📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दसिक्खा-मूलसिक्खा

खुद्दसिक्खा

गन्थारम्भकथा

(क)

आदितो उपसम्पन्न-सिक्खितब्बं समातिकं;

खुद्दसिक्खं पवक्खामि, वन्दित्वा रतनत्तयं.

तत्रायं मातिका

(ख)

पाराजिका च चत्तारो, गरुका नव चीवरं;

रजनानि च पत्तो च, थालका च पवारणा.

(ग)

कालिका च पटिग्गाहो, मंसेसु च अकप्पियं;

निस्सग्गियानि पाचित्ति, समणकप्प भूमियो.

(घ)

उपज्झाचरियवत्तानि, वच्चप्पस्सावठानिकं;

आपुच्छकरणं नग्गो, न्हानकप्पो अवन्दियो.

(ङ)

चम्मं उपाहना चेव, अनोलोकियमञ्जनी;

अकप्पियसयनानि, समानासनिकोपि च.

(च)

असंवासिको च कम्मं, मिच्छाजीवविवज्जना;

वत्तं विकप्पना चेव, निस्सयो कायबन्धनं.

(छ)

पथवी च परिक्खारो, भेसज्जुग्गहदूसनं;

वस्सूपनायिका चेवावेभङ्गियं पकिण्णकं.

(ज)

देसना छन्ददानादि, उपोसथप्पवारणा;

संवरो सुद्धि सन्तोसो, चतुरक्खा विपस्सनाति.

१. पाराजिकनिद्देसो

पाराजिका च चत्तारोति –

.

मग्गत्तये अनिक्खित्तसिक्खो सन्थतसन्थते;

अल्लोकासे निमित्तं सं, तिलमत्तम्पि सन्थतं.

.

असन्थतमुपादिण्णं, पवेसन्तो चुतोथ वा;

पवेसनट्ठितुद्धारपविट्ठक्खणसादको.

.

आदियेय्य हरेय्यावहरेय्य इरियापथं;

कोपेय्य ठाना चावेय्य, सङ्केतं वीतिनामये.

.

अदिन्नं थेय्यचित्तेन, भवे पाराजिकोथ वा;

थेय्याबलकुसच्छन्नपरिकप्पावहारको;

भण्डकालग्घदेसेहि, परिभोगेत्थ निच्छयो.

.

मनुस्सविग्गहं चिच्च, जीविता वा वियोजये;

सत्थहारकं वास्स मरणचेतनो उपनिक्खिपे.

.

गाहेय्य मरणूपायं, वदेय्य मरणे गुणं;

चुतो पयोगा साहत्थिनिस्सग्गाणत्तिथावरा.

.

इद्धिविज्जामया कालवत्थावुधिरियापथा;

क्रियाविसेसो ओकासो, छ आणत्तिनियामका.

.

झानादिभेद नोसन्तमत्तनत्तुपनायिकं;

कत्वा कोट्ठासमेकेकं, पच्चुप्पन्नभवस्सितं.

.

अञ्ञापदेसरहितं , दीपेन्तोनधिमानिको;

कायेन वाचा विञ्ञत्ति-पथे ञाते चुतो भवे.

१०.

पाराजिकेते चत्तारो, असंवासा यथा पुरे;

अभब्बा भिक्खुभावाय, सीसच्छिन्नोव जीवितुं.

११.

परियायो च आणत्ति, ततिये दुतिये पन;

आणत्तियेव सेसेसु, द्वयमेतं न लब्भति.

१२.

सेवेतुकामताचित्तं , मग्गे मग्गप्पवेसनं;

इमं मेथुनधम्मस्स, आहु अङ्गद्वयं बुधा.

१३.

मनुस्ससं तथासञ्ञी, थेय्यचित्तञ्च वत्थुनो;

गरुता अवहारो च, अदिन्नादानहेतुयो.

१४.

पाणो मानुस्सको पाण-सञ्ञिता घातचेतना;

पयोगो तेन मरणं, पञ्चेते वधहेतुयो.

१५.

असन्तता अत्तनि पापमिच्छता-

यारोचना तस्स मनुस्सजातिता;

नाञ्ञापदेसो च तदेव जाननं,

पञ्चेत्थ अङ्गानि असन्तदीपने.

१६.

असाधारणा चत्तारो, भिक्खुनीनमभब्बका;

एकादस च विब्भन्ता, भिक्खुनी मुदुपिट्ठिको.

१७.

लम्बी मुखेन गण्हन्तो, अङ्गजातं परस्स च;

तत्थेवाभिनिसीदन्तो, चत्तारो अनुलोमिका.

१८.

मग्गे मग्गप्पवेसना, मेथुनस्स इधागता;

चत्तारोति चतुब्बीस, समोधाना पराजिकाति.

२. सङ्घादिसेसनिद्देसो

गरुकानवाति –

१९.

मोचेतुकामता सुक्क-स्सुपक्कम्म विमोचयं;

अञ्ञत्र सुपिनन्तेन, समणो गरुकं फुसे.

२०.

इत्थिसञ्ञी मनुस्सित्थिं, कायसंसग्गरागवा;

सम्फुसन्तो उपक्कम्म, समणो गरुकं फुसे.

२१.

तथा सुणन्तिं विञ्ञुञ्च, मग्गं वारब्भ मेथुनं;

दुट्ठुल्लवाचारागेन, ओभासेत्वा गरुं फुसे.

२२.

वत्वात्तकामुपट्ठान-वण्णं मेथुनरागिनो;

वाचा मेथुनयुत्तेन, गरुं मेथुनयाचने.

२३.

पटिग्गहेत्वा सन्देसं, इत्थिया पुरिसस्स वा;

वीमंसित्वा हरं पच्चा, समणो गरुकं फुसे.

२४.

संयाचितपरिक्खारं, कत्वादेसितवत्थुकं;

कुटिं पमाणातिक्कन्तं, अत्तुद्देसं गरुं फुसे.

२५.

महल्लकं विहारं वा, कत्वादेसितवत्थुकं;

अत्तनो वसनत्थाय, समणो गरुकं फुसे.

२६.

अमूलकेन चोदेन्तो, चोदापेन्तोव वत्थुना;

अन्तिमेन च चावेतुं, सुणमानं गरुं फुसे.

२७.

अञ्ञस्स किरियं दिस्वा, तेन लेसेन चोदयं;

वत्थुना अन्तिमेनाञ्ञं, चावेतुं गरुकं फुसे.

२८.

छादेति जानमापन्नं, परिवसेय्य तावता;

चरेय्य सङ्घे मानत्तं, परिवुत्थो छ रत्तियो.

चिण्णमानत्तमब्भेय्य, तं सङ्घो वीसतीगणो.

२९.

आपत्तिनुक्खित्तमनन्तराय

पहुत्ततायो तथसञ्ञिता च;

छादेतुकामो अथ छादनाति,

छन्ना दसङ्गेह्यरुणुग्गमम्हीति.

३. चीवरनिद्देसो

चीवरन्ति –

३०.

खोमकोसेय्यकप्पास-साणभङ्गानि कम्बलं;

कप्पियानि छळेतानि, सानुलोमानि जातितो.

३१.

दुकूलञ्चेव पट्टुण्ण-पटं सोमारचीनजं;

इद्धिजं देवदिन्नञ्च, तस्स तस्सानुलोमिकं.

३२.

तिचीवरं परिक्खार-चोळं वस्सिकसाटिकं;

अधिट्ठे न विकप्पेय्य, मुखपुञ्छननिसीदनं.

३३.

पच्चत्थरणकं कण्डु-च्छादिमेत्थ तिचीवरं;

न वसेय्य विनेकाहं, चातुमासं निसीदनं.

३४.

‘‘इमं सङ्घाटिंधिट्ठामि’’, सङ्घाटिमिच्चधिट्ठये;

अहत्थपासमेतन्ति, सेसेसुपि अयं नयो.

३५.

अधिट्ठहन्तो सङ्घाटि-प्पभुतिं पुब्बचीवरं;

पच्चुद्धरित्वाधिट्ठेय्य, पत्ताधिट्ठहने तथा.

३६.

एतं इमं व सङ्घाटिं, संसे पच्चुद्धरामिति;

एवं सब्बानि नामेन, वत्वा पच्चुद्धरे विदू.

३७.

सङ्घाटि पच्छिमन्तेन, दीघसो मुट्ठिपञ्चको;

उत्तमन्तेन सुगत-चीवरूनापि वट्टति.

३८.

मुट्ठित्तिकञ्च तिरियं, तथा एकंसिकस्सपि;

अन्तरवासको चापि, दीघसो मुट्ठिपञ्चको;

अड्ढतेय्यो द्विहत्थो वा, तिरियन्तेन वट्टति.

३९.

निसीदनस्स दीघेन, विदत्थि द्वे विसालतो;

दियड्ढं दसा विदत्थि, सुगतस्स विदत्थिया.

४०.

कण्डुप्पटिच्छादिकस्स, तिरियं द्वे विदत्थियो;

दीघन्ततो चतस्सोव, सुगतस्स विदत्थिया.

४१.

वस्सिकसाटिकायापि, दीघसो छ विदत्थियो;

तिरियं अड्ढतेय्याव, सुगतस्स विदत्थिया.

४२.

एत्थ छेदनपाचित्ति, करोन्तस्स तदुत्तरि;

पच्चत्थरण मुखचोळा, आकङ्खितप्पमाणिका.

४३.

परिक्खारचोळे गणना, पमाणं वा न दीपितं;

तथा वत्वा अधिट्ठेय्य, थविकादिं विकप्पियं.

४४.

अहताहतकप्पानं, सङ्घाटि दिगुणा सिया;

एकच्चियोत्तरासङ्गो, तथा अन्तरवासको.

४५.

उतुद्धटान दुस्सानं, सङ्घाटि च चतुग्गुणा;

भवेय्युं दिगुणा सेसा, पंसुकूले यथारुचि.

४६.

तीसु द्वे वापि एकं वा, छिन्दितब्बं पहोति यं;

सब्बेसु अप्पहोन्तेसु, अन्वाधिमादियेय्य वा;

अच्छिन्नञ्च अनादिण्णं, न धारेय्य तिचीवरं.

४७.

गामे निवेसने उद्दो-सितपासादहम्मिये;

नावाट्टमाळआरामे, सत्थखेत्तखले दुमे.

४८.

अज्झोकासे विहारे वा, निक्खिपित्वा तिचीवरं;

भिक्खुसम्मुतियाञ्ञत्र, विप्पवत्थुं न वट्टति.

४९.

रोगवस्सानपरियन्ता, कण्डुच्छादिकसाटिका;

ततो परं विकप्पेय्य, सेसा अपरियन्तिका.

५०.

पच्चत्थरण परिक्खार-मुखपुञ्छनचोळकं;

दसं प्यरत्तनादिण्णकप्पं लब्भं निसीदनं.

५१.

अदसं रजितंयेव, सेसचीवरपञ्चकं;

कप्पतादिण्णकप्पंव, सदसंव निसीदनं.

५२.

अनधिट्ठितनिस्सट्ठं, कप्पेत्वा परिभुञ्जये;

हत्थदीघं ततोपड्ढ-वित्थारञ्च विकप्पियं.

५३.

तिचीवरस्स भिक्खुस्स, सब्बमेतं पकासितं;

परिक्खारचोळियो सब्बं, तथा वत्वा अधिट्ठति.

५४.

अच्छेदविस्सज्जनगाहविब्भमा ,

पच्चुद्धरो मारणलिङ्गसिक्खा;

सब्बेस्वधिट्ठानवियोगकारणा,

विनिविद्धछिद्दञ्च तिचीवरस्स.

५५.

कुसवाकफलकानि, कम्बलं केसवालजं;

थुल्लच्चयं धारयतोलूकपक्खाजिनक्खिपे.

५६.

कदलेरकक्कदुस्से, पोत्थके चापि दुक्कटं;

सब्बनीलकमञ्जेट्ठ-पीतलोहितकण्हके.

५७.

महारङ्गमहानाम-रङ्गरत्ते तिरीटके;

अच्छिन्नदीघदसके, फलपुप्फदसे तथा;

कञ्चुके वेठने सब्बं, लभतिच्छिन्नचीवरोति.

४. रजननिद्देसो

रजनानि चाति –

५८.

मूलक्खन्धतचपत्त-फलपुप्फप्पभेदतो;

रजना छप्पकारानि, अनुञ्ञातानि सत्थुना.

५९.

मूले हलिद्दिं खन्धे च, मञ्जेट्ठ तुङ्गहारके;

अल्लिं नीलञ्च पत्तेसु, तचे लोद्दञ्च कण्डुलं;

कुसुम्भं किंसुकं पुप्फे, सब्बं लब्भं विवज्जियाति.

५. पत्तनिद्देसो

पत्तोचाति –

६०.

अयोपत्तो भूमिपत्तो, जातिया कप्पिया दुवे;

उक्कट्ठो मज्झिमो चेव, ओमको च पमाणतो.

६१.

