘‘थुल्लदोसे पञ्ञत्ता’’ति. या च धम्मिकस्स पटिस्सवस्स असच्चापने आपत्ति अत्थि, सा च गिहिपटिसंयुत्ताति योजना. पञ्चानन्तरियकम्मापत्तीति पञ्चहि आनन्तरियकम्मेहि आपन्ना पाराजिकापत्ति. सुदिन्नत्थेरादीति आदिसद्देन धनियत्थेरादयो सङ्गण्हाति. आदिकम्मिकोति आदिकम्मं करोन्तो, तस्मिं नियुत्तो वा. मक्कटिसमणादीति आदिसद्देन वज्जिपुत्तकादयो सङ्गण्हाति. यो कदाचि करहचि आपत्तिं आपज्जति, सो अधिच्चापत्तिको नामाति योजना. परतोपि एसेव नयो.

‘‘चोदेती’’ति इमिना चोदेतीति चोदकोति वचनत्थं दस्सेति. ‘‘चोदितो’’ति इमिना चोदितब्बोति चुदितो, सोयेव चुदितकोति वचनत्थं दस्सेति. पञ्चदससूति पातिमोक्खट्ठपनक्खन्धके वुत्तेसु पञ्चदसधम्मेसु. तेनाति अधम्मचोदकेन, चोदितोति सम्बन्धो. पातिमोक्खट्ठपनक्खन्धके (चूळव. ४०१) वुत्ते सच्चे च अकुप्पे च अतिट्ठन्तोपि अधम्मचुदितकोयेव नाम, सो पन धम्मचोदकेन चोदितेयेव कुप्पन्तो अधम्मचुदितको नाम, अधम्मचोदकेन चोदिते पन कुप्पन्तोपि अधम्मचुदितको नाम न होति, तस्मा इध न वुत्तो. ‘‘समन्नागतो’’ति इमिना नियता एतस्स सन्तीति नियतोति वचनत्थं दस्सेति.

आपज्जितुं भब्बाति भब्बापत्तिका. केनचि कम्मेन अकतोपि अनुक्खित्तकोयेव नाम, सो पन उक्खित्तकोति सङ्काभावतो इध न वुत्तो. अयन्ति तज्जनीयादिकम्मकतो भिक्खु. हीति यस्मा, न कोपेतीति सम्बन्धो. लिङ्गदण्डकम्मसंवासनासनाहीति लिङ्गनासनेन च दण्डकम्मनासनेन च संवासनासनेन च. येनाति भिक्खुना. सोति नानासंवासको. द्विन्नं नानासंवासकानं विसेसो हेट्ठा (पाचि. अट्ठ. ४२८) वुत्तोयेव. ठपनं जानितब्बन्ति एत्थ किं ठपनं नामाति आह ‘‘पातिमोक्खट्ठपन’’न्ति.

इति एककवारवण्णनाय योजना समत्ता.

एकुत्तरिकनयो दुकवारवण्णना

३२२. दुकेसु अचित्तका आपत्तीति सम्बन्धो. भूतारोचनापत्तीति पाचित्तियापत्ति. अभूतारोचनापत्तीति पाराजिकथुल्लच्चयापत्ति. पदसोधम्मादिकातिआदिसद्देन उत्तरिछपञ्चवाचा सङ्गहिता. मञ्चपीठादीनन्तिआदिसद्देन भिसिआदयो सङ्गण्हाति. अनापुच्छागमनादीसूति आदिसद्देन अनुद्धरित्वा गमनं सङ्गण्हाति. सपुग्गलोति सो अत्तसङ्खातो पुग्गलो सपुग्गलो. परपुग्गलोति परो पुग्गलो परपुग्गलो. गरुकन्ति सङ्घादिसेसं. लहुकन्ति पाचित्तियं. पुन गरुकन्ति पाराजिकं. पुन लहुकन्ति पाचित्तियमेव.

अङ्गुलिमत्तम्पीति पिसद्देन केसग्गमत्तम्पीति अत्थं सम्पिण्डेति. न्ति मञ्चपीठं. गमियो आपज्जति नामाति सम्बन्धो.

‘‘आदियन्तो आपज्जति नामा’’तिआदिना अत्थापत्ति आदियन्तो आपज्जतीति पाळियं आदियन्तो हुत्वा आपज्जति आपत्ति अत्थीति योजनानयं दस्सेति. एवञ्हि सति ‘‘आपज्जती’’ति आख्यातपदं ‘‘अत्थी’’ति किरियन्तरं अपेक्खित्वा कत्ता होतीति दट्ठब्बं. अथ वा आदियन्तो पुग्गलो यं आपत्तिं आपज्जति, सा आपत्ति अत्थीति योजना. एसेव नयो अञ्ञेसुपि. मूगब्बतादीनीति आदिसद्देन गोवतकुक्कुरवतादीनि सङ्गण्हाति. पारिवासिकादयो आपज्जन्तीति सम्बन्धो. तज्जनीयादिकम्मकता वा पुग्गलाति योजना. असमादियन्ताआपज्जन्तीति असमादियन्ता हुत्वा आपज्जन्ति. तेति पुग्गले. करोन्तो आपज्जति नामाति करोन्तो हुत्वा आपज्जति नामाति योजना. एवं देन्तो आपज्जति नामातिआदीसुपि.

एकरत्तछारत्तसत्ताहदसाहमासातिक्कमेसूति ‘‘एकरत्तम्पि तिचीवरेन विप्पवसेय्या’’ति (पारा. ४७५-४७६) च ‘‘छारत्तपरमं तेन भिक्खुना तेन चीवरेन विप्पवसितब्ब’’न्ति (पारा. ६५३) च ‘‘सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्ब’’न्ति (पारा. ६२२-६२३) च ‘‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’’न्ति (पारा. ४६२-४६३) च ‘‘मासपरमं निक्खिपितब्ब’’न्ति (पारा. ४९९-५००) च वुत्तकालातिक्कमेसु.

इमं पन आपत्तिं आपज्जति नामाति सम्बन्धो.

यस्मिं पक्खे निसिन्नोति यस्मिं पक्खे सयं निसिन्नो. तेसन्ति अत्तनो पक्खे निसिन्नानं, नानासंवासकन्ति सम्बन्धो. येसन्ति सकपक्खे निसिन्नानं. कम्मं कोपेतीति नानासंवासकत्ता कम्मं कोपेति. इतरेसन्ति परपक्खे निसिन्नानं. हत्थपासं अनागतत्ता कम्मं कोपेतीति योजना. ‘‘एसेव नयो’’ति वुत्तवचनं वित्थारेन्तो आह ‘‘येसं ही’’तिआदि. येसन्ति सकपक्खे वा परपक्खे वा निसिन्नानं येसं भिक्खूनं. सोति भिक्खु. आपज्जितब्बतोति आपज्जितब्बभावतो. इमिना पुग्गलेन छहि समुट्ठानेहि आपज्जितब्बाति आपत्तियोति वचनत्थं दस्सेति. कम्मेन वा सलाकग्गाहेन वाति एत्थ उद्देसो कम्मे लक्खणहारनयेन सङ्गहं गच्छति, वोहारानुस्सावना सलाकग्गाहेति दस्सेन्तो आह ‘‘उद्देसो चेव…पे… एक’’न्ति. पुब्बभागाति सङ्घभेदस्स पुब्बभागे पवत्ता. पमाणन्ति सङ्घभेदस्स कारणं.

अद्धानहीनो नामाति एत्थ अद्धानसद्दो कालपरियायोति आह ‘‘ऊनवीसतिवस्सो’’ति. थेय्यसंवासकादयोतिआदिसद्देन तित्थियपक्कन्तकभिक्खुनीदूसकपञ्चानन्तरिया सङ्गहेतब्बा. अट्ठ अभब्बपुग्गला करणदुक्कटका नाम होन्तीति योजना. एत्थ कत्तब्बन्ति करणं, कम्मं, दुट्ठु कत्तब्बन्ति दुक्कटं, कम्ममेव. करणं दुक्कटमेतस्साति करणदुक्कटको. विसेसनपरनिपातो ‘‘अग्याहितो’’तिआदीसु विय. तदेवत्थं दस्सेन्तो आह ‘‘दुक्कटकिरिया’’तिआदि. नो च याचतीति एत्थ याचधातुया पधानकम्मं दस्सेन्तो आह ‘‘उपसम्पद’’न्ति, ‘‘सङ्घ’’न्ति अपधानकम्ममानेतब्बं. तेपिटकोति तिपिटकं वाचुग्गतवसेन धारको. आणायपीति पिसद्दो ‘‘मतेनपी’’ति अत्थं सम्पिण्डेति. याचन्तस्सेवाति निस्सयं आचरियं याचन्तस्सेव. यं वत्थुं अज्झाचरन्तो आपत्तिं आपज्जति, तं वत्थु सातिसारं नामाति योजना.

उपघातिकाति एत्थ उपहनन्तीति उपघाता, तेयेव उपघातिकाति दस्सेन्तो आह ‘‘उपघाता’’ति. तत्थाति द्वीसु उपघातिकेसु. द्वे वेनयिकाति एत्थ विनयेन सिद्धा वेनयिकाति दस्सेन्तो आह ‘‘विनयसिद्धा’’ति. ‘‘द्वे अत्था’’ति इमिना णिकसद्दस्स सरूपं दस्सेति . पञ्ञत्तानुलोमं नाम दट्ठब्बन्ति सम्बन्धो. पच्चयघातोति पच्चयस्स घातो. इमिना सेतुघातोति एत्थ सेतुसद्दो पच्चयवाचकोति दस्सेति. चित्तस्सापीति पिसद्दो पगेव कायवाचानन्ति दस्सेति. इतिपीति पिसद्दो दुतियत्थसम्पिण्डनो. ‘‘पमाणेना’’ति इमिना मत्तकारिताति एत्थ मत्तसद्दो पमाणत्थोति दस्सेति. ‘‘करण’’न्ति इमिना कारिताति तद्धितभावं कितभावेन दस्सेति सभागत्ता. कायद्वारिकन्ति कायद्वारे पवत्तं आपत्तिं. इमिना आपज्जतीति पदस्स कम्मं दस्सेति. कायेनेव वुट्ठातीति कायसामग्गिया दानत्ता कायेनेव वुट्ठाति. सीसमक्खनादीति आदिसद्देन पादमक्खनादिं सङ्गण्हाति.

न्ति भारं. ‘‘नित्थरितुं वीरियं आरभती’’ति इमिना वहनाकारं दस्सेति. थेरो समानोति योजना. नवहनाकारं दस्सेन्तो आह ‘‘अनुजानामी’’तिआदि. ‘‘कुक्कुच्चायित्वा करोती’’ति इमिना कुक्कुच्चसद्दस्स नामधातुं दस्सेति. ‘‘दिवा च रत्तो चा’’ति इमिना अभिण्हं आसववड्ढनं दस्सेति. तत्थ तत्थाति तेसु तेसु विभङ्गक्खन्धकेसु.

इति दुकवारवण्णनाय योजना समत्ता.

एकुत्तरिकनयो तिकवारवण्णना

३२३. तिकेसु भगवति तिट्ठन्ते यं आपत्तिं आपज्जति, सा आपत्ति अत्थीति योजना. सब्बत्थाति सब्बेसु पदेसु. वित्थारं दस्सेन्तो आह ‘‘तत्था’’तिआदि. तत्थ तत्थाति तिकेसु, वित्थारो एवं वेदितब्बोति योजना. लोहितुप्पादापत्तीति अनुलोमपाराजिकापत्ति. ‘‘आवुसोवादेना’’ति ‘‘आवुसो’’ति वोहारेन. वोति तुम्हेहि.

कालेति पुरेभत्तकाले. विकालेति पच्छाभत्तकाले. अवसेसं आपत्तिन्ति सम्बन्धो. दसवस्सोम्हीति अहं दसवस्सो अम्हि. नवोति पञ्चवस्सअपरिपुण्णो. मज्झिमोति पञ्चवस्सतो पट्ठाय याव दसवस्सअपरिपुण्णो. कुसलचित्तो आपज्जतीति कुसलचित्तो हुत्वा आपज्जति. अब्याकतचित्तोति सुपन्तस्स भवङ्गचित्तं सन्धाय वुत्तं. न्ति आपत्तिं. सब्बन्ति आपत्तिं, आपज्जतीति सम्बन्धो. दुक्खवेदनासमङ्गी हुत्वा आपज्जतीति योजना. न्ति आपत्तिं.

तयो पटिक्खेपाति एत्थ पटिक्खेपस्स सामिकं दस्सेन्तो आह ‘‘बुद्धस्स भगवतो’’ति. किलेससल्लेखनकपटिपत्तियाति किलेसं सल्लिखति तनुं करोतीति किलेससल्लेखनका, सायेव पटिपत्ति किलेससल्लेखनकपटिपत्ति, ताय.

परिसं उपट्ठापेन्तो बालोति सम्बन्धो. परिसं उपट्ठापेन्तो पण्डितो चाति सम्बन्धो. अवसेसं आपत्तिन्ति योजना. काळेति काळपक्खे. जुण्हेति जुण्हपक्खे.

कत्तिकपुण्णमासियाति पच्छिमकत्तिकपुण्णमासिया. कुरुन्दियं वुत्तन्ति सम्बन्धो. सुवुत्तकारणं दस्सेन्तो आह ‘‘चातुमास’’न्तिआदि. हीति यस्मा, परियेसन्तो च निवासेन्तो च भिक्खूति योजना.

वत्थुन्ति मेथुनधम्मादिवत्थुं.

पटिच्छादेति एतायाति पटिच्छादीति करणत्थोपि युज्जति. वित्थारं दस्सेन्तो आह ‘‘द्वारं पिदहित्वा’’तिआदि. एतदेवाति परिकम्ममेव. उभयत्थाति उभयेसु जन्ताघरपटिच्छादिउदकपटिच्छादीसु. सब्बन्ति अखिलं परिकम्मादिं. निय्यन्तीति निलीयित्वा यन्ति. इमिना वहन्तीति एत्थ वहधातु गत्यत्थोति दस्सेति. अब्भमहिकाधूमरजराहुविमुत्तन्ति अब्भेन च महिकाय च धूमेन च रजेन च राहुना च विमुत्तं. तेसूति अब्भादीसु. तथाति यथा चन्दमण्डलं विरोचति, तथा सूरियमण्डलं.

करणीयेन हुत्वाति सम्बन्धो.

कप्पेन्तोति करोन्तो. आगन्तुको आपज्जतीति सम्बन्धो. अनज्झिट्ठोति अनज्झेसितो हुत्वाति सम्बन्धो. तिणवत्थारकसमथे कायेन वुट्ठाति कायसामग्गिया दानत्ता.

आगाळ्हाय चेतेय्याति आगाळ्हसद्दो दळ्हपरियायोति आह ‘‘दळ्हभावाया’’ति. आ भुसो गाहियते आगाळ्हो, गाळ्हो बाळ्हो दळ्होति अत्थतो एकं. चेतेय्याति पकप्पेय्य. न पूरयतोति न पूरयन्तस्स. अलज्जी च होति बालो च अपकतत्तो चाति एत्थ बालमत्तअपकतत्तमत्तेन कम्मं न कातब्बं, आपत्तिवसेनेव पन कातब्बन्ति दस्सेन्तो आह ‘‘बालो’’तिआदि. तत्थ बालो न जानातीति सम्बन्धो. अयन्ति बालो. एत्तावताति एत्तकेन अजाननमत्तेन. बालभावमूलकं आपत्तिन्ति सम्बन्धो. द्वे आपत्तिक्खन्धेति पाराजिकसङ्घादिसेसवसेन द्वे आपत्तिरासयो. तेसन्ति तिण्णं पुग्गलानं, कातब्बन्ति सम्बन्धो.

कायिको दवो नामाति कायिको परिहासो नाम. मुखालम्बरकरणादिभेदोति मुखेन आलम्बरनामकतूरियकिच्चस्स करणादिभेदो . द्वीहिपि द्वारेहीति कायवचीवसेन द्वीहिपि द्वारेहि. कायद्वारे पञ्ञत्तसिक्खापदवीतिक्कमोति कायद्वारे पञ्ञत्तस्स कायसंसग्गादिसिक्खापदस्स वीतिक्कमो. वचीद्वारे पञ्ञत्तसिक्खापदवीतिक्कमोति वचीद्वारे पञ्ञत्तस्स दुट्ठुल्लवाचादिसिक्खापदस्स वीतिक्कमो. कायिकेन उपघातिकेनाति एत्थ उपघातिकं नाम असिक्खनन्ति आह ‘‘असिक्खनेना’’ति. कस्मा असिक्खनं उपघातं नामाति आह ‘‘यो ही’’तिआदि. तत्थ योति पुग्गलो. न्ति कायद्वारे पञ्ञत्तसिक्खापदं. न्ति एवमेव. हि यस्मा उपघातेतीति सम्बन्धो. वेज्जकम्मेन समन्नागतोति सम्बन्धो. सासनउग्गहणआरोचनादिना वाचसिकेन मिच्छाजीवेनाति योजना.

‘‘मा भण्डनं करी’’ति इमिना ‘‘मा’’ति पटिसेधस्स ‘‘करी’’ति पाठसेसेन सम्बन्धितब्बभावं दस्सेति. न वोहरितब्बन्ति एत्थ विपुब्बअवपुब्ब-हरधातु कथनत्थोति आह ‘‘न किञ्चि वत्तब्ब’’न्ति. हीति सच्चं. बीजनग्गाहादिकेति आदिसद्देन धम्मज्झेसनादिं सङ्गण्हाति. ओकासकम्मं कारेन्तस्साति एत्थ ‘‘ओकास’’न्ति च ‘‘ओकासकम्म’’न्ति च सदिसन्ति आह ‘‘ओकासं कारेन्तस्सा’’ति. न आदातब्बन्ति न गण्हितब्बं. तमेवत्थं दस्सेन्तो आह ‘‘यत्थ गहेत्वा’’तिआदि.

न्ति विनयं. सोति भिक्खु. सोति विनयो. तस्साति भिक्खुस्स. इदन्ति कम्मं. अञ्ञं पुच्छाति मया अञ्ञं भिक्खुं पुच्छाहीति योजना. इतीति एवं. सोति तीहङ्गेहि समन्नागतो भिक्खु. अस्साति तीहङ्गेहि समन्नागतस्स. न साकच्छितब्बोति न सह कथेतब्बो.

‘‘लद्धि’’न्ति इमिना इदमप्पहायाति एत्थ इदंसद्दस्स विसयं दस्सेति. ‘‘अविजहित्वा’’ति इमिना हाधातु त्वापच्चयोति दस्सेति. सुद्धं ब्रह्मचारिन्ति एत्थ सब्बथा किलेससुद्धो खीणासवोव गहेतब्बोति आह ‘‘खीणासवं भिक्खु’’न्ति. ‘‘पातब्यभाव’’न्ति इमिना पातब्यतन्ति एत्थ तापच्चयो भावत्थे होतीति दस्सेति. ‘‘पटिसेवन’’न्ति इमिना पातब्यसद्दो यथाकामपरिभुञ्जनत्थोति दस्सेति . गतिविसोधनन्ति दुग्गतितो सुगतिया विसुज्झनं . ‘‘अकुसलानि चेव मूलानि चा’’ति इमिना अकुसलसद्दस्स च मूलसद्दस्स च तुल्याधिकरणभावं दस्सेति. तस्मा अकुसलसङ्खातानि मूलानि अकुसलमूलानीति तुल्याधिकरणसमासो कातब्बो. दुच्चरितानीति एत्थ दुसद्दस्स दुट्ठुविरूपत्थभावं दस्सेन्तो आह ‘‘दुट्ठु चरितानि, विरूपानि वा चरितानी’’ति. विरूपानीति विकारसभावानि. ‘‘करणभूतेना’’ति इमिना ‘‘कत्तुभूतेना’’ति अत्थं पटिक्खिपति. तत्थ तत्थाति तस्मिं तस्मिं खन्धके.

इति तिकवारवण्णनाय योजना समत्ता.

एकुत्तरिकनयो चतुक्कवारवण्णना

३२४. चतुक्केसु एवं विनिच्छयो वेदितब्बोति योजना. तिणवत्थारकसमथट्ठानन्ति तिणवत्थारकसमथेन अधिकरणवूपसमितट्ठानं. परस्स कम्मवाचायाति परस्स करणभूताय कम्मवाचाय. ततोति चतुक्कतो. परेसूति अञ्ञेसु चतुक्केसु एवमत्थो वेदितब्बोति योजना. तमेवाति कायद्वारिकमेव. पुन तमेवाति वचीद्वारिकमेव. आपज्जितब्बापत्तिञ्च सहागारसेय्यापत्तिञ्चाति योजना. जग्गन्तोति जागरन्तो.

अचित्तको आपज्जति नामाति ‘‘अचित्तको भिक्खु आपज्जति नामा’’ति वा ‘‘अचित्तको हुत्वा आपज्जति नामा’’ति वा योजना कातब्बा. सभागन्ति वत्थुसभागं. तञ्चाति अञ्ञतरं तञ्च आपत्तिं. इतीति एवं.

कम्मेनाति समनुभासनकम्मेन. कम्मेन वुट्ठातीति कम्मेन एव वुट्ठाति.

सोति गिहिपरिक्खारो, आहटो होतीति सम्बन्धो. अवापुरणन्ति कुञ्चिकं. अन्तोति भण्डागारस्स अन्तो.

सम्मुखावुट्ठातीति सम्मुखा एव वुट्ठाति.

सयिताय एव भिक्खुनियाति योजना. इदन्ति सहागारसेय्यापत्तिं, पटिच्चाति सम्बन्धो. एतन्ति ‘‘लिङ्गपातुभावेना’’ति वचनं, वुत्तन्ति सम्बन्धो. उभिन्नम्पीति भिक्खुभिक्खुनीनम्पि . लिङ्गपटिलाभेनाति इत्थिलिङ्गपटिलाभेन. पठमन्ति आदिकप्पकाले. ‘‘पठमं उप्पन्नवसेना’’ति इमिना पुरे उप्पन्नं पुरिमन्ति वचनत्थं दस्सेति. ‘‘सेट्ठभावेना’’ति इमिना पुरभावेन सेट्ठभावेन उप्पन्नं पुरिमन्ति वचनत्थं दस्सेति. ‘‘पुरिसलिङ्ग’’न्ति इमिना इमपच्चयस्स सरूपं दस्सेति. पुरिसकुत्तपुरिसाकारादीति आदिसद्देन पुरिसनिमित्तादयो सङ्गण्हाति. यानि छचत्तालीस सिक्खापदानीति योजना. इमिना वुत्तनयानुसारेन दुतियचतुक्केपि अत्थो वेदितब्बो. तेहीति तिंसाधिकेहि सतसिक्खापदेहि.

महापदेसाति विनये (महाव. ३०५) आगता महापदेसा. कस्मा महापदेसा ‘‘सामुक्कंसा’’ति वुच्चन्तीति आह ‘‘ते ही’’तिआदि. तत्थ तेति चत्तारो महापदेसा, वुच्चन्तीति सम्बन्धो. ‘‘सय’’न्ति इमिना सामुक्कंसाति एत्थ संसद्दस्स सयमत्थं दस्सेति. ‘‘उक्खिपित्वा’’ति इमिना उक्कंससद्दो उक्खिपनत्थोति दस्सेति. ‘‘ठपितत्ता’’ति इमिना सयं उक्कंसित्वा ठपिता सामुक्कंसाति वचनत्थं दस्सेति. ‘‘अज्झोहरणीयपरिभोगा’’ति इमिना बाहिरपरिभोगं निवत्तेति. उदकं पनाति केनचि असंसग्गं पसन्नोदकं पन. कालेति सप्पदट्ठकाले. ‘‘पञ्च वा दस वा सीलानी’’ति इमिना पञ्च वा दस वा सीलानि उपासकसीलन्ति दस्सेति.

तत्थ चाति विहारे च. उभोपीति आगन्तुकावासिकवसेन उभोपि. असाधारणन्ति द्वीहि असाधारणं. आपत्तिन्ति भिक्खुनीहियेव साधारणं आपत्तिं. गमियचतुक्केपीति पिसद्दो आगन्तुकचतुक्कं अपेक्खति. वत्थुनानत्ततावाति मेथुनादिवत्थुनानत्तता एव. हीति सच्चं, यस्मा वा. साति आपत्ति. तथाति यथा कायसंसग्गे, तथा लसुणखादनेति योजना. एत्थाति वत्थुनानत्ततादिचतुक्के . चत्तारि पाराजिकानीति भिक्खुपातिमोक्खे आगतानि. विसुं आपज्जन्तेसुपि एसेव नयोति सम्बन्धो.

पुरिमचतुक्केति वत्थुनानत्ततादिचतुक्के. यो पठमो पञ्होति योजना. इधाति वत्थुसभागतादिचतुक्के. यो चाति यो च पञ्हो. तत्थाति वत्थुनानत्ततादिचतुक्के. ततियचतुत्थेसु पञ्हेसूति सम्बन्धो.

‘‘सद्धिविहारिकस्सा’’ति पदं ‘‘कत्तब्ब’’इति पदे सम्पदानं.

गरुकन्ति पाराजिकं. लहुकन्ति थुल्लच्चयं वा दुक्कटं वा.

अट्ठन्नं भिक्खुनीनं पटिपाटिया निसीदितब्बतो वुत्तं ‘‘नवमभिक्खुनितो’’ति. पच्चुट्ठानारहाति पटिमुखं उपट्ठातुं अरहा. अविसेसेन चाति ‘‘भिक्खू’’ति वा ‘‘भिक्खुनी’’ति वा विसेस, मकत्वा सामञ्ञेन च. ‘‘आसनारहचतुक्कस्सा’’ति पदं ‘‘पठमपद’’न्ति पदे अवयविसम्बन्धो.

असाधारणन्ति भिक्खूहि असाधारणं. विकाले कप्पतीति तदहुविकाले कप्पति. कालातीतन्ति कालयामसत्तहातीतं. यावकालिकादित्तयञ्च अकप्पियमंसञ्च उग्गहितकञ्च अपटिग्गहितकञ्चाति योजना.

गुणङ्गुणूपाहनञ्च धुवन्हानञ्च चम्मत्थरणञ्च गुणङ्गुणूपाहनधुवन्हानचम्मत्थरणानि. इमानि चत्तारीति पञ्चवग्गेन गणेन उपसम्पददानादीनि. इधाति पच्चन्तिमेसु जनपदेसु. इधाति मज्झिमेसु. इदन्ति चतुब्बिधं वत्थु. दीपेतुम्पीति दीपनम्पि. तुंपच्चयो हि कत्वत्थजोतको. एसेव नयो दीपेतुं पनाति एत्थापि. सेसं अनुञ्ञातकन्ति सम्बन्धो. उभयत्थपीति पच्चन्तिममज्झिमवसेन उभयत्थापि.

छन्दपारिसुद्धिअक्खानं एकं कत्वा ‘‘चत्तारो’’ति वुत्तं. चत्तारो पुब्बकिच्चाति लिङ्गविपल्लासो, ‘‘चत्तारि पुब्बकिच्चानी’’ति हि अत्थो. एवं वुत्तानि इमानि चत्तारीति सम्बन्धो. एवं आगता सम्मुतियोति सम्बन्धो. सब्बत्थाति सब्बेसु चतुक्केसु.

इति चतुक्कवारवण्णनाय योजना समत्ता.

एकुत्तरिकनयो पञ्चकवारवण्णना

३२५. पञ्चकेसु ‘‘पञ्च पुग्गला नियता’’ति एतं आनन्तरियानमेव गहणन्ति योजना. पञ्च छेदन का आपत्तियो नाम वेदितब्बाति सम्बन्धो. या विकप्पना वुत्ताति योजना. उस्सङ्कितोति उट्ठहित्वा सङ्कितो. परिसङ्कितोति पुनप्पुनं सङ्कितो. अकुप्पो अरहत्तफलसङ्खातो धम्मो इमस्साति अकुप्पधम्मो, खीणासवो. खीणासवो समानोपि उस्सङ्कितो चेव परिसङ्कितो चाति योजना. परिहरितब्बाति अपनेतब्बा. हीति सच्चं, यस्मा वा. एतेसूति अगोचरेसु. थूपचीवरन्ति एत्थ थूपं परिक्खिपित्वा कतं चीवरं थूपचीवरन्ति दस्सेन्तो आह ‘‘वम्मिक’’न्तिआदि. वम्मिको हि थूपयति उद्धं आरोहतीति थूपोति वुच्चति . न्हानट्ठानेति सब्बेसं न्हानट्ठाने. तञ्हि उदकेन कायं अभिसिञ्चति एत्थाति अभिसेकन्ति वुच्चति. अभिसेके छड्डितं आभिसेकिकं, चीवरं. तेन वुत्तं ‘‘छड्डितचीवर’’न्ति. भतपटियाभतन्ति एत्थ भरधातुया पोसनत्थं पटिक्खिपित्वा धारणत्थं दस्सेन्तो आह ‘‘सुसानं नेत्वा पुन आनीतक’’न्ति. तत्थ ‘‘सुसान’’न्ति इमिना कम्मं दस्सेति, ‘‘पुना’’ति इमिना पटिसद्दस्स अत्थं दस्सेति. इमेहि पदेहि सुसानं भतं हुत्वा गेहं पटिआभरितब्बन्ति भतपटियाभतन्ति वचनत्थं दस्सेति, यकारो पदसन्धिकरो. पाळियं, अट्ठकथायञ्च पोत्थकेसु ‘‘गतपटियागत’’न्ति कण्ठजततियक्खरेन पाठो अत्थि, सो असुन्दरो.

कायो पठमं, वाचा दुतियं, कायवाचा ततियं, इदं सन्धाय ‘‘ततियेना’’ति वुत्तं. तत्थेवाति अन्तरपेय्याले एव.

अदिन्नन्ति एत्थ अकारस्स नकारियभावञ्च तपच्चयस्स कम्मवाचकभावञ्च दस्सेन्तो आह ‘‘अञ्ञेन न दिन्न’’न्ति. तत्थ ‘‘अञ्ञेना’’ति इमिना तपच्चयस्स कम्मवाचकभावं दस्सेति, नकारेन अकारस्स कारियं दस्सेति. केन कारणेन अविदितन्ति आह ‘‘पटिग्गण्हामीति चेतनाय अभावेना’’ति. अविदितन्ति अपाकटं. नटसमज्जादिदानन्ति नटसमज्जादीनं सब्बेसं दानं. उसभविस्सज्जनन्ति उसभस्स विस्सज्जनं. इदं उपलक्खणवसेन वुत्तं. सब्बासम्पि पन मनुस्सामनुस्सानं इत्थीनं मेथुनरतिवसेन पुरिसानं दानम्पि गहेतब्बं. इत्थिदानन्ति एत्थापि यासं कासञ्चि इत्थीनं येसं केसञ्चि पुरिसानं दानं गहेतब्बं. पटिभानचित्तकम्मदानन्ति मेथुनसेवनपटिभानचित्तकम्मदानं. लोकस्साति लोकेन. कथेतुकम्यताति कथेतुकामता. ‘‘न सुप्पटिविनोदया’’ति इमिना दुक्खेन पटिविनोदेतब्बाति दुप्पटिविनोदया, पटिविनोदेतुं न सुकराति दस्सेति. उपायेनाति युत्तिया.

