📜

खुद्दसिक्खा-अभिनवटीका

गन्थारम्भकथा

तिलोकतिलकं वन्दे, सद्धम्मामतनिम्मितं;

संसुट्ठुकतसम्भत्तिं, जिनं जनमनोरमं.

सारिपुत्तं महासामिं, नेकसत्थविसारदं;

महागुणं महापञ्ञं, नमो मे सिरसा गरुं.

खुद्दसिक्खाय टीका या, पुरातना समीरिता;

न ताय सक्का सक्कच्चं, अत्थो सब्बत्थ ञातवे.

ततोनेकगुणानं यो, मञ्जूसा रतनानव;

सुमङ्गलसनामेन, तेन पञ्ञवता सता.

अज्झेसितो यतिन्देन, सदारञ्ञनिवासिना;

सविनिच्छयमेतिस्सा, करिस्सामत्थवण्णनं.

गन्थारम्भकथावण्णना

(क) एत्थाह – किमत्थमादितोवायं गाथा निक्खित्ता, ननु यथाधिप्पेतमेव पकरणमारभनीयन्ति? वुच्चते – सप्पयोजनत्ता . सप्पयोजनञ्हि तंदस्सनं ताय रतनत्तयप्पणामाभिधेय्यकरणप्पकारप्पयोजनाभिधानसन्दस्सनतो. तानि च पन सप्पयोजनानि अनन्तरायेन गन्थपरिसमापनादिप्पयोजनानमभिनिप्फादनतो. तथा हि सोतूनमत्तनो च यथाधिप्पेतत्थनिप्फादनं रतनत्तयप्पणामकरणप्पयोजनं. विदिताभिधेय्यस्स गन्थस्स विञ्ञूनमादरणीयता अभिधेय्यकथनप्पयोजनं. सोतुजनसमुस्साहजननं करणप्पकारप्पयोजनकथनप्पयोजनं. वोहारसुखता पन अभिधानकथनप्पयोजनं.

तत्थ वन्दित्वा रतनत्तयन्ति इमिना रतनत्तयप्पणामो दस्सितो, खुद्दसिक्खन्ति इमिना खुद्दभूतानं सिक्खानं इध पटिपादेतब्बतादीपनेन अभिधेय्यं, अभिधेय्यो च नामेस समुदितेन सत्थेन वचनीयत्थोति. अभिधानञ्च पन इमिनाव दस्सितं तेन अत्थानुगतसमञ्ञापरिदीपनतो. समातिकन्ति इमिना करणप्पकारो, खुद्दसिक्खन्ति इमिना च, तेन खुद्दभूतानं सिक्खानं इध दस्सेतब्बभावप्पकासनतो. आदितो उपसम्पन्न सिक्खितब्बन्ति इमिना पयोजनपयोजनं पन इमिनाव सामत्थियतो दस्सितमेव, तासं सिक्खितब्बप्पकासनेन हि सिक्खने सति तम्मूलिकाय दिट्ठधम्मिकसम्परायिकत्थनिप्फत्तिया संसिज्झनतो. पकरणप्पयोजनानं साधनसाधियलक्खणो सम्बन्धो तन्निस्सयदस्सनेनेव दस्सितोयेवाति अयमेत्थ समुदायत्थो.

अयं पनेत्थावयवत्थो – रतनत्तयं वन्दित्वा खुद्दसिक्खं पवक्खामीति सम्बन्धो. रतिजननट्ठेन रतनानि, बुद्धधम्मसङ्घानमेतं अधिवचनं. अथ वा चित्तीकतादिना कारणेन रतनानि, बुद्धादयोव रतनानि. तथा च वुत्तं –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति. (दी. नि. अट्ठ. २.३३; सं. नि. अट्ठ. ३.५.२२३; खु. पा. अट्ठ. ३; सु. नि. अट्ठ. १.२२६; उदा. अट्ठ. ४५; महानि. अट्ठ. ५०);