उक्कट्ठो मगधे नाळि-द्वयतण्डुलसाधितं;

गण्हाति ओदनं सूपं, ब्यञ्जनञ्च तदूपियं.

६२.

मज्झिमो तस्सुपड्ढोव, ततोपड्ढोव ओमको;

उक्कट्ठतो च उक्कट्ठो, अपत्तो ओमकोमको.

६३.

अतिरेकपत्तो धारेय्यो, दसाहपरमं सको;

कप्पो निस्सग्गियो होति, तस्मिं कालेतिनामिते.

६४.

अच्छेददानगाहेहि, विब्भमा मरणुद्धटा;

लिङ्गसिक्खाहि छिद्देन, पत्ताधिट्ठानमुज्झति.

६५.

पत्तं न पटिसामेय्य, सोदकं न च ओतपे;

उण्हे न निदहे भुम्या, न ठपे नो च लग्गये.

६६.

मिड्ढन्ते परिभण्डन्ते, अङ्के वा आतपत्तके;

पादेसु मञ्चपीठे वा, ठपेतुं न च कप्पति.

६७.

न नीहरेय्य उच्छिट्ठो-दकञ्च चलकट्ठिकं;

पत्तेन पत्तहत्थो वा, कवाटं न पणामये.

६८.

भूमिआधारके दारुदण्डाधारे सुसज्जिते;

दुवे पत्ते ठपेय्येकं, निक्कुज्जित्वान भूमियं.

६९.

दारुरूपियसोवण्ण-मणिवेळुरियामया ;

कंसकाचतिपुसीसफलिकातम्बलोहजा.

७०.

छवसीसमयो चापि, घटीतुम्बकटाहजा;

पत्ता अकप्पिया सब्बे, वुत्ता दुक्कटवत्थुकाति.

६. थालकनिद्देसो

थालका चाति –

७१.

कप्पिया थालका तिस्सो, तम्बायोमत्तिकामया;

दारुसोवण्णरजतमणिवेळुरियामया.

७२.

अकप्पा फलिकाकाचकंसजा गिहिसन्तका;

सङ्घिका कप्पिया तुम्बघटिजा तावकालिकाति.

७. पवारणानिद्देसो

पवारणाति –

७३.

येनीरियापथेनायं, भुञ्जमानो पवारितो;

ततो अञ्ञेन भुञ्जेय्य, पाचित्तिनतिरित्तकं.

७४.

असनं भोजनञ्चेव, अभिहारो समीपता;

कायवाचापटिक्खेपो, पञ्चअङ्गा पवारणा.

७५.

ओदनो सत्तु कुम्मासो, मच्छो मंसञ्च भोजनं;

सालि वीहि यवो कङ्गु, कुद्रूसवरगोधुमा;

सत्तन्नमेसं धञ्ञानं, ओदनो भोज्जयागु च.

७६.

सामाकादितिणं कुद्रूसके वरकचोरको;

वरके सालियञ्चेव, नीवारो सङ्गहं गतो.

७७.

भट्ठधञ्ञमयो सत्तु, कुम्मासो यवसम्भवो;

मंसो च कप्पियो वुत्तो, मच्छो उदकसम्भवो.

७८.

भुञ्जन्तो भोजनं कप्प-मकप्पं वा निसेधयं;

पवारेय्याभिहटं कप्पं, तन्नामेन इमन्ति वा.

७९.

लाजा तंसत्तुभत्तानि, गोरसो सुद्धखज्जको;

तण्डुला भट्ठपिट्ठञ्च, पुथुका वेळुआदिनं.

८०.

भत्तं वुत्तावसेसानं, रसयागु रसोपि च;

सुद्धयागुफलादीनि, न जनेन्ति पवारणं.

८१.

पवारितेन वुट्ठाय, अभुत्तेन च भोजनं;

अतिरित्तं न कातब्बं, येन यं वा पुरे कतं.

८२.

कप्पियं गहितञ्चेवु-च्चारितं हत्थपासगं;

अतिरित्तं करोन्तेवं, ‘‘अलमेत’’न्ति भासतु.

८३.

न करेनुपसम्पन्न-हत्थगं पेसयित्वापि;

कारेतुं लब्भते सब्बो, भुञ्जितुं तमकारकोति.

८. कालिकनिद्देसो

कालिकाचाति –

८४.

पटिग्गहिता चत्तारो, कालिका यावकालिकं;

यामकालिकं सत्ताह-कालिकं यावजीविकं.

८५.

पिट्ठं मूलं फलं खज्जं, गोरसो धञ्ञभोजनं;

यागुसूपप्पभुतयो, होन्तेते यावकालिका.

८६.

मधुमुद्दिकसालूक-चोचमोचम्बजम्बुजं;

फारुसं नग्गिसन्तत्तं, पानकं यामकालिकं.

८७.

सानुलोमानि धञ्ञानि, ठपेत्वा फलजो रसो;

मधूकपुप्फमञ्ञत्र, सब्बो पुप्फरसोपि च.

८८.

सब्बपत्तरसो चेव, ठपेत्वा पक्कडाकजं;

सीतोदमद्दितोदिच्च-पाको वा यामकालिको.

८९.

सप्पिनोनीततेलानि , मधुफाणितमेव च;

सत्ताहकालिका सप्पि, येसं मंसमवारितं.

९०.

तेलं तिलवसेरण्ड-मधुसासपसम्भवं;

खुद्दाभमरमधुकरि-मक्खिकाहि कतं मधु;

रसादिउच्छुविकति, पक्कापक्का च फाणितं.

९१.

सवत्थुपक्का सामं वा, वसा काले अमानुसा;

अञ्ञेसं न पचे वत्थुं, यावकालिकवत्थुनं.

९२.

हलिद्दिं सिङ्गिवेरञ्च, वचत्तं लसुणं वचा;

उसीरं भद्दमुत्तञ्चातिविसा कटुरोहिणी;

पञ्चमूलादिकञ्चापि, मूलं तं यावजीविकं.

९३.

बिळङ्गं मरिचं गोट्ठ-फलं पिप्फलि राजिका;

तिफलेरण्डकादीनं, फलं तं यावजीविकं.

९४.

कप्पासनिम्बकुटजपटोलसुलसादिनं;

सूपेय्यपण्णं वज्जेत्वा, पण्णं तं यावजीविकं.

९५.

ठपेत्वा उच्छुनिय्यासं,

सरसं उच्छुजं तचं;

निय्यासो च तचो सब्बो,

लोणं लोहं सिला तथा.

९६.

सुद्धसित्थञ्च सेवालो, यञ्च किञ्चि सुझापितं;

विकटादिप्पभेदञ्च, ञातब्बं यावजीविकं.

९७.

मूलं सारं तचो फेग्गु, पण्णं पुप्फं फलं लता;

आहारत्थ मसाधेन्तं, सब्बं तं यावजीविकं.

९८.

सब्बकालिकसम्भोगो, काले सब्बस्स कप्पति;

सति पच्चये विकाले, कप्पते कालिकत्तयं.

९९.

कालयाममतिक्कन्ता , पाचित्तिं जनयन्तुभो;

जनयन्ति उभोपेते, अन्तोवुत्थञ्च सन्निधिं.

१००.

सत्ताहकालिके सत्त, अहानि अतिनामिते;

पाचित्ति पाळिनारुळ्हे, सप्पिआदिम्हि दुक्कटं.

१०१.

निस्सट्ठलद्धं मक्खेय्य, नङ्गं नज्झोहरेय्य च;

विकप्पेन्तस्स सत्ताहे, सामणेरस्सधिट्ठतो;

मक्खनादिञ्च नापत्ति, अञ्ञस्स ददतोपि च.

१०२.

यावकालिकआदीनि, संसट्ठानि सहत्तना;

गाहापयन्ति सब्भावं, तस्मा एवमुदीरितं.

१०३.

पुरे पटिग्गहितञ्च, सत्ताहं यावजीविकं;

सेसकालिकसम्मिस्सं, पाचित्ति परिभुञ्जतो.

१०४.

यावकालिकसम्मिस्सं, इतरं कालिकत्तयं;

पटिग्गहितं तदहु, तदहेव च भुञ्जये.

१०५.

यामकालिकसम्मिस्सं, सेसमेवं विजानियं;

सत्ताहकालिकमिस्सञ्च, सत्ताहं कप्पतेतरन्ति.

९. पटिग्गाहनिद्देसो

पटिग्गाहोति –

१०६.

दातुकामाभिहारो च, हत्थपासेरणक्खमं;

तिधा देन्ते द्विधा गाहो, पञ्चङ्गेवं पटिग्गहो.

१०७.

असंहारिये तत्थजाते, सुखुमे चिञ्चआदिनं;

पण्णे वासय्हभारे च, पटिग्गाहो न रूहति.

१०८.

सिक्खामरणलिङ्गेहि, अनपेक्खविसग्गतो;

अच्छेदानुपसम्पन्न-दाना गाहोपसम्मति.

१०९.

अप्पटिग्गहितं सब्बं, पाचित्ति परिभुञ्जतो;

सुद्धञ्च नातिबहलं, कप्पते उदकं तथा.

११०.

अङ्गलग्गमविच्छिन्नं, दन्तक्खिकण्णगूथकं;

लोणस्सुखेळसिङ्घाणि-सेम्हमुत्तकरीसकं.

१११.

गूथमत्तिकमुत्तानि, छारिकञ्च तथाविधे;

सामं गहेत्वा सेवेय्य, असन्ते कप्पकारके.

११२.

दुरूपचिण्णे रजोकिण्णे, अथुग्गहप्पटिग्गहे;

अन्तोवुत्थे सयंपक्के, अन्तोपक्के च दुक्कटन्ति.

१०. अकप्पियमंसनिद्देसो

मंसेसु च अकप्पियन्ति –

११३.

मनुस्सहत्थिअस्सानं, मंसं सुनखदीपिनं;

सीहब्यग्घतरच्छानं, अच्छस्स उरगस्स च.

११४.

उद्दिस्सकतमंसञ्च, यञ्च अप्पटिवेक्खितं;

थुल्लच्चयं मनुस्सानं, मंसे सेसेसु दुक्कटं.

११५.

अट्ठीपि लोहितं चम्मं, लोममेसं न कप्पति;

सचित्तकंव उद्दिस्स-कतं सेसा अचित्तकाति.

११. निस्सग्गियनिद्देसो

निस्सग्गियानीति

११६.

अरूपियं रूपियेन, रूपियं इतरेन च;

रूपियं परिवत्तेय्य, निस्सग्गि इध रूपियं.

११७.

कहापणो सज्झु सिङ्गी, वोहारूपगमासकं;

वत्थमुत्तादि इतरं, कप्पं दुक्कटवत्थु च.

११८.

‘‘इमं गहेत्वा भुत्वा वा, इमं देहि करानय;

देमि वा’’ति समापन्ने, निस्सग्गि कयविक्कये.

११९.

अत्तनो अञ्ञतो लाभं, सङ्घस्सञ्ञस्स वा नतं;

परिणामेय्य निस्सग्गि, पाचित्ति चापि दुक्कटं.

१२०.

अनिस्सज्जित्वा निस्सग्गिं, परिभुञ्जे न देय्य वा;

निस्सट्ठं सकसञ्ञाय, दुक्कटं अञ्ञथेतरन्ति.

१२. पाचित्तियनिद्देसो

पाचित्तीति –

१२१.

मुसावादोमसावादे, पेसुञ्ञहरणे तथा;

पदसोधम्मसागारे, उज्झापनकखीयने.

१२२.

तलसत्तिअनादरकुक्कुच्चुप्पादनेसु च;

गामप्पवेसनापुच्छा, भोजने च परम्परा.

१२३.

अनुद्धरित्वा गमने, सेय्यं सेनासनानि वा;

इत्थियाद्धानगमने, एकेकाय निसीदने.

१२४.

भीसापनाकोटनअञ्ञवादे,

विहेसदुट्ठुल्लपकासछादे;

हासोदके निच्छुभने विहारा,

पाचित्ति वुत्तानुपखज्जसयनेति.

१३. समणकप्पनिद्देसो

समणकप्पाति –

१२५.

भूतगामसमारम्भे, पाचित्ति कतकप्पियं;

नखेन वाग्गिसत्थेहि, भवे समणकप्पियं.

१२६.

स मूलखन्धबीजग्ग-फळुबीजप्पभावितो;

आरम्भे दुक्कटं बीजं, भूतगामवियोजितं.

१२७.

निब्बट्टबीजं नोबीज-मकतञ्चापि कप्पति;

कटाहबद्धबीजानि, बहिद्धा वापि कारये.

१२८.

एकाबद्धेसु बीजेसु, भाजने वापि भूमियं;

कते च कप्पियेकस्मिं, सब्बेस्वेव कतं भवे.

१२९.

निक्खित्ते कप्पियं कत्वा, मूलपण्णानि जायरुं;

कप्पियं पुन कारेय्य, भूतगामो हि सो तदा.

१३०.