फुस्सदेवत्थेरो अट्ठासि किराति सम्बन्धो. एकंसन्ति भुम्मत्थे चेतं उपयोगवचनं. एकस्मिं अंसेति हि अत्थो. बुद्धारम्मणन्ति बुद्धगुणारम्मणं. मारोति देवपुत्तमारो, गतोति सम्बन्धो. गोमयन्ति गोमीळ्हं. जरग्गवोति जरगोणो. तादिसमेवाति गोमयविप्पकिरणसभावमेव. विप्पकारन्ति विसेसपकारेन करणं. वङ्कपादन्ति कुटिलपादं. परिकसन्तोति परिच्छेदं कत्वा विलेखन्तो. विगच्छपुरिसोति विकारं, विरूपं वा गतपुरिसो. ‘‘विभच्छपुरिसो’’तिपि पाठो, विसेसेन सोभणं भक्खपुरिसोति अत्थो. अयमेव पाठो अभिधानादीसु (अभिधानप्पदीपिकायं १०२ गाथायं) दिस्सति. समन्ताति कटअन्धकारविहारस्स समन्ततो. मारो सिया नु खोति योजना. न असक्खिं इति आहाति योजना. दिट्ठपुब्बोति पुब्बे दिट्ठो. महानुभावोति देविद्धिया महानुभावो. इङ्घाति उय्योजनत्थे निपातो, उय्योजेमीति अत्थो. अत्तभावन्ति तव अत्तभावं. तादिसं रूपन्ति बुद्धस्स भगवतो अत्तभावसदिसं रूपं. तंसरिक्खकन्ति तेन रूपेन सदिसं. पतिरूपमेव सदिसट्ठेन पतिरूपकं, न एकंससदिसं रूपं किञ्चि सदिसरूपन्ति अत्थो. सकत्तभावन्ति सस्स एसो सको, सोयेव अत्तभावो सकत्तभावो, तं. अयन्ति मारो. कथन्ति केन कारणेन भगवा न सोभति नु खो, सोभतियेवाति अत्थो. तदेव समत्थेतुं वुत्तं ‘‘सब्बसो वीतरागदोसमोहो’’ति. वञ्चितोम्हीति अहं वञ्चितो अम्हि. किं अत्थीति किं नाम अत्थि, मम वञ्चनचित्तं नत्थीति अधिप्पायो. दहरभिक्खु पटिलभतीतिआदिना सम्बन्धितब्बं.

दहरभिक्खु अट्ठासीति सम्बन्धो. सङ्कारछड्डनिं पच्छिन्ति सम्बन्धो. सङ्कारं छड्डेति इमायाति सङ्कारछड्डनी. तिस्सदत्तत्थेरो नाम पुच्छीति सम्बन्धो. नावातोति पोततो. पञ्हासहस्सन्ति समथविपस्सनाकम्मट्ठानेसु पुच्छासहस्सं. पुच्छीति दहरं पुच्छि. परिच्छिन्दीति तस्मिं दिवसे कातब्बवत्तं निट्ठपेसीति अत्थो. योनकविसयतोति योनकलोकतो. अट्ठ कप्पे अनुस्सरीति चेतियङ्गणं दिस्वा चित्तस्स पसीदनतो पुब्बेनिवासञाणेन अट्ठ कप्पे अनुस्सरि.

एको भिक्खु गतोति सम्बन्धो. देवता पुप्फहत्था अट्ठंसूति मनुस्सवेसं गहेत्वा अट्ठंसु. तेन वुत्तं ‘‘कतरगामवासिकात्था’’ति. तुम्हे कतरस्मिं गामे वसनसीला अत्थ भवथाति योजना. इधेवाति इमस्मिंयेव ठाने. ठिताम्हाति मयं ठिता अम्हाति योजना.

अयं कथाति अयं वक्खमानकथा. किं अमच्चपुत्तो पासादिको नु खोति योजना. नेति अमच्चपुत्तअभयत्थेरे. ञातका अगमंसूति सम्बन्धो. थेरमातापि पहिणीति सम्बन्धो. पिसद्देन ञातके अपेक्खति. पहिणाकारं दस्सेन्तो आह ‘‘पुत्तो मे’’तिआदि. अमच्चपुत्तो आरूळ्होति सम्बन्धो. अभयत्थेरो आहाति सम्बन्धो. तेनाति अमच्चपुत्तेन. युगग्गाहन्ति युगस्स गाहं. ‘‘महल्लकत्थेरस्स सम्मट्ठट्ठाने कचवरं छड्डेत्वा’’ति वचनं आवि करोन्तो आह ‘‘अतीतत्तभावे किरा’’तिआदि. अमच्चपुत्तो छड्डेसीति सम्बन्धो.

न्ति सम्मज्जनवत्तं. तत्राति ‘‘सत्थुसासनं कतं होती’’तिवचने. आयस्मा सारिपुत्तो निसीदि किराति सम्बन्धो. भगवा पच्चागञ्छीति सम्बन्धो. पादानीति पादस्स अक्कमनट्ठानानि, पादचेतियानीति अत्थो. थेरो निसीदीति सम्बन्धो. जण्णुकेहि पतिट्ठाय ‘‘पादचेतियं वन्दित्वा’’ति पाठसेसो अज्झाहरितब्बो. मे निसिन्नभावं मे सत्था अञ्ञासि वताति योजना. मेसद्दो हि पुब्बपरापेक्खो. चोदनन्ति दोसारोपनं. कारेस्सामीति दसबलं कारेस्सामि. भगवा आहाति सम्बन्धो. गतोसीति त्वं गतो असि, विचरन्तस्स तुय्हं न पतिरूपन्ति योजना. ततोति चोदनकालतो.

एत्तको विनिच्छयो उपलब्भतीति सम्बन्धो. भासपरियन्तन्ति वचनपरिच्छेदं. अयन्ति कथा. एत्तकं वचनन्ति सम्बन्धो. गय्हूपगन्ति गहेतब्बभावं उपगमनं, गण्हितुं खमनीयन्ति अत्थो. तानीति द्वे मूलानि. पुन तानीति समुदयभूतानि छ आपत्तिसमुट्ठानानि. वत्थुन्ति मेथुनादिवत्थुं. इतिपीति पिसद्दो पठमनयं अपेक्खति. एत्थ पठमनये मूलेन समुदयस्स पायतो अभेदो होति, पच्छिमनये पन सब्बथा भेदो होति. तस्मा पच्छिमनयोयेव युत्ततरोति दट्ठब्बो. ‘‘वूपसम्मती’’ति इमिना ‘‘निरुज्झती’’ति पदस्स समुच्छेदनिरोधं दस्सेति. वुट्ठानेनाति परिवासादिविनयकम्मेन.

तेत्तिंसमूलानं सरूपं दस्सेन्तो आह ‘‘विवादाधिकरणस्स द्वादस मूलानी’’तिआदि. एकं मूलन्ति सम्बन्धो. तानीति तेत्तिंस मूलानि. परतोति परस्मिं. ‘‘अट्ठारस भेदकरवत्थूनी’’तिआदिना अधिकरणानं समुट्ठानं दस्सेति. चत्तारि सङ्घकिच्चानि निस्साय उप्पज्जतीति योजना. इदन्ति वत्थु. सत्तन्नं निदानन्ति सत्तन्नं आपत्तिक्खन्धानं पञ्ञत्तिट्ठानसङ्खातं निदानं. एत्थाति ठाने. पञ्ञत्तिं न जानातीति एत्थ ‘‘अनुपञ्ञत्तिं न जानाती’’ति वक्खमानत्ता पठमपञ्ञत्ति गहेतब्बाति आह ‘‘पठमपञ्ञत्तिं न जानाती’’ति. अनुपञ्ञत्तीति एत्थ अनुसद्दो नउपच्छिन्नत्थोति आह ‘‘पुनप्पुनं पञ्ञत्तिं न जानाती’’ति. पच्छात्थोपि युज्जतेव पठमपञ्ञत्तितो पच्छा पञ्ञत्तत्ता. अनुसन्धिवचनपथन्ति एत्थ अनुसन्धीनं वसेन वचनपथन्ति दस्सेन्तो आह ‘‘कथानुसन्धिविनिच्छयानुसन्धिवसेन वत्थु’’न्ति. ञत्तिकिच्चन्ति ञत्तिया किच्चं . इमिना ञत्तियाति एत्थ साम्यत्थे सामिवचनं. करधातुसम्बन्धे करणवचनम्पि युज्जतेव. करणन्ति एत्थ च युपच्चयस्स कम्मत्थभावञ्च दस्सेति. न केवलं ञत्तिकम्मे एव ञत्तिकिच्चं न जानाति, अथ खो ञत्तिदुतियञत्तिचतुत्थकम्मेसुपि न जानातीति दस्सेन्तो आह ‘‘ञत्तिदुतियञत्तिचतुत्थकम्मेसू’’तिआदि. पुब्बे ठपेतब्बाति ञत्ति नाम कम्मवाचाय पुब्बे ठपेतब्बाति न जानाति. इमिना नपुब्बकुसलभावं दस्सेति. ‘‘पच्छा’’ति इमिना नअपरकुसलभावं दस्सेति. पिसद्देन पठमनयं अपेक्खति. ‘‘कालं न जानाती’’ति इमिना अकालञ्ञूति पदस्स विग्गहवाक्यं दस्सेति. कालं दस्सेन्तो आह ‘‘अनज्झिट्ठो’’तिआदि.

‘‘धुतङ्गे आनिसंसं अजानित्वा’’ति इमिना मन्दमोमूहानं फलं दस्सेति. पापिच्छोति एत्थ पापिच्छो नाम पच्चयलाभस्स पत्थनाति आह ‘‘पच्चयलाभं पत्थयमानो’’ति. कायविवेको च चित्तविवेको च उपधिविवेको च कायचित्तउपधिविवेकं, समाहारद्वन्दो, पुब्बपदेसु उत्तरपदलोपो. एतस्साति आरञ्ञिकस्स. इमिना इमाय अत्थो इदमत्थो, सो एतस्सत्थीति इदमत्थीति वचनत्थं दस्सेति. अप्पिच्छञ्ञेवातिआदीसु एवसद्दानं छड्डेतब्बत्थं दस्सेन्तो आह ‘‘न अञ्ञं किञ्चि लोकामिस’’न्ति.

नवविधन्ति दिवसवसेन तिविधं, तथा कत्तब्बाकारवसेन, तथा कारकवसेनाति नवविधं उपोसथं.

कायदुच्चरितादि यस्मा न पसादं संवत्तेति, न पसादाय वा संवत्तति, तस्मा अपासादिकन्ति वुच्चति. तेन वुत्तं ‘‘अपासादिकन्ति कायदुच्चरितादि अकुसल’’न्ति. वेलं अतिक्कम्माति भोजनादिकालं अतिक्कमित्वा. इमिना अतिवेलन्ति एत्थ अतिसद्दस्स अतिक्कमनत्थञ्च ‘‘अतिवेल’’न्ति पदस्स ‘‘विहरतो’’ति पदे किरियविसेसनभावञ्च दस्सेति. अप्पं कालन्ति योजना. अवतरणं ओतारोति दस्सेन्तो आह ‘‘ओतरण’’न्ति. सब्बत्थाति सब्बेसु पञ्चकेसु.

इति पञ्चकवारवण्णनाय योजना समत्ता.

एकुत्तरिकनयो छक्कवारवण्णना

३२६. छक्केसु एवमत्थो वेदितब्बोति योजना. इतीति एवं. इमा छ सामीचियोति योजना. तत्थाति छसु आकारेसु. सतिसम्मोसेनाति सतिया विप्पवासेन.

तत्थाति चुद्दससु परमेसु. ततोति छक्कतो. एकं अपनेत्वाति यंकिञ्चि एकं अपनेत्वा. सेसेसूति छहि परमेहि सेसेसु अट्ठसु परमेसु. अञ्ञानिपि छक्कानीति पठमछक्कतो अञ्ञानिपि अट्ठ छक्कानि.

छ आपत्तियोति तीणि छक्कानीति ‘‘छ आपत्तियो’’ति वुत्तानि तीणि छक्कानीति योजना . वुत्तद्वयं एकं कत्वा. न्हानेति न्हानसिक्खापदे. छक्कद्वयन्ति आदायसमादायवसेन छक्कद्वयं. सब्बत्थाति सब्बेसु छक्केसु.

इति छक्कवारवण्णनाय योजना समत्ता.

एकुत्तरिकनयो सत्तकवारवण्णना

३२७. सत्तकेसु छसु सामीचीसु पक्खिपित्वाति सम्बन्धो. तत्थेवाति समथक्खन्धके एव.

चम्पेय्यकेति चम्पेय्यक्खन्धके. ‘‘असद्धम्मा’’ति पदस्स भेदनिस्सिततुल्यनिस्सितसमासं दस्सेन्तो आह ‘‘असतं धम्मा’’तिआदि. तत्थ ‘‘असतं धम्मा’’ति इमिना भेदनिस्सितसमासं दस्सेति, ‘‘असन्तो वा धम्मा’’ति इमिना तुल्यनिस्सितसमासं दस्सेति. सब्बत्थाति सब्बेसु सत्तकेसु. सेसं सुविञ्ञेय्यमेव.

इति सत्तकवारवण्णनाय योजना समत्ता.

एकुत्तरिकनयो अट्ठकवारवण्णना

३२८. अट्ठकेसु अट्ठानिसंसादीनं देसनाकारदेसनट्ठानानि दस्सेन्तो आह ‘‘न मय’’न्तिआदि. तत्थ ‘‘न मयं…पे… करिस्सामा’’ति इमिना देसनाकारं दस्सेति, ‘‘कोसम्बकक्खन्धके’’ति इमिना देसनट्ठानं दस्सेति. तम्पीति दुतियअट्ठकम्पि.

तेरसके वुत्ताति सम्बन्धो. कुलानि दूसेतीति एत्थ ‘‘दूसेती’’ति किरियापदस्स करणं दस्सेन्तो आह ‘‘पुप्फेन वा’’तिआदि. इमेहि अट्ठहि दूसेतीति योजना. ‘‘लाभेना’’तिआदिना ‘‘अट्ठहि असद्धम्मेही’’ति एत्थ असद्धम्मसरूपं दस्सेति. सारागोति संरागो, भुसं रज्जनन्ति अत्थो. पटिविरोधोति दोसो. सो हि यस्मा अलाभादीसु पटिविरुज्झति, तस्मा पटिविरोधोति वुच्चति. पाळियन्ति विनयपाळियं.

पाणन्तिआदिका द्वे गाथायो द्वादसक्खरेन बन्धिता. पठमगाथाय ततियपादे चरियसद्देन युत्तत्ता एकक्खरो अधिको. अयं पनेत्थ योजना – पाणं न हने न घातेय्य, आदिन्नञ्च न आदिये न गण्हेय्य, मुसा वितथवचनं न भासे न कथेय्य, मज्जपो मज्जपानं न च सिया, अब्रह्मचरिया मेथुना विरमेय्य, रत्तिं विकालभोजनं न भुञ्जेय्य.

मालं न धारे न धारेय्य, गन्धञ्च न आचरे, सन्थते मञ्चे च छमायञ्च सयेथ. एतञ्हि उपोसथं अट्ठङ्गिकं उपोसथं इति दुक्खन्तगुना बुद्धेन पकासितन्ति आहु पण्डिताति.

सङ्घभेदकेति सङ्घभेदकक्खन्धके. तासंयेवाति भिक्खुनीनमेव. ‘‘उपासिका अट्ठ वरानि याचती’’ति एवं सामञ्ञवचनस्सापि अत्थपकरणादिना विसेसविसयो होतीति आह ‘‘विसाखा’’ति. सा हि विविधा पुत्तनत्तुसङ्खाता साखा एतिस्सात्थीति विसाखाति वुच्चति. सब्बत्थाति सब्बेसु अट्ठकेसु. सेसं सुविञ्ञेय्यमेव.

इति अट्ठकवारवण्णनाय योजना समत्ता.

एकुत्तरिकनयो नवकवारवण्णना

३२९. नवकेसु अचरीतिआदीनीति आदिसद्देन ‘‘चरति, चरिस्सती’’तिआदीनि (दी. नि. ३.३४०; अट्ठ. नि. ९.२९-३०) सङ्गण्हाति. तं कुतेत्थ लब्भाति एत्थ न्ति अनत्थचरणं, कोपकरणं वा. कुतोति केन कारणेन. एत्थाति एतस्मिं अनत्थचरकपुग्गले. लब्भाति लद्धा, सक्का लद्धुं न लब्भा एवाति अत्थो. नवन्नं वा भिक्खूनं कारणाति योजना. तण्हन्ति द्वीसु एसनतण्हाएसिततण्हासु एसनतण्हं. पटिच्चाति आरब्भ. परियेसनाति पुनप्पुनं एसना. लाभोति रूपादिआरम्मणलाभो. विनिच्छयोति ञाणतण्हादिट्ठिवितक्कवसेन चतुब्बिधो विनिच्छयो. चतुब्बिधो हि धम्मो ‘‘एत्तकं मय्हं भविस्सती’’तिआदिना विनिच्छिनति अनेनाति विनिच्छयोति वुच्चति. छन्दरागोति बलवरागो. अज्झोसानन्ति ‘‘अहं मम’’न्ति बलवसन्निट्ठानं, परिग्गहोति तण्हादिट्ठिवसेन परिच्छिन्दित्वा गहणं. मच्छरियन्ति परेसं साधारणभावस्स असहनता. आरक्खाति द्वारपिदहनमञ्जूसगोपनादिवसेन आभुसो रक्खनं. आरक्खाधिकरणन्ति आरक्खकारणा, हेत्वत्थे चेतं पच्चत्तवचनं. दण्डादानादीसु परनिसेधनत्थं दण्डस्स आदानं दण्डादानं. तथा एकतोधारादिनो सत्थस्स आदानं सत्थादानं. कलहोति कायकलहोपि वाचाकलहोपि. विग्गहोति विरुद्धवसेन गहणं. विवादोति विरुद्धवसेन वदनं. ‘‘तुवं तुव’’न्ति अनादरवसेन वदनं तुवंतुवं वादो, पेसुञ्ञवसेन वदनं पेसुञ्ञवादो, मुसावसेन वदनं मुसावादो, दण्डादानञ्च सत्थादानञ्च कलहो च विग्गहो च विवादो च तुवंतुवंवादो च पेसुञ्ञवादो च मुसावादो च दण्डादान…पे… मुसावादा. मुसावादाति एत्थ वादसद्दो ‘‘तुवं तुव’’न्ति च ‘‘पेसुञ्ञ’’न्ति च एत्थापि योजेतब्बो. ‘‘अहं सेय्योहमस्मी’’ति पवत्तमानादयोति योजना. अधिट्ठितकालतो पट्ठाय न विकप्पेतब्बानीति अधिट्ठानविकप्पनं एकतो न कातब्बं, अधिट्ठिते न विकप्पेतब्बन्ति अधिप्पायो. परिणतं लाभं परिणामेतीति सम्बन्धो.

एतेसंयेवदानानन्ति एतेसंयेव अधम्मिकानं दानानं. सङ्घस्स निन्नन्ति सङ्घस्स नतं, नामितं वा लाभन्ति सम्बन्धो. सङ्घस्स नमति, नामियतीति वा निन्नं. तेसंयेवाति तेसंयेव तिण्णं धम्मिकदानानं. तयो तयो दानपटिग्गहपरिभोगे सम्पिण्डेत्वा नवको गहेतब्बो. तत्थेवाति समथक्खन्धके एव. ओवादवग्गस्साति भिक्खुनोवादवग्गस्स. तत्थेवाति ओवादवग्गस्स पठमसिक्खापदे एव. सब्बत्थाति सब्बेसु नवकेसु.

इति नवकवारवण्णनाय योजना समत्ता.

एकुत्तरिकनयो दसकवारवण्णना

३३०. दसकेसु अट्ठाने वा पनाति अकारणे वा पन. तत्थाति नवकेसु. ‘‘नत्थि दिन्नन्तिआदिवसेना’’ति आदिसद्देन ‘‘नत्थि यिट्ठं नत्थि हुत’’न्तिआदयो (ध. स. १२२१; म. नि. ९४.२२५; ३.९१, ११६; सं. नि. ३.२१०; अ. नि. १०.१७६) नव नत्थिका सङ्गहेतब्बा. ‘‘सस्सतो लोकोति आदिवसेना’’तिआदिसद्देन (दी. नि. १.३१; म. नि. १.२६९) ‘‘असस्सतो लोको’’तिआदयो (म. नि. १.२६९) नव अन्तग्गाहिके सङ्गण्हाति. विपरीता सम्मत्ताति दसहि मिच्छत्तेहि विपरीता दस सम्मत्ता सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि सम्माञाणं सम्माविमुत्तीति.

दस आदीनवा निद्दिट्ठाति सम्बन्धो. उन्दूरक्खायितन्ति मूसिकेन खादितं. एत्थ हि खेधातु खादनत्थो होति. अग्गिदड्ढन्ति अग्गिना दड्ढं. एतेसूति एतेसु दससु पंसुकूलेसु. उदकसाटिकं वा संकच्चिकं वाति भिक्खुनीनं उदकसाटिकं वा संकच्चिकं वा. एत्थ वासद्दो अनियमविकप्पत्थो.

पण्णसन्थारो तिणसन्थारेन सङ्गहितो. सब्बत्थाति सब्बेसु दसकेसु.

इति दसकवारवण्णनाय योजना समत्ता.

एकुत्तरिकनयो एकादसकवारवण्णना

३३१. एकादसकेसु तिणपादुकाति मुञ्जपब्बजेहि अवसेसा तिणमयपादुका. कट्ठपादुकसङ्गहमेवाति कट्ठपादुके सङ्गहं एव. तम्बलोहमयेन वा दारुमयेन वाति वासद्दो अनियमविकप्पत्थो. ‘‘नसि अनिमित्ता’’तिआदयो भिक्खुनिक्खन्धके (चूळव. ४२३) निद्दिट्ठा. ते सब्बेति सब्बे ते गण्ठिकविधा. नग्गेनाति अचेलकेन. ते सब्बेति सब्बे ते अवन्दियपुग्गला. पुब्बेति दसके. कम्मवग्गेति अवसाने कम्मवग्गे.

सो भिक्खु यं न निगच्छेय्य, एतं न निगतं अट्ठानं अनवकासोति योजना. एवञ्हि सति यंसद्दो किरियापरामसनो होति, अथ वा यं येन कारणेन न निगच्छेय्य, एतं कारणं अट्ठानन्ति योजना. अनधिगतं समाधिन्ति योजना. सद्धम्मास्साति सद्धम्मा अस्स. अस्स अक्कोसकपरिभासकस्स भिक्खुस्स सद्धम्मा न वोदायन्ति न परियोदपेन्तीति अत्थो. रोगातङ्कन्ति रोगसङ्खातं आतङ्कं. निरयं उपपज्जतीति निरयम्हि उपपज्जति. ‘‘उपपज्जती’’ति एत्थ उपइति कम्मप्पवचनीयउपसग्गेन युत्तत्ता ‘‘निरय’’न्ति एत्थ भुम्मत्थे उपयोगवचनं दट्ठब्बं. एत्थ एतस्मिं अङ्गुत्तरपाळियं (अ. नि. ११.६).

आसेवितायाति एत्थ आत्यूपसग्गो आदिकम्मत्थोति आह ‘‘आदितो पट्ठाय सेविताया’’ति. ‘‘निप्फादिताया’’तिइमिना भावितायाति एत्थ भूसद्दो सत्तत्थोति दस्सेति, ‘‘वड्ढिताया’’ति इमिना वड्ढनत्थोति दस्सेति. बहुलीकतायाति एत्थ बहुलं नाम अत्थतो पुनप्पुनन्ति आह ‘‘पुनप्पुनं कताया’’ति. सुयुत्तयानसदिसायाति सुट्ठु युत्तेन यानेन सदिसाय. इमिना यानीकतायाति एत्थ न यंकिञ्चि यानं विय कतं होति, अथ खो इच्छितिच्छितक्खणे आरोहनीयत्ता सुयुत्तयानं विय कतं होतीति दस्सेति. यथा करियमाने पतिट्ठा होतीति योजना. वत्थुकतायाति एत्थ वत्थुसद्दो पतिट्ठत्थोति दस्सेति. वसति पतिट्ठहति एत्थाति वत्थूति वचनत्थो कातब्बो. अनुट्ठितायाति एत्थ अनुसद्दो नउपच्छिन्नत्थो, ठाधातु उप्पज्जनत्थोति दस्सेन्तो आह ‘‘अनु अनु पवत्तिताया’’ति. ‘‘समन्ततो’’ति इमिना परिचितायाति एत्थ परिसद्दो समन्तत्थोति दस्सेति. ‘‘अभिवड्ढिताया’’ति इमिना चिधातु वड्ढनत्थोति दस्सेति. समारद्धायाति परिपुण्णं आराधिताय. राधधातु हि साधनत्थो होति. ‘‘वसीभावं उपनीताया’’ति इमिना तदत्थं अधिप्पायेन दस्सेति. ‘‘न पापकं सुपिनं पस्सती’’ति वचनस्स अत्थापत्तिनयं दस्सेन्तो आह ‘‘भद्रकं पना’’तिआदि. वुद्धिकारणभूतन्ति वुद्धिया कारणभूतं सुपिनन्ति सम्बन्धो. देवता रक्खन्तीति एत्थ सामञ्ञतो वुत्तेपि आरक्खदेवतायेव गहेतब्बाति आह ‘‘आरक्खदेवता’’ति. आरक्खदेवता नाम भुम्मदेवादयो. खिप्पन्ति भावनपुंसकं. इमिना तुवटं चित्तन्ति एत्थ तुवटसद्दो खिप्पपरियायोति दस्सेति. उत्तरिमप्पटिविज्झन्तोति एत्थ ‘‘उत्तरि’’न्ति पदस्स अवधिपेक्खत्ता तस्स अवधि च उत्तरिसद्दस्स इध अरहत्तवाचकभावञ्च विधधातुया सच्छिकरणत्थञ्च दस्सेन्तो आह ‘‘मेत्ताझानतो’’तिआदि. तत्थ ‘‘मेत्ताझानतो’’ति इमिना अवधिं दस्सेति, ‘‘अरहत्त’’न्ति इमिना ‘‘उत्तरि’’न्ति पदस्स सरूपत्थं दस्सेति, ‘‘असच्छिकरोन्तो’’ति इमिना विधधातुया सच्छिकरणत्थं दस्सेति. सब्बत्थाति सब्बेसु एकादसकेसु.

इति एकादसकवारवण्णनापरियोसानाय

एकुत्तरिकवण्णनाय

योजना समत्ता.

उपोसथादिपुच्छाविस्सज्जना

३३२. विस्सज्जने एवमत्थो वेदितब्बोति योजना. कायसामग्गी आदि नामाति योजना. ओसारणकिरियाति कथनकिरिया. छन्दपवारणंआहरित्वाति छन्दञ्च पवारणञ्च आहरित्वा. पवारणाकथाति ‘‘सङ्घं भन्ते पवारेमी’’तिआदिका (महाव. २१०) पवारणाकथा. तज्जनीयकम्मादीसु वत्थु नाम किं? पुग्गलो नाम कोति आह ‘‘वत्थु नामा’’तिआदि. तत्थ येन वत्थुनाति भण्डनकारकादिना येन वत्थुना करणभूतेन, हेतुभूतेन वा . येनाति पुग्गलेन कत्तुभूतेन, कतन्ति सम्बन्धो. ‘‘तस्सा तस्सा कम्मवाचाया’’ति पदं ‘‘अवसानवचन’’न्ति पदे अवयविसम्बन्धो. सब्बत्थाति सब्बेसु विस्सज्जनेसु.

इति उपोसथादिपुच्छाविस्सज्जनवण्णनाय योजना

समत्ता.

अत्थवसपकरणवण्णना

३३४. अत्थवसपकरणेति अवयविआधारो. दस अत्थवसेतिआदीसूति अवयवाधारो. न्ति वचनं. उपरिमं उपरिमं पदन्ति ‘‘सङ्घफासुताया’’तिआदिकं उत्तरुत्तरि वुत्तं पदं. हेट्ठिमस्स हेट्ठिमस्स पदस्साति ‘‘सङ्घसुट्ठुताया’’तिआदिकस्स अधो अधो वुत्तस्स पदस्स.

यदेतं पदसतं वुत्तन्ति योजना. तत्थाति तस्मिं पदसते, निद्धारणे भुम्मं, अत्थसतन्ति अभिधेय्यसतं. धम्मसतन्तिअभिधानसतं, पाळिसतन्ति अत्थो. ‘‘अत्थसतं धम्मसत’’न्ति पदानं अत्थन्तरविकप्पं दस्सेन्तो आह ‘‘अथ वा’’तिआदि. तत्थ ये दस अत्थवसे पटिच्च पञ्ञत्तं, तेसं दसअत्थवसानन्ति योजना, ये दस अत्थवसे पुब्बे वण्णिता, तेसं दसअत्थवसानन्ति योजना. पठमपाराजिकवण्णनायं (पारा. अट्ठ. १.३९) वण्णिताति सम्बन्धो. तत्थाति ‘‘सङ्घसुट्ठुताया’’तिआदिपाठे. सुट्ठु देवाति सुट्ठु महाराज. हि यस्मा आणाबलभोगबलइस्सरियबलेहि दिब्बति, तस्मा देवोति वुच्चति. यो चाति गहट्ठो वा पब्बजितो वा, सम्पटिच्छतीति सम्बन्धो. तस्माति यस्मा हिताय सुखाय होति, तस्मा. आनिसंसं दस्सेत्वा पञ्ञपेस्सामीति सम्बन्धो. अभिभवित्वा न पञ्ञपेस्सामीति योजना. इधाति अत्थवसपकरणे. तदत्थजोतकानन्ति सोयेव अत्थो तदत्थो, तस्स जोतका तदत्थजोतका, तेसं. इदानि वेदितब्बानीति सम्बन्धो. अत्थं जोतेन्तीति अत्थजोतका, सद्दा. नीहरित्वा, नियमेत्वा वा अत्थो वुच्चते इमाहि सद्दपञ्ञत्तीहीति निरुत्तियो.

अत्थसतन्ति गाथायं अत्थवसे पकरणे अत्थसतं वेदितब्बन्तिआदिना योजना कातब्बा. इति हीति इति एव. हिसद्दो हि एवसद्दत्थो. इदन्ति ‘‘अत्थसत’’न्तिआदिवचनं, वुत्तन्ति सम्बन्धो. एतन्ति यथावुत्तं अत्थं पटिच्चाति सम्बन्धो.

इति समन्तपासादिकाय विनयसंवण्णनाय

महावग्गवण्णनाय

योजना समत्ता.