तयो अवयवा अस्साति तयं, समुदायापेक्खं एकवचनं, अवयवविनिमुत्तस्स पन समुदायस्स अभावतो तीणि एव रतनानि वुच्चन्ति. रतनानं तयं रतनत्तयं. वन्दित्वाति तीहि द्वारेहि नमस्सित्वा. ‘‘तिस्सो इमा, भिक्खवे, वन्दना कायेन वन्दति, वचसा वन्दति, मनसा वन्दती’’ति (अ. नि. ३.१५५) हि वुत्तं. तत्थ विञ्ञत्तिं अनुप्पादेत्वा केवलं रतनत्तयगुणानुस्सरणवसेन मनोद्वारे बहुलप्पवत्ता कुसलचेतना मनोद्वारवन्दना. तं तं विञ्ञत्तिं उप्पादेत्वा पन पवत्ता कायवचीद्वारवन्दना. सिक्खितब्बाति सिक्खा, अधिसीलअधिचित्तअधिपञ्ञावसेन तिस्सो सिक्खा. सिक्खनञ्चेत्थ यथाक्कमं सीलादिधम्मानं संवरणवसेन, एकारम्मणे चित्तचेतसिकानं समाधानवसेन, आरम्मणजाननलक्खणप्पटिवेधमग्गपातुभावपापनवसेन च आसेवनं दट्ठब्बं. अञ्ञत्थ बहुविधा सिक्खा, इध तु सङ्खेपनयत्ता अप्पकादिअनेकत्थसम्भवेपि खुद्द-सद्दस्स अप्पकत्थोवेत्थ युत्ततरोति खुद्दा अप्पका सिक्खाति खुद्दसिक्खा. इध पन खुद्दसिक्खाप्पकासको गन्थो तब्बोहारूपचारतो इत्थिलिङ्गवसेन ‘‘खुद्दसिक्खा’’ति वुच्चति यथा ‘‘वरुणानगर’’न्ति. तं खुद्दसिक्खं. पवक्खामीति कथेस्सामि.

कीदिसन्ति आह ‘‘आदितो उपसम्पन्नसिक्खितब्ब’’न्तिआदि. आदि-सद्दोयमत्थि अवयववचनो यथा ‘‘सब्बादीनि सब्बनामानी’’ति. अत्थि अपादानवचनो यथा ‘‘पब्बतादीनि खेत्तानी’’ति. तत्थावयववाची कम्मसाधनो ‘‘आदियतीत्यादी’’ति. इतरो अपादानसाधनो ‘‘आदियति एतस्मात्यादी’’ति . तत्थ यो अवयववचनो, तस्सेदं गहणं, तस्मा उपसम्पन्नक्खणम्पि अन्तो कत्वा आदिभूता उपसम्पन्नक्खणतोयेव पट्ठायाति एवमेत्थ अत्थो दट्ठब्बो. एव-सद्दो पनेत्थ सब्बवाक्यानं अवधारणफलत्ता लब्भति. तो-पच्चयो अवधिम्हियेव , न आधारे. तत्थ हि तोपच्चये आधारे वत्तमाने आदिम्हियेव मज्झअन्तानं अवयवभूते उपसम्पन्नक्खणेयेवाति अत्थो भवेय्य, तथा सति अवधारणनिच्छयो नियमोति अत्थन्तरत्ता आदिक्खणनियमेन मज्झादयो निवत्तियेय्युं. अपादानवचनस्सापि गहणे अवधिभूतो उपसम्पन्नक्खणो निवत्तियेय्य ‘‘पब्बतादीनि खेत्तानी’’ति एत्थ आदिभूतपब्बतपरिच्चागेन खेत्तग्गहणं वियाति दट्ठब्बं. टीकायं पन आधारत्थोपि वुत्तो, सो यथावुत्तदोसं नातिगच्छति. सब्बत्थ ‘‘टीकाय’’न्ति च वुत्ते एत्थेव पुराणटीकायन्ति गहेतब्बं. आदितोति इमिना इदं दीपेति – अतिदुल्लभं खणसमवायं लभित्वा आलसियदोसेन अप्पटिपज्जन्तेहि च अञ्ञाणदोसेन अञ्ञथा पटिपज्जन्तेहि च अहुत्वा आदितो पट्ठाय निरन्तरमेव तीसु सिक्खासु सम्मापटिपज्जनवसेन आदरो जनेतब्बोति.