सपण्णो वा अपण्णो वा, सेवालोदकसम्भवो;

चेतियादीसु सेवालो, निब्बट्टद्वत्तिपत्तको;

भूतगामोव बीजम्पि, मूलपण्णे विनिग्गते.

१३१.

घटादिपिट्ठे सेवालो, मकुळं अहिछत्तकं;

दुक्कटस्सेव वत्थूनि, फुल्लमब्यवहारिकं.

१३२.

लाखानिय्यासछत्तानि, अल्लरुक्खे विकोपिय;

गण्हतो तत्थ पाचित्ति, छिन्दतो वापि अक्खरं.

१३३.

पीळेतुं नाळिकेरादिं, दारुमक्कटकादिना;

छिन्दितुं गण्ठिकं कातुं, तिणादिं न च कप्पति.

१३४.

भूतगामं व बीजं वा, छिन्द भिन्दोचिनाहि वा;

फालेहि विज्झ पच वा, नियमेत्वा न भासये.

१३५.

इमं करोहि कप्पियं, इमं गण्हेदमाहर;

इमं देहि इमं सोधेहेवं वट्टति भासितुन्ति.

१४. भूमिनिद्देसो

भूमियोति –

१३६.

सम्मुतुस्सावनन्ता च, गोनिसादी गहापति;

कप्पिया भूमियो यासु, वुत्थं पक्कञ्च कप्पति.

१३७.

वासत्थाय कते गेहे, सङ्घिके वेकसन्तके;

कप्पिया कुटि लद्धब्बा, सहसेय्यप्पहोनके.

१३८.

गेहे सङ्घस्स वेकस्स, करमानेवमीरयं;

पठमिट्ठकथम्भादिं, ठपेय्युस्सावनन्तिका;

‘‘कप्पियकुटिं करोम, कप्पियकुटिं करोमा’’ति.

१३९.

येभुय्येनापरिक्खित्तो, आरामो सकलोपि वा;

वुच्चते ‘‘गोनिसादी’’ति, सम्मुती सङ्घसम्मता.

१४०.

भिक्खुं ठपेत्वा अञ्ञेहि, दिन्नो तेसंव सन्तको;

अत्थाय कप्पकुटिया, गेहो गहपती मतो.

१४१.

अकप्पकुटिया वुत्थसप्पिआदीहि मिस्सितं;

वजेय्य अन्तोवुत्थत्तं, पुरिमं कालिकद्वयं.

१४२.

तेहेव भिक्खुना पक्कं, कप्पते यावजीविकं;

निरामिसंव सत्ताहं, सामिसे सामपाकता.

१४३.

उस्सावनन्तिका येहि, थम्भादीहि अधिट्ठिता;

तेसुयेवापनीतेसु, तदञ्ञेसुपि तिट्ठति.

१४४.

सब्बेसु अपनीतेसु, भवे जहितवत्थुका;

गोनिसादी परिक्खित्ते, सेसा छदनविब्भमाति.

१५. उपज्झाचरियवत्तनिद्देसो

उपज्झाचरियवत्तानीति –

१४५.

निस्सायुपज्झाचरिये, वसमानो सुपेसलो;

दन्तकट्ठासनं तोयं, यागुं काले ददे सदा.

१४६.

पत्ते वत्तं चरे गाम-प्पवेसे गमनागमे;

आसने पादपीठे च, कथलोपाहनचीवरे.

१४७.

परिभोजनीयपानीय-वच्चप्पस्सावठानिसु ;

विहारसोधने वत्तं, पुन पञ्ञापने तथा.

१४८.

पप्फोटेय्य सोधेन्तो, पटिवाते च सङ्गणे;

विहारं भिक्खु पानीय-सामन्ता सयनासनं.

१४९.

न्हाने न्हातस्स कातब्बे, रङ्गपाके च धोवने;

सिब्बने चीवरे थेवे, रजन्तो न वजे ठिते.

१५०.

एकच्चस्स अनापुच्छा, पत्तं वा चीवरानि वा;

न ददेय्य न गण्हेय्य, परिक्खारञ्च किञ्चनं.

१५१.

एकच्चं पच्छतो कातुं, गन्तुं वा तस्स पच्छतो;

पिण्डपातञ्च निन्नेतुं, नीहरापेतुमत्तनो.

१५२.

किच्चयं परिकम्मं वा, केसच्छेदञ्च अत्तनो;

कारापेतुं व कातुं वा, अनापुच्छा न वट्टति.

१५३.

गामं सुसानं निस्सीमं, दिसं वा गन्तुमिच्छतो;

अत्तनो किच्चयं वापि, अनापुच्छा न वट्टति.

१५४.

उप्पन्नं अरतिं दिट्ठिं, कुक्कुच्चं वा विनोदये;

करेय्य वापि उस्सुक्कं, सङ्घायत्तेसु कम्मसु.

१५५.

गिलानेसु उपट्ठेय्य, वुट्ठानं नेसमागमे;

वत्तभेदेन सब्बत्थ, अनादरेन दुक्कटन्ति.

१६. वच्चपस्सावट्ठानिकनिद्देसो

वच्चपस्सावट्ठानिकन्ति

१५६.

न करेय्य यथावुड्ढं, वच्चं यातानुपुब्बिया;

वच्चपस्सावकुटियो, न्हानतित्थञ्च लब्भति.

१५७.

पविसेय्युब्भजित्वा नो, सहसा पविसेय्य च;

उक्कासित्वावुब्भजेय्य, पादुकास्वेव सण्ठितो.

१५८.

करे नित्थुनं वच्चं, दन्तकट्ठञ्च खादयं;

वच्चपस्सावदोणीनं, न करेय्युभयं बहि.

१५९.

कूपे कट्ठं न पातेय्य, खेळं पस्सावदोणिया;

नावलेखेय्य फरुसे-नुहतञ्चापि धोवये.

१६०.

न निक्खमेय्य सहसा-वुब्भजित्वा न निक्खमे;

चपु चपु नाचमेय्य, उक्लापञ्च विसोधयेति.

१७. आपुच्छकरणनिद्देसो

आपुच्छकरणन्ति –

१६१.

अनज्झिट्ठोव थेरेन, पातिमोक्खं न उद्दिसे;

धम्मं न कथये पञ्हं, न पुच्छे न च विस्सजे.

१६२.

आपुच्छित्वा कथेन्तस्स, पुन वुड्ढतरागमे;

पुन आपुच्छनं नत्थि, भत्तग्गे चानुमोदतो.

१६३.

वसन्तो च अनापुच्छा, वुड्ढेनेकविहारके;

न सज्झायेय्य उद्देसं, परिपुच्छञ्च नो ददे.

१६४.

धम्मं न भासये दीपं, न करे न च विज्झपे;

वातपानं कवाटं वा, विवरेय्य थकेय्य च.

१६५.

चङ्कमे चङ्कमन्तोपि, वुड्ढेन परिवत्तये;

येन वुड्ढो स सङ्घाटि-कण्णेनेनं न घट्टयेति.

१८. नग्गनिद्देसो

नग्गोति –

१६६.

नग्गो मग्गं वजे भुञ्जे, पिवे खादे न सायये;

न गण्हे न ददे नेव, वन्दे वन्दापयेय्य वा.

१६७.

परिकम्मं न कारेय्य, न करे पटिछादिसु;

परिकम्मे दुवे वत्थ-च्छादि सब्बत्थ कप्पियाति.

१९. न्हानकप्पनिद्देसो

न्हानकप्पोति

१६८.

न च न्हायेय्य थेरानं, पुरतोपरि वा तथा;

ददेय्य ओतरन्तानं, मग्गमुत्तरमानको.

१६९.

कुट्टत्थम्भतरुट्टाने, न्हायमानो न घंसये;

कायं गन्धब्बहत्थेन, कुरुविन्दकसुत्तिया.

१७०.

मल्लकेनाञ्ञमञ्ञं वा, सरीरेन न घंसये;

कपालिट्ठकखण्डानि, वत्थवट्टि च वट्टति.

१७१.

सब्बेसं पुथुपाणी चा-कल्लस्साकतमल्लकं;

पासाणफेणकथला, कप्पन्ति पादघंसनेति.

२०. अवन्दियनिद्देसो

अवन्दियोति –

१७२.

उक्खित्तानुपसम्पन्न-नानासंवासइत्थियो;

नवो च गरुकट्ठो च, पण्डको च अवन्दियाति.

२१. चम्मनिद्देसो

चम्मन्ति –

१७३.

मिगाजेळकचम्मानि, कप्पन्ति परिभुञ्जितुं;

रोहितेणिपसदा च, कुरुङ्गा मिगजातिका.

१७४.

अनुञ्ञातत्तया अञ्ञं, चम्मं दुक्कटवत्थुकं;

थविकोपाहने चम्मं, सब्बं कप्पतिमानुसन्ति.

२२. उपाहननिद्देसो

उपाहना चेवाति –

१७५.

मज्झदेसे न कप्पन्ति, गणङ्गणूपाहना नवा;

सब्बस्स कप्पन्तारामे, सब्बत्थाकल्लकस्स च.

१७६.

सब्बनीलकओदातपीतलोहितकण्हका ;

महारङ्गमहानाम-रङ्गरत्ता चुपाहना.

१७७.

सब्बमञ्जेट्ठिका चित्रा, नीलपीतादिवद्धिका;

तित्तिरपत्तिका मेण्ड-अजविसाणवद्धिका.

१७८.

खल्लबद्धा पुटबद्धा, तूलपुण्णा चुपाहना;

पालिगुण्ठिमका मोर-पिञ्छेन परिसिब्बिता.

१७९.

विच्छिकाळिकता सीहब्यग्घुद्दाजिनदीपिनं;

मज्जारकाळकोलूकचम्मेहि च परिक्खटा;

पादुका सङ्कमनीया, कोचि धारेय्य दुक्कटं.

१८०.

नीलादिवण्णं सकलं, पुञ्छित्वा वेकदेसकं;

उपाहना वळञ्जेय्य, हारेत्वा खल्लकादिकन्ति.

२३. अनोलोकियनिद्देसो

अनोलोकियन्ति –

१८१.

सारत्तो इत्थिया योनिं, मुखं वा भिक्खदायिया;

परस्स पत्तमुज्झानसञ्ञी वा अत्तनो मुखं;

आदासोदकपत्ते वा, ओलोकेय्यस्स दुक्कटन्ति.

२४. अञ्जनीनिद्देसो

अञ्जनीति

१८२.

वट्टाट्ठसोळसंसा वा, मट्ठा वट्टति अञ्जनी;

तिस्सोपि मूले गीवायं, लेखा एकाव बन्धितुं.

१८३.

यं किञ्चि रूपं मालादिकम्मं मकरदन्तकं;

गोमुत्तकड्ढचन्दादि-विकारं नेत्थ वट्टति.

१८४.

लब्भेकवण्णसुत्तेन, सिब्बितुं थविका तथा;

सिपाटि कुञ्चिकाकोसो, सलाकापि अचित्तका.

१८५.

सङ्खनाभिविसाणट्ठि-नळदन्तमया तथा;

फलकट्ठमया वेळु-लाखालोहमयापि च.

१८६.

अञ्जनियो सलाकायो, धूमनेत्ता च लब्भरे;

तथा सत्थकदण्डानि, नत्थुदाना च तम्मयाति.

२५. अकप्पियसयननिद्देसो

अकप्पियसयनानीति –

१८७.

आसन्दी तूली पल्लङ्को, पटिकं गोनचित्तकं;

पटली विकती उद्द-लोमी एकन्तलोमिका.

१८८.

कुत्तं कोसेय्यं कट्टिस्सं, हत्थिअस्सरथत्थरा;

जिनप्पवेणिकदली-मिगप्पवरअत्थरा.

१८९.

सलोहितवितानञ्चु-भतोरत्तूपधानकं ;

अकप्पियानि एतानि, दुक्कटं परिभुञ्जतो.

१९०.

आसन्दादित्तया सेसे, लब्भते गिहिसन्तके;

धम्मासने च भत्तग्गे, घरे चापि निसीदितुं;

भूमत्थरणसङ्खेपे, सयितुञ्चापि कप्पति.

१९१.

चतुरंसपीठा सत्तङ्गा, पञ्चङ्गा उच्चपादका;

तूलोनद्धा घरेयेव, मञ्चपीठा निसीदितुं.

१९२.

चोळवाकुण्णपण्णानं, तिणानञ्चेव पूरिता;

चीवरच्छवियो पञ्च, भिसी सब्बत्थ कप्पिया.

१९३.

तूलत्तयं भिसिगब्भो, लोमानि मिगपक्खिनं;

बिम्बोहने अनुञ्ञातं, तूलवज्जा मसूरके.

१९४.

मनुस्सलोममुण्णायं, पण्णे पुप्फं तमालकं;

सुद्धं न आसनञ्चेव, लब्भमप्पटिवेक्खितन्ति.

२६. समानासनिकनिद्देसो

समानासनिकोपिचाति –

१९५.

तिवस्सन्तरानुञ्ञातं, भिक्खूनमेकमासनं;

सत्तवस्सतिवस्सेहि, पञ्चवस्सो निसीदितुं.