पठमगाथासङ्गणिकं

सत्तनगरेसु पञ्ञत्तसिक्खापदवण्णना

३३५. एकंसन्ति एत्थ भुम्मत्थे उपयोगवचनन्ति आह ‘‘एकस्मिं अंसे’’ति. दसनखसमोधानसमुज्जलन्ति दसन्नं नखानं समूहेन सुट्ठु उज्जलं. एत्थ ‘‘समुज्जल’’न्ति इमिना अञ्जलिन्ति पदस्स आदरेन, अभिमुखं वा जलति दिब्बतीति अञ्जलीति अत्थं दस्सेति. आसीसमानरूपोवाति एत्थ आसीसमानरूपो एवाति अत्थं पटिक्खिपन्तो आह ‘‘पच्चासीसमानरूपो विया’’ति. एत्थ ‘‘विया’’ति इमिना ‘‘आसीसमानो इवा’’ति पदविभागं कत्वा इवसद्दो उपमत्थजोतकोति दस्सेति. किस्साति एत्थ करणत्थे छट्ठीविभत्ति होतीति आह ‘‘केन कारणेना’’ति. इधाति मम निसिन्नट्ठानं. ‘‘आगतो’’ति इमिना इधमागतोति एत्थ मकारो पदसन्धिकरमत्तोति दस्सेति. अस्साति उपालिस्स विस्सज्जेसीति सम्बन्धो. सब्बत्थाति सब्बेसु पञ्हेसु. इतीति एवं.

तत्थाति विस्सज्जने. भद्दको ते उम्मङ्गोति एत्थ उम्मङ्गसद्दो पञ्हवाचकोति आह ‘‘भद्दका ते पञ्हा’’ति. तत्थ तेति तव. कस्मा पञ्हा ‘‘उम्मङ्गो’’ति वुच्चतीति आह ‘‘पञ्चा ही’’तिआदि. हि यस्मा उम्मङ्गोति वुच्चति, तस्मा पञ्हा उम्मङ्गो नामाति योजना. ‘‘उम्मुज्जित्वा ठितत्ता’’ति इमिना उम्मुज्जतीति उम्मङ्गोति वचनत्थं दस्सेति. मुजधातु उकारस्स अकारो, अविज्जन्धकारसङ्खाता उदकतो उम्मुज्जतीति अत्थो. ‘‘तग्घा’’ति निपातस्स तस्मा कारणाति अत्थं दस्सेन्तो आह ‘‘यस्मा’’तिआदि. ‘‘सम्पटिच्छनत्थे’’ति इमिना तग्घसद्दो साधुअत्थोति दस्सेति, तग्घ साधूति अत्थो. तीणियेवाति ‘‘समादहित्वा विसिब्बेन्ती’’ति एकं, ‘‘सामिसेना’’ति एकं, ‘‘ससित्थक’’न्ति एकन्ति इमानि तीणियेव.

चतुविपत्तिवण्णना

३३६. यं तं पुच्छिम्हाति एत्थ निग्गहिततो परं अकारलोपोति आह ‘‘यं तं अपुच्छिम्हा’’ति . तत्थ न्ति पञ्हं. न्ति तुवं. ‘‘त्व’’न्तिपि पाठो, अयमेवत्थो. तं तदेवाति तं तं एव पञ्हं. अञ्ञथाति अञ्ञं आकारं.

ये दुट्ठुल्ला सा सीलविपत्तीति एत्थ ननु सीलविपत्तिं पुच्छन्तो पञ्हो नत्थि, कस्मा पन ‘‘सा सीलविपत्ती’’ति विस्सज्जनं वुत्तन्ति आह ‘‘किञ्चापी’’तिआदि. एतन्ति ‘‘ये दुट्ठुल्ला सा सीलविपत्ती’’ति वचनं. तमेवत्थं वित्थारेन्तो आह ‘‘चतूसु ही’’तिआदि. वत्वाति संखेपेन वत्वा.

तिस्सन्नं विपत्तीनन्ति सीलविपत्तितो अवसेसानं तिस्सन्नं विपत्तीनं. तत्थाति ‘‘थुल्लच्चय’’न्तिआदिवचने.

‘‘अब्भाचिक्खन्ती’’ति पदस्स कत्तारं दस्सेन्तो आह ‘‘वदन्ता’’ति. ‘‘तथाह’’न्तिआदिना वदनाकारं दस्सेति.

‘‘अयं छही’’ति इमिना अयं साति एत्थ सासद्दो पदालङ्कारोति दस्सेति. एत्तावताति एत्तकेन ‘‘थुल्लच्चय’’न्तिआदिवचनमत्तेन. विस्सज्जितं होतीति सम्बन्धो.

छेदनकादिवण्णना

३३७. कतिछेदनकानीतिआदिपुच्छानं अनुसन्धिपुच्छाभावं दस्सेन्तो आह ‘‘यस्मा पना’’तिआदि. पुच्छा हि अनुसन्धिअननुसन्धिवसेन दुविधा. तत्थ विस्सज्जनेन अनुसन्धिवसेन पुच्छा अनुसन्धिपुच्छा नाम, विस्सज्जनमनपेक्खित्वा यथाकामपुच्छा अननुसन्धिपुच्छा नाम. तासं वित्थारो नेत्तिअट्ठकथादीसु गहेतब्बो. इधापि ‘‘एकादस यावततियका’’ति विस्सज्जनेन अनुसन्धानत्ता अनुसन्धिपुच्छा नाम. यस्मा पन विस्सज्जितोति सम्बन्धो. सङ्खावसेनाति एकादसा’’ति सङ्खाय सत्तिया, आयत्तेन वा. सङ्खानुसन्धिवसेनेवाति ‘‘कती’’ति सङ्खाय अनुसन्धिवसेन एव. तेसन्ति पञ्हानं. तत्थाति ‘‘छ छेदनकानी’’तिआदिपाठे. इदमेवाति इदं एव वचनं. अपुब्बन्ति पुब्बे न वुत्तं, अपोराणं नवन्ति अत्थो. यं पनेतन्ति यं पन एतं वचनं. ‘‘सोळसा’’ति इमिना सोदसाति एत्थ दकारस्स ळकारं कत्वा ‘‘सोळसा’’ति पाठोपि युज्जतीति दस्सेति. जानन्ति पञ्ञत्ताति एत्थ ‘‘एवं वत्वा’’ति पाठसेसं अज्झाहरित्वा योजेतब्बभावं दस्सेन्तो आह ‘‘जान’’न्ति एवं वत्वा पञ्ञत्ता’’ति. तेति ‘‘जान’’न्ति पञ्ञत्ता सिक्खापदाति अत्थो. एवन्ति वक्खमाननयेन. पविसेय्यातीति एत्थ इतिसद्दो परिसमानत्थो. इति वेदितब्बोति योजना.

असाधारणादिवण्णना

३३८. पुरिम पञ्हन्ति ‘‘कति छेदनकानी’’तिआदिपञ्हानं पुरे वुत्तं पञ्हं. तत्थाति ‘‘वीसं द्वे सतानी’’तिआदिपाठे. ‘‘द्वेअनियतेही’’ति पदस्स असमाहारदिगुवाक्यं दस्सेन्तो आह ‘‘द्वीहि अनियतेही’’ति. ‘‘सद्धि’’न्ति इमिना सहादियोगे करणवचनन्ति दस्सेति.

गाथायं ‘‘धोवनञ्च सिक्खापद’’न्तिआदिना योजना कातब्बा. द्वे लोमाति द्वे एळकलोमसिक्खापदानि.

‘‘सकलो’’तिआदिकाय अड्ढतेय्यगाथाय योजना सुविञ्ञेय्याव.

सङ्घम्हादस निस्सरेति एत्थ ‘‘सङ्घम्हा निस्सारीयती’’ति (पाचि. ६८०, ७३०) एवं वुत्ता दसाति योजनानयं दस्सेन्तो आह ‘‘सङ्घम्हा निस्सारीयती’’तिआदि. तत्थाति भिक्खुनिविभङ्गे. तथाति यथा खुद्दका, तथाति अत्थो. इतीति एवं.

तेसन्ति पाराजिकानं. कण्हसप्पादयो दुरासदा विय दुरासदा होन्तीति योजना. ‘‘दुरूपगमनाति इमिना सदधातुया गत्यत्थं दस्सेति. दुरासज्जनाति दुक्खेन आसज्जितब्बा, आसज्जितुं न सुकराति अत्थो. समूपमाति समउपमा. समूपमाकारं दस्सेन्तो आह ‘‘यथा’’तिआदि.

साधारणन्ति अट्ठहि पाराजिकेहि साधारणं. एकेकस्स पाराजिकस्साति सम्बन्धो. अविरूळ्ही भवन्ति तेति एत्थ उपमानोपमेय्यानं पाकटभावं कत्वा योजनानयं दस्सेन्तो आह ‘‘यथा एते’’तिआदि. अविरूळ्हिधम्माति अविरूळ्हीसभावा. पकतिसीलभावेनाति पकतिया सीलवन्तभावेन, ‘‘पकतिसीलाभावेना’’तिपि पाठो, पकतिसीलस्स अभावेन, अभावहेतूति अत्थो. एत्तावताति एत्तकेन ‘‘अट्ठेव पाराजिका’’तिआदिवचनमत्तेन, दस्सितं होतीति सम्बन्धो. विभत्तियोति पाराजिकादिवसेन विभजितब्बाति विभत्तियोति. तत्थाति ‘‘तेवीसति सङ्घादिसेसा’’तिआदिपाठे . सब्बसङ्गाहिकवचनन्ति सब्बेसं तिण्णं समथानं, सब्बासं वा आपत्तीनं समथानं सङ्गाहिकवचनं. ‘‘द्वीहि समथेही’’ति सम्मुखाविनयेन च पटिञ्ञातकरणेन चाति द्वीहि समथेहि.

एतन्ति ‘‘द्वे उपोसथा द्वे पवारणा’’ति वचनं. विभजनानीति विभजितब्बानं विभजनकिरियाय अविनाभावतो भाववसेन वुत्तं, तस्मा विभजितब्बाति विभत्तियोति वचनत्थो कातब्बो. अपरापि इमा विभत्तियो होन्तीति योजना. हेट्ठा वुत्तस्स ‘‘विभत्तिमत्तदस्सनेनेव चेतं वुत्तं, न समथेहि वूपसमनवसेना’’ति वचनस्स अत्थनयतो अञ्ञं अत्थनयं दस्सेन्तो आह ‘‘अथवा’’तिआदि, ‘‘इमापि विभत्तियो’’ति पदं ‘‘निस्साया’’ति पदे अवुत्तकम्मं . निस्साय आपज्जन्तीति सम्बन्धो. ताति आपत्तियो. वुत्तप्पकारेहेवाति तीहि समथेहीति वुत्तपकारेहेव. तंमूलिकानन्ति ते एव उपोसथादयो मूलमेतासन्ति तंमूलिका, तासं. इमिना कारियूपचारेन वुत्तनयं दस्सेति. ता विभत्तियोति उपोसथादिविभत्तियो.

पाराजिकादिआपत्तिवण्णना

३३९. एवं विस्सज्जेत्वाति सम्बन्धो. यदिदं आपत्तिपाराजिकं नामाति योजना. आपत्तिपाराजिकन्ति आपत्तिसङ्खातं पाराजिकं. ‘‘पराजयमापन्नो’’ति इमिना सासनतो पुग्गलं पराजेतीति पाराजिकन्ति वचनत्थं दस्सेति. ण्यपच्चयो हेतुकत्वत्थवाचको, यकारस्स ककारो. चुतोति चवको. परद्धोति विरद्धो. भट्ठोति पतितो. निरङ्कतोति सङ्घम्हा अपसारितो. अनीहते तस्मिं पुग्गलेति तस्मिं पुग्गले सङ्घम्हा नीहरित्वा न हरिते, अनपनीतेति अत्थो. ‘‘उपोसथपवारणादिभेदो’’ति इमिना संवाससरूपं दस्सेति. ब्यञ्जने आदरमकत्वा ‘‘एतं आपत्ती’’ति वुत्तं. अयं हीति अयं एवं वक्खमानो. एत्थाति गाथायं. तेन तस्माति एत्थ ‘‘तस्मा’’ति पदेन ‘‘तेना’’ति पदस्स कारणत्थं दस्सेति.

एत्थाति दुतियगाथायं. आदिम्हि चेव इच्छितब्बोति सम्बन्धो. हीति सच्चं. एत्थाति परिवासदानादीसु चतूसु कम्मेसु. ‘‘सङ्घो’’तिआदिवचनत्थो तिपदभिन्नाधिकरणबाहिरत्थसमासो होति, चेवसद्दचसद्देहि आदिसेसपदानं उभयपदत्थपधानभावं दस्सेति, ‘‘इच्छितब्बो’’ति पदं कारकानं किरियापेक्खत्ता किरियत्थाय पक्खित्तं. अस्साति आपत्तिया, इमिना अञ्ञपदं दस्सेति. इच्छितब्बत्थे अपच्चयं कत्वा तद्धितन्तिपि वदन्ति. लहुकनयो पनेस. अयं पनेत्थ गरुकनयो – आदि च सेसो च आदिसेसा, सङ्घो आदिसेसेसु अस्सा इच्छितब्बोति सङ्घादिसेसोति.

अनेकंसिकतंपदन्ति एत्थ पदन्ति सिक्खापदं. अनेकंसेन कतं अनेकंसिकतन्ति दस्सेन्तो आह ‘‘यस्मा इदं सिक्खापदं अनेकंसेन कत’’न्ति. यस्मा कतं, तस्मा अनियतोति पवुच्चतीति योजना. तत्थाति अनियते. यत्थाति सिक्खापदे. सोपीति सिक्खापदधम्मोपि.

अच्चयेसूति दोसेसु. ते हि निद्दोसं अतिक्कम्म अयन्ति गच्छन्ति पवत्तन्तीति अच्चयाति वुच्चन्ति. तेनाति अच्चयेन. थूलोति ओळारिको. ‘‘थूलत्ता’’ति इमिना ‘‘तेनेत’’न्ति एत्थ तेनसद्दस्स कारणत्थं दस्सेति. अच्चयस्स थूलत्ताति सम्बन्धो. एतन्ति आपत्तिधम्मं. इमाय गाथाय अञ्ञेसं लहुकापत्तीनं थूलो अच्चयो थुल्लच्चयोति वचनत्थं दस्सेति. द्वेभावे सति संयोगपरत्ता रस्सो होतीति दट्ठब्बं.

‘‘निस्सज्जित्वा देसेतब्बतो’’ति इमिना निस्सज्जनं निस्सग्गो, आपत्तिदेसनतो पुब्बभागे कत्तब्बस्स विनयकम्मस्सेतमधिवचनं, सो एतस्सत्थीति निस्सग्गियन्ति वचनत्थं दस्सेति.

कुसलधम्मसद्देन कुसलचित्तमेव गहेतब्बन्ति आह ‘‘कुसलधम्मसङ्खातं कुसलचित्त’’न्ति. ‘‘कुसलचित्तं पातेती’’ति इमिना चित्तं पातेतीति पाचित्तियन्ति वचनत्थं दस्सेति. एत्थ ‘‘चित्तपातिय’’न्ति वत्तब्बे पदविपरियायं कत्वा, तकारस्स च लोपं कत्वा ‘‘पाचित्तिय’’न्ति वुत्तं. अचिन्तेय्यो हि पाळिनयो. ण्यपच्चयो हेतुकत्वत्थवाचको. ननु ‘‘पातेति कुसलं धम्म’’न्ति इमिनाव ‘‘पाचित्तिय’’न्ति पदस्स निब्बचनं सिद्धं, कस्मा पन ‘‘अपरज्झति चित्तसम्मोहनट्ठान’’न्ति वुत्तन्ति आह ‘‘यं पना’’तिआदि. यस्मा होतीति सम्बन्धो.

पाटिदेसनीयासु निब्बचनमेव अदस्सेत्वा कस्मा ‘‘भिक्खु अञ्ञातको सन्तो’’तिआदि वुत्तन्ति आह ‘‘वुत्तगारय्हभावकारणदस्सनत्थमेवा’’ति. ‘‘पटिदेसेतब्बतो’’ति इमिना अञ्ञापत्तिदेसनानयतो ‘‘गारय्ह’’न्तिआदिना पटि विसुं वत्वा देसेतब्बाति पाटिदेसनीयाति निब्बचनं दस्सेति.

दुक्कटन्ति एत्थ दुसद्दो दुट्ठुअत्थो च विरूपत्थो च होतीति दस्सेन्तो आह ‘‘दुट्ठु कतं, विरूपं वा कत’’न्ति. न्ति कम्मं. तं पनेतन्ति दुक्कटं, खलितन्ति सम्बन्धो. अस्साति दुक्कटस्स. तस्सत्थो एवं वेदितब्बोति योजना. हीति वित्थारो. यं पापन्ति योजना. यदीति अथ. यदिसद्दो हि अथपरियायो. इदम्पीति इदम्पि कम्मं, पापन्ति सम्बन्धो.

‘‘लपित’’न्ति इमिना दुराभट्ठन्ति एत्थ भासधातुया कथनत्थं दस्सेति. न्ति वचनं. किञ्च भिय्योति ततो अतिरेकं कथेतब्बवचनं किञ्चाति अत्थो. संकिलिट्ठञ्च यं पदन्ति एत्थ चकारो पिसद्दत्थो ‘‘पद’’न्ति एत्थ योजेतब्बो, यंसद्दो कारणत्थोति आह ‘‘संकिलिट्ठं यस्मा तम्पि पद’’न्ति. तम्पि पदन्ति तम्पि वचनं. पदसद्दो हि वचनवाचको. तम्पि वचनं यस्मा संकिलिट्ठं होतीति योजना. कथं संकिलिट्ठं होतीति योजना. ‘‘यस्मा’’ति पदेन यंसद्दो कारणत्थोति दस्सेति. न्ति पदं. ‘‘एतं इति वुच्चती’’ति संवण्णेतब्बपदं. ‘‘दुब्भासितन्ति एतं वुच्चती’’ति संवण्णनापदं. एतन्ति एतं पदं, एतं वचनन्ति अत्थो.

एत्थाति सेखियगाथाय. इदन्ति आपत्तीनं निब्बचनदीपकं वचनं, वुत्तन्ति सम्बन्धो. कस्स दीपनत्थं वुत्तन्ति आह ‘‘सङ्गहितस्स अत्थस्स दीपनत्थ’’न्ति.

तत्थाति ‘‘छन्नमतिवस्सती’’तिआदिवचने. गेहन्ति पकतिगेहं. इदं पन गेहन्ति योजना. वित्थारेन्तो आह ‘‘मूलापत्तिञ्ही’’तिआदि. ‘‘अविवट’’न्ति वत्वा तस्सत्थं दस्सेतुं वुत्तं ‘‘सुच्छन्न’’न्ति. विवटन्ति अच्छन्नं. नातिवस्सनभावं वित्थारेन्तो आह ‘‘मूलापत्तिञ्ही’’तिआदि. विवरन्तो भिक्खु नापज्जतीति सम्बन्धो. सुद्धन्तेति सुद्धकोट्ठासे. ‘‘तस्मा’’ति च ‘‘तेना’’ति च येभुय्येन अत्थतो एकं, तस्मा वुत्तं ‘‘तेन कारणेना’’ति. एवञ्चेतं विवटन्ति एवं एतं छन्नं चे विवटन्ति योजना.

परिपातियमानानन्ति अभिभूयमानानं. ‘‘रुक्खादिगहनं अरञ्ञ’’न्ति इमिना पवनन्ति पदस्स अरञ्ञपरियायतं दस्सेति. गतिसद्दस्स भवभेदादिअत्थं पटिक्खिपित्वा पटिस्सरणत्थे होतीति दस्सेन्तो आह ‘‘पटिस्सरणं होती’’ति. न्ति पवनं. तेति मिगा. ‘‘अस्ससन्ती’’ति पदेन ‘‘पस्ससन्ती’’ति अत्थोपि गहेतब्बो अविनाभावतो, आनापानं करोन्तीति अत्थो. आकासोति अजटाकासो. पक्खीनन्ति विहङ्गमानं. ‘‘सब्बेसं सङ्खतधम्मान’’न्ति इमिना धम्मानन्ति एत्थ सङ्खतधम्मोयेव गहेतब्बोति दस्सेति. ‘‘विनासोवा’’ति इमिना विभवसद्दो विनासवाचकोति दस्सेति. तेसन्ति सब्बेसम्पि सङ्खतधम्मानं. गतीति पतिट्ठा. कस्मा विभवो धम्मानं गति होतीति आह ‘‘न ही’’तिआदि. हीति यस्मा. तेति सब्बेपि सङ्खतधम्मा. विनासन्ति विभवं. सुचिरम्पीति असीतिवस्सादिकालम्पि. निब्बानं अरहतो गतीति संवण्णेतब्बपदं. ‘‘खीणासवस्सा’’ति इमिना अरहतोति पदस्स अत्थं दस्सेति. ‘‘अनुपादिसेसनिब्बानधातू’’ति इमिना ‘‘निब्बान’’न्ति पदस्स इध अधिप्पेतनिब्बानं दस्सेति. गाथाय ते ते अत्था संगहेत्वा गणियन्ति एत्थाति गाथासङ्गणिकं.

इति पठमगाथासङ्गणिकवण्णनाय योजना समत्ता.

अधिकरणभेदं

उक्कोटनभेदादिवण्णना

३४०. अधिकरणभेदे एवमत्थो वेदितब्बोति योजना. दस्सेतुं आहाति सम्बन्धो. द्वे समथेति एत्थ द्विन्नं समथानं सरूपं दस्सेन्तो आह ‘‘सम्मुखाविनयञ्च येभुय्यसिकञ्चा’’ति. ‘‘पटिसेधेती’’ति इमिना उक्कोटेतीति एत्थ कुटधातुया छेदनत्थं अत्थतो दस्सेति. छेदनं नाम अत्थतो समथपटिसेधनन्ति अत्थो.

३४१. द्वादससु उक्कोटेसूति निद्धारणे भुम्मं. अकतं कम्मन्तिआदयोति एत्थ आदिसद्देन ‘‘दुक्कटं कम्मं, पुन कातब्बं कम्म’’न्ति द्वे उक्कोटा सङ्गहेतब्बा. अनिहतं कम्मन्तिआदयोति एत्थ आदिसद्देन ‘‘दुन्निहतं, पुन निहनितब्ब’’न्ति द्वे उक्कोटा सङ्गहेतब्बा. अविनिच्छितन्तिआदयोति एत्थ आदिसद्देन ‘‘दुविनिच्छितं, पुन विनिच्छितब्ब’’न्ति द्वे उक्कोटा सङ्गहेतब्बा. अवूपसन्तन्तिआदयोति एत्थ आदिसद्देन ‘‘दुवूपसन्तं, पुन वूपसमेतब्ब’’न्ति द्वे उक्कोटा सङ्गहेतब्बा. अपिचाति सामञ्ञतो पन.

तत्थ जातकन्ति एत्थ तसद्दस्स विसयं दस्सेन्तो आह ‘‘यस्मिंविहारे’’ति. यस्मिंविहारे उप्पन्नं होतीति सम्बन्धो. अञ्ञमञ्ञस्स अत्तेसु, अत्तानं वा पटिपक्खं अत्थयन्ति इच्छन्तीति अत्तपच्चत्थिका. पाळिमुत्तकविनिच्छयेनेवाति पाळियं आगतेहि समथेहि मुत्तकेन धम्मदेसनामत्तविनिच्छयेनेव. इदन्ति अधिकरणं. येनापि विनिच्छयेनाति पाळिमुत्तकेन येनापि विनिच्छयेन.

अञ्ञोति नेवासिकेहि अञ्ञो विनयधरो पुच्छतीति सम्बन्धो. तेहि चाति नेवासिकेहि च.

एतस्साति विनयधरस्स. अयन्ति विनयधरो. तत्थाति तं गामं. अञ्ञमञ्ञं वा सञ्ञापेन्तीति अत्तपच्चत्थिका अञ्ञमञ्ञं वा सञ्ञापेन्ति. ते भिक्खूति ते अत्तपच्चत्थिका भिक्खू. निज्झापेन्तीति सञ्ञापेन्ति. उक्कोटेति योति यो उक्कोटेति. एतेति अत्तपच्चत्थिके भिक्खू, दिस्वाति सम्बन्धो. तत्थाति गामं. तत्थेवाति अन्तरामग्गे एव.

तत्थेवाति गाममेव. तत्थेवाति तस्मिंयेव ठाने. तत्थ गतन्ति तं गामं गतं.

‘‘एसेव नयो’’ति इमिना पाचित्तियमेव अतिदिसति.

सङ्घेन…पे… अधिकरणे वदन्तोपीति सम्बन्धो. यं पनेतं आपत्तिवुट्ठानं नाम होतीति योजना. एतन्ति आपत्तिवुट्ठानं. वदन्तोपीति पिसद्दो न केवलं तिणवत्थारकं उक्कोटेन्तोयेव उक्कोटेति नाम, अथ खो वदन्तोपीति दस्सेति.

छन्दागतिं गच्छन्तोतिआदीसु अगतिगमनाकारं दस्सेन्तो आह ‘‘विनयधरो हुत्वा’’तिआदि. अत्थाय उक्कोटेन्तोति सम्बन्धो. तस्साति अनत्थं चरन्तस्स. मन्दो पन उक्कोटेति नामाति सम्बन्धो. एको बलवनिस्सितो च होतीति सम्बन्धो. गहनमिच्छादिट्ठिन्ति गहनसदिसं मिच्छादिट्ठिं पवनसदिसं मिच्छादिट्ठिन्ति अत्थो. बलवन्ते चाति एत्थ सद्दो सब्बकम्मेसु योजेतब्बो. निस्सितत्ताति एकस्स निस्सितत्ता. बलवनिस्सितो चाति एत्थापि च सद्दो सब्बकत्तूसु योजेतब्बो. तस्साति विसमादिनिस्सितस्स.

सोति सामणेरो. मङ्कुभूतात्थाति मङ्कू हुत्वा भूता, मङ्कुं वा पत्ता अत्थ भवथाति अत्थो. तेति पराजयभिक्खू. तस्साति सामणेरस्स. सोति सामणेरो. तेति पराजयभिक्खू. न्ति सामणेरं. सोति दहरो. ततोति सन्निपातकारणा. हिय्योति अनन्तरातीताहे. इतीति एवं वदेति. सोति दहरो. इदं सिक्खापदं पञ्ञत्तन्ति योजना. गच्छाति गच्छाहि. इतीति एवं वत्तब्बोति योजना.

सङ्घेन सद्धिं अधिकरणं विनिच्छिनित्वा परिवेणगतं एकं भिक्खुन्ति योजना. किस्साति केन कारणेन. एवं इमिनाकारेन विनिच्छितब्बं ननूति योजना. सोति विनिच्छयकारको भिक्खु. छन्ददायको सुविञ्ञेय्योयेव.

अधिकरणनिदानादिवण्णना

३४२. किंनिदानन्तिआदीसु छसु पदेसु समासभावं दस्सेन्तो आह ‘‘किंनिदानमस्सा’’तिआदि. अस्साति विवादाधिकरणस्स. ‘‘किंनिदान’’न्ति पदानं सतिपि समासभावे ब्यञ्जनन्तपकतिकत्ता ‘‘कि’’न्ति निग्गहितन्तभावेन उच्चारणं कातब्बं. सब्बानेतानीति सब्बानि निदानन्तिआदीनि एतानि पदानि. वेवचनानीति एकस्मिंयेव ‘‘कारण’’न्ति अत्थे विविधानि वचनानि विवचनानि, तानियेव वेवचनानि. अथ वा विविधं वचनमेतस्सत्थस्साति विवचनं, कारणसङ्खातो अत्थो, अभिधेय्यअभिधानभावेन सम्बन्धत्ता विवचनस्स एतानि वेवचनानि, पदानि.

‘‘अट्ठारसभेदकरवत्थुसङ्खातो’’ति इमिना विवादसरूपं दस्सेति. विवादन्ति अट्ठारसभेदकरवत्थुसङ्खातं विवादं. एतन्ति ‘‘विवादनिदान’’न्ति एतं वचनं. अस्साति अनुवादाधिकरणस्स. इदम्पीति ‘‘अनुवादनिदान’’न्ति वचनम्पि. अस्साति आपत्ताधिकरणस्स. एतन्ति ‘‘आपत्तिनिदान’’न्ति वचनं. किच्चमेव ब्यञ्जनवड्ढनवसेन किच्चयन्ति वुत्तं. अस्साति किच्चाधिकरणस्स. समनुभासनादीनं उप्पज्जनककिच्चानन्ति सम्बन्धो. एतन्ति ‘‘किच्चयनिदान’’न्ति वचनं. एकपदयोजनाति एकेन ‘‘निदान’’न्ति पदेन योजना. सब्बपदानीति सब्बानि समुदयादीनि पदानि.

नवन्नन्ति जातिवसेन छन्नं हेतूनं नवसु अन्तोगधत्ता तिकवसेनेतं वुत्तं. ब्यञ्जनमत्तन्ति हेतुपच्चयवसेन ब्यञ्जनमेव. हीति सच्चं, यस्मा वा. एत्थाति ततियपुच्छाविस्सज्जने.

३४३. द्वादस मूलानीति एत्थ द्वादसन्नं मूलानं सरूपं दस्सेन्तो आह ‘‘कोधउपनाहयुगळकादीनी’’तिआदि . एत्थ (विभ. ८३३, ९४४) आदिसद्देन मक्खपळासयुगळ इस्सामच्छरिययुगळ मायासाठेय्ययुगळ पापिच्छमिच्छादिट्ठियुगळ सन्दिट्ठिपरामासिआधानग्गाहिदुप्पटिनिस्सग्गियुगळवसेन पञ्च युगळानि सङ्गण्हाति. अज्झत्तसन्तानप्पवत्तानीति नियकज्झत्तसन्ताने पवत्तानि.

अट्ठारसभेदकरवत्थूनं समुट्ठानभावं निब्बचनेन पकासेन्तो आह ‘‘तं ही’’तिआदि. न्ति अनुवादाधिकरणं, समुट्ठातीति सम्बन्धो. एत्थ च ‘‘एतेसू’’ति इमिना अधिकरणभावं दस्सेति. ‘‘एतेही’’ति इमिना करणभावं दस्सेति. तेनाति कारणेन. अस्साति विवादाधिकरणस्स. एतानीति अट्ठारसभेदकरवत्थूनि. सब्बत्थाति सब्बेसं अधिकरणानं सब्बेसु समुट्ठानेसु.

३४४. एकेन अधिकरणेन किच्चाधिकरणेनाति इदं वुत्तन्ति सम्बन्धो. एतानीति अधिकरणानि. एकंसतोति एकंसेन, एककोट्ठासेनाति अत्थो. हीति सच्चं, यस्मा वा.