उपसम्पन्नेन उपसम्पन्नाय च सिक्खितब्बं आसेवितब्बन्ति उपसम्पन्नसिक्खितब्बं, एकसेसनयेन उपसम्पन्नतासामञ्ञेन वा उपसम्पन्नायपि एत्थेवाविरोधोति उपसम्पन्नेन सिक्खितब्बन्ति समासो. ननु अधिसीलादयोव सिक्खितब्बा, एवं सति कथं पकरणं सिक्खितब्बत्तेन वुत्तन्ति? नायं दोसो, सिक्खाय सिक्खितब्बत्ते सति तद्दीपकगन्थस्सापि आसेवितब्बता आपज्जतीति. सुखग्गहणत्थं वत्तब्बविनिच्छयं सकलम्पि सङ्गहेत्वा मातिकाय ठपनतो सह मातिकायाति समातिकं. तग्गुणसंविञ्ञाणोयं बहुब्बीहि तस्स खुद्दसिक्खासङ्खातस्स अञ्ञपदत्थस्स यो गुणो मातिकासङ्खातं विसेसनं, तस्स इध विञ्ञायमानत्ता. सुखेनेव हि गहणं सिया मातिकानुसारेन तं तं विनिच्छयं ओलोकेन्तानं संसयापगमतो.

मातिकावण्णना

(ख-ज) इदानि ‘‘समातिक’’न्ति वुत्तत्ता मातिकापदानि ताव उद्दिसितुं ‘‘पाराजिका च चत्तारो’’तिआदि आरद्धं. एत्थाह – तीसु सिक्खासु अधिसीलसिक्खाव कस्मा पठमं वुत्ताति? सब्बसिक्खानं मूलभूतत्ता. ‘‘सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावय’’न्ति (सं. नि. १.२३; पेटको. २२; मि. प. २.१.९) हि वुत्तं. तत्रापि महासावज्जत्ता मूलच्छेज्जवसेन पवत्तनतो सब्बपठमं जानितब्बाति पाराजिकाव पठमं वुत्ताति वेदितब्बं. मातिकापदानं पन अत्थो तस्स तस्स मातिकापदस्स निद्देसवसेनेव विञ्ञायतीति न इध विसुं दस्सयिस्साम. अविञ्ञायमानं पन तत्थ तत्थेव पकासयिस्साम.

इदानि उद्दिट्ठपदानुक्कमेन निद्देसं आरभन्तो ‘‘पाराजिका च चत्तारो’’ति पठमं मातिकापदं उद्धरि. एवमुपरिपि. इदानि पाराजिकायो उद्दिसित्वा उद्दिट्ठपदानुक्कमेन निद्देसं आरभन्तो ‘‘गरुका नवा’’ति दुतियं पदं उद्धरीतिआदिना यथायोगं वत्तब्बं. तत्थ सिक्खापदं अतिक्कमित्वा आपत्तिं आपन्ना पुग्गला ताय पराजयन्तीति पराजिया. तेयेव पाराजिका उपसग्गस्स वुद्धिं कत्वा य-कारस्स क-कारकरणेन. ते पन गणनपरिच्छेदवसेन चत्तारोति अत्थो.

१. पाराजिकनिद्देसवण्णना

१-२. इदानि ते दस्सेतुं ‘‘मग्गत्तये’’तिआदि आरद्धं. एवमुपरिपि यथायोगं योजेतब्बं. तत्थ मग्गत्तयेति एत्थ मग्गा च नाम तिंस मग्गा. मनुस्सामनुस्सतिरच्छानगतवसेन हि तिस्सो इत्थियो. तत्थ तिरच्छानगताय अयं परिच्छेदो –

‘‘अपदानं अही मच्छा, द्विपदानञ्च कुक्कुटी;

चतुप्पदानं मज्जारी, वत्थु पाराजिकस्सिमा’’ति. (पारा. अट्ठ. १.५५);