१९६.

ठपेत्वा पण्डकं इत्थिं, उभतोब्यञ्जनं मुनि;

दीघासने अनुञ्ञासि, सब्बेहेव निसीदितुं.

१९७.

अन्तं दीघासनं तिण्णं, यं पहोति निसीदितुं;

मञ्चके वापि पीठे वा, द्विन्नं लब्भं निसीदितुन्ति.

२७. असंवासिकनिद्देसो

असंवासिको चाति –

१९८.

उक्खित्तोनुपसम्पन्नो, भिक्खुनी छिन्नमूलको;

नानासंवासनिस्सीम-ट्ठितवेहायसण्ठिता;

एकादस अभब्बा च, असंवासाति दीपिताति.

२८. कम्मनिद्देसो

कम्मञ्चाति –

१९९.

वग्गेन अधम्मकम्मं, समग्गेन अधम्मिकं;

वग्गेन धम्मकम्मञ्च, समग्गेन च धम्मिकं;

चतुत्थंयेवानुञ्ञातं, सेसकम्मेसु दुक्कटं.

२००.

चतुवग्गो पञ्चवग्गो, दसवीसतिवग्गिको;

तिरेकवीसतिवग्गो, पञ्च सङ्घा विभाविता.

२०१.

चतुवग्गेत्थ अब्भानु-पसम्पदापवारणा;

पञ्चवग्गो च अब्भानं, मज्झदेसुपसम्पदं.

२०२.

दसवग्गो च अब्भानं, ठपेत्वा सब्बकम्मिको;

इतरो सब्बकम्मेसु, कम्मप्पत्तोति दीपितो.

२०३.

चतुवग्गेन कत्तब्बे, चत्तारो पकतत्तका;

कम्मप्पत्ता परे छन्दा-रहा सेसेप्ययं नयो.

२०४.

चतुवग्गादिकत्तब्बं, असंवासकम्मारह;

गरुकट्ठेस्वञ्ञतरं, कत्वान गणपूरकं;

परिवासादिकं कम्मं, कतं कुप्पञ्च दुक्कटं.

२०५.

अधम्मकम्मं वारेय्य, अन्तराये दुवे तयो;

दिट्ठाविमेकोधिट्ठानं, वारेन्तेव ततोधिका.

२०६.

कम्मारहा असंवासा, खित्तचित्तदुखट्टिता;

एतेसं सङ्घमज्झम्हि, पटिक्खेपो न रुहति.

२०७.

पकतत्तेकसीमट्ठ-समसंवासभिक्खुनो;

आरोचेन्तस्सन्तमसो-नन्तरस्सापि रूहति.

२०८.

कोपेतुं धम्मिकं कम्मं, पटिक्कोसेय्य सम्मुखा;

तिरोक्खा कायसामग्गिं, छन्दं नो देय्य दुक्कटन्ति.

२९. मिच्छाजीवविवज्जनानिद्देसो

मिच्छाजीवविवज्जनाति –

२०९.

दारुं वेळुं फलं पुप्फं, चुण्णं न्हानमुखोदकं;

मत्तिकादन्तकट्ठादिं, न ददे कुलसङ्गहा.

२१०.

पारिभटकतामुग्ग-सूप्यतावत्थुविज्जया;

पहेणदूतकम्मेन, जङ्घपेसनियेन वा.

२११.

अनुप्पदानप्पटिपिण्ड-वेज्जकम्मेन वा पन;

नाञ्ञेन वापि सम्बुद्धप्पटिकुट्ठेन जीवये.

२१२.

विञ्ञत्तिनेसनाभूतुल्लपनाकुहनादिहि;

कुलदूसादिनुप्पन्नपच्चये परिवज्जयेति.

३०. वत्तनिद्देसो

वत्तन्ति –

२१३.

आगन्तुको न आरामं, पविसे सउपाहनो;

सछत्तोगुण्ठितो सीसे, करित्वा वापि चीवरं.

२१४.

पानीयेन न धोवेय्य, पादे वुड्ढतरेपि च;

आवासिकेभिवादेय्य, पुच्छेय्य सयनासनं.

२१५.

गमिको पटिसामेत्वा, दारुमत्तिकभण्डकं;

विहारञ्च थकेत्वान, आपुच्छ सयनासनं.

२१६.

आपुच्छितब्बे असति, संगोपेत्वान साधुकं;

पक्कमेय्यञ्ञथा तस्स, पक्कन्तुं न च कप्पति.

२१७.

आवासिको पञ्ञापेय्य, वुड्ढागन्तुस्स आसनं;

उपनिक्खिपे पादोद-प्पभुतिं पत्तचीवरं.

२१८.

पच्चुग्गन्त्वान गण्हेय्य, पानीयेन च पुच्छये;

आगन्तुकेभिवादेय्य, पञ्ञपे सयनासनं.

२१९.

अज्झावुत्थमवुत्थं वा, गोचरागोचरं वदे;

वच्चपस्सावठानानि, कतिकं सेक्खसम्मुतिं.

२२०.

पवेसनिक्खमे कालं, परिभोजियपानियं;

निसिन्नोव नवकस्स, एतं सब्बं समुद्दिसेति.

३१. विकप्पनानिद्देसो

विकप्पनाचेवाति –

२२१.

सम्मुखा परम्मुखाति, दुवे वुत्ता विकप्पना;

सम्मुखाय विकप्पेन्तो, ब्यत्तस्सेकस्स सन्तिके;

‘‘इमं चीवरं तुय्हं, विकप्पेमी’’ति भासये.

२२२.

एत्तावता निधेतुंव, कप्पती न च कप्पति;

परिभोगादिकं तेन, अप्पच्चुद्धटभावतो.

२२३. ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति –

तेन पच्चुद्धटेयेव, परिभोगादि कप्पति.

२२४.

अपरा सम्मुखावेका, भिक्खुस्सेकस्स सन्तिके;

गहेत्वा नाममेकस्स, पञ्चन्नं सहधम्मिनं.

२२५. ‘‘इमं चीवरं तिस्सस्स भिक्खुनो, तिस्साय भिक्खुनिया, तिस्सस्स सामणेरस्स, तिस्साय सामणेरिया, तिस्साय सिक्खमानाय विकप्पेमी’’ति वत्तब्बं.

तेन भिक्खुना ‘‘तिस्सस्स भिक्खुनो, तिस्साय भिक्खुनिया, तिस्सस्स सामणेरस्स , तिस्साय सामणेरिया, तिस्साय सिक्खमानाय सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वत्तब्बं.

२२६.

परम्मुखाविकप्पने-कस्सन्तिकेवमीरये;

‘‘इमं चीवरं तुय्हं विकप्पनत्थाय दम्मी’’ति.

२२७. तेन वत्तब्बो ‘‘को ते मित्तो वा सन्दिट्ठो वा’’ति. इतरेन चेवं वत्तब्बं ‘‘तिस्सो भिक्खू’’ति वा ‘‘तिस्सा भिक्खुनी’’ति वा ‘‘तिस्सो सामणेरो’’ति वा ‘‘तिस्सा सामणेरी’’ति वा ‘‘तिस्सा सिक्खमाना’’ति वा.

पुन तेन ‘‘अहं तिस्सस्स तिस्साय वा दम्मी’’ति विकप्पेत्वा तेनेव ‘‘तिस्सस्स भिक्खुनो, तिस्साय भिक्खुनिया, तिस्सस्स सामणेरस्स, तिस्साय सामणेरिया, तिस्साय सिक्खमानाय सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति पच्चुद्धरितब्बं.

२२८.

दूरसन्तिकत्तेकत्तबहुभावं विजानिय;

‘‘एतं इम’’न्ति ‘‘एतानि, इमानी’’तेत्थ योजये.

२२९.

दसाहं मासमेकं वा, पञ्च वा कथिनत्थते;

पारिपूरत्थमूनस्स, पच्चासा सति मासकं;

नुप्पादयति निस्सग्गिं, नाधिट्ठितविकप्पितन्ति.

३२. निस्सयनिद्देसो

निस्सयोति –

२३०.

ब्यत्तस्स पञ्चवस्सस्स, नत्थि निस्सय कारियं;

यावजीवम्पि अब्यत्तो, निस्सितोयेव जीवति.

२३१.

एकंसं चीवरं कत्वा, पग्गण्हित्वान अञ्जलिं;

उक्कुटिकं निसीदित्वा, वदे यावततीयकं;

‘‘आचरियो मे, भन्ते, होहि,

आयस्मतो निस्साय वच्छामी’’ति.

२३२.

पक्कन्ते पक्खसङ्कन्ते, विब्भन्ते वापि निस्सयो;

मरणाणत्तुपज्झाय-समोधानेहि सम्मति.

२३३.

निस्साय न वसेलज्जिं, अपुब्बं ठानमागतो;

आगमे चतुपञ्चाहं, ञातुं भिक्खुसभागतं.

२३४.

अद्धिकस्स गिलानस्स, गिलानुपट्ठकस्स च;

याचितस्स अरञ्ञे वा, सल्लक्खन्तेन फासुकं;

सभागे दायकेसन्ते, वसितुं ताव लब्भतीति.

३३. कायबन्धननिद्देसो

कायबन्धनन्ति –

२३५.

अकायबन्धनो गामं, दुक्कटं पविसेय्य चे;

बन्धेय्य यत्थ सरति, तत्थेवासतिया गतो.

२३६.

पट्टिका सूकरन्तन्ति, दुविधं कायबन्धनं;

दुस्सपट्टो च रज्जु च, एका तदनुलोमिका.

२३७.

मच्छकण्टकखज्जूरी-पत्ता मट्ठा च पट्टिका;

लब्भा दसा चतस्सोपि, अन्ते दिगुणसुत्तकं.

२३८.

मालादिं कक्कटच्छादिं, दस्सेत्वा गुणसुत्तक;

कोट्टिता कुञ्जरच्छादिं, पट्टिका न च कप्पति.

२३९.

घटकं मकरमुखादिं, न कप्पन्ति दसामुखे;

उभन्ते घटका लेखा, विधे अञ्ञञ्च चित्तकं.

२४०.

देड्डुभकञ्च मुरजं, मद्दवीणं कलाबुकं;

न कप्पन्ति दसासु द्वे, मज्झिमायेव कप्परे.

२४१.

वेळुदन्तविसाणट्ठिकट्ठलाखाफलामया;

सङ्खनाभिमया सुत्तनळलोहमयापि च;

विधा कप्पन्ति कप्पिया, गण्ठियो चापि तम्मयाति.

पठमभाणवारं निट्ठितं.

३४. पथवीनिद्देसो

पथवी चाति –

२४२.

जाताजाताति दुविधा, सुद्धमत्तिकपंसुका;

जातादड्ढा च पथवी, बहुमत्तिकपंसुका;

चातुमासाधिकोवट्ठपंसुमत्तिकरासि च.

२४३.

सुद्धसक्खरपासाणमरुम्बकथलवालुका;

दड्ढा च भूमि येभुय्यसक्खरादिमहीपि च;

दुतिया वुत्तरासि च, चातुमासोमवट्ठको.

२४४.

द्वे भागा तीसु भागेसु, मत्तिका यस्स भूमिया;

येभुय्यमत्तिका एसा, सेसेसुपि अयं नयो.

२४५.

पाचित्ति खणने जाते, जातसञ्ञिस्स दुक्कटं;

द्वेळ्हस्साजातसञ्ञिस्स, नापत्ताणापने तथा.

२४६.

पहारे पहारापत्ति, खणमानस्स अत्तना;

एकायाणत्तिया एका, नानाणत्तीसु वाचसो.

२४७.

‘‘इमं ठानमिमं कन्दमिध वापिं खणेत्थ च;

जालेहग्गि’’न्ति वा वत्तुं, नियमेत्वा न वट्टति.

२४८.

‘‘थम्भस्सिमस्सावाटं वा, मत्तिकं जान माहर;

करोहि कप्पियञ्चे’’ति, वचनं वट्टतेदिसं.

२४९.

असम्बद्धं पथविया, सुक्खकद्दमआदिकं;

कोपेतुं तनुकं लब्भमुस्सिञ्चनीयकद्दमं.

२५०.

गण्डुप्पादं उपचिकामत्तिकं मूसिकुक्किरं;

चातुमासाधिकोवट्ठं, लेड्डादिञ्च न कोपये.

२५१.

पतिते वापिआदीनं, कूले उदकसन्तिके;

पासाणे च रजे लग्गे, पतिते नवसोण्डिया.

२५२.

वम्मिके मत्तिकाकुट्टे, अब्भोकासुट्ठिते तथा;

येभुय्यकथलट्ठाने, तिट्ठतिट्ठककुट्टको.

२५३.

थम्भादिं गण्हितुं भूमिं, सञ्चालेत्वा विकोपयं;

धाराय भिन्दितुं भूमिं, कातुं वा विसमं समं.

२५४.

सम्मुञ्जनीहि घंसितुं, कण्टकादिं पवेसितुं;

दस्सेस्सामीति भिन्दन्तो, भूमिं चङ्कमितुं पदं.