सावसेसापत्ति सम्मति विय अनवसेसापत्ति न सम्मतीति योजना. कस्मा न सम्मतीति आह ‘‘न ही’’तिआदि. हीति यस्मा. साति अनवसेसा आपत्ति. ततोति अनवसेसापत्तितो. एत्थ च ‘‘न सक्का देसेतु’’न्ति इमिना देसनागामिनिया अभावं दीपेति. ‘‘न सक्का…पे… पतिट्ठातु’’न्ति इमिना वुट्ठानगामिनिया अभावं दीपेति.

३४९. ततोति नयतो. यत्थ सतिविनयोतिआदिका छ यमकपुच्छाति सम्बन्धो. तासन्ति पुच्छानं. पकासितोति पाकटो.

३५१. द्विन्नम्पि समथानन्ति सम्मुखाविनयसतिविनयवसेन द्विन्नम्पि समथानं. यस्माति येन कारणेन न सक्काति सम्बन्धो. पत्तवट्टीनं नानाकरणन्ति सम्बन्धो. तेसन्ति सम्मुखाविनयसतिविनयानं नानाकरणन्ति सम्बन्धो. अयं पनेत्थ योजना – यस्मा कदलिक्खन्धे पत्तवट्टीनं नानाकरणं विनिब्भुज्जित्वा दस्सेतुं न सक्का विय तेसं नानाकरणं विनिब्भुज्जित्वा दस्सेतुं न सक्काति. तेनाति कारणेन. सब्बत्थाति सब्बेसु विस्सज्जनेसु.

सत्तसमथनिदानवण्णना

३५२. अस्साति सम्मुखाविनयस्स. तत्थाति ‘‘निदाननिदानो’’ति पाठे. इदन्ति सम्मुखाचतुक्कं. लद्धुपवादोति लद्धो परेसं उपवादो येनाति लद्धुपवादो, खीणासवो. यस्स चाति यस्स च सन्तिकेति सम्बन्धो. उभिन्नन्ति देसकपटिग्गाहकानं द्विन्नं.

३५३. ननु पुच्छायं ‘‘सत्तन्नं समथान’’न्ति वुत्तं, कस्मा पन विस्सज्जनायं सम्मुखाविनयस्स समुट्ठानं न वुत्तन्ति आह ‘‘किञ्चापी’’तिआदि. तत्थ किञ्चापि वुत्तन्ति योजना. एत्थ किञ्चापिसद्दो सम्भावनत्थो, पनसद्दो गरहत्थो. तथा वुत्तम्पीति योजना. कम्मसङ्गहाभावेनाति कम्मे सङ्गहस्स अभावेन. तत्थाति तस्मिं ‘‘कम्मस्स किरिया’’तिआदिपाठे. कम्मं करीयति इमायाति किरिया, ञत्ति. तेन वुत्तं ‘‘कम्मस्स किरियाति ञत्ति वेदितब्बा’’ति. करियते ठपियते करणं. सयं उपगमियते उपगमनं. अज्झेसनेन परं उपगमापियते अज्झुपगमनं. अधिवासियते अधिवासना. अप्पटिक्कोसियते अपटिक्कोसना. इति इममत्थं दस्सेन्तो आह ‘‘करणन्ति तस्सायेवा’’तिआदि. एतन्ति कम्मं. मेति मय्हं. खमुधातुपयोगे सम्पदानत्थे सम्पदानवचनं. अथ वा मेति मया. कत्वत्थे करणवचनं, सामिवचनं वा. खमतीति कत्तुरूपसदिसं कम्मरूपं. रूपञ्हि कत्तुरूपसदिसं कम्मरूपं ‘‘खमति सङ्घस्सा’’तिआदीसु (महाव. १२७) विय. कम्मरूपसदिसं कत्तुरूपं ‘‘उपासको सीलं समादियती’’तिआदीसु (पट्ठा. १.१.४२३) विय. एत्थ कम्मत्थे पवत्तो यपच्चयो लोपोति दट्ठब्बं.

सत्तसमथनानात्थादिवण्णना

३५४. मातापुत्तादीनं अयं विवादोति योजना. ‘‘विरुद्धवादत्ता’’ति इमिना वदनं वादो, विरुद्धो वादो विवादोति निब्बचनं दस्सेति. अधिकरणीयतायाति वूपसमितताय. इमिना अधिकरियति समथेहि वूपसमियतीति अधिकरणन्ति वचनत्थं दस्सेति. सब्बत्थाति सब्बेसु अधिकरणभेदेसु.

इति अधिकरणभेदवण्णनाय योजना समत्ता.

दुतियगाथासङ्गणिकं

चोदनादिपुच्छाविस्सज्जनावण्णना

३५९. दुतियगाथासङ्गणियं चोदना नाम किं दस्सेत्वा चोदनाति आह ‘‘वत्थुञ्च आपत्तिञ्च दस्सेत्वा चोदना’’ति. दोसं सरापेतीति दोससारणा. सङ्घसन्निपातोति सङ्घस्स सन्निपतनं. इमिना सङ्घोति एत्थ उत्तरपदलोपं दस्सेति. मतिकम्मन्ति एत्थ मतिसद्दो इच्छत्थोति आह ‘‘वुच्चति मन्तग्गहण’’न्ति. न्ति मतिकम्मं.

‘‘तेन चुदितकपुग्गलेना’’ति पदं ‘‘सारणत्थाया’’ति पदे कारितकम्मं. तस्स पुग्गलस्साति तस्स चुदितकस्स पुग्गलस्स, इमिना ‘‘निग्गहत्थाया’’ति पदस्स कम्मं दस्सेति. तत्थाति तस्मिं अधिकरणविनिच्छयट्ठाने. परिग्गहणत्थायाति परि वीमंसित्वा गहणत्थाय. धम्मा-धम्मन्ति भूताभूतं. ‘‘विनिच्छयसन्निट्ठापनत्थ’’न्ति इमिना पाळियं पाठसेसं दस्सेति.

मा खो पटिघन्ति एत्थ पटिघसद्दो कोपपरियायोति आह ‘‘कोपं मा जनयी’’ति. ‘‘चुदितके वा चोदके वा’’ति इमिना ‘‘सङ्घे’’ति आधारं पटिक्खिपति. सचे अनुविज्जको तुवन्ति एत्थ अनुविज्जकसद्दो विनयधरपरियायोति आह ‘‘विनयधरो’’ति. विनयधरो हि यस्मा चोदकचुदितकानं वचनं अनुमिनित्वा वत्थुआपत्तादिवसेन विदति, तस्मा अनुविज्जकोति वुच्चति.

विरुद्धं गाहं संवत्तेतीति विग्गाहिकं. ‘‘न त्व’’न्तिआदिना णिकपच्चयस्स सरूपं दस्सेति. यायाति कथाय. सुत्तादीनं सरूपं दस्सेन्तो आह ‘‘सुत्तं नामा’’तिआदि.

अनुयुञ्जनवत्तन्ति अनुयुञ्जनस्स, अनुयुञ्जने वा वत्तं. कुसलेन बुद्धिमताति एत्थ कुसलसद्दो छेकपरियायो, बुद्धिमन्तुसद्दो पण्डितपरियायोति आह ‘‘छेकेन पण्डितेना’’ति. ‘‘ञाणपारमिप्पत्तेना’’ति इमिना बुद्धिमताति एत्थ न केवलं ञाणसामञ्ञं, अथ खो सब्बञ्ञुतञ्ञाणन्ति दस्सेति. अयन्ति एसो यथावुत्तो अत्थो. अयं पनाति एसो वक्खमानो पन. एत्थाति इमासु गाथासु. सचे त्वं अनुविज्जको होसीति योजना. यं पन अनुयोगवत्तं कतं सुपञ्ञत्तं सब्बसिक्खापदानं अनुलोमन्ति योजना. न्ति अनुयोगवत्तं. इतीति अयं साधिप्पायसङ्खेपवण्णना. अत्तनोति अनुविज्जकस्स. सम्परायेति परलोके. योति अनुविज्जको. न्ति अनुयोगवत्तं . गतिन्ति सुगतिं. हितन्ति चोदकचुदितकानं हितं. गवेसन्तोति ञाणेन एसन्तो. इमिना हितं एसन्तोति हितेसीति वचनत्थं दस्सेति. मेत्तञ्चाति अप्पनापत्तं मेत्तञ्च. मेत्तापुब्बभागञ्चाति अप्पनामेत्ताय पुब्बभागे पवत्तं परिकम्मउपचारमेत्तञ्च. तव भारे सङ्घेन कते एवाति योजना.

योति अनुविज्जको. एतेसन्ति चोदकचुदितकानं. ‘‘भासित’’न्ति इमिना वोहारसद्दो भासितपरियायोति दस्सेति. न्ति सहसा वोहारं.

अनुसन्धितन्ति एत्थ विनिच्छयानुसन्धिं पटिक्खिपन्तो आह ‘‘कथानुसन्धि वुच्चती’’ति. कथाय अनुरूपं सन्दहनं कथानुसन्धि. पटिञ्ञानुसन्धितेनाति एत्थ पटिञ्ञासद्दअनुसन्धिसद्दानं तुल्याधिकरणतो अञ्ञं भिन्नाधिकरणं दस्सेन्तो आह ‘‘अथवा’’तिआदि. लज्जिं पुग्गलन्ति सम्बन्धो. तत्थाति गाथायं. वत्तानुसन्धिनाति आचारसङ्खातेन वत्तेन अनुसन्धिना अस्स अलज्जीस्स वत्तेन सद्धिं या पटिञ्ञा सन्धियतीति योजना.

जानन्तो आपज्जतीति जानन्तो हुत्वा आपज्जति. इमिना सञ्चिच्चाति पदस्स सञ्चेतेत्वाति अत्थं दस्सेति. वीतिक्कमचेतनाय सद्धिं चेतेत्वाति अत्थो. ‘‘न देसेति न वुट्ठाती’’ति इमिना परिगूहतीति एत्थ परिगूहनं नाम अत्थतो न देसनं न वुट्ठानन्ति दस्सेति.

न्ति ‘‘सञ्चिच्च आपत्तिं आपज्जती’’ति वचनं. तुम्हेहीति परिहारकारकेहि. सच्चन्ति तथं अवितथं. अहम्पीति चोदकोपि. पिसद्देन परिहारकं सम्पिण्डेति. न्ति ‘‘सञ्चिच्चा’’तिआदिवचनं. न्ति तुवं, त्वं वा.

पुब्बापरन्ति एत्थ पुब्बे कथेतब्बं पुब्बं, अपरम्हि कथेतब्बं अपरं, पुब्बञ्च अपरञ्च पुब्बापरन्ति दस्सेन्तो आह ‘‘पुरे’’तिआदि. ‘‘तस्मिं पुब्बापरे’’ति इमिना पाळियं पुब्बपरस्साति एत्थ भुम्मत्थे सामिवचनन्ति दस्सेति.

द्वीहीति पाराजिकसङ्घादिसेसवसेन द्वीहि. पञ्चहीति थुल्लच्चयादिवसेन पञ्चहि. मिच्छादिट्ठियाति ‘‘नत्थि दिन्न’’न्तिआदिना (ध. स. १२२१) दसवत्थुकाय मिच्छादिट्ठिया. अन्तग्गाहिकदिट्ठियाति ‘‘सस्सतो लोको’’तिआदिना (दी. नि. १.३१; म. नि. १.२६९) दसवत्थुकाय अन्तग्गाहिकदिट्ठिया. सब्बत्थाति सब्बेसु दुतियगाथासङ्गणिकेसु.

इति दुतियगाथासङ्गणिकवण्णनाय योजना समत्ता.

चोदनाकण्डं

अनुविज्जककिच्चवण्णना

३६०-१. इदानि आरद्धन्ति सम्बन्धो. एको भिक्खु एकेन मातुगामेनाति योजना. सोति पस्सन्तो भिक्खु. न्ति निक्खमन्तं पविसन्तं वा भिक्खुं. इतरोति चुदितको. तस्साति चोदकस्स. न उपेतीति न उपगच्छति. न पटिजानातीति न पटिस्सवं करोति. एत्थाति मातुगामेन निक्खमन्तपविसन्तट्ठाने. न्ति कम्मं. तेनाति चोदकेन. तस्साति चोदकस्स वचनेनाति सम्बन्धो. इतरोति चुदितको. असुद्धपरिसङ्कितोति असुद्धाय अट्ठाने उप्पन्नाय परिसङ्काय परिसङ्कितो. तदत्थं दस्सेति ‘‘अमूलकपरिसङ्कितो’’ति इमिना. तस्स पुग्गलस्साति चुदितकस्स पटिञ्ञायाति सम्बन्धो. सब्बत्थाति सब्बेसु अनुविज्जककिच्चेसु.

इति अनुविज्जककिच्चवण्णनाय योजना समत्ता.

चोदकपुच्छाविस्सज्जना

३६२-३. सच्चे च अकुप्पे चाति पधानं सम्बन्धट्ठानं दस्सेन्तो आह ‘‘पतिट्ठातब्ब’’न्ति. ‘‘य’’न्तिआदिना सच्चे पतिट्ठातब्बभावं दस्सेति. न्ति कम्मं. ‘‘न चा’’तिआदिना अकुप्पे पतिट्ठातब्बभावं दस्सेति. ओतिण्णञ्चाति विनिच्छयं ओतिण्णञ्च. ‘‘वचन’’न्ति इमिना ओतिण्णानोतिण्णसरूपं दस्सेति. तत्राति पुरिमवचनापेक्खं. ‘‘ओतिण्णानोतिण्णं जानितब्ब’’न्ति वचनेति हि अत्थो. चोदकस्स पमाणन्ति ‘‘धम्मो’’ति वा ‘‘अधम्मो’’ति वा ‘‘बालो’’ति वा ‘‘पण्डितो’’ति वा चोदकस्स पमाणं. चुदितकस्स पमाणन्ति धम्मचुदितको नु खो, नोति चुदितकस्स पमाणं. अनुविज्जकस्स पमाणन्ति सक्का नु खो विनिच्छितुं, नोति अनुविज्जकस्स पमाणं. अनुविज्जको वत्तब्बोति सम्बन्धो. येन धम्मेनातिआदीसु धम्मादीनं सरूपं दस्सेन्तो आह ‘‘धम्मोति भूतं वत्थू’’तिआदि. एतेन धम्मेन च एतेन विनयेन च एतेन सत्थुसासनेन चाति योजना. तस्मा अनुविज्जकेन वूपसमेतब्बन्ति सम्बन्धो. एत्थाति अनुविज्जकस्स पटिपज्जितब्बट्ठाने.

अवञ्ञन्ति अवजाननं. इमेति थेरा. ‘‘खतत्ता’’ति इमिना अत्तनाव अत्ता खञ्ञतीति खतोति वचनत्थं दस्सेति. उपहनियन्तीति उपहतानि, उपहतानि इन्द्रियानि अनेनाति उपहतिन्द्रियो. ‘‘पञ्ञाय अभावतो’’ति इमिना दुम्मेधोति एत्थ दुसद्दो अभावत्थो, मेधासद्दो पञ्ञापरियायोति दस्सेति. नत्थि मेधा एतस्साति दुम्मेधोति निब्बचनं कातब्बं. खतो…पे… दुम्मेधो सो अनुविज्जको उपगच्छतीति योजना. तस्माति यस्मा उपगच्छति, तस्मा वुत्तन्ति सम्बन्धो. तस्साति पाठस्स, गाथाय वा. वित्थारं दस्सेन्तो आह ‘‘चुदितकचोदकेसु ही’’तिआदि. उभोपेतेति उभोपि एते आमिसपुग्गलनिस्सये. धम्मोति सासनधम्मो. इतीति अयमत्थो.

उपकण्णकं जप्पतीति एत्थ कण्णस्स समीपं उपकण्णं, तदेव उपकण्णकन्ति दस्सेन्तो आह ‘‘एवं कथेही’’तिआदि. ‘‘कण्णमूले’’ति इमिना उपकण्णकन्ति एत्थ उपसद्दस्स समीपत्थं दस्सेति. मन्तेतीति कथेति. इमिना जप्पधातुया कथनत्थं दस्सेति. जिम्हं पेक्खतीति एत्थ जिम्हसद्दो कुटिलवाचको, कुटिलं नाम अत्थतो इध दोसोति आह ‘‘दोसमेवा’’ति.

कथानुसन्धीति चुदितकअनुविज्जकानं कथाय अनुसन्धि. विनिच्छयानुसन्धीति अनुविज्जकेन कतस्स आपत्तानापत्तिविनिच्छयस्स अनुसन्धि. सब्बत्थाति चोदनाकण्डे.

इति चोदनाकण्डवण्णनाय योजना समत्ता.

चूळसङ्गामं

अनुविज्जकस्स पटिपत्तिवण्णना

३६५. चूळसङ्गामे समागमनं सङ्गामो, समागमेन्ति सन्निपतन्ति एत्थाति वा सङ्गामोति वचनत्थं दस्सेन्तो आह ‘‘सङ्गामो वुच्चति…पे… सङ्घसन्निपातो’’ति. सन्निपतनं सन्निपातो, सन्निपतन्ति एत्थ देसेति वा सन्निपातो, सङ्घस्स सन्निपातो सङ्घसन्निपातो. सङ्गाम युद्धेति धातुपाठेसु (सद्दनीतिधातुमालायं १८ मकारन्तधातु) वुत्तं. तत्थ युद्धं नाम अत्थतो अधिकरणविनिच्छयोति गहेतब्बं. तदत्थं वित्थारेन्तो आह ‘‘तत्र ही’’तिआदि. तत्थ तत्राति तस्मिं सङ्गामे, समोसरन्तीति सम्बन्धो. अत्तपच्चत्थिकाति अत्तनो पटिपक्खं अत्थयन्ति. उद्धम्मन्ति धम्मतो वियोगं. दीपेन्ता हुत्वाति योजना. के वियाति आह ‘‘वज्जिपुत्तका विया’’ति. सो भिक्खु पवत्तेतीति सम्बन्धो. लद्धिन्ति उद्धम्मादिवादं. तत्थाति सङ्गामे. अवचरतीति ओगाहेत्वा चारेति पवत्तेति. तमेवत्थं दस्सेन्तो आह ‘‘अज्झोगाहेत्वा विनिच्छयं पवत्तेती’’ति. एत्थ ‘‘अज्झोगाहेत्वा’’ति इमिना अवत्यूपसग्गस्स ओगाहत्थं दस्सेति. ‘‘विनिच्छयं पवत्तेती’’ति इमिना चरधातुस्स कारितन्तोगधत्ता सहकारितकम्मेन पवत्तनत्थं दस्सेति. इमिना सङ्गामे अवचरतीति सङ्गामावचरोति निब्बचनं दस्सेति. को वियाति आह ‘‘यसत्थेरो विया’’ति. मानद्धजन्ति केतुकम्यतापच्चुपट्ठानमानसङ्खातं धजं. रजोहरणसमेनाति एत्थ रजं हरति अपनेति अनेनाति रजोहरणं, पादपुञ्जनं, तेन समेनाति दस्सेन्तो आह ‘‘पादपुञ्जनसमेना’’ति. पादं पुञ्जति सोधेति अनेनाति पादपुञ्जनं, तेन समो पादपुञ्जनसमो, तेन. समाकारं दस्सेन्तो आह ‘‘यथा’’तिआदि. रजोहरणस्स नेव रागो होतीति सम्बन्धो. यथापतिरूपन्ति पतिरूपस्स अनुलोमं, पतिरूपानतिक्कन्तन्ति अत्थो. अकथेन्तेन निसीदितब्बन्ति सम्बन्धो. सामं वा धम्मोति एत्थ धम्मो नाम कोति आह ‘‘कप्पियाकप्पियनिस्सिता वा’’तिआदि. रूपारूपपरिच्छेदो च समथाचारो च विपस्सानाचारो च ठानवत्तञ्च निसज्जवत्तञ्च, आदिसद्देन चङ्कमवत्तादीनि सङ्गण्हाति. चुद्दसमहावत्तादीनं ‘‘कप्पियाकप्पियनिस्सिता’’ति पदेन गहितत्ता वत्तसद्देन ठानवत्तादीनि एव गहेतब्बानि, आदिसद्देन चङ्कमवत्तादीनि गहेतब्बानि. परो वा अज्झेसितब्बोति योवा सो वा कोचि अज्झेसितब्बोति आह ‘‘यो’’तिआदि. इमिना न यो वा सो वा कोचि अज्झेसितब्बो, समत्थोयेव पन अज्झेसितब्बोति वा दस्सेति. ‘‘आवुसो’’तिआदिना वत्तब्बाकारं दस्सेति. अरियोवा तुण्हीभावोति एत्थ न केवलं कथेतुं असमत्थवसेन तुण्हीभावो, कम्मट्ठानमनसिकारवसेन पनाति आह ‘‘कम्मट्ठानमनसिकारवसेन तुण्हीभावो’’ति. अरियानं एसो अरियो, तुण्हीभावो. ‘‘नावजानितब्बो’’ति इमिना नातिमञ्ञितब्बोति पदस्स अतिक्कम्म न मञ्ञितब्बोति दस्सेति.

उपज्झायोति चोदकचुदितकानं उपज्झायो. सब्बत्थाति सब्बेसु ‘‘न आचरियो पुच्छितब्बो’’तिआदिपदेसु. कुलमेव जातिनामगोत्तवसेन अयन्ति अपदिसियतीति कुलपदेसो. अत्रस्साति एत्थ अत्र अस्साति पदच्छेदं कत्वा अत्रसद्दो पुग्गलविसयो, अस्ससद्दो आख्यातिकोति आह ‘‘अत्र पुग्गले’’तिआदि. तत्थ ‘‘भवेय्या’’ति इमिना अस्ससद्दस्स सब्बनामत्तञ्च ‘‘भवती’’ति वत्तमानिकभावञ्च पटिक्खिपति. परिसानुविधायकेनाति परिसाय अनुमतं करोन्तेन. इमिना नो परिसकप्पिकेनाति एत्थ कप्पसद्दो विझत्थोति दस्सेति. न्ति वचनं. न हत्थमुद्दाति मुदन्ति एतायाति मुद्दा, सक्खरमङ्गुलियं हत्थस्स मुद्दा अवयविअवयववसेन सम्बन्धत्ताति हत्थमुद्दा. तस्सा विकारो ‘‘हत्थमुद्दा’’ति गहेतब्बोति आह ‘‘हत्थविकारो’’ति.

‘‘अत्थं अनुविधियन्तेना’’ति एत्थ अत्थन्ति विनिच्छयत्थं. अनुविधियन्तेनाति सल्लक्खेन्तेन. इति इममत्थं दस्सेन्तो आह ‘‘विनिच्छयपटिवेधमेव सल्लक्खेन्तेना’’ति. सन्निपातमण्डलेति सन्निपाताय परिसाय समूहे, सन्निपातमण्डलस्स मज्झेति अत्थो. न वीतिहातब्बन्ति एत्थ वीतिहरणं नाम अत्थतो हापनन्ति आह ‘‘न विनिच्छयो हापेतब्बो’’ति. दुरुत्तवाचन्ति चोदकचुदितकानं दुरुत्तवाचं. हितपरिसकिनाति एत्थ हितं परि एसतीति हितपरिसको, करुणा च करुणापुब्बभागो च, सो एतस्सत्थीति हितपरिसकी, पुग्गलो, तेन हितपरिसकिना. तमेवत्थं दस्सेन्तो आह ‘‘हितेसिना हितगवेसिना’’ति . करुणाति अप्पनापत्ता करुणा. करुणापुब्बभागोति अप्पनापत्ताय करुणाय पुब्बभागे पवत्ता परिकम्मउपचारकरुणा. पदद्वयेपीति ‘‘हितानुकम्पिना कारुणिकेन भवितब्बं. हितपरिसकिना असम्फप्पलापिना भवितब्ब’’न्ति पदद्वयेपि. अयं अधिप्पायो वेदितब्बोति योजना. ‘‘असुन्दरवचन’’न्ति इमिना असुरुत्तन्ति एत्थ सुन्दरं उत्तं सुरुत्तं, न सुरुत्तं असुरुत्तन्ति वचनत्थं दस्सेति. परिग्गहेतब्बोति परिवीमंसित्वा गहेतब्बो.

तस्साति अधम्मचोदकस्स. अनोसटं वत्थुन्ति एत्थ ‘‘चोदकचुदितकेहि वुत्त’’न्ति पदं अधिकारवसेन वेदितब्बं. एत्थ च अनोसटन्ति विनिच्छयं अनोसटन्ति अत्थो. किं पग्गण्हितब्बोति आह ‘‘ननु त्व’’न्तिआदि. अनुयोगवत्तन्ति ‘‘कालेन वक्खामी’’तिआदिना (चूळव. ३९९; परि. ३६२, ४३७) वुत्तं, ‘‘सच्चे च अकुप्पे चा’’ति (चूळव. ४०१) च वुत्तं अनुयुञ्जनवत्तं. तञ्हि यस्मा अनेन वत्तेन चोदको चुदितकं, चुदितको वा चोदकं अनुयुञ्जति, चोदकेन चुदितको, चुदितकेन वा चोदको अनुयुञ्जियति, तस्मा अनुयोगवत्तन्ति वुच्चति. कथापेत्वाति चोदकचुदितकेहेव कथापेत्वा. तस्साति चोदकस्स वा चुदितकस्स वा, सारज्जन्ति भयं. तेति तव. वत्वापीति मुखेन वत्वापि. पिसद्देन कायविकारं दस्सेत्वापीति सम्पिण्डेति. ‘‘अनुयोगवत्त’’न्ति धातुकम्मं, ‘‘सो भिक्खू’’ति कारितकम्मं अज्झाहरितब्बं, तं कम्मं तब्बपच्चयो वदति. असुचि विभावेतब्बोति एत्थ नत्थि सुचि सीलमेतस्साति असुचीति वुत्ते अलज्जीति आह ‘‘अलज्जि’’न्ति. उजु सीलवा कायवङ्कादिरहितो होतीति योजना. एत्थ च कायवङ्कादिरहितो होतीति इमिना उजुनो कारणं दस्सेति. कायवङ्कादिरहितत्ता उजु होतीति अधिप्पायो. सोति भिक्खु. मद्दवेनेवाति मुदुभावेनेव. उपचरितब्बोति कथेतब्बो. इमिना उजुमद्दवेनाति पदस्स सम्बन्धट्ठानं पाठसेसं दस्सेति. योति भिक्खु. अयमेवाति एवसद्देन न धम्मगरुको, पुग्गलगरुको, धम्मेसु च पुग्गलेसु च न मज्झत्तोति वेदितब्बोति दस्सेति.

३६६. तेन च पन अनुविज्जकेनाति योजना. सुत्तादीसूति आदिसद्देन विनयअनुलोम पञ्ञत्तअनुलोमिकानि सङ्गहेतब्बानि. सुत्तं संसन्दनत्थाय होतीति योजना. केसं संसन्दनत्थायाति आह ‘‘आपत्तानापत्तीनं संसन्दनत्थ’’न्ति. ओपम्मं अत्थदस्सनत्थाय होतीति योजना. एसेव नयो सेसेसुपि. पच्चेकट्ठायिनो अविसंवादकट्ठायिनोति एत्थ पच्चेकस्मिं तिट्ठन्ति सीलेनाति पच्चेकट्ठायिनो, अविसंवादके तिट्ठन्ति सीलेनाति अविसंवादकट्ठायिनोति दस्सेन्तो आह ‘‘इस्स…पे… ठिता’’ति. ‘‘इस्सरियाधिपच्चजेट्ठकट्ठाने’’ति इमिना पच्चेकसरूपं दस्सेति. तेति सङ्घेन अनुमता पुग्गला.

किमत्थं ‘‘विनयो संवरत्थाया’’तिआदि वुत्तन्ति आह ‘‘इदानी’’तिआदि. इदानि दस्सेतुं आहाति सम्बन्धो. ये मन्दा मन्दबुद्धिनो हुत्वा एवं वदेय्युन्ति योजना. अथ वा मन्दा मन्दबुद्धिनो ये पुग्गला एवं वदेय्युन्ति योजना. सकलापि विनयपञ्ञत्ति उपनिस्सयो होतीति सम्बन्धो. इमिना ‘‘संवरत्थाया’’तिआदीसु ‘‘अनुपादापरिनिब्बानत्थाया’’तिपरियोसानेसु तेरसवाक्येसु ‘‘उपनिस्सयो होती’’ति पाठसेसो अज्झाहरितब्बोति दस्सेति. ‘‘पच्चयो’’ति इमिना ‘‘उपनिस्सयो’’ति पदस्स उपनिस्सयपच्चयोति अत्थं दस्सेति. सब्बत्थाति सब्बेसु द्वादसवाक्येसु. विसेसं दस्सेन्तो आह ‘‘अपिचेत्था’’तिआदि. तत्थ अपिच विसेसं वक्खामीति योजना. एत्थाति ‘‘अविप्पटिसारत्थाया’’तिआदीसु. न्ति सुखं. तरुणविपस्सना नाम कस्स अधिवचनन्ति आह ‘‘उदयब्बयञाणस्सेतमधिवचन’’न्ति. ननु ‘‘विरागो’’ति एत्थ चतुब्बिधस्स अरियमग्गस्स गहितत्ता ‘‘विमुत्ती’’ति एत्थापि चतुब्बिधं फलं गहेतब्बं, कस्मा पन ‘‘विमुत्तीति अरहत्तफल’’न्ति वुत्तन्ति आह ‘‘चतुब्बिधोपि ही’’तिआदि. हीति सच्चं, यस्मा वा. अपच्चयपरिनिब्बानत्थायाति असङ्खतपरिनिब्बानत्थाय. नत्थेत्थ हि परिनिब्बाने कोचि पच्चयो, तस्मा अपच्चयपरिनिब्बानन्ति वुच्चति. न्ति विमुत्तिञाणदस्सनं. तस्मिंअनुप्पत्तेति तस्मिं विमुत्तिञाणदस्सने अनुक्कमेन पत्ते. अवस्सन्ति धुवं एकन्तेनाति अत्थो. एतदत्थाति एसो अनुपादा परिनिब्बानसङ्खातो अत्थो पयोजनं इमिस्सा कथायाति एतदत्था. कथाति अत्थस्स कथा. मन्तनाति धम्मस्स मन्तना. एतदत्था उपनिसाति एत्थ उपनिसासद्दो पच्चयवाचकोति आह ‘‘परंपरपच्चयतापी’’ति. परंपरपच्चयो हि यस्मा एत्थ परंपरफलं उपगन्त्वा निसीदति, तस्मा उपनिसाति वुच्चति. ‘‘विनयो संवरत्थाया’’तिआदिका अयं परंपरपच्चयतापीति योजना. सोतावधानन्ति ओगाहेत्वा धियते ठपियते अवधानं, सोतस्स अवधानं सोतावधानं. इमं कथन्ति ‘‘विनयो संवरत्थाया’’तिआदिं इमं कथं. यं ञाणं उप्पज्जति, तम्पि एतदत्थन्ति योजना. यदिदं अनुपादा चित्तस्साति एत्थ ‘‘यदिद’’न्ति निपातो ‘‘विमोक्खो’’ति पदमपेक्खित्वा यो अयन्ति अत्थं वदति. अनुपादाति एत्थ ‘‘सयं अभिञ्ञा’’तिआदीसु (महाव. ११) विय यकारलोपो होति, तस्स पदस्स करणं पन ‘‘चतूहि उपादानेही’’ति वेदितब्बं. इति इम मत्थं दस्सेन्तो आह ‘‘यो अयं चतूहि उपादानेहि अनुपादियित्वा’’ति. एत्थ चतूहि उपादानेहि अनुपादियित्वा चित्तस्स अरहत्तफलसङ्खातो यो अयं विमोक्खो अत्थि, सोपि एतदत्थाय होतीति योजना. ‘‘अरहत्तफलसङ्खातो’’ति इमिना ‘‘विमोक्खो’’ति पदस्स अत्थं दस्सेति. अरहत्तफलञ्हि यस्मा विरुद्धेहि, विसेसेन वा सब्बकिलेसेहि मुच्चित्थ, तस्मा विमोक्खोति वुच्चति. ‘‘अपच्चयपरिनिब्बानत्थाय एवा’’ति इमिना एतदत्थायाति पदस्स अत्थं दस्सेति.