तासं वच्चपस्सावमुखमग्गवसेन तयो तयो कत्वा नव मग्गा, तथा उभतोब्यञ्जनकानं, पुरिसानं पन वच्चमुखमग्गवसेन द्वे द्वे कत्वा छ, तथा पण्डकानन्ति तिंस. तेसं तये. कीदिसेति आह ‘‘सन्थतसन्थते’’ति. सन्थते असन्थतेति पदच्छेदो. न सन्थतं असन्थतं. तस्मिं असन्थते. न-कारो एत्थ ‘‘अब्राह्मणो’’तिआदीसु विय पयिरुदासे, तं किरियायुत्तस्स तादिसस्स अञ्ञस्स वत्थुनो विधानेन सन्थतस्स वत्थुनो पयिरुदासनं परिच्चजनं पयिरुदासोति. न पसज्जप्पटिसेधे, सन्थतं पसज्ज पत्वा तस्स ‘‘ब्राह्मणो न भविस्सती’’तिआदीसु विय न निसेधोति. वा-सद्दो पनेत्थ वचनयुत्तिबलेनेव लब्भति, तस्स पलिवेठेत्वा, अन्तो वा पवेसेत्वा वत्थादिना केनचि पटिच्छन्ने वा अप्पटिच्छन्ने वाति अत्थो. तथाभूते अल्लोकासे पकतिवातेन असम्फुट्ठे तिन्तप्पदेसे. निमित्तन्ति अङ्गजातं. न्तिआदि तब्बिसेसनं. न्ति अत्तनियं. सं-सद्दो हि अत्तनि अत्तनिये च वत्तति. सन्थतं असन्थतन्ति यथावुत्तनयेन पटिच्छन्नं वा अप्पटिच्छन्नं वा. उपादिण्णन्ति अनट्ठकायप्पसादं. कित्तकन्ति आह ‘‘तिलमत्तम्पी’’ति. तिलस्स मत्तं साकल्लं यस्स तं तिलमत्तं. ‘‘मत्तं साकल्लं निच्छये’’ति हि निघण्डु. एत्थापि अवयवेन विग्गहो समुदायो समासत्थो, तिलबीजप्पमाणम्पीति वुत्तं होति. किं तं? निमित्तं, पवेसनं वा. अपि-सद्दो सम्भावने, ‘‘तिलबीजमत्तम्पी’’ति सम्भावीयति, अधिके का नाम कथाति इदमेत्थ सम्भावनं, एवंभूतं सं अङ्गजातं यथावुत्ते मग्गत्तये तिलमत्तम्पि पवेसन्तो भिक्खु चुतो परिभट्ठो, पाराजिको नाम होति सासनतोति विञ्ञायति गम्ममानत्थस्स सद्दस्स पयोगं पति कामाचारत्ता. कीदिसोति आह ‘‘अनिक्खित्तसिक्खो’’ति. निक्खित्तसिक्खो पन अभिक्खुकत्ता परिच्चत्तो. तत्थ निक्खित्ता ओहिता परिच्चत्ता पच्चक्खाता सिक्खा एतेनाति विग्गहो. यथालक्खणं न निक्खित्तसिक्खो अनिक्खित्तसिक्खो. तत्थ चित्तखेत्तकालप्पयोगपुग्गलविजाननवसेन सिक्खापच्चक्खानं ञत्वा तदभावेन अपच्चक्खानं वेदितब्बं.

तत्थ उपसम्पन्नभावतो चवितुकामताचित्तं चित्तं नाम. ‘‘बुद्धं पच्चक्खामी’’तिआदीनि ‘‘गिहीति मं धारेहि, उपासको, आरामिको, सामणेरोति मं धारेही’’ति ‘‘अलं मे बुद्धेना’’तिआदीनि छ खेत्तपदानि खेत्तं नाम. ‘‘पच्चक्खामी’’तिआदिना वुत्तो वत्तमानकालोयेव कालो नाम. याय कायचि भासाय वसेन वाचसिकप्पयोगोव पयोगो नाम. अनुम्मत्तादिको पच्चक्खातो च मनुस्सजातिको सोव पुग्गलो नाम. पच्चक्खातकस्स वचनसमनन्तरमेव ‘‘अयं उक्कण्ठितो’’ति वा ‘‘गिहिभावं पत्थयती’’ति वा सोतुनो जाननं विजाननं नामाति वेदितब्बं.

तत्थ नट्ठकायप्पसादं पन पिळकं वा चम्मखिलं वा लोमं वा पवेसन्तस्स दुक्कटं. अक्खिनासकण्णच्छिद्दवत्थिकोसेसु, सत्थकादीहि कतवणे वा मेथुनरागेन निमित्तं पवेसन्तस्स थुल्लच्चयं. अवसेससरीरेसु उपकच्छकादीसु दुक्कटं. तिरच्छानगतानं हत्थिअस्सगोगद्रभओट्ठमहिंसादीनं नासाय थुल्लच्चयं, वत्थिकोसे थुल्लच्चयमेव. सब्बेसम्पि तिरच्छानगतानं अक्खिकण्णवणेसु दुक्कटं. तथा अवसेससरीरे कायसंसग्गरागेन, मेथुनरागेन वा जीवमानकपुरिसस्स वत्थिकोसं अप्पवेसन्तो निमित्तेन निमित्तं छुपति, दुक्कटं. बहि निक्खन्तदन्तेसु वायमन्तस्स पन थुल्लच्चयन्ति अयमेत्थ सविनिच्छयो अत्थवण्णनक्कमो.