२५५.

घंसितुं अङ्गपच्चङ्गं, कण्डुरोगी तटादिसु;

हत्थं वा धोवितुं भूमिं, घंसितुं न च कप्पति.

२५६.

थम्भादिउजुकुद्धारो, पासाणादिपवट्टनं;

साखादिकड्ढनं रुक्खलताच्छेदनफालनं.

२५७.

सेको पस्सावआदीनं, सुद्धचित्तस्स वट्टति;

अल्लहत्थं ठपेत्वान, रजग्गाहो च भूमिया.

२५८.

अग्गिस्स अनुपादाने, कपाले इट्ठकाय वा;

पातेतुं लब्भते अग्गिं, भूमियं वावसे सतीति.

३५. परिक्खारनिद्देसो

परिक्खारोति –

२५९.

पञ्चवण्णेहि सुत्तेहि, अन्तो बहि च सिब्बितुं;

गिरिकूटड्ढचन्दादिं, छत्ते पण्णे च छिन्दितुं.

२६०.

घटकं वाळरूपं वा, दण्डे लेखा न वट्टति;

वट्टती दण्डबुन्दम्हि, अहिच्छत्तकसादिसं.

२६१.

सिब्बितुं एकवण्णेन, पञ्जरं वा विनन्धितुं;

थिरत्थं वट्टती छत्ते, दण्डे लेखाव बन्धितुं.

२६२.

अन्ते पट्टमुखे वापि, वेणि सङ्खलिकापि वा;

सूचिविकारमञ्ञं वा, चीवरे न च कप्पति;

कप्पबिन्दुविकारम्पि, पाळिकण्णिकआदिकं.

२६३.

गण्ठिपासकपट्टापि, चतुक्कोणाव अग्घियं;

मुग्गरो कक्कटच्छादि-विकारं नेत्थ वट्टति.

२६४.

कोणसुत्ता च पीळका, दुविञ्ञेय्याव कप्परे;

गन्धं तेलं व लाखं वा, रजने न च पक्खिपे.

२६५.

रत्तं सङ्खेन मणिना, घट्टेय्यञ्ञेन वा न च;

घंसेय्य दोणियं कत्वा, पहारे न च मुट्ठिना.

२६६.

कण्णकोणकसुत्तानि, रत्ते छिन्देय्य चीवरे;

लेखा न वट्टती धम्म-करणे छत्तवट्टियं.

२६७.

लेखं ठपेत्वा मणिका, पीळका कुञ्चिकाय च;

पिप्फले च परिच्छेद-लेखा दण्डम्हि वट्टति.

२६८.

मालाद्यरणियं पत्त-मण्डले भित्तिकम्म च;

हेट्ठा लेखाद्वयं उद्धं, अहिच्छत्तकसादिसं.

२६९.

हित्वा कत्तरयट्ठिम्हि, सूचिसण्डासकेपि च;

यं किञ्चि गिरिकूटादि-वण्णमट्ठं न वट्टति.

२७०.

बिम्बोहने भिसिमञ्च-पीठादिसयनासने;

सम्मुञ्जनिम्हि सङ्कार-छड्डने रङ्गभाजने.

२७१.

पानीयभाजने पाद-पीठे कथलिकाय च;

पत्ताधारपिधानेसु, तालवण्टे च बीजने;

यं किञ्चि मालाकम्मादि-वण्णमट्ठमवारितं.

२७२.

सेनासने पन द्वारकवाटादिप्पभेदने;

सोवण्णमयनुञ्ञातं, वण्णमट्ठम्हि का कथा.

२७३.

विसाणनाळिलाब्वादिप्पभेदे तेलभाजने;

पुमित्थिरूपरहितं, वण्णमट्ठमवारितन्ति.

३६. भेसज्जनिद्देसो

भेसज्जन्ति –

२७४.

जनस्स कातुं भेसज्जं, दातुं वत्तुं न लब्भति;

भिक्खाचरियविञ्ञत्ति, सकेहि सहधम्मिनं.

२७५.

पितूनं तदुपट्ठाकभिक्खुनिस्सितभण्डुनं;

लब्भं भेसज्जकरणं, वेय्यावच्चकरस्स च.

२७६.

महाचूळपितामाताभाताभगिनिआदिनं;

तेसं सकेनत्तनिये, दातब्बं तावकालिकं.

२७७.

कुलदूसनविञ्ञत्ति, भेसज्जकरणादि हि;

मातापितूहि सम्बन्धञातकेसु न रूहति.

२७८.

पिण्डपातो अनामट्ठो, मातादीनमवारितो;

छन्नं दामरिकचोरस्स, दातुमिस्सरियस्स च.

२७९.

तेसं सुत्तोदकेहेव, परित्तं कयिरा नत्तनो;

भणितब्बं भणापेन्ते, परित्तं सासनोगधं.

२८०.

सीलं धम्मं परित्तं वा, आगन्त्वा देतु भासतु;

दातुं वत्तुञ्च लब्भति, गन्त्वा केनचि पेसितोति.

३७. उग्गहनिद्देसो

उग्गहोति –

२८१.

कम्मचेतियसङ्घञ्ञ-पुग्गलत्थं गणस्स च;

दसभेदम्पि रतनं, उग्गण्हन्तस्स दुक्कटं.

२८२.

निस्सग्गि तेसु अत्तत्थं, द्वीसु सेसेसु दुक्कटं;

अनामसित्वा वुत्ते तु, गणं सङ्घञ्च पुग्गलं.

२८३.

‘‘चेत्यस्स नवकम्मस्स, दम्मी’’ति न पटिक्खिपे;

वदे कप्पियकारानं, ‘‘वदन्तेवमिमे’’ इति.

२८४.

खेत्तं वत्थुं तळाकं वा, देन्ते दासपस्वादिकं;

पटिक्खिपित्वा गण्हेय्य, कप्पियेन कमेन च;

खेत्तादीनि विहारस्स, वुत्ते दम्मीति वट्टति.

२८५.

नवमातिककेदार-तळाककिरियानवे;

मत्तिकुद्धरणं बन्धो, थिरकारो च आळिया.

२८६.

तिरेकभागगहणं , केदारे अनवे नवे;

अपरिच्छन्नभागे च, सस्से ‘‘देथेत्तके’’ इति;

कहापणुट्ठापनञ्च, सब्बेसम्पि अकप्पियं.

२८७.

अवत्वा कस वप्पिच्चादेत्तिकाय च भूमिया;

पतिट्ठापेति भूमिं वा, भागो देय्योति एत्तको.

२८८.

भूमिभागे कतं सस्सं, एत्तके गण्हथेत्तकं;

गण्हनत्थं वदन्तेवं, पमाणं दण्डरज्जुभि.

२८९.

मिनने रक्खणे ठत्वा, खले तंनीहरापने;

कोट्ठादिपटिसामने, तस्सेवेतमकप्पियं.

२९०.

पटिसामेय्य पाचित्ति, यं किञ्चि गिहिसन्तकं;

भण्डागारिकसीसेन, सचेपि पितुसन्तकं.

२९१.

पितूनं कप्पियं वत्थुं, अवस्सं पटिसामियं;

अत्तनो सन्तकं कत्वा, लब्भते पटिसामितुं.

२९२.

देहीति पटिसामेत्वा, वुत्ते चापि पटिक्खिपे;

पातेत्वान गते लब्भं, पलिबोधोति गोपितुं.

२९३.

कम्मं करोन्तो आरामे, सकं वड्ढकिआदयो;

परिक्खारञ्च सयन-भण्डं वा राजवल्लभा.

२९४.

देहीति पटिसामेत्वा, वदन्ति यदि छन्दतो;

न करेय्य भया ठानं, गुत्तं दस्सेतु वट्टति.

२९५.

बलक्कारेन पातेत्वा, गतेसु पटिसामितुं;

भिक्खुं मनुस्सा सङ्कन्ति, नट्ठे वत्थुम्हि तादिसे.

२९६.

विहारावसथस्सन्तो, रतनं रत्नसम्मतं;

निक्खिपेय्य गहेत्वान, मग्गेरञ्ञेपि तादिसे;

सामिकानागमं ञत्वा, पतिरूपं करीयतीति.

३८. कुलदूसननिद्देसो

दूसनन्ति –

२९७.

पुप्फं वेळुं फलं चुण्णं, दन्तकट्ठञ्च मत्तिकं;

सङ्गहणत्थं ददतो, कुलदूसनदुक्कटं.

२९८.

थुल्लच्चयं गरुभण्डं, इस्सरेनेत्थ सङ्घिकं;

देन्तस्स दुक्कटादीनि, थेय्या सङ्घञ्ञ सन्तकं.

२९९.

कुलसङ्गहा रोपेतुं, रोपापेतुञ्च सब्बथा;

फलपुप्फूपगं रुक्खं, जग्गितुञ्च न वट्टति.

३००.

निमित्तोभासतो कप्पवोहारपरियायतो;

अत्तनो परिभोगत्थं, रोपनादीनि लब्भरे.

३०१.

वुत्ताव वेज्जिका जङ्घपेसने गिहिकम्मसु;

ठपेत्वा पितरो भण्डुं, वेय्यावच्चकरं सकं.

३०२.

दुक्कटं पदवारेन, हरणे दूतसासनं;

सासनं अग्गहेत्वापि, पठमं वदतो पुन.

३०३.

उप्पन्नपच्चया एवं, पञ्चन्नम्पि अकप्पिया;

अभूतारोचनारूप-संवोहारुग्गहादिसा.

३०४.

हरापेत्वा हरित्वापि, पितूनं सेसञातिनं;

पत्तानं वत्थुपूजत्थं, दातुं पुप्फानि लब्भति;

मण्डनत्थञ्च लिङ्गादि-पूजत्थञ्च न लब्भति.

३०५.

तथा फलं गिलानानं, सम्पत्तिस्सरियस्स च;

परिब्बयविहीनानं, दातुं सपरसन्तकं.

३०६.

भाजेन्ते फलपुप्फम्हि, देय्यं पत्तस्स कस्सचि;

सम्मतेनापलोकेत्वा, दातब्बमितरेन तु.

३०७.

विहारे वा परिच्छिज्ज, कत्वान कतिकं ततो;

देय्यं यथापरिच्छेदं, गिलानस्सेतरस्स वा;

याचमानस्स कतिकं, वत्वा रुक्खाव दस्सिया.

३०८.

सिरीसकसवादीनं, चुण्णे सेसे च निच्छयो;

यथावुत्तनयो एव, पण्णम्पेत्थ पवेसयेति.

३९. वस्सूपनायिकनिद्देसो

वस्सूपनायिका चेवाति –

३०९.

पुरिमिका पच्छिमिका, दुवे वस्सूपनायिका;

तत्थालयपरिग्गाहो, वचीभेदो च एदिसो.

३१०.

‘‘इमस्मिं विहारे इमं, तेमासं वस्सं उपेमि;

इध वस्सं उपेमी’’ति, चित्तुप्पादेत्थ आलयो.

३११.

नोपेतुकामो आवासं, तदहूतिक्कमेय्य वा;

भवेय्य दुक्कटापत्ति, जानं वानुपगच्छतो.

३१२.

दुतियं उपगच्छेय्य, छिन्नवस्सोनुपागतो;

न पक्कमेय्य तेमासं, अवसित्वान चारिकं.

३१३.

मातापितूनमत्थाय, पञ्चन्नं सहधम्मिनं;

गिलानतदुपट्ठाक-भत्तमेसिस्समोसधं.

३१४.

पुच्छिस्सामि उपट्ठिस्सं, गन्त्वानभिरतं अहं;

वूपकासिस्सं कुक्कुच्चं, दिट्ठिं गरुकमादिकं.

३१५.

करिस्सं वापि कारेस्सं, विनोदनं विवेचनं;

वुट्ठानं वापि उस्सुक्कं, गन्तुमिच्चेवमादिना;

लब्भं सत्ताहकिच्चेन, पहितापहितेपि वा.

३१६.

सङ्घकम्मे वजे धम्म-स्सवनत्थं निमन्तितो;

गरूहि पहितो वापि, गरूनं वापि पस्सितुं.

३१७.

न भण्डधोवनुद्देस-ञातुपट्ठाकदस्सने;

लब्भं न पापुणेय्यज्जे-वागमिस्सन्तुदूरगो.

३१८.

सेसञातीहि पहिते, भिक्खुनिस्सितकेन च;

उपासकोपासिकाहि, निद्दिसित्वाव पेसिते.

३१९.

वस्सच्छेदे अनापत्ति, अन्तराये सतत्तनो;

सङ्घसामग्गिया वा नो, छिन्नवस्सो पवारये.

३२०.

अज्झोकासे च रुक्खस्स, सुसिरे विटपेपि वा;

छवकुटिछत्तचाटी-सूपगन्तुं न वट्टति.

३२१.

असेनासनिकेनापि, उपगन्तुं न लब्भति;

पवारेतुञ्च लब्भति, नावासत्थवजूपगोति.