३६७. वत्थुं…पे… न जानातीति एत्थाति योजना कातब्बा. तस्माति यस्मा सम्बन्धो, तस्मा. एत्थाति इमासु गाथासु. समेन चाति एत्थ ‘‘समेना’’ति पदं ‘‘अञ्ञाणेना’’ति अत्थस्स वाचकं रूळ्हीपदन्ति दस्सेन्तो आह ‘‘तेनेव पुब्बापरं अजाननस्स समेन अञ्ञाणेना’’ति. पाळियं केन कारणेन कताकतं न जानातीति आह ‘‘समेना’’ति. समेन पुब्बापरस्स अञ्ञाणेन कताकतं न जानातीति अत्थो. एवन्तिआदि निगमनं . यं पनेतं वचनं वुत्तन्ति योजना. ‘‘तत्था’’ति च ‘‘आकारअकोविदो’’ति च आधाराधेय्यानमभेदो होति, तस्मा अवयवी आधारो, अवयवो आधेय्योति दट्ठब्बं. आकारसद्दो इङ्गितत्थोति आह ‘‘कारणाकारणे’’ति. कारणअकारणसङ्खाते इङ्गितेति अत्थो. आकारस्साति भुम्मत्थे सामिवचनं. आकारस्मिन्ति हि अत्थो.

तथेवाति यथा वत्थुआदीनि न जानाति, तथेव. इतीति एवं. य्वायन्ति यो अयं भिक्खु. ‘‘भयेना’’ति इमिना भयाति एत्थ कारणत्थे निस्सक्कवचनन्ति दस्सेति. भया भयेन गच्छतीति योजना. एसेव नयो सम्मोहेन मोहा गच्छतीति एत्थापि. छन्दाति छन्देन. दोसाति दोसेन. अत्तना ञातुं असमत्थताय न सञ्ञत्तिया कुसलोति आह ‘‘परं सञ्ञापेतुं असमत्थताया’’ति. कस्मा निज्झत्तिया च अकोविदोति आह ‘‘कारणा…पे… ताया’’ति. ‘‘परिसाय लद्धत्ता’’ति इमिना लद्धो परिससङ्खातो पक्खो येनाति लद्धपक्खोति वचनत्थं दस्सेति. सचे तादिसको भिक्खु होति, सो भिक्खु ‘‘अपटिक्खो’’ति वुच्चतीति योजना. एसेव नयो हेट्ठापि. ‘‘न पटिक्खितब्बो’’ति इमिना पटिमुखं न इक्खितब्बोति अपटिक्खोति वचनत्थं दस्सेति. ‘‘न ओलोकेतब्बो’’ति इमिना इक्खधातुया दस्सनत्थं दस्सेति.

इति चूळसङ्गामवण्णनाय योजना समत्ता.

महासङ्गामं

वोहरन्तेन जानितब्बादिवण्णना

३६८-७४. महासङ्गामे एतेनेव नयेन वेदितब्बन्ति सम्बन्धो. वत्थुसङ्कमनाकारं दस्सेत्वा अवजाननपटिजाननाकारं दस्सेन्तो आह ‘‘यो पना’’तिआदि. यो पन वदतीति सम्बन्धो. एसेवाति एसो एव, अवजाननपटिजाननभिक्खूति अत्थो.

३७५. नीलादिवण्णावण्णवसेनाति नीलादिवण्णवसेन च आरोग्यत्थादिअवण्णवसेन च. सञ्चरित्तं यस्मा अनेन सिक्खापदेन धनं अनुपदीयति, तस्मा धनमनुप्पदानन्ति वुच्चति. पुब्बपयोगोति पुब्बे पयुज्जितब्बो.

अगतिअगन्तब्बवण्णना

३७९. बहुजनअहिताय पटिपन्नो होतीति पाळिं वित्थारेन्तो आह ‘‘विनयधरेन ही’’तिआदि. तत्थ विनयधरेनाति अनुविज्जकेन, विनिच्छितेति सम्बन्धो. ओवादूपजीविनियोति भिक्खूनं ओवादं उपनिस्साय जीविनियो. उपासकापीति रतनत्तयं पटिस्सरणन्ति उपासकापि. दायकापीति भिक्खूनं पच्चयदायकापि. तेसन्ति उपासकादीनं. तथेवाति यथा उपासकादयो द्विधा भिज्जन्ति, तथेव. ततोति आरक्खदेवताहि परन्ति सम्बन्धो. तेनाति द्विधाकारणेन.

३८२. गहननिस्सितोति एत्थ गहनसद्दो दिट्ठिपरियायोति आह ‘‘मिच्छादिट्ठिअन्तग्गाहिकदिट्ठिसङ्खातं गहन’’न्ति.

३९३. तस्स अवजानन्तोति एत्थ ‘‘तस्सा’’ति पदं ‘‘वचन’’न्ति पाठसेसेन सम्बन्धितब्बन्ति आह ‘‘तस्स वचन’’न्ति. तस्साति नवकस्स. न्ति नवकं.

३९४. ‘‘यंअत्थाया’’ति एसो सद्दो समासोति आह ‘‘यदत्थाया’’ति. ‘‘तं अत्थ’’न्ति एसो सद्दो लिङ्गविपल्लासोति आह ‘‘सो अत्थो’’ति. अत्थसद्दो हि पुल्लिङ्गो, पाळियं न परिहापेतब्बन्ति एत्थापि लिङ्गविपल्लासो वेदितब्बो. सब्बत्थाति सब्बस्मिं महासङ्गामे.

इति महासङ्गामवण्णनाय योजना समत्ता.

कथिनभेदं

कथिनअत्थतादिवण्णना

४०३. कथिनेखन्धकेति कथिनक्खन्धके. पुब्बेति कथिनक्खन्धके.

४०४. पयोगस्साति एत्थ पयोगो नाम कोति आह ‘‘चीवरधोवनादिनो’’तिआदि. एत्थ आदिसद्देन विचारणछेदनबद्धनसिब्बनरजनकप्पबिन्दुआदियनानि छ पुब्बकरणानि सङ्गण्हाति. उदकाहरणादिको यो पयोगो करीयतीति योजना. अनन्तरो नाम अतीतानन्तरअनागतानन्तरवसेन दुविधो, इध अनागतानन्तरोयेव अधिप्पेतोति आह ‘‘अनागतवसेना’’ति. उदकाहरणादिपयोगे हि उप्पन्ने पच्छा धोवनादिपुब्बकरणस्स उप्पत्तितो तप्पयोगस्स अनागतवसेनेव पच्चयो. समनन्तरपच्चयेनाति एत्थ संसद्दो सुट्ठुअत्थोति आह ‘‘सुट्ठु अनन्तरपच्चयेना’’ति. ‘‘आसन्नतर’’न्ति इमिना सुट्ठुभावं दस्सेति. ‘‘पयोगस्सा’’ति पदं ‘‘आधारभाव’’न्ति पदे सामी, ‘‘पच्चया होन्ती’’ति पदे सम्पदानं. ‘‘निस्सय’’न्ति पदं ‘‘आधारभाव’’न्ति पदेन संवण्णेति. ‘‘उपेतेना’’ति इमिना उपसद्दस्स उपगमनत्थं दस्सेति, बलवत्थं पटिक्खिपति. पठमन्ति पयोगतो, पयोगस्स वा ताव. इमिना पुरेजातपच्चयेनाति एत्थ पुरेसद्दो पठमत्थोति दस्सेति. पच्छाति पयोगतो, पयोगस्स वा परं. अपुब्बं अचरिमन्ति एकपहारेन. इमिना सहजातसद्दस्स अत्थं दस्सेति.

एवं पुच्छित्वाति सम्बन्धो. न्ति धम्मजातं. इदानि आहाति सम्बन्धो. यस्साति पयोगादिकस्स. तदेवाति धम्मजातमेव. तस्साति ‘‘पुब्बकरणं पयोगस्सा’’तिआदिवचनस्स अत्थो एवं वेदितब्बोति योजना. ‘‘पयोगस्स कतमे धम्मा’’तिआदि यं वचनं वुत्तं, तत्थ विस्सज्जनं मया वुच्चतेति योजना. इमिना पाळियं अज्झाहरित्वा योजेतब्बभावं दस्सेति. चतूहि पच्चयेहि पच्चयाकारं वित्थारेन्तो आह ‘‘पयोगस्स ही’’तिआदि. पयोगस्स पुब्बकरणं पच्चयो होतीति सम्बन्धो. उद्दिट्ठधम्मेसूति ‘‘अनन्तरपच्चयेन पच्चयो’’तिआदिना उद्दिट्ठेसु धम्मेसु पुरेजातपच्चयो पनेसाति सम्बन्धो. अथ वा उद्दिट्ठधम्मेसूति पुब्बकरणवसेन उद्दिट्ठेसु धोवनादिधम्मेसु एकधम्मम्पीति सम्बन्धो. न लभतीति उदकाहरणादिपयोगस्स पुब्बे न लभति. अयन्ति उदकाहरणादिपयोगो. पच्छाजातपच्चयं पन लभतीति उदकाहरणादिपयोगो पच्छाजातपच्चयं लभति. कस्मा लभतीति आह ‘‘पच्छा उप्पज्जनकस्स ही’’तिआदि. पच्छाति पयोगस्स, पयोगतो वा परं. हि यस्मा कयिरति, तस्मा लभतीति योजना. सहजातपच्चयं पन न लभतीति सम्बन्धो. मातिकापलिबोधानिसंससङ्खातेति अट्ठमातिकाद्वेपलिबोधपञ्चानिसंससङ्खाते. अञ्ञोति पन्नरसहि धम्मेहि अञ्ञो. पयोगादीसूतिआदिसद्देन पुब्बकरणपच्चुद्धारअधिट्ठानानि सङ्गण्हाति. एतेनुपायेनाति एतेन यथावुत्तउपायेन.

पुब्बकरणनिदानादिविभागवण्णना

४०६-७. द्विक्खत्तुं पुच्छितत्ता ‘‘पुच्छाद्वय’’न्ति वुत्तं. हेतुपच्चयानं सरूपं दस्सेन्तो आह ‘‘छ चीवरानी’’ति. कस्मा वेदितब्बानीति आह ‘‘पुब्बपयोगादीनञ्ही’’तिआदि. हीति यस्मा. तानियेवाति छ चीवरानि एव. एवसद्दो पच्छापि योजेतब्बो, तानि एवाति अत्थो. हीति सच्चं, पुब्बकरणादीनि न अत्थीति योजना.

४०८. ‘‘इमाय सङ्घाटिया’’तिआदिना वचीभेदाकारं दस्सेति. कथिनत्थारकेन यस्मा पच्चुद्धारो च अधिट्ठानञ्च करीयति, तस्मा किरियाति वुच्चति. तेन वुत्तं ‘‘पच्चुद्धारो चेव अधिट्ठानञ्चा’’ति.

४११. वत्थुविपन्नादीनं सरूपं दस्सेन्तो आह ‘‘अकप्पियदुस्सं होती’’तिआदि. विनासं, विकारं वा पज्जतीति विपन्नं, वत्थुमेव विपन्नं वत्थुविपन्नं.

कथिनादिजानितब्बविभागवण्णना

४१२. तेसञ्ञेव धम्मानन्ति एत्थ धम्मानं सरूपं दस्सेन्तो आह ‘‘येसु रूपादिधम्मेसू’’ति. तत्थ रूपादिधम्मेसूति वण्णगन्धादीसु सुद्धट्ठकरूपकलापधम्मेसु. सतीति सन्तेसु. तेसन्ति रूपादीनं धम्मानं. ‘‘समोधान’’न्ति इमिना सङ्गहोति पदस्स अत्थं दस्सेति. ‘‘मिस्सीभावो’’ति इमिना समवायोति पदस्स अत्थं दस्सेति. अवयवधम्मानं सं एकभावस्स गहणं सङ्गहो. अवयवधम्मानं समं अयनं पवत्तनं समवायो. बहूसु धम्मेसूति बहूसु परमत्थपञ्ञत्तिधम्मेसु. नाममत्तन्ति नामपञ्ञत्तिमत्तं. पुब्बेति कथिनक्खन्धके.

‘‘कारणेही’’ति इमिना आकारसद्दो कारणत्थोति दस्सेति. न्ति वचनं.

४१६. उप्पज्जन्तीति कथिनुद्धारा उप्पज्जन्ति. किन्ति किं अत्थजातं. सब्बेपि कथिनुद्धाराति सम्बन्धो. हीति सच्चं, यस्मा वा. एत्थाति कथिनुद्धारेसु. पुरिमा द्वेति अन्तरुब्भारसहुब्भारवसेन पुरिमा द्वे. एतेसञ्चाति पुरिमानं द्विन्नञ्च. इतरेति अवसेसा कथिनुद्धारा. तेसुपीति इतरेसु कथिनुद्धारेसु. सब्बत्थाति सब्बस्मिं कथिनविनिच्छये.

इति समन्तपासादिकाय विनयसंवण्णनाय

पञ्ञत्तिवग्गवण्णनाय

योजना समत्ता.

उपालिपञ्चकं

अनिस्सितवग्गवण्णना

४१७. उपालिपञ्हेसु ‘‘कति हि नु खो भन्ते’’ति पुच्छाय सम्बन्धो नत्थीति कस्सचि मञ्ञनं निवारेन्तो आह ‘‘अय सम्बन्धो’’ति. थेरोति उपालित्थेरो, पुच्छीति सम्बन्धो. इमेसन्ति पञ्चकानं तन्तिन्ति सम्बन्धो. केसं अत्थाय तन्तिं ठपेस्सामीति आह ‘‘निस्साय वसनकारीनं अत्थाया’’ति. वसनकारीनं भिक्खूनन्ति सम्बन्धो. तेसन्ति पञ्हानं.

आपन्नोकम्मकतोति एत्थ ‘‘आपन्नो’’ति पदं ‘‘कम्मकतो’’ति पदस्स कारणदस्सनन्ति आह ‘‘आपत्तिं आपन्नो, तप्पच्चयाव सङ्घेन कम्मं कतं होती’’ति. तप्पच्चयावाति तंआपत्तिआपन्नसङ्खाता कारणा एव.

नप्पटिप्पस्सम्भनवग्गवण्णना

४२०. अयन्ति कम्मकतो भिक्खु, न वत्ततीति सम्बन्धो. अनुलोमवत्तेति कतकम्मस्स अनुलोमे वत्ते. अस्साति भिक्खुस्स. सरज्जुकोति सह कम्मसङ्खाताय रज्जुयाति सरज्जुको.

४२१. समग्गेहि भिक्खूहीति सम्बन्धो. हीति सच्चं. अच्चयं देसापेत्वाति अञ्ञमञ्ञं दोसं देसापेत्वा. तिणवत्थारकसमथं वाति वासद्दो अत्थन्तरविकप्पो. तत्र चेति एत्थ सद्दो कम्मविसयो, चेसद्दो सचेपरियायोति आह ‘‘सचे तादिसे कम्मे’’ति. दिट्ठाविकम्मम्पि कत्वाति दिट्ठाविकम्मं कत्वापीति योजना. पिसद्देन अकत्वापीति सम्पिण्डेति. यत्र पनाति कम्मे पन. तत्थाति कम्मे. पक्कमितब्बन्ति सङ्गामावचरेन पक्कमितब्बं.

४२२. उस्सितमन्तीति एत्थ उस्सितं मन्ती उस्सितमन्तीति दस्सेन्तो आह ‘‘लोभ…पे… भासिता’’ति. तत्थ ‘‘लोभदोस मोहमानुस्सन्नं वाच’’न्ति इमिना उस्सितपदस्स अत्थं दस्सेति. ‘‘भासिता’’ति इमिना ‘‘मन्ती’’ति पदस्स अत्थं दस्सेति. निस्सितजप्पीति एत्थ अञ्ञनिस्सितं जप्पमेतस्साति निस्सितजप्पीति दस्सेन्तो आह ‘‘अत्तनो’’तिआदि. एत्थ जप्पन्ति वचनं. जप्प वचनेति हि धातुपाठेसु वुत्तं. उस्सदयुत्तन्ति लोभादिउस्सदयुत्तं, वचनन्ति सम्बन्धो. एवमञ्ञन्ति एवं अत्तना अञ्ञं. कथानुसन्धिवचनेति चोदकचुदितकानं कथाय अनुसन्धिवचने. एत्थ ‘‘वचने’’ति इमिना ‘‘भासानुसन्धी’’ति एत्थ भाससद्दो वचनपरियायोति दस्सेति.

उस्सारेतीति उद्धं गमापेति. इमिना उस्सादेति उपरि गमापेतीति उस्सादेताति वचनत्थं दस्सेति. एत्थ हि दकाररकारा सदिसत्था . ते हि द्वे अक्खरा कदाचि कत्थचि सदिसत्था होन्ति. अवसारेतीति हीनभावं गमापेति. इमिना अवसादेति अधोभावं गमापेतीति अवसादेताति वचनत्थं दस्सेति. ‘‘अपसादेता’’तिपि पाठो, उपसग्गमत्तमेव नानं. सम्फञ्च बहुं भासतीति एत्थ सम्फसद्दो निरत्थककथावचनोति आह ‘‘निरत्थककथ’’न्ति. निरत्थककथा हि यस्मा सं हितसुखं फलति विनासेति, तस्मा सम्फन्ति वुच्चति. फा धातूति च फलधातूति च धातुपाठेसु (सद्दनीतिधातुमालायं १६ लकारन्तधातु) वुत्तं.

भारे अनारोपितेति ‘‘तव भारो’’ति सङ्घेन भारे अनारोपिते. अज्झोत्थरित्वाति अभिभवित्वा . इमिना पसय्ह पवत्ताति एत्थ पसय्हसद्दस्स अभिभवनत्थं दस्सेति. अनधिकारेति अनधिपच्चट्ठाने. ‘‘कथेता’’ति इमिना वतुधातुया कथनत्थं दस्सेति. अनोकासकम्मं कारेत्वाति एत्थ नकारस्स अयुत्तयोगभावतो युत्तट्ठानं दस्सेन्तो आह ‘‘ओकासकम्मं अकारेत्वा’’ति. यस्साति या अस्स. अस्स भिक्खुनो अत्तनो या दिट्ठि अत्थीति योजना, अथवा अत्तनो या दिट्ठि भवेय्याति योजना. न्ति दिट्ठिं. ‘‘कथेता’’ति इमिना ब्याकताति एत्थ वि आ पुब्बकरधातुया कथनत्थं दस्सेति.

वोहारवग्गवण्णना

४२४. ‘‘नेव देसनाय न वुट्ठानेना’’ति इदं पाराजिकापत्तिं सन्धाय वुत्तं. दोसानुरूपन्ति वत्थुसङ्खातस्स दोसस्स अनुरूपं.

पयोगं न जानातीति एत्थ सचे पयोगो मूलेन विसदिसो हुत्वा भिन्नो होति, एवं सति मूलपयोगन्ति न वत्तब्बन्ति आह ‘‘अधिकरणानं ही’’तिआदि. हीति सच्चं, यस्मा वा. मूलमेव पयोगा नाम होन्ति, न अञ्ञन्ति अधिप्पायो.

कातब्बन्ति न जानातीति कातब्बं इति कम्मस्स करणं न जानातीति योजना. वत्थूति भण्डनकलहादिवत्थु, नियस्सादीनं वत्थूति सम्बन्धो . चतुन्नन्ति तज्जनीयनियस्सपब्बाजनीयपटिसारणीयवसेन चतुन्नं. याचतीति सङ्घं कम्मस्स वूपसमं याचति.

वत्थुन्ति एत्थ आपत्तिक्खन्धानमेव वत्थुन्ति आह ‘‘सत्तन्नं आपत्तिक्खन्धान’’न्ति. पदेसपञ्ञत्तिसब्बत्थपञ्ञत्तिसाधारणपञ्ञत्तिअसाधारणपञ्ञत्तिएकतोपञ्ञ- त्तिउभतोपञ्ञत्तिवसेन छन्नं पञ्ञत्तीनं पञ्ञत्तियं पविट्ठत्ता वुत्तं ‘‘तिविधं पञ्ञत्ति’’न्ति. ‘‘हेट्ठुपरियं कत्वा पदं योजेती’’ति इमिना पदपच्चाभट्ठन्ति एत्थ पदानं हेट्ठुपरियवसेन पटिनिवत्तित्वा आभस्सनं गळनं चुतं पदपच्चाभट्ठन्ति अत्थं दस्सेति.

विनयेति एत्थ न केवलं पाळियंयेव, अथ खो अट्ठकथायम्पीति आह ‘‘विनयपाळियञ्चेव अट्ठकथायञ्चा’’ति.

ञत्तिंन जानातीति एत्थ ञत्तिभेदं दस्सेन्तो आह ‘‘सङ्खेपतो’’तिआदि. तत्थाति दुविधासु ञत्तीसु. कम्मञत्तीति अनुस्सावनकम्मस्स ठाने ठिता ञत्ति. अनुस्सावनकम्मं नत्थि, सयमेव अनुस्सावनकम्मट्ठाने ठिताति अत्थो. कम्मपादञत्तीति अनुस्सावनकम्मस्स पादभूता मूलभूता ञत्ति. नवसु ठानेसूति ओसारणादीसु नवसु ठानेसू. द्वीसु ठानेसूति ञत्तिदुतियञत्तिचतुत्थवसेन द्वीसु ठानेसु, कम्मपादञत्तिया करणं न जानातीति सम्बन्धो. य्वायं चतुब्बिधो समथोति योजना. न्ति चतुब्बिधं समथं. ञत्तियाति साम्यत्थे सामिवचनं. यं अधिकरणं वूपसमतीति सम्बन्धो. तस्साति अधिकरणस्स. तं वूपसमं न जानातीति सम्बन्धो.

सुत्तं न जानातीति एत्थ सुत्तसद्दस्स कदाचि कत्थचि मातिकायञ्च सुत्तन्तपिटके च पवत्तनतो इध उभतोविभङ्गेति आह ‘‘उभतोविभङ्ग’’न्ति. विनयं न जानातीति एत्थ विनयसद्दस्स सकले विनयपिटके वत्तमानस्सापि सुत्तन्ति एत्थ उभतोविभङ्गस्स गहितत्ता इध खन्धकपरिवाराव गहेतब्बाति आह ‘‘खन्धकपरिवारं न जानाती’’ति.

विनयं न जानातीति एत्थ विनयपिटकस्स गहेतब्बत्ता वुत्तं ‘‘ठपेत्वा विनयपिटक’’न्ति. सुत्तन्तिके चत्तारो महापदेसेति (दी. नि. २.१८७ आदयो; अ. नि. ४.१८०) बुद्धापदेससङ्घापदेससम्बहुलत्थेरापदेसएकत्थेरा पदेसवसेन चत्तारो महापदेसे. एत्थाति पञ्चके. न्ति वचनं. सब्बत्थाति सब्बेसु पञ्चकेसु.

इति

अनिस्सितवग्ग-नप्पटिप्पस्सम्भनवग्ग-वोहारवग्गवण्णनाय

योजना समत्ता.

दिट्ठाविकम्मवग्गवण्णना

४२५. दिट्ठाविकम्मवग्गे दिट्ठाविकम्माति एत्थ आवि करीयते आविकम्मं, दिट्ठीनं आविकम्मं दिट्ठाविकम्मन्ति दस्सेन्तो आह ‘‘दिट्ठीनं आविकम्मानी’’ति. ‘‘लद्धिपकासनान’’न्ति इमिना दिट्ठिसद्दो लद्धिपरियायो, आविकम्मसद्दो पकासनपरियायोति दस्सेति. एतन्ति ‘‘दिट्ठाविकम्मा’’ति नामं. अदेसनागामिनी नाम अत्थतो गरुकन्ति आह ‘‘गरुकापत्तिया’’ति. लहुकायपीति पिसद्दो गरहत्थो. लहुकायपि देसिताय दिट्ठाविकम्मं अधम्मिकं होति, पगेव गरुकायाति अत्थो.

यथा…पे… होतीति यथा आविकते चतूहि पञ्चहि एकीभूतेहि आविकता होतीति योजना. चतूहि पञ्चहीति अन्तिमपरिच्छेददस्सनं. ततो अतिरेकेहिपि एकतो देसेतुं न वट्टति, देसिता च आपत्ति न वुट्ठाति, देसनापच्चया दुक्कटञ्च होति. ‘‘चतूहि पञ्चही’’ति अन्तिमपरिच्छेदस्स दस्सितत्ता द्वीहि तीहि पन एकतो देसेतुं वट्टतीति दट्ठब्बं. मनोमानसेनाति एत्थ मनोसद्देन मानससद्दस्स रागअरहत्तेसुपि पवत्तनतो तदत्थे पटिक्खिपित्वा चित्ते एव वत्ततीति दस्सेति. तेन वुत्तं ‘‘मनसङ्खातेन मानसेना’’ति. इमिना मनभूतं मानसं मनोमानसन्ति वचनत्थं दस्सेति.

समानसंवासकस्सापीति पिसद्दो समानसंवासकस्सपि नानासीमाय ठितस्स सन्तिके आविकम्मं अधम्मिकं होति, पगेव नानासंवासकस्साति दस्सेति. माळकसीमायाति खण्डसीमाय अङ्गणे. अविप्पवाससीमायाति महासीमाय, ठितस्सापि सन्तिकेति सम्बन्धो. पिसद्देन ‘‘खण्डसीमाय ठितस्सपी’’ति अत्थं सम्पिण्डेति.

४३०. न परियत्तन्ति न समत्थं. इमिना नालन्ति एत्थ अलंसद्दो परियत्तत्थोव, नारहभूसनवारणत्थोति दस्सेति. इधापीति पञ्चकेपि. पिसद्देन पुरिमपञ्चकं अपेक्खति. ‘‘सासनतो’’ति इमिना चुधातुया अपादानं दस्सेति. ‘‘कामो’’ति इमिना अधिप्पायसद्दो कामपरियायोति दस्सेति.

४३२. मन्दत्ता मोमूहत्ताति एत्थ त्तपच्चयस्स भावत्थे, पञ्चमीविभत्तिया च कारणत्थे पवत्तभावं दस्सेन्तो आह ‘‘मन्दभावेन मोमूहभावेना’’ति. परिभवाति एत्थ परिभवकामाति अत्थं दस्सेन्तो आह ‘‘परिभवं आरोपेतुकामो हुत्वा’’ति. अञ्ञब्याकरणेसुपीति अरहत्तब्याकरणेसुपि. सब्बत्थाति दिट्ठाविकम्मवग्गे. न्ति वचनं.

इति दिट्ठाविकम्मवग्गवण्णनाय योजना समत्ता.

मुसावादवग्गवण्णना

४४४. धम्मपधानं धम्माधिट्ठानं सन्धाय ‘‘पाराजिकं गच्छतीति पाराजिकगामी’’ति सुद्धकत्तुवसेन वुत्तं, पुग्गलपधानं पुग्गलाधिट्ठानं सन्धाय ‘‘पाराजिकं गच्छति अनेन, गमापेतीति वा पाराजिकगामी’’ति करणहेतुकत्तुवसेनपि वत्तब्बं. वित्थारं दस्सन्तो आह ‘‘तत्था’’तिआदि . तत्थ तत्थाति ‘‘मुसावादो पाराजिकगामी’’तिआदिपाठे, एवं वित्थारो वेदितब्बोति सम्बन्धो. तेसु ‘‘मुसावादो पाराजिकगामी’’तिआदीसु वा, निद्धारणे भुम्मं.

अदस्सनेनाति एत्थ कस्स अदस्सनेनाति आह ‘‘विनयधरस्सा’’ति. वित्थारं दस्सेन्तो आह ‘‘कप्पियाकप्पियेसु ही’’तिआदि. न्ति विनयधरं. अस्सवनेनाति एत्थ केसं वचनं अस्सवनेनाति आह ‘‘एकविहारेपी’’तिआदि. एकविहारेपीति विनयधरेन एकविहारेपि. पिसद्देन नानाविहारे पन पगेवाति दस्सेति. उपट्ठानन्ति उपट्ठानत्थं, उपट्ठानट्ठानं वा. वुच्चमानं अञ्ञेसं वचनं असुणन्तो हुत्वा वाति योजना. पसुत्तकताति एत्थ यकारलोपोति आह ‘‘पसुत्तकताया’’ति. पसुत्तकभावेनपीति पिसद्दो अञ्ञम्पि अदस्सनादिकारणं सम्पिण्डेति. तथासञ्ञीति एत्थ तथासद्दो कोविसयोति आह ‘‘अकप्पिये…पे… आपज्जन्तो’’ति. एकरत्तातिक्कमादिवसेनाति आदिसद्देन छारत्तातिक्कमादिं सङ्गण्हाति. सब्बत्थाति मुसावादवग्गे.

इति मुसावादवग्गवण्णनाय योजना समत्ता.

भिक्खुनोवादवग्गवण्णना

४५०. भिक्खुनिवग्गे अलाभायाति एत्थ लभधातुया कम्मं, सम्पदानवचनस्स च तदत्थं दस्सेन्तो आह ‘‘चतुन्नं पच्चयानं अलाभत्थाया’’ति. ‘‘वायमती’’ति इमिना परिसक्कतीति एत्थ सक्कधातुया समत्थत्थं पटिक्खिपित्वा वायमत्थं दस्सेति. कलिसासनन्ति पापपराजयआणं. नीहरणत्थायाति निद्धरित्वा अपनयनत्थाय.

४५१. ‘‘कम्म’’न्ति सामञ्ञतो वुत्तत्ता ‘‘सत्तन्नं कम्मानं अञ्ञतर’’न्ति.

४५४. साकच्छातब्बोति एत्थ को नाम कथामग्गो न साकच्छातब्बो, ननु विनयोयेवाति आह ‘‘कप्पिया…पे… कथामग्गो’’ति. ‘‘न कथेतब्बो’’ति इमिना कच्छसद्दस्स कथधातुया निप्फन्नभावं दीपेति. कस्मा पन पठमपञ्चके ‘‘न असेक्खेना’’ति पटिक्खिपित्वा दुतियपञ्चके ‘‘असेक्खेना’’तिआदि वुत्तन्ति आह ‘‘यस्मा पना’’तिआदि. इतरो पुथुज्जनो न कथेतीति योजना.