इदानि पवेसनं नाम न केवलं अत्तुपक्कमेनेव, परूपक्कमेनापि होति, तत्रापि सादियन्तोव चुतो होतीति दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. तत्थ अथ वाति अयं निपातो, निपातसमुदायो वा पक्खन्तरारम्भे. पवेसनञ्च ठितञ्च उद्धारो च पविट्ठञ्च पवेसन…पे… पविट्ठानि, इतरीतरयोगद्वन्दो. इतरीतरयोगो नाम अञ्ञमञ्ञत्थोपादानताति पवेसनादीनि ठितादिअत्थानिपि होन्तीति पविट्ठ-सद्दोपि पवेसनादिअत्थो होति, ततोयेवेत्थ तस्मा बहुवचनसम्भवो. अञ्ञथा द्वन्दे अवयवत्थपधानत्ता एकत्थवाचकापि पविट्ठ-सद्दा कथं बहुवचनप्पसङ्गो. समाहारे वा द्वन्दो. खणोति कालविसेसो. सो च योगवन्तानं खणन्तरविनिमुत्तो नत्थीति पवेसन…पे…पविट्ठानियेव खणोति कम्मधारयो, अभेदे भेदपरिकप्पनाय वा पवेसन…पे… पविट्ठानं खणोति छट्ठीतप्पुरिसो. तस्स सादको, तस्मिं वा सादको पवेसन…पे… सादको. खण-सद्दो पनेत्थ पच्चेकं योजेतब्बो द्वन्दसमासत्ता, पवेसनकालं ठितकालं उद्धारकालं पविट्ठकालं, तस्मिं वा सादियन्तोति एवमेत्थ अत्थो दट्ठब्बो. एवं सेवनचित्तपच्चुपट्ठानेन सादको भिक्खु चुतोति योजेतब्बं. तत्थ यथावुत्तप्पदेसस्स अन्तोकरणं पवेसनं नाम. याव उद्धरणारम्भा निवत्तं ठितं नाम. अट्ठकथायं (पारा. अट्ठ. १.५८) पन मातुगामस्स सुक्कविस्सट्ठिं पत्वा सब्बथा वायमतो ओरमित्वा ठितकालं सन्धाय ‘‘सुक्कविस्सट्ठिसमये’’ति वुत्तं. याव अग्गा नीहरणं उद्धारो नाम. याव पवेसनारहट्ठाना अन्तोकतं पविट्ठं नाम.

पठमं.

३-४. इदानि दुतियं दस्सेतुं ‘‘आदियेय्या’’तिआदिमाह. तत्थ अदिन्नं थेय्यचित्तेन आदियेय्य…पे… सङ्केतं वीतिनामये, पाराजिको भवेति सम्बन्धो. अदिन्नन्ति मनुस्ससामिकेहि कायवाचाहि न दिन्नं. थेय्यचित्तेनाति थेनोति चोरो, तस्स भावो थेय्यं न-कारस्स य-कारं कत्वा द्वित्तेन. भवन्ति एतस्मा अभिधानबुद्धीति भावो, सद्दप्पवत्तिनिमित्तं जातिगुणादि. इध पन अवहरणचित्तसङ्खातं दब्बं थेय्यं. थेय्यञ्च तं चित्तञ्चाति थेय्यचित्तं, तेन. आदियेय्याति आरामादिं अभियुञ्जित्वा गण्हेय्य. हरेय्याति हरन्तो गण्हेय्य. अवहरेय्याति उपनिक्खित्तं भण्डं ‘‘देहि मे भण्ड’’न्ति वुच्चमानो ‘‘न मया गहित’’न्तिआदीनि वदन्तो गण्हेय्य. इरियापथं कोपेय्याति भण्डहारकस्स गमनादिइरियापथं विच्छिन्दित्वा गण्हेय्य. कोपं कत्वा गण्हातीति हि एतस्मिं अत्थे ‘‘कोपी’’ति नामधातु. ठाना चावेय्याति ठपितट्ठानतो चावेय्य. सङ्केतं वीतिनामयेति परिकप्पितट्ठानं वा सुङ्कघातं वा अतिक्कामेय्य.