४०. अवेभङ्गियनिद्देसो

अवेभङ्गियन्ति –

३२२.

आरामारामवत्थूनि, विहारो तस्स वत्थु च;

मञ्चो पीठं भिसि बिब्बो-हनादिसयनासनं.

३२३.

लोहकुम्भी कटाहो च,

लोहभाणकवारको;

कुठारी वासि फरसु,

कुद्दालो च निखादनं.

३२४.

वल्लि वेळु तिणं पण्णं, मुञ्जपब्बजमत्तिका;

दारुमत्तिकभण्डानि, पञ्चेते अविभाजिया.

३२५.

थुल्लच्चयं भाजयतो, भाजितापि अभाजिता;

गरुभण्डानि वुच्चन्ति, एतेविस्सज्जियानि च.

३२६.

वल्लिड्ढबाहुमत्तापि , वेळु अट्ठङ्गुलायतो;

तिणादि मुट्ठिमत्तम्पि, पण्णं एकम्पि मत्तिका.

३२७.

पाकता पञ्चवण्णा वा, सुधाकङ्गुट्ठ आदिका;

तालपक्कप्पमाणापि, दिन्ना वा तत्थजातका.

३२८.

रक्खिता सङ्घिका रज्जु-योत्तादीपि अभाजिया;

निट्ठिते भाजिया कम्मे, सङ्घिके चेतियस्स वा.

३२९.

पत्तादि भिक्खुसारुप्पं, तथा विप्पकताकतं;

भाजियं लोहभण्डेसु, वारकं पादगण्हकं.

३३०.

वेळुम्हि भाजिया तेल-नाळि कत्तरदण्डको;

छत्तदण्डसलाकायो, तथोपाहनदण्डको.

३३१.

अनुञ्ञातवासिदण्डो, करण्डो पादगण्हको;

अरणञ्जनिसिङ्गादि, भिक्खूपकरणं तथा.

३३२.

तच्छितानिट्ठितं दारुभण्डं दन्तञ्च भाजियं;

भिक्खूपकरणे पादघटको मत्तिकामयो.

३३३.

भाजियं कप्पियं चम्मं, एळचम्ममभाजियं;

गरुना गरुभण्डञ्च, थावरं थावरेन च.

३३४.

थावरं परिवत्तेय्य, तथा कत्वा च भुञ्जतु;

वल्लादिं फातिकम्मेन, गण्हे सेसमभाजियन्ति.

४१. पकिण्णकनिद्देसो

पकिण्णकन्ति

३३५.

सद्वारबन्धने ठाने, सोदुक्खलकपासके;

सयन्तेन दिवा द्वारं, बन्धेय्य परिवट्टकं.

३३६.

सन्ते विञ्ञुम्हि पुरिसे, आभोगो चापि कप्पति;

सवसे तं विनाकारं, सयन्तो दुक्कटं फुसे.

३३७.

रतनानित्थिरूपानि, धञ्ञमित्थिपसाधनं;

तूरियावुधभण्डानि, आमसन्तस्स दुक्कटं.

३३८.

सित्थतेलोदतेलेहि, फणहत्थफणेहि वा;

कोच्छेनवापि यो केसे, ओसण्ठेय्यस्स दुक्कटं.

३३९.

नेकपावुरणा एकत्थरणा वा तुवट्टयुं;

तथेकमञ्चे भुञ्जेय्युं, एकस्मिं वापि भाजने.

३४०.

चतुरङ्गुलतो ऊनमधिकट्ठङ्गुलं तथा;

दन्तकट्ठं न खादेय्य, लसुणं न अकल्लको.

३४१.

हीनुक्कट्ठेहि उक्कट्ठं, हीनं वा जातिआदिहि;

उजुं वाञ्ञापदेसेन, वदे दुब्भासितं दवा.

३४२.

दीघे नखे च केसे च, नासलोमे न धारये;

न लब्भं वीसतिमट्ठं, सम्बाधे लोमहारणं.

३४३.

यथावुड्ढं न बाधेय्य, सङ्घुद्दिट्ठंव सङ्घिकं;

अधोतअल्लपादेहि, नक्कमे सयनासनं;

सुधोतपादकं वापि, तथेव सउपाहनो.

३४४.

सङ्घाटिया न पल्लत्थे, भित्तादिं न अपस्सये;

परिकम्मकतं सन्ते, उदके नो न आचमे.

३४५.

अकप्पियसमादाने, दवा सिलापविज्झने;

देसनाय सभागाय, आविकम्मे च दुक्कटं.

३४६.

पटिस्सवविसंवादे, सुद्धचित्तस्स दुक्कटं;

पटिस्सवक्खणे एव, पाचित्ति इतरस्स तु.

३४७.

न रुक्खमभिरूहेय्य, सति किच्चेव पोरिसं;

आपदासु यथाकामं, कप्पती अभिरूहितुं.

३४८.

विनाद्धानं वजन्तस्स, दुक्कटं परिसावनं;

याचमानस्स अद्धाने, अददन्तस्स दुक्कटं.

३४९.

थुल्लच्चयं फुसे अङ्गजातच्छेदेन दुक्कटं;

आबाधप्पच्चयाञ्ञत्र, सेसङ्गे अत्तघातने.

३५०.

चित्तपोत्थकरूपानि, न करे न च कारये;

न वुट्ठापेय्य भुञ्जन्तं, आरामारञ्ञगेहसु.

३५१.

यानानि पुमयुत्तानि, सिविकं हत्थवट्टकं;

पाटङ्किञ्च गिलानस्स, कप्पती अभिरूहितुं.

३५२.

बुद्धं धम्मञ्च सङ्घञ्च, आरब्भ करणे दवं;

दुक्कटं परिसं वापि, अञ्ञस्स उपलाळने.

३५३.

कायं ऊरुं निमित्तं वा, भिक्खुनीनं न दस्सये;

विवरित्वा न सिञ्चेय्य, ता कद्दमुदकादिना.

३५४.

न गण्हतो च ओवादं, न पच्चाहरतोपि च;

बालं गिलानं गमियं, वज्जयित्वान दुक्कटं.

३५५.

लोकायतं न वाचेय्य, पलितं न च गाहये;

पेळायपि न भुञ्जेय्य, न कीळे किञ्चि कीळितं.

३५६.

पारुपे न निवासेय्य, गिहिपारुतनिवासनं;

संवेल्लियं निवासेय्य, दायं नालिम्पयेय्य वा.

३५७.

वड्ढिं पयोजये याचे, नोञ्ञातकप्पवारिते;

अत्तनो परिभोगत्थं, दिन्नमञ्ञस्स नो ददे;

अग्गं गहेत्वा भुत्वा वा, कतिपाहं पुनो ददे.

३५८.

उद्दिस्स याचने रक्खं, ञत्वाञत्वा व दण्डिनं;

गीवास्स दण्डिते दण्डो, सयं दण्डापने पन;

दण्डस्स अग्घभेदेन, ञेय्या पाराजिकादिका.

३५९.

हरन्तेसु परिक्खारं, ‘‘चोरो चोरो’’ति भासिते;

अनत्थायेसं गण्हन्ते, दण्डं गीवास्स तत्तकं.

३६०.

विघासुच्चारसङ्कार-मुत्तं छड्डेय्य दुक्कटं;

बहि पाकारकुट्टानं, वळञ्जे नावलोकिय;

हरिते वापि वीहादि-नाळिकेरादिरोपिमे.

३६१.

योजापेतुं पयोजेतुं, पयुत्तानि च पस्सितुं;

न लब्भं धम्मयुत्तम्पि, नच्चं गीतञ्च वादितं;

‘‘उपहारं करोमा’’ति, वुत्ते वा सम्पटिच्छितुं.

३६२.

राजागारं पोक्खरणिं, उय्यानं चित्तगारकं;

कीळत्थं गच्छतो दट्ठुं, आरामं दुक्कटं कतं.

३६३.

नवे न पटिबाहेय्या-सनेनुण्हे न चीवरं;

निदहेय्य खमापेय्य, गरुना च पणामितो.

३६४.

अक्कोसने परम्मुखा, आपत्तीहि च सत्तहि;

भिक्खुं उपासकं वापि, अञ्ञेनेव च दुक्कटं.

३६५.

न लब्भं विनिपातेतुं, सद्धादेय्यञ्च चीवरं;

लब्भं पितूनं सेसानं, ञातीनम्पि न लब्भति.

३६६.

वस्संवुत्थोञ्ञतोञ्ञत्र , भागं गण्हेय्य दुक्कटं;

पटिदेय्य नट्ठे जिण्णे, गीवा नो देय्य चोदितो;

धुरनिक्खेपतो तेसं, होति भण्डग्घकारियो.

३६७.

न सन्तरुत्तरो गामं, कल्लो वा सउपाहनो;

पविसेय्य न धारेय्य, चामरीमकसबीजनिं.

३६८.

अगिलानो न छिन्देय्य, केसे कत्तरिया बहि;

आरामतो न धारेय्य, छत्तं लब्भति गुत्तिया.

३६९.

गाहेय्य नुभतोकाजं, एकन्तरिककाजकं;

सीसक्खन्धकटिभारा, हत्थोलम्बो च लब्भति.

३७०.

आपत्तिया अनोकास-कतं चोदेय्य दुक्कटं;

सुद्धस्स च अवत्थुस्मिं, तथा ओकासकारणे.

३७१.

अट्ठङ्गुलाधिकं मञ्चपटिपादं न धारये;

पकतङ्गुलेन सत्तानं, मञ्चं वा उच्चपादकं.

३७२.

मूगब्बतादिं गण्हेय्य, दुक्कटं तित्थियब्बतं;

खुरभण्डं परिहरे, तथा न्हापितपुब्बको.

३७३.

यं किञ्चि याचितुं हत्थकम्मं तदनुसारतो;

लद्धं गहेतुं निक्कम्ममयाचित्वापि कप्पति;

कारेतुमाहरापेतुं, यं किञ्चिपरसन्तकं.

३७४.

गिहीनं गोपके देन्ते, गहेतुं देति यत्तकं;

लब्भं यथापरिच्छेदं, सङ्घचेतियसन्तके.

३७५.

द्वीहापज्जेय्य आपत्तिं, कायवाचाहि वा छहि;

अलज्जिञ्ञाणकुक्कुच्चपकतत्ता सतिप्लवा;

अकप्पिये वा कप्पिये, कप्पाकप्पियसञ्ञिता.

३७६.

अलज्जिञ्ञाणतापत्तिं , कायवाचाहि छादये;

लिङ्गे सङ्घे गणेकस्मिं, चतुधापत्तिवुट्ठिति.

३७७.

परिकथोभासविञ्ञत्ति, न लब्भा पच्चयद्वये;

विञ्ञत्तियेव ततिये, सेसे सब्बम्पि लब्भति.

३७८.

न रूहतच्चये दानं, पञ्चन्नं सहधम्मिनं;

सङ्घस्सेव च तं होति, गिहीनं पन रूहति.

३७९.

भिक्खु वा सामणेरो वा, कालं कयिराथूपस्सये;

भिक्खुसङ्घोव दायज्जो, तत्थ सेसेप्ययंनयो.

३८०.

पुरिमस्सेविमं दिन्नं, देहि नेत्वासुकस्सति;

पच्छिमस्सेव दम्मीति, दिन्नं ञत्वा इमं विधिं;

गण्हे विस्सासगाहं वाधिट्ठे मतकचीवरं.

३८१.

लोहभण्डे पहरणिं, दारुभण्डे च दारुजं;

पत्तं पादुकपल्लङ्कं, आसन्दिं मत्तिकामये;

ठपेत्वा कप्पति सब्बं, कतकं कुम्भकारिकन्ति.

४२. देसनानिद्देसो

देसनाति –

३८२.

चागो यो भिक्खुभावस्स, सा पाराजिकदेसना;

यथावुत्तेन वुट्ठानं, गरुकापत्तिदेसना.

३८३.

उक्कुटिकं निसीदित्वा, पग्गण्हित्वान अञ्जलिं;

थुल्लच्चयादिं देसेय्य, एवमेकस्स सन्तिके.

३८४. ‘‘अहं, भन्ते, एकं थुल्लच्चयापत्तिं आपज्जिं, तं तुम्हमूले पटिदेसेमी’’ति वत्वा तेन ‘‘पस्ससि, आवुसो, तं आपत्ति’’न्ति वुत्ते ‘‘आम, भन्ते, पस्सामी’’ति वत्वा पुन तेन ‘‘आयतिं, आवुसो, संवरेय्यासी’’ति वुत्ते ‘‘साधु सुट्ठु, भन्ते, संवरिस्सामी’’ति वत्तब्बं. ‘‘अहं, भन्ते, द्वे थुल्लच्चयापत्तियो आपज्जिं, अहं भन्ते सम्बहुला थुल्लच्चयापत्तियो आपज्जिं, ता तुम्हमूले पटिदेसेमी’’ति वत्तब्बं.