न अत्थपटिसम्भिदापत्तोति एत्थ अत्थो नाम अट्ठकथायेवाधिप्पेताति आह ‘‘अट्ठकथाया’’ति. ‘‘पभेदगतञाणप्पत्तो’’ति इमिना अत्थादीसु पति विसुं सम्भिज्जतीति पटिसम्भिदा, पञ्ञा, तं पत्तोति पटिसम्भिदापत्तो. अत्थे पटिसम्भिदापत्तो अत्थपटिसम्भिदापत्तोति दस्सेति. ‘‘पाळिधम्मे’’ति इमिना धम्मपटिसम्भिदापत्तोति एत्थ धम्मसरूपं दस्सेति. वोहारनिरुत्तियन्ति पञ्ञत्तिनिरुत्तियं. इमिना निरुत्तिपटिसम्भिदापत्तोति एत्थ निरुत्तिसरूपं दस्सेति. पटिभानपटिसम्भिदापत्तोति एत्थ पटिभानं नाम हेट्ठिमञाणत्तयमेवाति आह ‘‘अत्थपटिसम्भिदादीनि ञाणानी’’ति, तेसूति ञाणेसु, यं यं विमुत्तं यथाविमुत्तं, चित्तं. पच्चवेक्खिताति पुनप्पुनं ओलोकिता. सब्बत्थाति भिक्खुनिवग्गे.

इति भिक्खुनोवादवग्गवण्णनाय योजना समत्ता.

उब्बाहिकवग्गवण्णना

४५५. उब्बाहिकवग्गे अत्थकुसलोतिआदिपदानं भेदनिस्सितसमासं दस्सेन्तो आह ‘‘अट्ठकथाकुसलो’’तिआदि. आचरियमुखतोति आचरियवदनतो, आचरियसम्मुखे वा, सिथिलधनितादीति आदिसद्देन दीघरस्सादीनि (परि. अट्ठ. ४८५; वि. सङ्ग. अट्ठ. २५२) सङ्गण्हाति. अक्खरपरिच्छेदेति एत्तको सिथिलो, एत्तको धनितोतिआदिना अक्खरपरिच्छेदे. इमिना ब्यञ्जनकुसलोति एत्थ ब्यञ्जनसद्दो अक्खरपरियायोति दस्सेति. न पुब्बापरकुसलोति एत्थ पुब्बापरो नाम पुरिमानं चतुन्नञ्चेव कथाय च पुब्बापरोति आह ‘‘अत्थपुब्बापरे’’तिआदि.

कोधनोतिआदीनि वुत्तानीति सम्बन्धो. यस्मा न सक्कोतीति योजना. पसारेताति एत्थ सरधातु उपसग्गवसेन वेचित्तवाचकोति आह ‘‘मोहेता’’ति.

इति उब्बाहिकवग्गवण्णनाय योजना समत्ता.

अधिकरणवूपसमवग्गवण्णना

४५७. अधिकरणवूपसमवग्गे सङ्घगरु नाम कोति आह ‘‘धम्मञ्च…पे… सङ्घगरु नाम होती’’ति. तानीति चीवरादीनि.

४५८. पञ्चहुपालिआकारेहीति एत्थ आकारसद्दो कारणत्थोति आह ‘‘पञ्चहि कारणेही’’ति. कम्मेनातिआदीसु कम्मादीनं सरूपं दस्सेन्तो आह ‘‘अपलोकनादीसू’’तिआदि. उपपत्तीहीति युत्तीहि. मय्हं उच्चाकुला पब्बजितभावञ्च बहुस्सुतभावञ्च तुम्हे जानाथाति योजना. मादिसो नाम…पे… तुम्हाकं युत्तं ननूति योजना. कण्णमूलेति कण्णसमीपे. अनुस्सावनेनाति अनुसमीपे सावापनेन. तेसन्ति भिक्खूनं. अनिवत्तिधम्मेति अनिवत्तनसभावे. सलाकग्गाहेनाति अत्तनो सलाकाय गाहापनेन.

एत्थाति कम्मादीसु. पमाणन्ति सङ्घभेदस्स कारणं. पुब्बभागाति सङ्घभेदतो पुब्बभागे पवत्ता. पुब्बभागभावं आविकरोन्तो आह ‘‘अट्ठारसवत्थुदीपनवसेन ही’’तिआदि. वोहरन्तेपीति योजना. तत्थाति वोहारे. कदा पन सङ्घो भिन्नोति आह ‘‘यदा पना’’तिआदि. यदा पन करोतीति सम्बन्धो. कम्मन्ति उपोसथकम्मतो अञ्ञं कम्मं गहेतब्बं. उद्देसन्ति उपोसथकम्मं. इतीति एवं. सङ्घभेदकक्खन्धकवण्णनायं ‘‘एवं…पे… पकासयिस्सामा’’ति (चूळव. अट्ठ. ३५१) यं वचनं अवोचुम्हाति योजना. तस्स वचनस्साति पाठं अज्झाहरित्वा ‘‘स्वायं अत्थो’’ति पदेन सम्बन्धितब्बो.

पञ्ञत्तेतन्ति एत्थ निग्गहितलोपसन्धीति आह ‘‘पञ्ञत्तं एत’’न्ति. क्वाति किस्मिं खन्धके. तत्राति वत्तक्खन्धके. एत्तावताति एत्तकेन आगन्तुकवत्तादिअकरणमत्तेन. अनुपुब्बेनाति अनुक्कमेन. यथारत्तन्ति एत्थ यथासद्दो अनुरूपत्थवाचको, रत्तिसद्देन रत्तिप्पमाणं गहेतब्बन्ति दस्सेन्तो आह ‘‘रत्तिपरिमाणानुरूप’’न्ति. इमिना रत्तिया अनुरूपं यथारत्तन्ति निब्बचनं दस्सेति. ‘‘रत्तिपरिमाणानुरूप’’न्ति वुत्ते रत्तिपरिमाणस्स अतिक्कन्तत्ता अत्थतो थेरोति आह ‘‘यथाथेरन्ति अत्थो’’ति. ववत्थानन्ति परिच्छेदो. सो हि विसुं अवहितो हुत्वा तिट्ठतीति ववत्थानन्ति वुच्चति. कम्माकम्मानीति एत्थ कम्मं अकम्मानीति पदविभागं कत्वा अकारो वुद्धत्थोति आह ‘‘खुद्दकानि चेव महन्तानि च कम्मानी’’ति. सति च अकम्मस्स महन्तभावे कम्मं नाम खुद्दकन्ति अत्थतो सिद्धं होति. तेन वुत्तं ‘‘खुद्दकानि चेवा’’ति. अकारस्स अप्पत्थं गहेत्वा ‘‘महन्तानि चेव खुद्दकानि च कम्मानी’’ति अत्थोपि युज्जतेव. सो पन इध न गहितो, अञ्ञत्थ पन दिस्सति. ‘‘उच्चावचानि कम्मानी’’ति हि वाक्यवसेन वुत्तट्ठाने उच्चसद्देन महन्तत्थं दस्सेति, अवचसद्देन खुद्दकत्थं दस्सेति. तस्मा महन्तखुद्दकानि कम्मानीति अत्थो वेदितब्बो. सति च अकम्मस्स खुद्दकभावे कम्मं नाम महन्तन्ति अत्थतोपि सिद्धन्ति दट्ठब्बं.

सङ्घभेदवग्गद्वयवण्णना

४५९. सङ्घभेदवग्गद्वये एतेति सभावा. तेति अधम्मादयो. इतीति एवं. यं कम्मन्ति योजना. दिट्ठिं विनिधायाति सम्बन्धो. एकस्मिं पञ्चके अयं अत्थयोजना कातब्बाति सम्बन्धो. एत्थापीति इमस्मिं पञ्चकेपि. पिसद्देन हेट्ठा वुत्तं पञ्चकं अपेक्खति. सब्बत्थाति सब्बेसु पञ्चकेसु. हीति सच्चं. पुब्बे अवुत्तनयं यं वचनमत्थि, तं वचनं एत्थ पञ्चकेसु न अत्थीति योजना.

आवासिकवग्गवण्णना

४६१. आवासिकवग्गे ‘‘हरित्वा’’ति इमिना यथाभतन्ति एत्थ भरधातुया हरणत्थञ्च किरियाविसेसनभावञ्च दस्सेति. ‘‘ठपितो’’ति इमिना निक्खित्तोति एत्थ खिपधातुया ठपनत्थं दस्सेति.

४६२. परिणामेतीति परिणतंपापेति. ‘‘नियामेति कथेती’’ति इमिना अधिप्पायत्थं दस्सेति, एत्थाति आवासिकवग्गे.

कथिनत्थारवग्गवण्णना

४६७. कथिनत्थारवग्गे ओतमसिकोति एत्थ अवतमं गतो ओतमसिकोति दस्सेन्तो आह ‘‘अन्धकारगतो’’ति. अन्धकारसद्देन तमसद्दो अन्धकारपरियायोति दस्सेति. न्ति ओतमसिकं . असमन्नाहरन्तोति तं असमन्नाहरन्तो, कस्मा असमन्नाहरन्तोति आह ‘‘किच्चयपसुतत्ता वन्दन’’न्ति. एकतोति कोपेन सद्धिं. वेरी विसभागपुग्गलो एकतो आकोधेन वत्तनट्ठेन एकावत्तोति वुच्चति. पहरेय्याति वन्दन्तं पहरेय्य. ‘‘अञ्ञं चिन्तयमानो’’ति इमिना अञ्ञस्मिं आरम्मणे चित्तं विदहति ठपेतीति अञ्ञविहितोति दस्सेति.

सङ्घतो उद्धरित्वा खिपितब्बो अपनेतब्बोति उक्खित्तो, सोयेव उक्खित्तको. तेहीति चतूहि. अवन्दियेसु पन्नरसपुग्गलेसूति सम्बन्धो. अन्तरा वुत्तकारणेन चाति अन्तरे वुत्तेन ‘‘तञ्हि वन्दन्तस्स मञ्चपादादीसुपि नलाटं पटिहञ्ञेय्या’’तिआदिना कारणेन च. इतोति पन्नरसपुग्गलम्हा . इतीति एवं. सचे उद्देसाचरियो च ओवादाचरियो च नवको होति, न वन्दनीयो. सब्बत्थाति कथिनत्थारवग्गे.

इति कथिनत्थारवग्गवण्णनाय योजना समत्ता.

निट्ठिता च उपालिपञ्चकवण्णनाय योजना.

आपत्तिसमुट्ठानवण्णना

४७०. ‘‘अचित्तको आपज्जती’’तिआदीसु एवमत्थो वेदितब्बोति योजना. अचित्तको आपज्जतीति अचित्तको हुत्वा आपज्जति. एसेव नयो अचित्तको वुट्ठातीति एत्थापि. यंकिञ्चि आपत्तिन्ति सम्बन्धो. इतरं आपत्तिन्ति योजना. धम्मदानं करोमीति ‘‘सब्बदानं धम्मदानं जिनाती’’ति (ध. प. ३५४) च ‘‘अमतंददो च सो होति, यो धम्ममनुसासती’’ति (सं. नि. १.४२) च भगवता वुत्तवचनं सुत्वा धम्मदानं करोमि. दोमनस्सिकोति दोमनस्सेन युत्तो, दोमनस्सवन्तो वा. एत्थाति अब्याकतमूले.

४७३. यस्स यस्साति सिक्खापदस्स. तं सब्बन्ति सब्बं तंतंसमुट्ठानसिक्खापदं.

अपरदुतियगाथासङ्गणिकं

(१) कायिकादिआपत्तिवण्णना

४७४. आपत्तियो कायिकाति एत्थ छ आपत्तियो नाम काति आह ‘‘अन्तरपेय्याले’’तिआदि. अन्तरपेय्याले वुत्ताति सम्बन्धो. ‘‘कायद्वारे समुट्ठितत्ता’’ति इमिना काये समुट्ठन्तीति कायिकाति वचनत्थं दस्सेति. तस्मिंयेव अन्तरपेय्याले वुत्ताति सम्बन्धो. ‘‘वज्जपटिच्छादिकाया’’तिआदिना छादेन्तस्स तिस्सोति एत्थ तिण्णं सरूपं दस्सेति. ‘‘भिक्खुनिया’’तिआदिना पञ्च संसग्गपच्चयाति एत्थ पञ्चन्नं सरूपं दस्सेति.

‘‘एकरत्त’’इतिआदिना अरुणुग्गे तिस्सोति एत्थ तिण्णं सरूपं दस्सेति. द्वे यावततियकाति संवण्णेतब्बेन ‘‘एकादस यावततियका नामा’’ति संवण्णनाय विरुद्धभावं पटिक्खिपन्तो आह ‘‘पञ्ञत्तिवसेन पना’’तिआदि. ‘‘इमस्मिं सासने’’ति इमिना एत्थसद्दस्स विसयं दस्सेति. एकेन सब्बसङ्गहोति एत्थ एको नाम को, सब्बानि नाम कानीति आह ‘‘यस्स सिया’’तिआदि. ‘‘निदानुद्देसेना’’ति इमिना एकस्स सरूपं दस्सेति. ‘‘सिक्खापदानञ्च पातिमोक्खुद्देसानञ्चा’’ति इमेहि पदेहि सब्बसरूपं दस्सेति. सङ्गह सद्देन कम्मछट्ठीसमासो.

‘‘वज्जपटिच्छादिकाया’’तिआदिना द्वे दुट्ठुल्लच्छादनाति एत्थ द्विन्नं सरूपं दस्सेति.

‘‘भिक्खु भिक्खुनिया’’तिआदिना गामन्तरे चतस्सोति एत्थ चतस्सन्नं सरूपं दस्सेति. पुन ‘‘भिक्खु भिक्खुनिया’’तिआदिना चेतस्सा नदिपारपच्चयाति एत्थ चतस्सन्नमेव सरूपं दस्सेति. ‘‘चीवरदाने पाचित्तिय’’न्ति इमिना पाचित्तियभावेन सदिसत्ता सङ्ख्याविसेसो न कातब्बोति दस्सेति.

(२) देसनागामिनियादिवण्णना

४७५. एकेत्थाति एत्थसद्दो सासनविसयो.

एकसिक्खापदम्पि नत्थीति पिसद्दो बहुसिक्खापदानि पन पगेवाति च आपत्ति पन पगेवाति च आपत्तीपि नत्थीति च अत्थं दस्सेति.

‘‘सकलेपि विनये’’ति इमिना द्वेत्थाति पाठे एत्थसद्दस्स विसयं दस्सेति. उभिन्नन्ति भिक्खुभिक्खुनीनं. अञ्ञथा पन कित्तका पठमापत्तिकाति आह ‘‘इतरथा पना’’तिआदि. तत्थ इतरथाति पञ्ञत्तितो अञ्ञेन पकारेन. कम्मञ्चाति कम्मञत्ति च. कम्मपादिका चाति कम्मपादञत्ति च. नवसु ठानेसूति ओसारणादीसु नवसु ठानेसु. द्वीसूति ञत्तिदुतिय, ञत्तिचतुत्थकम्मेसु.

वज्जपटिच्छादिकाय पाराजिकं, उक्खित्तानुवत्तिकाय पाराजिकं, अट्ठवत्थुकाय पाराजिकन्ति इति इमे तयोति योजना. कारणभूतेनाति हेतुभूतेन, ‘‘करणभूतेना’’तिपि पाठो, साधकतमसत्तिभूतेनाति अत्थो.

तेसन्ति अद्धानहीनादीनं. एत्थाति ‘‘तयो पुग्गला न उपसम्पादेतब्बा’’ति पाठे, एतेसु अङ्गहीनादीसु वा. योति पुग्गलो. अपरिपूरो न याचतीति सम्बन्धो. मातुघातकादयो करणदुक्कटका चाति योजना. तत्थाति तेसु ञत्तिकप्पनादीसु. ञत्तिकप्पनाति ञत्तिविधि. विप्पकतपच्चत्तन्ति विप्पकतं पच्चत्तं. अतीतकरणन्ति अतीतस्स करणं. वित्थारेन्तो आह ‘‘वत्थुसम्पन्नं ही’’तिआदि. तयो कम्मान सङ्गहाति एत्थ छन्दभेदरक्खनत्थाय नकारे निग्गहितलोपो. नासितकाति नासेतब्बा पुग्गला, नासितब्बाति नासिता, नासिता एव नासितका. तिण्णं जनानन्ति तिण्णं उपसम्पदापेक्खजनानं एकूपज्झायेन नानाचरियेन हुत्वाति योजना. एकानुस्सावनाति एकतो अनुस्सावना.

पादो नाम कहापणस्स चतुत्थभागो. मासको नाम पादस्स पञ्चमभागो. पाराजिकन्ति वनप्पतिं छिन्दन्तस्स दुतियपाराजिकं (पारा. ११०). अनोदिस्साति ‘‘मनुस्सो मरतू’’तिआदिना न उद्दिसित्वा. तेनाति विसेन.

भिक्खुनोवादकवग्गस्मिन्ति सामञ्ञाधारो. दससु सिक्खापदेसूति विसेसाधारो. पठमसिक्खापदम्हियेवाति दससु सिक्खापदेसु पठमसिक्खापदम्हियेव. उपसम्पन्नाय भिक्खुनियाति सम्बन्धो. ‘‘आपत्ति होती’’ति इमिना ‘‘चीवरेना’’ति पदस्स सम्बन्धट्ठानं दस्सेति.

‘‘चतस्सो एवा’’ति इमिना तत्तिकाति एत्थ तसद्दस्स विसयं दस्सेति. ता चतस्सो परिमाणा यासं आपत्तीनन्ति तत्तिका. निपन्नस्सापि तत्तिकाति एत्थापि एसेव नयो. साति भिक्खुनी.

(३) पाचित्तियवण्णना

४७६. पञ्च भेसज्जानीति सब्बिआदीनि पञ्च भेसज्जानि. इमं आपत्तिन्ति सम्बन्धो. पच्छा आपन्नोति योजना.

एकंकबळन्ति एकं आलोपं, तुम्हमूलेति तुम्हं सन्तिके.

यथावत्थुकन्ति वत्थुअनुलोमं, आपत्तियो देसिताव होन्तीति योजना.

कोकालिकादीनन्तिआदिसद्देन कटमोदकतिस्सकादयो (पारा. ४१७) सङ्गण्हाति. पापिकाय दिट्ठिया अप्पटिनिस्सग्गे पाचित्तियञ्च चण्डकाळिकाय भिक्खुनिया पाचित्तियञ्चाति योजना. पयुत्तवाचापच्चयाति विञ्ञत्तिनिमित्तादीहि पकारेन युत्ताय वाचाय पच्चया. आपत्ति पाराजिकस्साति पाराजिकस्स आपज्जनं. अथवा पाराजिकस्साति अस्स भिक्खुस्स पाराजिका आपत्ति होतीति वा पाराजिका आपत्ति अस्स भवतीति वा योजना कातब्बा. इतीति इमा छ आपत्तियो आपज्जतीति योजना.

भोजनं गहेत्वा अज्झोहरमानाति सम्बन्धो. तथेवाति यथा खादने, तथेव मंसं लसुणं अज्झोहरमानाति योजना. ‘‘पणीतभोजनानी’’ति च ‘‘अकप्पियमंस’’न्ति च पदानि ‘‘अज्झोहरमाना’’ति पदेन सम्बन्धितब्बानि.

पञ्च ठानानीति पञ्च आपत्तिसङ्खातानि ठानानि. तत्थाति पञ्चसु सहधम्मिकेसु. द्विन्नन्ति भिक्खुभिक्खुनीनं. तेसन्ति सिक्खमानादीनं. पञ्चन्नमेवाति सहधम्मिकानंयेव. विनिच्छयवोहारोति विनिच्छयवचनं. इमिना चत्तारि अधिकरणानि पटिक्खिपति. अड्डकम्मं नामाति अभियुञ्जन्तानं कम्मं नाम.

‘‘सहधम्मिकान’’न्ति इमिना पञ्जन्नं विनिच्छयोति एत्थ पञ्चसरूपं दस्सेति. सोभणभावं वित्थारेन्तो आह ‘‘कतवीतिक्कमो ही’’तिआदि. अब्भुण्हसीलोति अभिनवुप्पन्नसीलो. अब्भुण्हसीलो नाम अत्थतो पाकतिकसीलोति आह ‘‘पाकतिको’’ति, पकतिसीलेन नियुत्तोति अत्थो.

‘‘कायद्वारसम्भवा’’ति इमिना कायिकाति पदस्स तद्धितभावं दस्सेति. मुखं ओलोकेतब्बन्ति एत्थ वुत्ताति सम्बन्धो.

चतुन्नं देसनाय चाति एत्थ ‘‘देसनाया’’ति पदं आदिपदलोपन्ति आह ‘‘अच्चयदेसनाया’’ति. साति अच्चयदेसना. अभिनिलीयित्वा धनुना मारेन्तीति अभिमारा.

छेज्जंहोतीति एत्थ छेज्जं नाम पाराजिकापज्जनमेवाति आह ‘‘देवदत्तो विय पाराजिकं आपज्जती’’ति. इमा पन आपत्तियोति पाराजिकथुल्लच्चयापत्तियो.

(४) अवन्दनीयपुग्गलादिवण्णना

४७७. तेसन्ति दसन्नं पुग्गलानं. ‘‘सद्धि’’न्ति इमिना सामीचेनाति एत्थ सहत्थे करणवचनन्ति दस्सेति. सामीचेनाति च सामीचिना कत्तब्बं सामीचं कम्मं, तेन सामीचेन. दस चीवरधारणाति पदस्स समासभावं पटिक्खिपन्तो आह ‘‘दस दिवसानि अतिरेकचीवरस्स धारणा’’ति.

कतिसतन्तिआदीसु द्वीसु गाथापादेसु चतूसु विभत्यन्तपदेसु पुरिमं पुरिमेन, पच्छिमञ्च पच्छिमेन यथाक्कमं योजेतब्बन्ति दस्सेन्तो आह ‘‘कतिसतं आपत्तियो रत्तिसतं छादयित्वाना’’ति. पच्छिमगाथाय पुब्बड्ढेपि एसेव नयो. अयं हीति अयं एव वक्खमानो. एत्थाति गाथायं. योति भिक्खु, पटिच्छादेतीति सम्बन्धो. इतीति अयं सङ्खेपत्थो.

हेट्ठा वुत्तेसु चतूसु चतुक्केसु धम्मेन समग्गं अपनेत्वा द्वादस कम्मदोसा वुत्ताति दट्ठब्बं. अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मन्ति योजेतब्बं.

एत्थाति छसु कम्मेसु. एतदेवाति धम्मेन समग्गकम्ममेव.

यं देसिताति एत्थ यंसद्दो वचनविपल्लासोति आह ‘‘यानि देसितानी’’ति. ‘‘देसितानी’’ति इमिना देसिताति एत्थ निकारस्स आकारादेसभावं दस्सेति. ‘‘परियन्तपरिच्छेदभावरहितत्ता’’ति इमिना नत्थि अन्तं परियन्तमेतस्साति अनन्तन्ति वचनत्थं दस्सेति. न्ति निब्बानं, जितन्ति सम्बन्धो. केन कं किन्ति कत्वा जितन्ति आह ‘‘भगवता किलेसगणं अभिमद्दित्वा’’ति. केन कं किन्ति कत्वा किं जितं वियाति आह ‘‘रञ्ञा सपत्तगणं अभिमद्दित्वा रज्जं विया’’ति. तत्थ ‘‘रञ्ञा’’ति इमिना ‘‘केना’’ति पुच्छं विस्सज्जेसि. ‘‘सपत्तगण’’न्ति इमिना ‘‘क’’न्ति पुच्छं विस्सज्जेसि. ‘‘अभिमद्दित्वा’’ति इमिना ‘‘किन्ति कत्वा’’ति पुच्छं विस्सज्जेसि. ‘‘रज्ज’’न्ति इमिना ‘‘कि’’न्ति पुच्छं विस्सज्जेसि. सपत्तगणन्ति वेरिगणं. अयं पनेत्थ योजना – रञ्ञा सपत्तगणं अभिमद्दित्वा रज्जं राजभावं जितं विय, भगवता किलेसगणं अभिमद्दित्वा निब्बानं जितन्ति. स्वेवाति भगवा एव. ‘‘निब्बिकारताया’’ति इमिना तादिसद्दो निब्बिकारत्थवाचको अनिप्फन्नपाटिपदिकोति दस्सेति. ‘‘विवेकपञ्चक’’न्ति इमिना कायचित्तउपधिवसेन विवेकत्तयम्पि गहेतब्बं विवेकभावेन समानत्ता. तेन भगवताति सम्बन्धो. ‘‘यानि सत्त आपत्तिक्खन्धानी’’ति इमिना एकेत्थाति एत्थ एकसद्दस्स विसयं दस्सेति. तत्थाति सत्तसु आपत्तिक्खन्धेसु. एत्थ पनाति समथेसु पन. हीति सच्चं. तस्साति सम्मुखाविनयस्स. अट्ठकथासूति सब्बअट्ठकथासु. मयं पनाति सङ्गहकारका अम्हे पन, बुद्धघोसनामका मयं पनाति अत्थो, रोचयामाति सम्बन्धो. कस्स किमत्थं गहेत्वा रोचेसीति आह ‘‘विनाति निपातस्स पटिसेधनमत्थमत्त’’न्ति. ‘‘विनाति निपातस्सा’’ति पदं ‘‘अत्थमत्त’’न्ति पदे वाचकसम्बन्धो. अत्तनो साध्यवचनं बुद्धवचनसङ्खातेन साधकवचनेन साधेन्तो आह ‘‘वुत्तम्पि चेत’’न्तिआदि.

अट्ठारस अट्ठकानीति अधम्मदिट्ठिभेद, धम्मदिट्ठिभेद, वेमतिकभेदेसु तीसु एकमेकं मूलं कत्वा तयो तयो मूलिं कत्वा नव होन्ति, तेसु धम्मदिट्ठिभेदेसु धम्मदिट्ठिभेदं अपनेत्वा अट्ठ होन्ति, तानि अट्ठारस भेदकरवत्थूसु योजेत्वा अट्ठारस अट्ठकानि होन्तीति दट्ठब्बं. छऊनदियड्ढसतन्ति चतुचत्तालीसाधिकं सतन्ति वुत्तं होति.

एकेकवत्थुस्मिन्ति अट्ठारससु भेदकरवत्थूसु एकेकस्मिं वत्थुस्मिं.

इति गाथासङ्गणिकवण्णनाय योजना समत्ता.

सेदमोचिकगाथा

(१) अविप्पवासपञ्हावण्णना

४७९. सेदमोचिकगाथासूति अधिप्पायत्थस्स गम्भीरत्ता तं चिन्तेन्तानं विनयधरानं काये सेदं मोचेतीति सेदमोचिका, सायेव गाथा सेदमोचिकगाथा, तासु. ‘‘अकप्पियसम्भोगो न लब्भती’’ति इमिना कप्पियसम्भोगो लब्भतीति दस्सेति. कप्पियसम्भोगं दस्सेतुं ‘‘नहापनभोजनादी’’ति वुत्तं. अनापत्तीति मातुभिक्खुनिया अनापत्ति. एसा पञ्हाति एत्थ पञ्हसद्दो सभावतिलिङ्गोति सद्दसत्थेसु (सद्दनीतिधातुमालायं १६ हकारन्तधातु; अभिधानप्पदीपिकायं ११५ गाथायं) वुत्तो, इध इत्थिलिङ्गवसेन वुत्तो. ‘‘पण्डितेही’’ति इमिना कुसलस्स कारणं दस्सेति, पण्डितत्ता कुसलोति अधिप्पायो. अस्साति पञ्हाय. एतन्ति विस्सज्जनं. अस्साति गाथाय.

एकादस विवज्जियाति अविभत्तिकनिद्देसो, एकादस विवज्जियेति अत्थो. तेन वुत्तं ‘‘ये’’तिआदि. तेपीति पिसद्दो गाथायं लुत्तनिद्दिट्ठगम्यमानभावं दस्सेति.

अयन्ति न्हापितपुब्बको भिक्खु. निम्मितबुद्धन्ति बुद्धेन निम्मितं बुद्धरूपं.

विवज्जियाति एत्थ यकारो त्वापच्चयस्स कारियोति आह ‘‘विवज्जेत्वा’’ति. असीसकं यं तं कबन्धं अत्थीति योजना. असीसकत्ता केन सरीरेन जीवितं बन्धतीति कबन्धो. यस्साति कबन्धस्स.

हीति सच्चं. तेति अभब्बपुग्गला.

वाचाति एत्थ यकारलोपोति आह ‘‘वाचाया’’ति. इति मेति एवं मम. एवं वदमाने मम वचनन्ति योजना. अथवा इतिमेति एवं इमे, एवं वदमाने इमे जनाति योजना. सद्दम्पीति इमिना गिरसद्दो सद्दपरियायोति दस्सेति. हीति सच्चं. तुण्हीभूतस्स निसिन्नस्स तस्स भिक्खुनोति योजना. यदि मनोद्वारे आपत्ति नाम नत्थि, एवं सति कस्मा आपज्जेय्य वाचसिकन्ति वुत्तन्ति आह ‘‘यस्मा पना’’तिआदि. तेनाति तस्मा. अस्साति भिक्खुस्स.

साति भिक्खुनी, आपज्जतीति सम्बन्धो. वुत्तप्पकारन्ति ‘‘गामन्तरपरियापन्न’’न्ति वुत्तप्पकारं.

तासूति द्वीसु भिक्खुनीसु.

चतुरो जनाति एत्थ चतुन्नं जनानं सरूपं दस्सेन्तो आह ‘‘आचरियो च तयो च अन्तेवासिका’’ति . साहत्थिकाति सहत्था अवहरिता. आणत्तियापीति आणत्तेन अवहरितापि. इतरेसन्ति अन्तेवासिकानं, एकेको मासकोति सम्बन्धो. एत्थाति परिवारे सेदमोचिकगाथायं.

(२) पाराजिकादिपञ्हावण्णना

४८०. सन्थतपेय्यालञ्चाति पठमपाराजिकविभङ्गे (पारा. ६५) वुत्तं सन्थतपेय्यालञ्च.

लिङ्गपरिवत्तं सन्धायाति सति लिङ्गे परिवत्ते पटिग्गहणस्स विजहनं सन्धाय वुत्तं.

योति भिक्खु, परिणामेतीति सम्बन्धो. अत्तनो अत्थायाति योजना.

अस्साति गाथाय. काकउहदन्ति काकेहि करीसुस्सग्गं. कद्दममक्खितन्ति कद्दमेन मक्खितं. कायगतानेव हुत्वाति सम्बन्धो.

हीति वित्थारो. अनरियं तं इत्थिं वा तं पुरिसं वा हनेय्याति योजना. लिङ्गपरिवत्तेन हेतुभूतेन इत्थिभूतं, पुरिसभूतञ्चाति सम्बन्धो. इत्थिभूतन्ति च इत्थी हुत्वा भूतं, इत्थिभावं वा पत्तं.