निस्सग्गियेसु पन ‘‘इदं मे, भन्ते, चीवरं दसाहातिक्कन्तं निस्सग्गियं, इमाहं आयस्मतो निस्सज्जामी’’ति. ‘‘इमानि मे, भन्ते, चीवरानि…पे… एतं मे, भन्ते, चीवरं…पे… एतानि मे, भन्ते, चीवरानि दसाहातिक्कन्तानि निस्सग्गियानि, एतानाहं आयस्मतो निस्सज्जामी’’ति.

३८५.

निस्सज्जित्वान देसेय्य, आपत्तिं तेन भिक्खुना;

पटिग्गहेत्वा आपत्तिं, देय्यं निस्सट्ठचीवरं.

‘‘इमं, इमानि, एतं, एतानि चीवरानि आयस्मतो दम्मी’’ति.

३८६. (क) इदं मे, भन्ते, चीवरं रत्तिविप्पवुत्थं अञ्ञत्र भिक्खुसम्मुतिया निस्सग्गियं.

(ख) इदं मे, भन्ते, अकालचीवरं मासातिक्कन्तं निस्सग्गियं.

(ग) इदं मे, भन्ते, पुराणचीवरं अञ्ञातिकाय भिक्खुनिया धोवापितं निस्सग्गियं.

(घ) इदं मे, भन्ते, चीवरं अञ्ञातिकाय भिक्खुनिया हत्थतो पटिग्गहितं अञ्ञत्र पारिवत्तका निस्सग्गियं.

(ङ) इदं मे, भन्ते, चीवरं अञ्ञातकं गहपतिकं अञ्ञत्र समया विञ्ञापितं निस्सग्गियं.

(च) इदं मे, भन्ते, चीवरं अञ्ञातकं गहपतिकं ततुत्तरि विञ्ञापितं निस्सग्गियं.

(छ) इदं मे, भन्ते, चीवरं पुब्बे अप्पवारितो अञ्ञातकं गहपतिकं उपसङ्कमित्वा विकप्पं आपन्नं निस्सग्गियं.

(ज) इदं मे, भन्ते, चीवरं पुब्बे अप्पवारितो अञ्ञातके गहपतिके उपसङ्कमित्वा विकप्पं आपन्नं निस्सग्गियं.

(झ) इदं मे, भन्ते, चीवरं अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन अभिनिप्फादितं निस्सग्गियं.

(ञ) इदं मे, भन्ते, कोसियमिस्सकं सन्थतं कारापितं निस्सग्गियं.

(ट) इदं मे, भन्ते, सुद्धकाळकानं एळकलोमानं सन्थतं कारापितं निस्सग्गियं.

(ठ) इदं मे, भन्ते, सन्थतं अनादियित्वा तुलं ओदातानं तुलं गोचरियानं कारापितं निस्सग्गियं.

(ड) इदं मे, भन्ते, सन्थतं ऊनकछब्बस्सानि कारापितं अञ्ञत्र भिक्खुसम्मुतिया निस्सग्गियं.

(ढ) इदं मे, भन्ते, निसीदनसन्थतं अनादियित्वा पुराणसन्थतस्स सामन्ता सुगतविदत्थिं कारापितं निस्सग्गियं.

(ण) इमानि मे, भन्ते, एळकलोमानि तियोजनपरमं अतिक्कामितानि निस्सग्गियानि.

(त) इमानि मे, भन्ते, एळकलोमानि अञ्ञातिकाय भिक्खुनिया धोवापितानि निस्सग्गियानि.

(थ) अहं, भन्ते, रूपियं पटिग्गहेसिं, इदं मे, भन्ते, निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामि.

(द) अहं , भन्ते, नानप्पकारकं रूपियसंवोहारं समापज्जिं, इदं मे, भन्ते, निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामीति.

३८७.

निस्सज्जित्वान आपत्तिं, देसेय्याथ गिहिं वदे;

‘‘जानाहिम’’न्ति इमिना, सो वदेय्याहरामि किं.

३८८.

अवत्वामन्ति तेलादिं, वदे भिक्खून कप्पियं;

यं आहरति सो तेन, परिवत्तेत्वान कप्पियं.

३८९.

लब्भं ठपेत्वा द्वेपेते, सेसेहि परिभुञ्जितुं;

ततो अञ्ञेन लद्धोपि, भागो तेसं न कप्पति.

३९०.

रुक्खच्छायाप्यन्तमसो, तन्निब्बत्ता न कप्पति;

निस्सट्ठं पटिलद्धम्पि, आदितो सन्थतत्तयं.

३९१.

नो चे लभेथ एवं सो, इमं छड्डेहि संसियो;

एवम्पि भिक्खु छड्डेय्य, नो चे लभेथ सम्मतो.

३९२.

एतानि दुतियो पत्तो, सङ्घे सेसानि लब्भरे;

सङ्घेकस्मिं गणे वत्तुं, लब्भं भासन्तरेनपि.

३९३. (क) अहं, भन्ते, नानप्पकारकं कयविक्कयं समापज्जिं, इदं मे, भन्ते, निस्सग्गियं.

(ख) अयं मे, भन्ते, पत्तो दसाहातिक्कन्तो निस्सग्गियो.

(ग) अयं मे, भन्ते, पत्तो ऊनपञ्चबन्धनेन पत्तेन चेतापितो निस्सग्गियो, इमाहं सङ्घस्स निस्सज्जामीति.

३९४.

निस्सज्जित्वान देसेय्य, आपत्तिं पत्तगाहकं;

सम्मन्नित्वान सङ्घस्स, पत्तन्तं तस्स दापये.

३९५. (क) इदं मे, भन्ते, भेसज्जं सत्ताहातिक्कन्तं निस्सग्गियं.

(ख) इदं मे, भन्ते, वस्सिकसाटिकचीवरं अतिरेकमासे सेसे गिम्हाने परियिट्ठं, अतिरेकड्ढमासे सेसे गिम्हाने कत्वा परिदहितं निस्सग्गियं.

(ग) इदं मे, भन्ते, चीवरं भिक्खुस्स सामं दत्वा अच्छिन्नं निस्सग्गियं.

(घ) इदं मे, भन्ते, चीवरं सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि वायापितं निस्सग्गियं.

(ङ) इदं मे, भन्ते, चीवरं पुब्बे अप्पवारितो अञ्ञातकस्स गहपतिकस्स तन्तवाये उपसङ्कमित्वा विकप्पं आपन्नं निस्सग्गियं.

(च) इदं मे, भन्ते, अच्चेकचीवरं चीवरकालसमयं अतिक्कामितं निस्सग्गियं.

(छ) इदं मे, भन्ते, चीवरं अतिरेकछारत्तं विप्पवुत्थं अञ्ञत्र भिक्खुसम्मुतिया निस्सग्गियं.

(ज) इदं मे, भन्ते, जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामितं निस्सग्गियं, इमाहं आयस्मतो निस्सज्जामीति.

३९६. सेसं सब्बं यथायोगं, आदिम्हि विय योजये.

३९७. (क) अहं , भन्ते, एकं पाचित्तियापत्तिं आपज्जिं. द्वे सम्बहुला पाचित्तियापत्तियो आपज्जिं.

(ख) गारय्हं, भन्ते, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमीति. तेन ‘‘पस्ससि, आवुसो, तं धम्म’’न्ति वत्तब्बं.

(ग) अहं, भन्ते, एकं दुक्कटापत्तिं आपज्जिं. द्वे सम्बहुला दुक्कटापत्तियो आपज्जिं.

(घ) अहं, भन्ते, एकं दुब्भासितापत्तिं आपज्जिं. द्वे सम्बहुला दुब्भासितापत्तियो आपज्जिं. ता तुम्हमूले पटिदेसेमीति.

(ङ) ‘‘अहं, भन्ते, द्वे नानावत्थुका थुल्लच्चयापत्तियो आपज्जिं. सम्बहुला नानावत्थुका थुल्लच्चयापत्तियो आपज्जिं, ता तुम्हमूले पटिदेसेमी’’ति वत्वा तेन ‘‘पस्ससि, आवुसो, ता आपत्तियो’’ति वुत्ते ‘‘आम, भन्ते, पस्सामी’’ति वत्वा पुन तेन ‘‘आयतिं, आवुसो, संवरेय्यासी’’ति वुत्ते ‘‘साधु सुट्ठु, भन्ते, संवरिस्सामी’’ति वत्तब्बं.

३९८.

अदेसनागामिनियं, अनापत्तिञ्च देसितं;

नाना संवासनिस्सीमट्ठितानं चतुपञ्चहि;

मनसा पकतत्तानं, नानेकाति न देसयेति.

४३. छन्ददाननिद्देसो

छन्ददानादीति –

३९९.

भेरिं घण्टिं पताळेत्वा, कम्मप्पत्ते समागते;

सङ्घे हरेय्य छन्दं वा, पारिसुद्धिं पवारणं.

४००.

एकं भिक्खुं उपग्गम्म, निसीदित्वा उक्कुटिकं;

अञ्जलिं पग्गण्हित्वान, ददे छन्दं विचक्खणो.

४०१. (क) ‘‘छन्दं दम्मि, छन्दं मे हर, छन्दं मे आरोचेही’’ति वत्तब्बं.

(ख) पारिसुद्धिं देन्तेन ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर, पारिसुद्धिं मे आरोचेही’’ति वत्तब्बं.

४०२.

पारिसुद्धिप्पदानेन, सम्पादेति उपोसथं;

सङ्घस्स अत्तनो चापि, सेसकम्मं विबाधति.

४०३.

छन्ददानेन सङ्घस्स, द्वयं साधेति नत्तनो;

तस्मा छन्दं ददन्तेन, दातब्बा पारिसुद्धिपि.

४०४.

हरेय्येको बहूनम्पि, परम्परा न हारये;

परम्पराहटा छन्द-पारिसुद्धि न गच्छति.

४०५. सब्बूपचारं कत्वान, एवं देय्या पवारणा. ‘‘पवारणं दम्मि, पवारणं मे हर, पवारणं मे आरोचेहि, ममत्थाय पवारेही’’ति.

४०६. आरोचेत्वाथ सो सङ्घं, पवारेय्येवमागतो. ‘‘इत्थन्नामो, भन्ते, सङ्घं पवारेति दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदतु तं सङ्घो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सती’’ति.

४०७.

गहेत्वा पारिसुद्धिं वा, छन्दं वापि पवारणं;

हारको सङ्घमप्पत्वा, विब्भमेय्य मरेय्य वा.

४०८.

सामणेरादिभावं वा,

पटिजानेय्य नाहटा;

पत्वा सङ्घं तथा हेय्य,

आहटा होति हारको.

४०९.

सङ्घप्पत्तो पमत्तो वा, सुत्तो नारोचयेय्य वा;

अनापत्तिव सञ्चिच्च, नारोचेन्तस्स दुक्कटन्ति.

४४. उपोसथनिद्देसो

उपोसथोति –

४१०.

दुवे उपोसथा चातु-द्दसो पन्नरसो इति;

सुत्तुद्देसमधिट्ठान-पारिसुद्धिवसा तयो.

४११.

सुत्तुद्देसोव सङ्घस्स, अधिट्ठानउपोसथो;

पुग्गलस्सेव सेसानं, पारिसुद्धिउपोसथो.

४१२.

पुब्बकिच्चे च करणे, पत्तकल्ले समानिते;

सुत्तं उद्दिसति सङ्घो, पञ्चधा सो विभावितो.

४१३.

विनान्तरायं सङ्खेपे-नुद्देसो विनिवारितो;

‘‘थेरोव इस्सरो द्वीसु, उद्देसेस्वेत्थ तीसु वा;

विसदेसू’’ति वुत्तत्ता, अवत्तन्तेपि वट्टति.

४१४.

आगच्छेय्युं यदि समा, उद्दिसन्ते व थोकिका;

उद्दिट्ठं यं सुउद्दिट्ठं, सोतब्बमवसेसकं.

४१५.

उद्दिट्ठमत्ते सकला-येकच्चायुट्ठिताय वा;

पारिसुद्धिं करेय्येसं, सन्तिके बहुकाथ चे;

कत्वा सब्बविकप्पेसु, पुब्बकिच्चं पुनुद्दिसे.

४१६.

पन्नरसोवासिकानं, इतरानं सचेतरो;

समानेतरेनुवत्तन्तु, पुरिमानं सचेधिका;

पुरिमा अनुवत्तन्तु, तेसं सेसेप्ययं नयो.

४१७.

पाटिपदोवासिकानं, इतरानं उपोसथो;

समथोकानं सामग्गिं, मूलट्ठा देन्तु कामतो.

४१८.

बहि गन्त्वान कातब्बो, नो चे देन्ति उपोसथो;

देय्यानिच्छाय सामग्गी, बहूसु बहि वा वजे.

४१९.

पाटिपदेगन्तुकानं , एवमेव अयं नयो;

सावेय्य सुत्तं सञ्चिच्च, अस्सावेन्तस्स दुक्कटं.

४२०.

सम्मज्जितुं पदीपेतुं, पञ्ञापेतुं दकासनं;

न करेय्य तथा कल्लो, महाथेरेन पेसितो.

४२१. सम्मज्जित्वा पदीपेत्वा, पट्ठपेत्वा दकासनं. गणञत्तिं ठपेत्वेवं, कत्तब्बो तीहुपोसथो. ‘‘सुणन्तु मे आयस्मन्ता, अज्जुपोसथो पन्नरसो, यदायस्मन्तानं पत्तकल्लं, मयं अञ्ञमञ्ञं पारिसुद्धिउपोसथं करेय्यामा’’ति.

४२२. एकंसं चीवरं कत्वा, निसीदित्वा उक्कुटिकं,. थेरेन अञ्जलिं तेवं, पग्गय्ह समुदीरिया. ‘‘परिसुद्धो अहं आवुसो, परिसुद्धोति मं धारेथा’’ति, वदे यावततीयकं.

४२३. समत्तपुब्बारम्भेन, ते नवेनेवमीरिया. ‘‘परिसुद्धो अहं भन्ते, परिसुद्धोति मं धारेथा’’ति, वदे यावततीयकं.

४२४. द्वीसु थेरेन कत्तब्बं, कत्वेवमीरियो नवो. ‘‘परिसुद्धो अहं आवुसो, परिसुद्धोति मं धारेही’’ति तिक्खत्तुं वत्तब्बो.

४२५.

नवेन थेरो तिक्खत्तुं, एवमस्स उदीरियो;

‘‘परिसुद्धो अहं भन्ते, परिसुद्धोति मं धारेथा’’ति.

४२६. पुब्बकिच्चं समापेत्वा, अधिट्ठेय्येवमेकको. ‘‘अज्ज मे उपोसथो पन्नरसोति वा चातुद्दसोति वा अधिट्ठामी’’ति वत्तब्बं, नो चेधिट्ठेय्य दुक्कटं.

४२७.

यत्थ वसन्ति चत्तारो, तयो वा यदि वा दुवे;

पारिसुद्धिं हरित्वान, एकेकस्सितरीतरे;

तं तं उपोसथं कयिरुं, सिया आपत्ति दुक्कटं.

४२८.

वग्गे समग्गे वग्गोति, सञ्ञिनो विमतिस्स वा;

दुक्कटं करोतो भेदा-धिप्पायेन थुल्लच्चयं;

वग्गे समग्गेनापत्ति, समग्गो इति सञ्ञिनो.

४२९.

उक्खित्तस्स गहट्ठस्स, सेसानं सहधम्मिनं;

पाराजिकस्साभब्बस्स, सिक्खानिक्खित्तकस्स च.

४३०.

निसिन्नपरिसायञ्च, सभागापत्तिको तथा;

छन्देन परिवुत्थेन, पातिमोक्खं न उद्दिसे.

४३१.

अदेसयित्वानापन्नं, नाविकत्वान वेमतिं;

नुपोसथेपि वा कातुं, पोसथो न च कप्पति.

४३२.

अट्ठितोपोसथावासा, न वजे तदहू विना;

अन्तरायं व सङ्घं वा-धिट्ठातुं सीममेव वाति.

४५. पवारणानिद्देसो

पवारणाति –

४३३.

द्विन्नं तिण्णं चतुन्नञ्च, अञ्ञमञ्ञप्पवारणा;

एकस्स च अधिट्ठानं, सेसा सङ्घप्पवारणा.

४३४.

पुब्बकिच्चे च करणे, पत्तकल्ले समानिते;

ठपेत्वा ञत्तिं सङ्घेन, कत्तब्बेवं पवारणा.

‘‘सुणातु मे भन्ते सङ्घो, अज्ज पवारणा पन्नरसी, यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति.

४३५.

एकंसं चीवरं कत्वा, निसीदित्वा उक्कुटिकं;

थेरेन अञ्जलिं सङ्घो, पग्गय्ह समुदीरियो.

४३६. ‘‘सङ्घं, आवुसो, पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि, आवुसो, सङ्घं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामी’’ति.

४३७.

पवारेन्तेसु थेरेसु, निसज्जुक्कुटिकं नवो;

पवारेति सयं याव, उक्कुटिकोव अच्छतु.

४३८. पुब्बारम्भं समापेत्वा, नवो सङ्घमुदीरये.

४३९. ‘‘सङ्घं, भन्ते, पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि, भन्ते, सङ्घं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामी’’ति.

४४०.

दानेन धम्मसाकच्छा, कलहेहि च रत्तिया;

तेवाचिकाय ओकासे-सति खेपितभावतो;

अन्तराये दसविधे, ञत्तिं वत्वानुरूपतो.

४४१. ‘‘सुणातु मे भन्ते सङ्घो, मनुस्सेहि दानं देन्तेहि, द्वीहि भिक्खूहि धम्मं साकच्छन्तेहि, कलहं करोन्तेहि येभुय्येन रत्ति खेपिता. सचे सङ्घो तेवाचिकं पवारेस्सति, अप्पवारितोव सङ्घो भविस्सति, अथायं रत्ति विभायिस्सति. अयं राजन्तरायो, अयं चोरन्तरायो, अयं अग्यन्तरायो, अयं उदकन्तरायो, अयं मनुस्सन्तरायो, अयं अमनुस्सन्तरायो, अयं वाळन्तरायो, अयं सरीसपन्तरायो, अयं जीवितन्तरायो, अयं ब्रह्मचरियन्तरायो. सचे सङ्घो तेवाचिकं पवारेस्सति, अप्पवारितोव सङ्घो भविस्सति, अथायं ब्रह्मचरियन्तरायो भविस्सति. यदि सङ्घस्स पत्तकल्लं, सङ्घो द्वेवाचिकं, एकवाचिकं, समानवस्सिकं पवारेय्या’’ति.

४४२.

पवारेय्यानुरूपेन , यथाठपितञत्तिया;

आगच्छेय्युं यदि समा, आदिका चेत्थ आहरे.

४४३. एवं तिचतुवग्गो च, ञत्तिं वत्वा पवारये. ‘‘सुणन्तु मे आयस्मन्ता, अज्ज पवारणा पन्नरसी, यदायस्मन्तानं पत्तकल्लं, मयं अञ्ञमञ्ञं पवारेय्यामा’’ति.

४४४.

एकंसं चीवरं कत्वा, निसीदित्वा उक्कुटिकं;

थेरेन अञ्जलिं तेवं, पग्गय्ह समुदीरिया.

४४५. ‘‘अहं, आवुसो, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्ता अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, आवुसो, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्ता अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामी’’ति.

नवेनापि ‘‘अहं, भन्ते, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्ता अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, भन्ते, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्ता अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामी’’ति.

४४६. द्वीसु थेरेन कत्तब्बं, नवो कत्वेवमीरियो.

४४७. ‘‘अहं, आवुसो, आयस्मन्तं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदतु मं आयस्मा अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, आवुसो, आयस्मन्तं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदतु मं आयस्मा अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामी’’ति.

नवेनापि ‘‘अहं, भन्ते, आयस्मन्तं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदतु मं आयस्मा अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, भन्ते, आयस्मन्तं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदतु मं आयस्मा अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामी’’ति.

४४८. पुब्बकिच्चं समापेत्वा, अधिट्ठेय्येवमेकको. ‘‘अज्ज मे पवारणा चातुद्दसीति वा पन्नरसीति वा अधिट्ठामी’’ति वत्तब्बं.

४४९.

यस्मिं वसन्ति वा पञ्च, चत्तारो वा तयो दुवे;

पवारणं हरित्वान, एकेकस्सितरीतरे.

४५०.

तं तं पवारणं कयिरुं,

सिया आपत्ति दुक्कटं;

सेसा उपोसथे वुत्ता,

गाथायो चेत्थ आहरे.

४५१.

पवारितेव सङ्घम्हि, पारिसुद्धिउपोसथं;

करेय्य छिन्नवस्सो वा, अवुत्थो वानुपगतो.

४५२.

चातुमासिनिया चापि, कते सङ्घेनुपोसथे;

वुत्थवस्सा पवारेय्युं, सचे अप्पतरा सियुन्ति.

४६. संवरनिद्देसो

संवरोति –

४५३.

चक्खुसोतादिभेदेहि, रूपसद्दादिगोचरे;

अभिज्झादोमनस्सादि-प्पवत्तिं विनिवारये.

४५४.

निग्गण्हेय्य सकं चित्तं, किट्ठादिं विय दुप्पसुं;

सतिमा सम्पजानो च, चरे सब्बिरियापथेति.

४७. सुद्धिनिद्देसो

सुद्धीति –

४५५.

देसना संवरो एट्ठिपच्चवेक्खण भेदतो;

सुद्धी चतुब्बिधा पातिमोक्खसंवरसम्मतं;

देसनाय विसुद्धत्ता, देसनासुद्धि वुच्चति.

४५६.

‘‘न पुनेवं करिस्स’’न्ति, चित्ताधिट्ठानसंवरा;

वुत्तो संवरसुद्धीति, सुज्झतिन्द्रियसंवरो.

४५७.

पहायानेसनं धम्मेनुप्पादेन्तस्स एट्ठिया;

सुद्धत्ता एट्ठिसुद्धीति, वुत्तमाजीवनिस्सितं.

४५८.

योनिसो पटिसङ्खाय, चीवरं पटिसेवति;

एवमादियथावुत्त-पच्चवेक्खणसुज्झना;

पच्चवेक्खणसुद्धीति, वुत्तं पच्चयनिस्सितन्ति.

४८. सन्तोसनिद्देसो

सन्तोसोति –

४५९.

अप्पेन अनवज्जेन, सन्तुट्ठो सुलभेन च;

मत्तञ्ञू सुभरो हुत्वा, चरे सद्धम्मगारवो.

४६०.

अतीतं नानुसोचन्तो, नप्पजप्पमनागतं;

पच्चुप्पन्नेन यापेन्तो, सन्तुट्ठोति पवुच्चतीति.

४९. चतुरारक्खनिद्देसो

चतुरक्खाति –

४६१.

बुद्धानुस्सति मेत्ता च, असुभं मरणस्सति;

आरकत्तादिनारहं, सम्मा सामञ्च बुद्धतो.

४६२.

सम्मासम्बुद्धइति वानुस्सति या पुनप्पुनं;

नवभेदे भगवतो, बुद्धानुस्सति सा गुणे.

४६३.

सीमट्ठसङ्घे सीमट्ठदेवतासु च इस्सरे;

जने गोचरगामम्हि, तत्थुपादाय मानुसे.

४६४.

सब्बसत्तेसु सुखिता, होन्तावेरातिआदिना;

परिच्छिज्ज परिच्छिज्ज, भावना मेत्तभावना.

४६५.

वण्णसण्ठानओकास-दिसतो परिच्छेदतो;

ववत्थपेत्वा केसादि-कोट्ठासे अनुपुब्बतो.

४६६.

नातिसीघञ्च सणिकं, विक्खेपं पटिबाहयं;

पण्णत्तिं समतिक्कम्म, मुञ्चन्तस्सानुपुब्बतो.

४६७.

वण्णआसयसण्ठान-गन्धोकासेहि भावना;

पटिक्कूलाति कोट्ठासे, उद्धुमातादिवत्थुसु;

गहेत्वा असुभाकारं, पवत्ता भावनासुभं.

४६८.

‘‘मरणं मे भविस्सति, जीवितं उच्छिज्जिस्सति;

मरणं मरणं वा’’ति, भावयित्वान योनिसो.

४६९.

वधकस्सेवुपट्ठाना, सम्पत्तीनं विपत्तितो;

उपसंहरतो कायबहुसाधारणा तथा.

४७०.

आयुदुब्बलतो कालववत्थानस्सभावतो;

अद्धानस्स परिच्छेदा, भावना मरणस्सतीति.

५०. विपस्सनानिद्देसो

विपस्सनाति –

४७१.

नामरूपं परिग्गय्ह, ततो तस्स च पच्चयं;

हुत्वा अभावतोनिच्चा, उदयब्बयपीळना.

४७२.

दुक्खा अवसवत्तित्ता, अनत्ताति तिलक्खणं;

आरोपेत्वान सङ्खारे, सम्मसन्तो पुनप्पुनं;

पापुणेय्यानुपुब्बेन, सब्बसंयोजनक्खयन्ति.

निगमनकथा

४७३.

अधिसीलाधिचित्तानं, अधिपञ्ञाय सिक्खना;

भिक्खुकिच्चमतो खुद्दसिक्खायं समुदाहटा.

४७४.

महतो कित्तिसद्दस्स, यस्स लोकविचारिनो;

परिस्समो न सम्भोति, मालुतस्सेव निच्चसो.

४७५.

तेन धम्मसिरीकेन, तम्बपण्णियकेतुना;

थेरेन रचिता धम्मविनयञ्ञुपसंसिता.

४७६.

एत्तावतायं निट्ठानं, खुद्दसिक्खा उपागता;

पञ्चमत्तेहि गाथानं, सतेहि परिमाणतोति.

खुद्दसिक्खा निट्ठिता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स