मिगसिङ्गतापससीहकुमारादीनं तिरच्छानगतमातापितरो वियाति योजना. मिगसिङ्गतापसोति मिगसिङ्गनामको (जा. अट्ठ. ५.१७.९६ आदयो) तापसो. सीहकुमारोति सीहबाहुकुमारो. आदिसद्देन भूरिदत्तादयो सङ्गण्हाति.

कुरुन्दियं आगतन्ति सम्बन्धो.

‘‘सच्चं भणन्तोति गाथाया’’ति पदं ‘‘सच्चं भासतो लहुकापत्ति होती’’ति एत्थ इतिसद्देन सम्बन्धितब्बं. ‘‘सच्चं भणन्तो’’ति गाथाय इति अत्थोति योजना.

(३) पाचित्तियादिपञ्हावण्णना

४८१. सलाकं देन्तस्स अस्स भिक्खुस्स छेज्जं होतीति योजना. ‘‘पाराजिकं होती’’ति इमिना होतिछेज्जन्ति पदस्स अत्थं दस्सेति.

सुप्पतिट्ठितनिग्रोधसदिसं रुक्खमूलं, तमेव वा गहेतब्बं.

तिस्सित्थियोति एत्थ भुम्मत्थे उपयोगवचनं, पच्चत्तवचनं वाति आह ‘‘तासुपी’’ति. ‘‘यं तं मेथुनं नाम त’’न्ति इमिना ‘‘मेथुनं यं त’’न्ति पदानं समानाधिकरणभावं दस्सेति. ‘‘न सेवती’’ति इमिना न सेवेति एत्थ तिकारस्स एकारादेसभावं (जा. अट्ठ. ४.११.७६ पुत्तो वा पितरं याचे विय) दस्सेति. तयो पुरिसेति एत्थ ‘‘उपगन्त्वा’’ति पदं अज्झाहरित्वा सम्बन्धितब्बन्ति दस्सेन्तो आह‘‘तयो पुरिसेपि उपगन्त्वा’’ति. इमिना तयो पुरिसेति एत्थ उपयोगत्थे उपयोगवचनन्ति दस्सेति. पुरिमनयं गहेत्वा एत्थापि ‘‘तीसु पुरिसेसू’’ति भुम्मत्थे उपयोगवचनन्ति अत्थोपि युज्जतेव. इमं नयं गहेत्वा पुरिमपदेपि तिस्सित्थियो उपगन्त्वाति उपयोगत्थे उपयोगवचनन्ति अत्थोपि युज्जतेव. तस्मा ते द्वे नया अञ्ञमञ्ञोपदेसदायकनया नामाति दट्ठब्बं. ‘‘उभतोब्यञ्जनसङ्खाते’’ति इमिना अनरियसद्देन उभतोब्यञ्जनोव इध गहेतब्बोति दस्सेति. ‘‘नाचरती’’ति इमिना न चाचरेति एत्थापि तिसद्दस्स एकारादेसभावमेव दस्सेति. मेथुनधम्मस्स पुब्बभागं कायसंसग्गं आपज्जितुं वायमन्तिया तस्सा भिक्खुनियाति योजना.

अस्साति गाथाय, तित्थियो आराधको होतीति योजना. तत्थेवाति तित्थियवत्ते एव. अस्साति तित्थियस्स. तमेवाति तित्थियवत्तमेव.

सङ्घादिसेसन्तिआदिगाथा वुत्ताति सम्बन्धो. न्ति अज्झोहरणं.

आकासगतं सामणेरन्ति सम्बन्धो. सङ्घेनपीति पिसद्दो न कम्मारहेनेवाति दस्सेति. ‘‘न कातब्ब’’न्ति इमिना सङ्घोपि कम्मारहोपि भूमिगतोव वट्टतीति दस्सेति.

अस्साति गाथाय विनिच्छयोति सम्बन्धो.

‘‘न देति, न पटिग्गण्हाती’’ति किरियापदानं कत्तारं दस्सेन्तो आह ‘‘नापि उय्योजिका’’तिआदि. तस्साति अवस्सुतपुरिसस्स. ‘‘कारणेना’’ति इमिना तेनाति पदस्स कारणत्थं दस्सेति. एवसद्दो पन सम्भववसेन योजितो, न अञ्ञेन कारणेनाति अत्थो, अवस्सुतस्स पुरिसस्साति सम्बन्धो. गहणेति उय्योजिताय गहणे. तञ्च परिभोगपच्चयाति एत्थ तसद्दस्स विसयं, परिभोगस्स च सम्बन्धं दस्सेन्तो आह ‘‘तञ्च पना’’तिआदि. तत्थ ‘‘आपत्ति’’न्ति इमिना तसद्दस्स विसयं दस्सेति. ‘‘तस्सा उय्योजिताया’’ति इमिना परिभोगस्स सम्बन्धं दस्सेति. तस्साति उय्योजिताय.

सत्तरसकेसु सङ्घादिसेसेसूति सम्बन्धो. वज्जं न फुसतीति पदस्स अत्थं दस्सेन्तो आह ‘‘अञ्ञं नवं आपत्ति’’न्ति.

इति सेदमोचिकगाथावण्णनाय योजना समत्ता.

पञ्चवग्गो

कम्मवग्गवण्णना

४८२. कम्मवग्गे ‘‘गणनपरिच्छेदवचन’’न्ति इमिना न पमाणवचनन्ति दस्सेति. इमिना कम्मानं ततो ऊनातिरेकभावं निवारेति. गणियते गणनं, परिच्छिज्जति अनेनाति परिच्छेदो, गणनस्स परिच्छेदो गणनपरिच्छेदो. अथ वा गणियति अनेनाति गणनं, तमेव परिच्छेदो गणनपरिच्छेदो, सोयेव वचनं गणनपरिच्छेदवचनं. अपलोकनकम्मं नामाति कत्तब्बं कम्मन्ति सम्बन्धो. वुत्तनयेनेवाति ‘‘सीमट्ठकसङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा’’ति वुत्तेन एव नयेन.

तत्थाति चतूसु कम्मेसु, ञत्तिदुतियकम्मं पन अत्थीति सम्बन्धो.

तत्थाति द्वीसु कम्मेसु. अवसेसाति छहि कम्मेहि अवसेसा. यदि परिवत्तेत्वा कतं दळ्हीकम्मं न होति, एवं सति दळ्हीकम्मत्थाय किन्ति कातब्बन्ति आह ‘‘सचे पना’’तिआदि. तत्थ ‘‘अक्खरपरिहीनं वा पदपरिहीनं वा’’ति इदं अक्खरपदानं गळितं सन्धाय वुत्तं. ‘‘दुरुत्तपदं वा’’ति इदं सिथिलधनितादिअपरिपुण्णं सन्धाय वुत्तं. एत्थ ‘‘दुरुत्तक्खरं वा’’ति अज्झाहरितब्बं. इदन्ति पुनप्पुनं वचनं. कम्मं हुत्वाति सुकम्मं हुत्वा.

४८३. सम्मुखाकरणीयअसम्मुखाकरणीयेसु असम्मुखाकरणीयानि अप्पकत्ता पठमं दस्सेत्वा सेसानं सम्मुखाकरणीयभावं दस्सेन्तो आह ‘‘तत्था’’तिआदि. तत्थ तत्थाति तेसु द्वीसु, असम्मुखाकरणीयं नाम अट्ठविधं होतीति सम्बन्धो. तत्थ तत्थाति तेसु तेसु खन्धकेसु. ‘‘सुकतं होती’’ति वचनसामत्थियतो सम्मुखाकतम्पि सुकतं होतीति अत्थोपि गहेतब्बो.

सेसानीति अट्ठकम्मेहि सेसानि. एतानीति कम्मानि. वत्थुविपन्नानीति वत्थुना विपन्नानि.

तेसम्पीति पटिपुच्छाकरणीयानम्पि. एत्थाति ‘‘पटिपुच्छाकरणीय’’न्ति पदे. ‘‘पुच्छित्वा’’ति इमिना पटिपुच्छाति पदस्स त्वापच्चयन्तभावं दस्सेति. ‘‘कातब्ब’’न्ति इमिना करणीयन्ति एत्थ अनीयसद्दस्स कम्मत्थभावं दस्सेति. यथादिन्नायाहि चुदितकेन यथादिन्नाय. विप्पलपन्तस्साति विकारेन यं वा तं वा वचनं पलपन्तस्स चुदितकस्साति सम्बन्धो. सब्बत्थाति सब्बेसु ‘‘तज्जनीयकम्मारहस्सा’’तिआदीसु.

अनुपोसथदिवसेति उपोसथदिवसतो अञ्ञस्मिं दिवसे. तमेवत्थं दस्सेन्तो आह ‘‘उपोसथदिवसो नामा’’तिआदि. कत्तिकमासन्ति पच्छिमकत्तिकमासं. तस्स पवारणमासत्ता ‘‘ठपेत्वा’’ति वुत्तं. सामग्गिदिवसो च यथावुत्ता चातुद्दसपन्नरसा च उपोसथदिवसो नामाति योजना. यत्रहीति यस्मिं पन विहारे, ठपेन्तीति सम्बन्धो. अन्तराति चातुद्दसीपन्नरसीनं मज्झे.

पच्चुक्कड्ढित्वा ठपितदिवसोति पच्छा उपरि कड्ढित्वा ठपितं कत्तिककाळपक्खचातुद्दसिं वा पञ्चदसिं वा सन्धाय वुत्तं. इधापीति अपवारणाय पवारणट्ठानेपि. पाळियमागतनयतो अञ्ञम्पि नयं दस्सेन्तो आह ‘‘अपिचा’’तिआदि. अन्तिमवत्थुन्ति पाराजिकवत्थुं. यस्साति पुग्गलस्स. इमिना कम्मारहो पुग्गलो वत्थु नामाति दस्सेति.

४८४. दब्बस्स अग्गण्हनं वत्थुअपरामसनं नाम न होति, अथ खो नामस्स अग्गण्हनमेवाति आह ‘‘तस्स नामं न गण्हाती’’ति. अपरामसनाकारं दस्सेन्तो आह ‘‘सुणातु मे’’तिआदि.

पुग्गलं न परामसतीति एत्थ पुग्गलो नाम उपज्झायोति आह ‘‘यो उपसम्पदापेक्खस्स उपज्झायो’’ति. न्ति उपज्झायं.

सब्बेन सब्बन्ति सब्बथा सब्बं, निपातसमुदायोयं, सब्बेन वा आकारेन सब्बं ञत्तिन्ति योजना.

ञत्तिकम्मे पठमं कम्मं कत्वा पच्छा ञत्तिट्ठपनम्पि पच्छा ञत्तिं ठपेतियेव नाम. इति इमेहीतिआदि निगमनं.

४८५. ‘‘वुत्तनयेनेवा’’ति अतिदिसित्वापि ञत्तिकम्मवाचानं असदिसत्ता अपरामसनाकारं दस्सेन्तो आह ‘‘एवं पना’’तिआदि. तत्थ नेसन्ति वत्थुसङ्घपुग्गलानं, पठमानुस्सावने वा दुतियततियानुस्सावनासु वा वत्तब्बे वदन्तोति सम्बन्धो.

सावनं हापेतीति एत्थ अनुसद्दो लोपोति आह ‘‘अनुस्सावनं न करोती’’ति. ‘‘सावनं हापेती’’ति एत्थ न केवलं सब्बेन सब्बं अनुस्सावनं अकरोन्तोयेव सावनं हापेति नाम, अथ खो अनुस्सावनाय दुरुत्तछड्डनम्पि हापेतियेव नामाति दस्सेन्तो आह ‘‘योपी’’तिआदि. ‘‘सकिमेव वा द्विक्खत्तुं वा’’ति इमिना तिक्खत्तुं अपरिपूरेन्तोयेव सावनं हापेति नामाति दस्सेति. इमस्स वचनस्स सामत्थियतो ञत्तिदुतियकम्मे एकक्खत्तुतो, ञत्तिचतुत्थकम्मे तिक्खत्तुतो अतिरेकं कम्मवाचं करोन्तो न हापेतीति ञायति.

‘‘छड्डेती’’ति एत्थ छड्डनस्स पदक्खरानं गळितभावेन पाकटत्ता तं अदस्सेत्वा ‘‘दुरुत्तं करोती’’ति एत्थ दुरुत्तमेव दस्सेन्तो आह ‘‘दुरुत्तं करोतीति एत्थ पना’’तिआदि. करोन्तेन भिक्खुना उपलक्खेतब्बोति सम्बन्धो.

‘‘सिथिल…पे… पभेदो’’ति य्वायं ब्यञ्जनप्पभेदो वुत्तो, अयं ब्यञ्जनप्पभेदोति योजना . गाथायं दसधाति दसप्पकारेन. ब्यञ्जनबुद्धियाति वद्धेतीति बुद्धि, ब्यञ्जनमेव अक्खरमेव सिथिलादिवसेन दसधा बुद्धि ब्यञ्जनबुद्धि, ताय. एत्थ ‘‘दसधा’’ति पदेन ‘‘ब्यञ्जनबुद्धी’’ति समासपदस्स अन्तरे दसधासद्दस्स लोपं दस्सेति ‘‘कम्मजं एवा’’तिआदीसु (विसुद्धि. २.४५०; विसुद्धि. महाटि. २.४५०) विय. एत्थ हि एवसद्देन कम्मेन एव जातं कम्मजन्ति समासं कत्वा समासमज्झे एवसद्दलोपं दस्सेति. पभेदोति विसेसो. अयं पनेत्थ योजना – सिथिलञ्च धनितञ्च दीघञ्च रस्सञ्च गरुकञ्च लहुकञ्च निग्गहितञ्च सम्बन्धञ्च ववत्थितञ्च विमुत्तञ्चाति दसधा ब्यञ्जनबुद्धियाव पभेदो विसेसो ञातब्बोति. ‘‘सिथिल’’न्ति आदीनि दस पदानि ‘‘अक्खरं पदं ब्यञ्जन’’न्ति नपुंसकलिङ्गवसेन वुत्तपाठंनिस्साय वुत्तानीति दट्ठब्बं.

गाथाय वित्थारं दस्सेन्तो आह ‘‘एत्थ ही’’तिआदि. अगाळ्हेन वचीपयोगेन वत्तब्बं अक्खरं सिथिलं. गाळ्हेन वचीपयोगेन वत्तब्बं अक्खरं धनितं. तेस्वेवाति पञ्चसु एव वग्गेसु. न केवलं दीघमेव गरुकं नाम, अथ खो संयोगपरम्पीति आह ‘‘यं वा’’तिआदि. यं अक्खरं संयोगपरं कत्वा वुच्चति, तम्पि गरुकं नामाति योजना. संयोगो परो यस्स अक्खरस्साति संयोगपरं. ‘‘संयोगपद’’न्तिपि पाठो. यं असंयोगपरं कत्वा वुच्चति, तम्पि लहुकं नामाति योजना. यं सानुनासिकं कत्वा वत्तब्बं, तं निग्गहितं नामाति योजना. निग्गहेत्वाति निग्गहितं नाम अत्थतो ठानकरणानं अविस्सज्जनं अमुञ्चनन्ति आह ‘‘अविस्सज्जेत्वा’’ति. यं सम्बन्धित्वा वुच्चति, तं सम्बन्धं नामाति योजना. यं असम्बन्धं कत्वा वुच्चति, तं ववत्थितं नामाति योजना. यं अनिग्गहेत्वा वुच्चति, तं विमुत्तं नामाति योजना. अनिग्गहेत्वाति अनिग्गहं नाम अत्थतो विस्सज्जनन्ति आह ‘‘विस्सज्जेत्वा’’ति.

एवं ब्यञ्जनबुद्धिविसेसं दस्सेत्वा इदानि कम्मवाचाय उच्चारणविसेसं वित्थारेन दस्सेन्तो आह ‘‘तत्था’’तिआदि. तत्थ तत्थाति तासु दससु ब्यञ्जनबुद्धीसु. तथासद्देन तकारस्स थकारकरणञ्च सिथिलस्स धनितकरणञ्च अतिदिसति, तथा ‘‘पत्तकल्लं एसा ञत्ती’’तिआदिवचनञ्च सिथिलस्स धनितकरणं नामाति योजना.

इतीति एवं. सिथिले कत्तब्बे धनितं करोतीति सम्बन्धो. चत्तारि ब्यञ्जनानीति चत्तारि अक्खरानि. ब्यञ्जनसद्दो हि इध अक्खरवाचको. चतस्सन्नं ब्यञ्जनबुद्धीनं कम्मदूसनं दस्सेत्वा इतरासं अदूसनं दस्सेन्तो आह ‘‘इतरेसु पना’’तिआदि. अनुक्कमागतन्ति अरियेहि ओतरित्वा अनुक्कमेन आगतं. पवेणिन्ति सन्ततिं. विनासेत्वा वुत्ते किं कम्मवाचाकोपो होतीति आह ‘‘सचे पना’’तिआदि. न कुप्पतीति न नस्सति. कस्मा पन कम्मवाचा न कुप्पति, ननु कम्मं कोपेन्ती कम्मवाचा कुप्पतीति आह ‘‘इमानि ही’’तिआदि. हि यस्मा न कोपेन्ति, तस्मा कम्मवाचा न कुप्पतीति योजना.

यं पन वचनं सुत्तन्तिकत्थेरा वदन्तीति सम्बन्धो. कच्चायनादिसुत्तन्तं करोन्तीति सुत्तन्तिका, कच्चायनादयो, सुत्तन्तिका च ते थेरा चेति सुत्तन्तिकत्थेरा. न वट्टतीति अक्खरविकारो न वट्टति. विनयधरेन कम्मवाचा कातब्बाति सम्बन्धो. यथापाळियाति भगवता यथावुत्ताय पाळिया. ब्यञ्जननिरुत्तियाति ब्यञ्जननिरुत्तियं. इतरथाति वुत्तदोसपरिहरणतो अञ्ञेन पकारेन.

अकालेवा सावेतीति एत्थ अकालो नाम अनोकासोति आह ‘‘अनोकासे’’ति. अनोकासो नाम ञत्तिअनुस्सावनानं पुब्बापरवितथन्ति आह ‘‘ञत्तिं अट्ठपेत्वा’’तिआदि. पठमंयेव ञत्तिं अट्ठपेत्वा पठमंयेव अनुस्सावनकम्मं कत्वाति योजना. ‘‘पठमंयेवा’’ति हि पदं पुब्बापरापेक्खं. इतीतिआदि निगमनं.

४८६. या एकवीसति भिक्खू न गण्हाति, अयं अतिखुद्दकसीमा नामाति योजना. एकवीसति भिक्खूति अब्भानकम्मे कम्मारहेन सद्धिं एकवीसति भिक्खू. यत्थ सीमायं निसीदितुं न सक्कोन्ति, अयं अतिखुद्दकसीमा नामाति योजना. निसीदितुन्ति अञ्ञमञ्ञस्स हत्थपासं अविजहित्वा परिमण्डलाकारेन निसीदितुं. तत्थाति अतिखुद्दके. एत्थाति सेससीमासु. या सम्मता होति, अयं अतिमहती नामाति योजना. केसग्गमत्तेनापीति पिसद्दो ततो अतिरेकेन पन पगेवाति दस्सेति. अघटितं असम्बन्धं निमित्तं इमिस्साति अघटितनिमित्ता. खण्डनिमित्तभावं अखण्डनिमित्तदस्सनेन पाकटं करोन्तो आह ‘‘पुरत्थिमाया’’तिआदि. पुब्बकित्तितन्ति पठमकित्तितं. तत्थेवाति उत्तराय एव दिसाय. अपरापीति पिसद्दो दुतियत्थसम्पिण्डनत्थो. या सम्मता होति, खण्डनिमित्ता नामाति योजना. अनिमित्तुपगन्ति यथाभूतकथनविसेसनमेव, न ब्यवच्छेदविसेसनं तचसारादिग्गहणेन अनिमित्तुपगभावस्स पाकटत्ता. अन्तराति मज्झे. या सम्मता होति, सा छायानिमित्ता नाम, अनिमित्ता नामाति योजना.

बहि ठितो हुत्वा सम्मन्नतीति योजना. निमित्तानि पन बहि ठत्वापि कित्तेतुं वट्टति . एवं सम्मतापीति पिसद्दो असम्मता पन पगेवाति दस्सेति. सीमाय सीमन्ति पदानं सम्बन्धापेक्खत्ता, तस्स च असमानभावतो तेसं विसुं विसुं सम्बन्धं दस्सेन्तो आह ‘‘अत्तनो सीमाय परेसं सीम’’न्ति. सम्भिन्दतीति सम्बन्धं करोति. एत्थ हि भिदिधातु द्विधाकरणत्थवाचको, धात्वत्थबाधकेन संत्यूपसग्गेन सम्बन्धवाचको होतीति दट्ठब्बं. तत्थाति तासु द्वीसु सीमासु. इतीति एवं. तासूति सीमासु.

४८७-८. यम्पि कम्मप्पत्तछन्दारहलक्खणन्ति योजना. तत्थाति तस्सं परिसतो कम्मविपत्तियं. तम्पीति कम्मप्पत्तछन्दारहलक्खणम्पि, वुत्तमेवाति सम्बन्धो. तत्थाति ‘‘चत्तारो भिक्खू पकतत्ता कम्मप्पत्ता’’ति पाठे. अनुक्खित्ताति सङ्घेन उक्खेपनीयकम्मस्स अकतत्ता अनुक्खित्ता. परिसुद्धसीलाति पाराजिकं अनज्झापन्नत्ता परिसुद्धसीला. इमेहि पदेहि पकति अत्ता सभावो एतेसन्ति पकतत्ताति अत्थं दस्सेति. ‘‘कम्मस्स अरहा’’ति इमिना ‘‘कम्मप्पत्ता’’ति पदस्स छट्ठीसमासञ्च पत्तसद्दस्स अरहअनुच्छविकत्थभावञ्च दस्सेति. तेहीति चतूहि पकतत्तेहि. एतीति आगच्छति. अवसेसाति चतूहि पकतत्तेहि अवसेसा. यस्स पनाति पुग्गलस्स पन. कम्मारहोति कम्मस्स अरहो.

४८९. एत्थाति पण्डकादीनं अवत्थुभावदस्सनट्ठाने.

अपलोकनकम्मकथा

४९५-६. तत्थाति चतूसु कम्मेसु. एत्थाति ओसारणादिपाठे. पदसिलिट्ठतायाति लोके पदानं सिलिट्ठभावतो. तत्थाति ओसारणादीसु पञ्चसु. कण्टकसामणेरस्स या सा दण्डकम्मनासना अत्थि, सा निस्सारणाति योजना. ‘‘मिच्छादिट्ठिको होती’’ति वत्वा तमेवत्थं दस्सेतुं ‘‘अन्तग्गाहिकाय दिट्ठिया समन्नागतो’’ति वुत्तं. मिच्छादिट्ठि हि लिङ्गनासनाय कारणं होति. सोति सामणेरो, ‘‘निस्सज्जापेतब्बो’’ति पदे कारितकम्मं, वुत्तकम्मं वा. तं लद्धिन्ति धातुकम्मं, अवुत्तकम्मं वा. किन्ति कातब्बन्ति आह ‘‘एवञ्च पन कम्मं कातब्ब’’न्ति.

कातब्बाकारं दस्सेन्तो आह ‘‘सङ्घं भन्ते’’तिआदि. यं सहसेय्यं लभन्तीति योजना. तस्साति सहसेय्यस्स. अलाभायाति अलाभत्थाय. ‘‘चर पिरे विनस्सा’’ति इमिना निस्सारणाकारं दस्सेति. अत्थो पनस्स हेट्ठा वुत्तोयेव.

सोति समणेरो, ओसारेतब्बोति सम्बन्धो.

स्वायन्ति सो अयं सामणेरो, अच्चयं देसेतीति सम्बन्धो. सोरतोति सुन्दरलद्धियं रतो, दुलद्धितो वा सुट्ठु ओरतो. यथा पुरेति यथा पुब्बे रुच्चति, तथाति योजना. कायसम्भोगसामग्गिदानन्ति कायेन च सम्भोगेन च सामग्गिया दानं.

एवन्तिआदि निगमनं. यस्मा पन ब्रह्मदण्डो पञ्चसतिकक्खन्धके (चूळव. ४४५) छन्नस्सेव पञ्ञत्तो, तस्मा तस्सेव दातब्बोति आह ‘‘न केवल’’न्तिआदि. एसाति ब्रह्मदण्डो, अञ्ञोपि यो भिक्खु विहरति, तस्सपि दातब्बोति सम्बन्धो. किन्ति दातब्बोति आह ‘‘एवञ्च पन दातब्बो’’ति. दातब्बाकारं दस्सेन्तो आह ‘‘सङ्घमज्झे’’तिआदि.

यं वचनं इच्छेय्य, तं वचनन्ति योजना. खमापेन्तस्साति सङ्घं खमापेन्तस्स तस्स भिक्खुस्साति योजना.

पटिसङ्खाति पटिसङ्खाय, ञाणेन पच्चवेक्खित्वाति अत्थो.

न्ति अवन्दियकम्मं, अनुञ्ञातन्ति सम्बन्धो. केन अनुञ्ञातन्ति आह ‘‘भगवता’’ति. किस्मिं खन्धके अनुञ्ञातन्ति आह ‘‘भिक्खुनिक्खन्धके’’ति. केसु वत्थूसु अनुञ्ञातन्ति आह ‘‘तेन खो पन…पे… इमेसु वत्थूसू’’ति (चूळव. ४११). किं कत्वा अनुञ्ञातन्ति आह ‘‘दुक्कटं पञ्ञपेत्वा’’ति. किन्ति अनुञ्ञातन्ति आह ‘‘अनुजानामि…पे… कातब्बो’’ति. तस्साति अवन्दियस्स. ‘‘न ओसारणादीनी’’ति इमिना एवसद्दस्स छड्डेतब्बत्थं दस्सेति. तस्साति कम्मलक्खणभूतस्स अवन्दियस्स. तत्थेवाति भिक्खुनिक्खन्धकेयेव. नन्ति कम्मलक्खणं. इधापीति परिवारे कम्मवग्गेपि.

अपासादिकन्ति अपसादावहं, अपसादजनकं वा.

ततोति अवन्दियकरणतो. इमन्ति भिक्खुं. वन्दियन्ति वन्दितब्बं, वन्दनं वा.

एत्थाति अपलोकनकम्मे, भिक्खुनिसङ्घमूलकं कत्वा पञ्ञत्तन्ति योजना. भिक्खुसङ्घस्सापीति पिसद्दो न भिक्खुनिसङ्घस्सेवाति दस्सेति. पनसद्दो सम्भावनत्थो, तथा भिक्खुनिसङ्घमूलकं पञ्ञत्तम्पीति अत्थो, लभितब्बभावं वित्थारेन दस्सेन्तो आह ‘‘यं ही’’तिआदि. यं अपलोकनकम्मं करोतीति योजना. अप्पमत्तकविस्सज्जकेन पन दातब्बानीति सम्बन्धो. तेसन्ति सूचिआदीनं. सोयेवाति अप्पमत्तकविस्सज्जकोयेव. ततोति अप्पमत्तकतो. तत्थाति सेनासनक्खन्धकवण्णनायं (चूळव. अट्ठ. ३२१). वुत्तप्पकारं गिलानभेसज्जम्पीति सम्बन्धो. योपि चाति भिक्खुपि च होतीति सम्बन्धो. तस्स दातब्बाति सम्बन्धो. तत्रुप्पादतोति तस्मिं महावासे उप्पादपच्चयतो, गहेत्वाति सम्बन्धो. ‘‘पेसलस्सा’’तिआदिना दुस्सीलादीनं दातुं न वट्टतीति दस्सेति.

जग्गापेतुं वट्टतीति एत्थ अपुच्छित्वा जग्गापेतुं वट्टतीति आह ‘‘अयं भिक्खू’’तिआदि. ओदिस्साति उद्दिसित्वा.

आसनघरं वाति पटिमाघरं वा, कारको मनुस्सोति सम्बन्धो. उपनिक्खेपतो गहेत्वाति सम्बन्धो. सङ्घिकेनपीति पिसद्दो न केवलं चेतियस्स उपनिक्खेपेनेव, अथ खो सङ्घिकेनपीति दस्सेति.

यापनमत्तं अलभन्तेहि करोन्तेहीति योजना, परिभुञ्जन्तेहि हुत्वाति सम्बन्धो. ‘‘वत्तं करोमा’’तिआदिना ‘‘यापनमत्त’’न्ति पदस्स अत्थं दस्सेति. विहारे रोपिता ये फलरुक्खाति योजना. येसन्ति रुक्खानं. तेसूति रुक्खेसु. ये पनाति रुक्खा पन, अपरिग्गहिता होन्तीति सम्बन्धो. तं पनाति अपलोकनकम्मं पन. सलाकं गण्हन्ति एत्थाति सलाकग्गं, ठानं. ‘‘यागग्गभत्तग्ग’’इति एत्थापि एसेव नयो. उपोसथग्गेति उपोसथस्स गहणट्ठाने, उपोसथगेहेति अत्थो. तत्थाति उपोसथग्गे. न्ति अपलोकनकम्मं.

यं मूलतचपत्तअङ्कुरपुप्फफलखादनीयादीति योजना. अन्तोसीमायाति अन्तो उपचारसीमाय.

सुकतमेवाति सङ्घेन कतमेव. उपोसथदिवसेति निदस्सनमत्तं यस्मिं कस्मिंचि दिवसेपि कतत्ता.

फलवारेनाति रुक्खानं फलगहणवारेन. रुक्खा धरन्तीति रुक्खा तिट्ठन्ति, संविज्जन्ति वा . येहीति भिक्खूहि रोपिता, होन्तीति सम्बन्धो. सा एव कतिकाति पुब्बे कता सा एव कतिका, अञ्ञा कतिका न कातब्बाति अधिप्पायो.

अञ्ञस्मिं विहारेति रुक्खानं ठितविहारतो अञ्ञस्मिं विहारे. तेसन्ति रुक्खानं, सामीति सम्बन्धो. येपीति रुक्खापि, रोपिताति सम्बन्धो. अञ्ञतो ठानतोति योजना. तेसूति रुक्खेसु. एत्थाति विहारे. तेहि पनाति परिवेणसामिकेहि भिक्खूहि पन. दसभागन्ति दसमभागं. ‘‘एसेव नयो’’ति इमिना दसभागं दत्वाति अत्थं अतिदिसति.

सम्भावनीयभिक्खुनोति सीलसुतादीहि सम्भावनीयस्स भिक्खुनो. तत्थाति पोराणविहारे. मूलेति पुब्बे, आदिकालेति अत्थो. निक्कुक्कुच्चेनाति ‘‘अभाजितमिद’’न्ति कुक्कुच्चविरहेन. खिय्यनमत्तमेव तन्ति तं खिय्यनं खिय्यनमत्तमेव, न सामणेरानं खिय्यनं रुहतीति अत्थो.

पनसरुक्खन्ति कण्टकीफलरुक्खं. अयं सामीचीति अयं भाजेत्वा खादनं अनुधम्मता. खायितन्ति खादितं. द्विन्नं तिण्णं कतिकपटिप्पस्सम्भनं नयेन ञातुं सक्कुणेय्यत्ता तं अदस्सेत्वा एकस्सेव कतिकपटिप्पस्सम्भनं दस्सेन्तो आह ‘‘एकभिक्खुके पना’’तिआदि. पुरिमकतिकाति ‘‘यथासुखं परिभुञ्जितुं रुच्चती’’ति (परि. अट्ठ. ४९५-४९६) पुरे कता कतिका. तेसन्ति सामणेरानं, फातिकम्मन्ति सम्बन्धो. भाजेत्वाति सामणेरानं भाजेत्वा. इमिना सामणेरानं फातिकम्मं न दातब्बम्पि भागं भाजेतब्बन्ति दस्सेति.

सामन्तगामेहीति आसन्नगामेहि, आगन्त्वाति सम्बन्धो. एकं अम्बं एकं लबुजन्ति योजना. अदिय्यमाने दोसे दस्सिते दिय्यमाने आनिसंसम्पि अत्थतो ञातब्बन्ति दस्सेन्तो आह ‘‘अदिय्यमाने ही’’तिआदि.

गण्हन्तानं मनुस्सानन्ति सम्बन्धो. ततोति कतिकवत्तट्ठपनतो. न वत्तब्बाति फलदानकुलदूसकत्ता न वत्तब्बा. किन्ति आचिक्खितब्बन्ति आह ‘‘नाळिकेरादीनी’’तिआदि. अनुविचरित्वाति पदानमनुक्कमेन विचरित्वा. उपड्ढभागोति भिक्खूनं लद्धभागतो उपड्ढो भागो. अपलोकेत्वाति सङ्घं आपुच्छित्वा.

मग्गगमियसत्थवाहोति मग्गं गमिको सत्थवाहो. सोति बलक्कारेन गहेत्वा खादन्तो. छायादीनन्तिआदिसद्देन आरामवनानि सङ्गहेतब्बानि. सचे अत्थीति सचे अत्थो अत्थि. फलभरिताति फलेन परिपुण्णा. ‘‘फलभारिता’’तिपि पाठो. फलसङ्खातेन भारेन समन्नागताति अत्थो. अपच्चासीसन्तेनाति तेसं सन्तिका दानपटिदानं अपच्चासीसन्तेन. पुब्बे वुत्तमेवाति पुब्बे सङ्घिकट्ठाने ‘‘कुद्धो हि सो’’तिआदिना वुत्तमेव. एत्थाति पुग्गलिकट्ठाने.

न्ति फलारामं. सोति पटिबलो भिक्खु. भारियं कम्मन्ति जग्गनकम्मं भारियं. एत्तकेनाति ततियभागउपड्ढभागमत्तेन. सब्बं फलारामन्ति सम्बन्धो. मूलभागन्ति पठमभागं. ‘‘दसभागमत्त’’न्ति इमिना तदत्थं दस्सेति. दत्वाति सङ्घस्स दत्वा. सोति भिक्खु. अकतावासन्ति पुब्बे अकतं नवं सेनासनं. आरामन्ति सङ्घस्स आरामं. तेहिपीति निस्सितकेहिपि. पिसद्दो आचरियं अपेक्खति. तेसन्ति निस्सितकानं. जग्गितकालेति जग्गितानं रुक्खानं पुप्फफलभरितकाले. जग्गनकालेति जग्गनमत्तकाले, जग्गनमत्तमेव, न जग्गनकारणा किञ्चि पुप्फं वा फलं वा होति, तस्मिं कालेति अत्थो. ‘‘बहु’’न्तिआदिना वारेतब्बाकारं दस्सेति.

फातिकम्मेन जग्गन्तो न अत्थीति योजना. अनापुच्छित्वावाति सङ्घं अनपलोकेत्वाव. इतीति एवं.

ञत्तिकम्मट्ठानभेदे पन एवं विनिच्छयो वेदितब्बोति योजना. ओसारेति सङ्घमज्झं पवेसेति इमाय ञत्तियाति ओसारणा.

निस्सारियति सङ्घतो बहि करियति इमायाति निस्सारणा. ञत्ति उपोसथो नामाति इदं कारणूपचारवसेन वुत्तं. तेनाह ‘‘उपोसथकम्मवसेन ठपिता’’ति. एसेव नयो ञत्तिपवारणा नामाति एत्थापि.

अनुसासेय्यातिआदिना पठमपुरिसएय्यविभत्तिवसेन ठपिता ञत्ति अत्तना परं सम्मनितुं ठपिता ञत्ति नाम. अनुसासेय्यन्तिआदिना उत्तमपुरिसएय्यंविभत्तिवसेन ठपिता ञत्ति अत्तनाव अत्तानं सम्मनितुं ठपिता ञत्ति नाम. अत्तनाव अत्ता वा परो वा सम्मनियति इमाय ञत्तियाति सम्मुति. निस्सट्ठपत्तचीवरादीनि दीयन्ति अनेनाति दानं, ञत्ति. वच्चं अनपेक्खित्वा वाचकस्स नियतनपुंसकलिङ्गत्ता नपुंसकलिङ्गवसेन वुत्तं.

आपत्ति पटिग्गण्हियति अनेनाति पटिग्गहो.

पटिमुखं उपरि कड्ढियति इमायाति पच्चुक्कड्ढना.

कम्ममेवाति लक्खियति अनेनाति कम्मलक्खणं.

‘‘तथा’’ति पदेन ‘‘कम्मलक्खणं नामा’’ति पदं अतिदिसति. ततोति सब्बसङ्गाहिकञत्तितो. परा द्वे ञत्तियो कम्मलक्खणं नामाति योजना. इतीतिआदि निगमनं.

ञत्तिदुतियकम्मट्ठानभेदे ओसारणादीनं विसेसं दस्सेन्तो आह ‘‘वड्ढस्स लिच्छविनो’’तिआदि. सीमासम्मुति चातिआदिना योजना कातब्बा.

या पन द्वे ञत्तिदुतियकम्मवाचा वुत्ताति योजना. इतीतिआदि निगमनं.

ञत्तिचतुत्थकम्मट्ठानभेदे योजनानयो पाकटोयेव.

४९७. चतुवग्गकरणे कम्मेतिआदिकाय देसनाय सम्बन्धं दस्सेन्तो आह ‘‘इति कम्मानि चा’’तिआदि. तत्थ इतीति एवं दस्सेत्वाति सम्बन्धो. तस्सत्थोति तस्स ‘‘चतुवग्गकरणे कम्मे’’तिआदिवचनस्स अत्थो वेदितब्बोति सम्बन्धो.

इति कम्मवग्गवण्णनाय योजना समत्ता.

अत्थवसवग्गादिवण्णना

४९८. एवं कम्मवग्गवण्णनं दस्सेत्वा तस्सानन्तरे वुत्ताय ‘‘द्वे अत्थवसे पटिच्चा’’तिआदिकाय देसनाय अनुसन्धिं दस्सेन्तो आह ‘‘इदानी’’तिआदि, इदानि आरद्धन्ति सम्बन्धो. यानि तानि सिक्खापदानीति योजना. दिट्ठधम्मिकवेरानन्ति दिट्ठधम्मे पवत्तत्ता च विरमितब्बत्ता च दिट्ठधम्मिकानं वेरानं. संवरायाति एत्थ संपुब्बो वरधातु पिदहनत्थो, आयसद्दो च तदत्थोति आह ‘‘पिदहनत्थाया’’ति. विपाकदुक्खसङ्खातानन्ति पाणातिपातादीनं विपाकभूतानं दुक्खसङ्खातानं. सम्परायिकानन्ति सम्पराये पवत्तानं. इधाति इमस्मिं सिक्खापदपञ्ञत्तानिसंसट्ठाने. ‘‘वज्जनीयभावतो’’ति इमिना वज्जेतब्बानीति वज्जानीति वचनत्थं दस्सेति. भायन्ति एतेहीति भयानि. अक्खमट्ठेनाति असहणीयट्ठेन. ‘‘अकुसलानीति वुच्चन्ती’’ति इमिना विपाकदुक्खानि फलूपचारेन अकुसलानि नामाति दस्सेति. गणबन्धभेदनत्थाय सिक्खापदं पञ्ञत्तन्ति एवमेव पाठो. पोत्थकेसु पन ‘‘गणभोजनसिक्खापदं पञ्ञत्त’’न्ति पाठो लिखितो. सब्बत्थाति सब्बस्मिं अत्थवसवग्गे. न्ति वचनं. एत्थाति इमस्मिं वग्गे.

इति अत्थवसवग्गवण्णनाय योजना समत्ता.

४९९. वत्तेसु वत्तमानो पुग्गलो ओसारीयति अनेनाति ओसारणीयं, कम्मं. तेन वुत्तं ‘‘येन कम्मेन ओसारीयति, तं कम्मं पञ्ञत्त’’न्ति. ‘‘येन कम्मेना’’तिआदिना भण्डनकारकादयो निस्सारीयन्ति अनेन कम्मेनाति निस्सारणीयन्ति वचनत्थं दस्सेति.

५००. सत्तापत्तिक्खन्धा पञ्ञत्तं नामाति सम्बन्धो. अन्तराति ककुसन्धादीनं तिण्णं बुद्धानञ्च अम्हाकं भगवतो च अन्तरे. ‘‘सिक्खापदे’’ति इमिना ‘‘अपञ्ञत्ते’’ति पदस्स अत्थं दस्सेति. मक्कटीवत्थुआदिविनीतकथा अनुपञ्ञत्तं नामाति सम्बन्धो. ‘‘सिक्खापदे’’ति इमिना ‘‘पञ्ञत्ते’’ति पदस्स अत्थं दस्सेति. सब्बत्थाति सब्बस्मिं आनिसंसवग्गे.

इति आनिसंसवग्गवण्णनाय योजना समत्ता.

५०१. सब्बसिक्खापदानं सङ्गहन्ति सम्बन्धो. तत्थाति ‘‘नव सङ्गहा’’तिआदिपाठे एवमत्थो वेदितब्बोति योजना. ‘‘वत्थुना सङ्गहो’’ति इमिना ‘‘वत्थुस्मिं, वत्थूनं सङ्गहो’’ति अत्थं निवारेति. एत्थाति ‘‘वत्थुसङ्गहो’’तिआदिपाठे. हीति वित्थारो. यस्मा नत्थीति सम्बन्धो. सब्बानीति सिक्खापदानि. ‘‘सङ्गहितानी’’ति इमिना सङ्गहितब्बोति सङ्गहोति निब्बचनं दस्सेति. एवं तावातिआदि निगमनं.

यस्मा पन सङ्गहिताति सम्बन्धो.

एवमेत्थातिआदिना खन्धसमुट्ठानअधिकरणसमथे सम्पिण्डेत्वा निगमनं दस्सेति. एत्थाति सङ्गहवग्गे.

इति समन्तपासादिकाय विनयसंवण्णनाय

नवसङ्गहितवण्णनाय योजना समत्ता.

निट्ठिताति निट्ठं निप्फत्तिं इता गताति निट्ठिता, अथ वा निट्ठे निप्फत्तियं इता ठिताति निट्ठिता. सद्दो अवधारणत्थो, निट्ठिता एवाति हि अत्थो. अनुत्तानत्थपदवण्णनाति अनुत्तानानं अत्थवन्तपदानं, अत्थानञ्च पदानञ्च वण्णना.

इति परिवारवण्णनाय योजना समत्ता.

निट्ठिता च पाचित्यादिवण्णनाय योजनाति.

जादिलञ्छितनामेननेकानं वाचितो मया;

परिवारविनयस्स, समत्तो योजनानयो.

निगमनकथावण्णना

एवं विनयसंवण्णनं कत्वा इदानि तं निगमेन्तो आह ‘‘एत्तावता’’तिआदि. तत्थ एत्तावताति एत्तकेन ‘‘यो कप्पकोटीहिपि अप्पमेय्य’’न्तिआदिवचनतो (पारा. अट्ठ. १.गन्थारम्भकथा) पट्ठाय ‘‘नवसङ्गहितवग्गवण्णना निट्ठिता’’ति वचनपरियोसानानं अक्खरपदब्यञ्जनानं समुदायभूतेन वचनक्कमेन, समत्ताति सम्बन्धो.

उभतोविभङ्गखन्धकपरिवारविभत्तिदेसनन्ति उभतोविभङ्गेन च खन्धकेन च परिवारेन च विभजितब्बदेसनं विनयपिटकन्ति सम्बन्धो. नाथोति भिक्खुभिक्खुनीनं हितपटिपत्तिं याचनट्ठेन च किलेसानं उपतापनट्ठेन च वेनेय्यानं हितसुखं आसीसनट्ठेन च चित्तिस्सरियट्ठेन च नाथो. वेनेय्यन्ति विनेतब्बट्ठेन वेनेय्यं. जिनोति पञ्चमारानं जितट्ठेन जिनो. अयं पनेत्थ योजना – नाथो वेनेय्यं विनेन्तो जिनो उभतोविभङ्गखन्धकपरिवारविभत्तिदेसनं यं विनयपिटकं आहाति.

समधिकसत्तवीसतिसहस्समत्तेनाति सह अधिकेन सत्तसहस्सप्पमाणेन च वीसतिसहस्सप्पमाणेन च गन्थेनाति सम्बन्धो. तस्साति विनयपिटकस्स. समन्तपासादिकाति समन्ततो पसादं वहिका, जनिका वा. तत्रायं योजना – तस्स समधिकसत्तवीसतिसहस्समत्तेन गन्थेन समन्तपासादिका नाम संवण्णना समत्ताति.

तत्रिदन्ति तत्र इदं. ‘‘तत्रा’’ति पदं पुरिमवचनापेक्खं. तत्र ‘‘समन्तपासादिका नामा’’ति वचनेति हि अत्थो. समन्तपासादिकत्तस्मिन्ति पच्चत्तत्थे चेतं भुम्मवचनं होति ‘‘इदम्पि सीलस्मि’’न्तिआदीसु (दी. नि. १.१९४ आदयो) विय, समन्तपासादिकत्तन्ति अत्थो. अयं पनेत्थ योजनातत्र ‘‘समन्तपासादिका नामा’’ति वचने समन्तपासादिकाय इदं समन्तपासादिकत्तं होतीति अयं समन्तपासादिकभावोति अत्थो.

आचरियपरंपरतोतिआदीसु गाथासु वुत्तं नवविधं विसेसनपदं ‘‘न दिस्सती’’ति पदेन सम्बन्धितब्बं. सम्पस्सतन्ति सम्मा पस्सन्तानं विञ्ञूनन्ति सम्बन्धो. यतोति यस्मा, न दिस्सतीति सम्बन्धो. एत्थाति संवण्णनायं. समन्तपासादिकात्वेवाति समन्तपासादिका इति एव नाम. विनयस्साति विनयपिटकस्स. विनेय्यदमनकुसलेनाति विनेय्यानं दमने छेकेन. लोकनाथेनाति लोकानं नाथेन. लोकमनुकम्पमानेनाति लोकं अनुकम्पमानेन. अयञ्हेत्थ योजना – आचरियपरंपरतो…पे… विभङ्गनयभेददस्सनतो सम्पस्सतं विञ्ञूनं एत्थ किञ्चि अपासादिकं यतो न दिस्सति, तस्मा विनेय्यदमनकुसलेन लोकनाथेन लोकमनुकम्पमानेन भगवता वुत्तस्स विनयस्स अयं समन्तपासादिकात्वेव संवण्णना पवत्ताति.

तिस्सोपि इमा सीहळट्ठकथायो सुत्वाति सम्बन्धो. कस्स सन्तिके सुतन्ति आह ‘‘बुद्धमित्तो…पे… सन्तिके’’ति. ‘‘बुद्धमित्तो’’ति नामेन विस्सुतस्स यसस्सिनो विनयञ्ञुस्स धीरस्स थेरस्स सन्तिके सुत्वाति योजना. ‘‘सुत्वा’’ति पदं ‘‘आरद्धा’’ति पदे पुब्बकालकिरियाविसेसनं.

महामेघवनुय्याने भूमिभागे पतिट्ठितो सत्थु महाबोधिविभूसितो यो महाविहारो अत्थीति योजना.

तस्स महाविहारस्स दक्खिणे दिसाभागे पधानघरं पधानघरनामकं उत्तमं सुचिचारित्तसीलेन भिक्खुसङ्घेन सेवितं यं परिवेणं अत्थि, तत्थ कारयीति योजना.

कोनामो कारयीति आह ‘‘उळारकुलसम्भूतो…पे… विस्सुतो’’ति. तत्थ उळारकुलसम्भूतो सङ्घुपट्ठायको सदा अनाकुलाय सद्धाय रतनत्तये पसन्नो ‘‘महानिगमसामी’’ति विस्सुतो उपासको कारयीति सम्बन्धो.

कं कारयीति आह ‘‘चारु…पे… सम्पन्नसलिलासय’’न्ति. तत्थ चारुपाकारसंचितं सोभेन पाकारेन सुट्ठु चितं चिनितं मनोरमं सीतच्छायतरूपेतं सीतच्छायेन रुक्खेन उपेतं सम्पन्नसलिलासयं मधुरजलाधारं यं पासादं कारयीति योजना. महानिगमसामिनो तत्र पासादे वसतामयाति सम्बन्धो.

कं उद्दिसित्वा कीदिसा का आरद्धाति आह ‘‘सुचिसीलसमाचारं…पे… विनयवण्णना’’ति. तत्थ सुचिसीलसमाचारं बुद्धसिरिव्हयं थेरं उद्दिसित्वा इद्धा अत्थविनिच्छयादीहि परिपुण्णा या विनयवण्णना आरद्धाति योजना.

किंनामस्स रञ्ञो कतमे संवच्छरे आरद्धा, किस्मिं काले परिनिट्ठिताति आह ‘‘पालयन्तस्स…पे… परिनिट्ठिता’’ति. तत्थ सकलं लङ्कादीपं निरब्बुदं कत्वाति सम्बन्धो. पालयन्तस्स सिरिनिवासस्स सिरिपालयसस्सिनो रञ्ञो जयसंवच्छरेति सम्बन्धो. समवीसतिमे खेमे जयसंवच्छरे अयं विनयसंवण्णना आरद्धा, एकवीसम्हि रञ्ञो एकवीसतिमे संवच्छरे सम्पत्ते सति परिनिट्ठिताति योजना.

यथा अत्तनो संवण्णना निरुपद्दवा सीघं निट्ठं उपगता, एवं लोकस्स धम्मूपसंहिता सीघं गच्छन्तूति आसीसं दस्सेन्तो आह ‘‘उपद्दवाकुले’’तिआदि. तत्थ उपद्दवाकुले उपद्दवेहि आकुले लोके सत्तलोके निरुपद्दवतो उपद्दवविरहतो यथा अयं विनयसंवण्णना एकसंवच्छरेनेव निट्ठं उपागता, एवं सब्बस्स लोकस्स आरद्धा सब्बेपि धम्मूपसंहिता अत्था निरुपद्दवा सीघं निट्ठं गच्छन्तूति योजना.

अत्तना समाचितस्स पुञ्ञस्स इच्छितत्थे परिणामनं दस्सेन्तो आह ‘‘चिरट्ठितत्थं धम्मस्सा’’तिआदि. तत्थ धम्मस्स चिरट्ठितत्थं इमं विनयसंवण्णनं करोन्तेन सद्धम्मबहुमानेन मया यञ्च पुञ्ञं समाचितं, सब्बस्स तस्स पुञ्ञस्स आनुभावेन सब्बेपि पाणिनो धम्मराजस्स भगवतो सद्धम्मरससेविनो भवन्तु.

सद्धम्मो चिरं तिट्ठतु, देवो काले वस्सं वस्सन्तो चिरं पजं सत्तसमूहं तप्पेतु. राजा धम्मेन मेदनिं रक्खतूति योजना. इतिसद्दो परिसमापनत्थो. इति परिनिट्ठं सुट्ठु आपनं दट्ठब्बन्तीति अत्थो.

सद्धा च बुद्धि च वीरियञ्च सद्धाबुद्धिवीरियानि, विसुद्धानि च तानि सद्धाबुद्धिवीरियानि चेति विसुद्धसद्धाबुद्धिवीरियानि, परमानि च तानि विसुद्धसद्धाबुद्धिवीरियानि चेति परमविसुद्धसद्धाबुद्धिवीरियानि, तेहि परिमण्डितो परमविसुद्धसद्धाबुद्धिवीरियपटिमण्डितो, तेन, थेरेनाति सम्बन्धो. सीलञ्च आचारो च अज्जवञ्च मद्दवञ्च सीलाचारज्जवमद्दवानि, तानि आदीनि येसं तेति सीलाचारज्जवमद्दवादयो, आदिसद्देन खन्तिसोरच्चादयो सङ्गण्हाति, तेयेव गुणाति सीलाचारज्जवमद्दवादिगुणा, तेसं समुदयोति सीलाचारज्जवमद्दवादिगुणसमुदयो, तेन समुदितो सुट्ठु पाकटोति सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितो, तेन थेरेनाति सम्बन्धो.

सकसमयो च समयन्तरो च सकसमयसमयन्तरा, तेयेव पन गहनसदिसत्ता गहनन्ति सकसमयसमयन्तरगहनं, तस्स अज्झोगाहणं सकसमयसमयन्तरगहनज्झोगाहणं, तस्मिं समत्थो सकसमयसमयन्तरगहनज्झोगाहणसमत्थो. तेन थेरेनाति सम्बन्धो. विसेसेन अञ्जति पाकटं करोतीति वियत्तो, पुग्गलो, वियत्तस्स इदं वेय्यत्तियं, सति. पञ्ञा च वेय्यत्तियञ्च पञ्ञावेय्यत्तियं, तेन समन्नागतेनाति सम्बन्धो. समन्नागतेन थेरेनाति योजना.

तीणि पिटकानीति तिपिटकं, तमेव परियापुणितब्बत्ता परियत्तीति तिपिटकपरियत्ति, तस्स पभेदो एत्थ सत्थुसासनेति तिपिटकपरियत्तिपभेदं, तस्मिं. सह अट्ठकथायाति साट्ठकथं, सत्थु सासनं, तस्मिं सत्थुसासनेति सम्बन्धो. सत्थुनो परियत्तिपटिपत्तिपटिवेधवसेन तिविधं सासनं सत्थुसासनं, ब्यासोपि युज्जतेव, तस्मिं सत्थुसासने ‘‘अप्पटिहत’’इति पदेन सम्बन्धितब्बं. अप्पटिहतं ञाणं अप्पटिहतञाणं, इदं तस्मिं विनयसंवण्णनाकाले थेरस्स पटिवेधञाणाभावतो सुतमयचिन्तामयञाणं सन्धाय वुत्तन्ति दट्ठब्बं. अप्पटिहतञाणस्स पभावो एतस्साति अप्पटिहतञाणपभावो, तेन थेरेनाति सम्बन्धो. महन्तं वेय्याकरणमेतस्साति महावेय्याकरणो, इमिना सिक्खानिरुत्तिआदीहि छळङ्गे महन्तवेय्याकरणे थेरस्स अप्पटिहतञाणपभावतं दस्सेति, तेन महावेय्याकरणेन थेरेनाति सम्बन्धो.

करणं वुच्चति ठानं करियति उच्चारियति एत्थ, एतेनाति वा वचनत्थेन, करणस्स सम्पत्ति करणसम्पत्ति, ताय जनितं करणसम्पत्तिजनितं. सुखेन थेरमुखतो विनिग्गतं सुखविनिग्गतं, करणसम्पत्तिजनितेन हेतुभूतेन सुखविनिग्गतं करणसम्पत्तिजनितसुखविनिग्गतं. मधुरवचनञ्च उदारवचनञ्च मधुरोदारवचनं, पुब्बपदे उत्तरपदलोपो, इमिना केटुभपकरणे (सुबोधालंकारे १२७-१४२ गाथासु) वुत्तेसु दससु सद्दगुणेसु मधुरतागुणेन च उदारतागुणेन च समन्नागतभावं दस्सेति. करणसम्पत्तिजनितसुखविनिग्गतञ्च तं मधुरोदारवचनञ्चेति करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनं. अथ वा करणसम्पत्तिजनितञ्च तं सुखविनिग्गतमधुरोदारवचनञ्चेति करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनं. एलं वुच्चति दुरुत्तदोसो, नत्थि एलमेतस्साति नेला, सोयेव वण्णो नेलवण्णो, तेन युत्तं नेलवण्णयुत्तं, करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनं नेलवण्णयुत्तमेतस्साति करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचननेलवण्णयुत्तो, थेरो. विसेसनपरपदसमासो, नेलवण्णयुत्तकरणसम्पत्ति जनितसुखविनिग्गतमधुरोदारवचनोति हि अत्थो, तेन थेरेनाति सम्बन्धो. युत्तञ्च परिसाय सोतेन अनुरूपत्ता, मुत्तञ्च परिसाय विसारदत्ताति युत्तमुत्तं, वचनं, तं वदति सीलेनाति युत्तमुत्तवादी, तेन थेरेनाति सम्बन्धो.

कम्मसस्सतउच्छेदइस्सरनिम्मानादिवसेन नाना वादा एतेसन्ति वादिनो, नानावादा जना, वादीनं, वादीसु वा वरो कम्मकिरियवादत्ताति वादिवरो, तेन थेरेनाति सम्बन्धो. पाळिया अत्थं वण्णेतुं समत्थत्ता महन्तो कवि महाकवि, तेन थेरेनाति सम्बन्धो.

अत्थधम्मनिरुत्तिपटिभानवसेन पभिन्नाय पटिसम्भिदाय परिवारितोति पभिन्नपटिसम्भिदापरिवारो, तस्मिं उत्तरिमनुस्सधम्मेति सम्बन्धो. छ अभिञ्ञा च पटिसम्भिदा च छळभिञ्ञापटिसम्भिदा, ता आदयो येसं तेति छळभिञ्ञापटिसम्भिदादयो, आदिसद्देन तेविज्जादयो सङ्गण्हाति. छळभिञ्ञापटिसम्भिदादयो पभेदा एतस्साति छळभिञ्ञापटिसम्भिदादिप्पभेदो, सोयेव गुणो छळभिञ्ञापटिसम्भिदादिप्पभेदगुणो, तेन पटिमण्डितो छळभिञ्ञापटिसम्भिदादिप्पभेदगुणपटिमण्डितो, तस्मिं उत्तरिमनुस्सधम्मेति सम्बन्धो. उत्तरिमनुस्सानं झानलाभिआदीनं धम्मो उत्तरिमनुस्सधम्मो, अथ वा मनुस्सानं कुसलकम्मपथसङ्खातधम्मतो उत्तरीति उत्तरिमनुस्सधम्मो, झानादिधम्मो, तस्मिं, ‘‘सुप्पतिट्ठित’’ इति पदेन सम्बन्धितब्बं. सुप्पतिट्ठिता बुद्धि एतेसन्ति सुप्पतिट्ठितबुद्धिनो, तेसं थेरानन्ति सम्बन्धो. थेरानं वंसे पकारेन दिप्पन्ति, पदीपो वियाति वा थेरवंसप्पदीपा, तेसं. थिरो सीलसमाधिपञ्ञासङ्खातो गुणो एतेसमत्थीति थेरा, तेसं, वंसालङ्कारभूतेनाति सम्बन्धो. महाविहारे वसनसीला वसनधम्मा, वसने साधुकारीति वा महाविहारवासिनो, तेसं, थेरानन्ति सम्बन्धो . वंसे अलङ्कारो, वंसस्स वाति वंसालङ्कारो, सो हुत्वा भूतो, वंसालङ्कारभावं वा पत्तोति वंसालङ्कारभूतो, तेन थेरेनाति सम्बन्धो.

विपुला च सा विसुद्धा चेति विपुलविसुद्धा, विसेसनोभयपदो, विपुलविसुद्धा बुद्धि एतस्साति विपुलविसुद्धबुद्धि, तेन थेरेनाति सम्बन्धो. नाममेव नामधेय्यं, गहितं नामधेय्यमेतस्साति गहितनामधेय्यो, तेन थेरेन कता समन्तपासादिका नाम अयं विनयसंवण्णना तिट्ठतूति सम्बन्धो.

सुद्धचित्तस्स तादिनो लोकजेट्ठस्स महेसिनो ‘‘बुद्धो’’ति नामम्पि याव लोकम्हि पवत्तति, ताव लोकनित्थरणेसीनं कुलपुत्तानं सीलविसुद्धाय नयं दस्सेन्ती लोकस्मिं तिट्ठतूति योजना.

इति निगमनस्स अत्थयोजना समत्ता.

निगमनकथा

एत्तावता च –

रतनपुण्णनामस्स, पुरस्स राजधानिया;

दक्खिणे मुनिरूपस्स, ईसंपाचीननिस्सिते.

यो विहारो सपासादो, कारितो राजदेविया;

या वसता मया तत्र, कता पाचित्यादियोजना.

मापितरत्नपुण्णस्स, सत्तरसेव राजिनो;

जयवस्सेट्ठारसम्हि, सम्पत्तेयं सुनिट्ठिता.

‘‘रतनपुण्णा’’तिव्हयस्स राजधानीनगरस्स दक्खिणस्मिं दिसाभागे पञ्चयोजनप्पमाणे ठाने द्वीहि महातळाकेहि सुसोभितस्स मिधिलनामनगरस्स पुरत्थिमस्मिं दिसाभागे दियड्ढगावुतप्पमाणे ठाने अनेकतालपन्तीहि सुसोभितो चतुन्नं कुलानं रमणीयभूतो ‘‘कफ्रू’’ इति वोहरितो यो सो महागामो पतिट्ठितो, तत्थ पटिसन्धिया जातेन सीलादिगुणेहि पसंसितेन ‘‘जागरो’’ति गरूहि गहितनामधेय्येन तिक्खत्तुं राजूहि राजमुद्दिना लञ्छितेन मे कतायं पाचित्यादिवण्णनाय योजना सम्पत्ते जिनचक्के तेरसाधिकचतुवस्ससताधिकं द्विसहस्सं, सक्कराजे पन एकतिंसाधिकद्विवस्ससताधिकं सहस्सं गिम्हाने जेट्ठमासे जुण्हपक्खस्स पञ्चमे सुक्कवारे निट्ठं पत्ता अनायासेनाति.

योजनाय इमिस्साहं, रचनस्सानुभावतो;

भवेय्यानेकजातीसु, पिटकत्तयधारको.

कुसलो चुभयत्थेसु, परिसासु विसारदो;

समिज्झन्तु सुसङ्कप्पा, मय्हञ्च सब्बपाणिनं.

वप्पादिमनतिक्कम्म, सम्मा देवो पवस्सतु;

अत्तजमिव रक्खन्तु, राजानो चापि मेदिनिन्ति.

इति भदन्तजागरत्थेरेन कता

पाचित्यादिवण्णनाय योजना समत्ता.