एत्थ च आरामादिअभियुञ्जने, सामिकस्स विमतुप्पादनधुरनिक्खेपे, भण्डहारकस्स सीसभारामसनफन्दापनखन्धोरोपने, उपनिक्खित्ते ‘‘देहि मे भण्ड’’न्ति चोदियमानस्स ‘‘नाहं गण्हामी’’ति भणनविमतुप्पादनधुरनिक्खेपे, थलट्ठस्स थेय्यचित्तेनामसनफन्दापनठानाचावने चाति चतूसु पच्चेकं यथाक्कमं दुक्कटथुल्लच्चयपाराजिकायो वेदितब्बा. ‘‘सहभण्डहारकं नेस्सामी’’ति पठमदुतियपादसङ्कामने, परिकप्पितसुङ्कघातट्ठानतो पठमदुतियपादातिक्कामे चाति द्वीसु पच्चेकं कमेन थुल्लच्चयपाराजिकायो वेदितब्बा. अयमेत्थ सविञ्ञाणकाविञ्ञाणकमिस्सकत्ता नानाभण्डवसेन योजना. एकभण्डवसेन पन सस्सामिकस्स दासस्स वा तिरच्छानगतस्स वा यथावुत्तेन अभियोगादिना नयेन आदियनहरणादिवसेन योजना दट्ठब्बा.

अपिच इमानि छ पदानि वण्णयन्तेन नानाभण्डएकभण्डसाहत्थिकपुब्बप्पयोगथेय्यावहारसङ्खाते पञ्चपञ्चके समोधानेत्वा पञ्चवीसति अवहारा दस्सेतब्बा छप्पदन्तोगधत्ता सब्बेसम्पि अवहारानं. ते पन अवहारा येन केनचि अभियोगादिआकारनानत्तमत्तेन भिन्नाति तंवसेन पञ्चपञ्चकं नाम जातं. एवं संवण्णितञ्हि इदं अदिन्नादानपाराजिकं सुवण्णितं नाम होतीति दट्ठब्बं. तत्थ पुरिमानि द्वे पञ्चकानि ‘‘आदियेय्या’’तिआदीनं पञ्चन्नं पदानं वसेन लब्भन्ति. यं पनेतं ‘‘सङ्केतं वीतिनामये’’ति छट्ठं पदं, तं ततियपञ्चमेसु पञ्चकेसु निस्सग्गियपरिकप्पावहारवसेन योजेतब्बं.

तत्थ साहत्थिक-सद्देन उपचारतो तंसहचरितपञ्चकं गहेत्वा ‘‘साहत्थिकञ्च तं पञ्चकञ्चा’’ति वा ‘‘साहत्थिकादि पञ्चक’’न्ति मज्झेपदलोपवसेन वा साहत्थिकपञ्चकं. एवमुपरिपि. तं पन साहत्थिको आणत्तिको निस्सग्गियो अत्थसाधको धुरनिक्खेपो चाति. तत्थ सको हत्थो सहत्थो, सहत्थेन निब्बत्तो साहत्थिको. एवं आणत्तिको. सुङ्कघातपरिकप्पितोकासानं अन्तो ठत्वा बहि निस्सज्जनं निस्सग्गो, सो एव निस्सग्गियो. कालं अनियमेत्वा आणत्तस्स भण्डग्गहणतो च परस्स तेलकुम्भिया पादग्घनकं तेलं अवस्सं पिवनकानं उपाहनादीनं निक्खित्तानं तेलपातनतो च पुरेतरमेव पाराजिकसङ्खातं अत्थं साधेतीति अत्थसाधको. सो पन आणापनप्पयोगो, उपाहनादीनं निक्खेपप्पयोगो च. आरामाभियोगे च उपनिक्खित्तभण्डे च तावकालिकभण्डदेय्यानमदाने च धुरस्स निक्खेपो धुरनिक्खेपो.

पुब्बप्पयोगपञ्चकं नाम पुब्बप्पयोगो सहप्पयोगो संविधावहारो सङ्केतकम्मं निमित्तकम्मन्ति. तत्थ आणापनं भण्डग्गहणतो पुब्बत्ता पुब्बप्पयोगो नाम. ठानाचावनखिलसङ्कामनप्पयोगेन सह वत्तमानो सहप्पयोगो. संविधाय सम्मन्तयित्वा गतेसु एकेनापि भण्डे ठाना चाविते सब्बेसं अवहारो संविधावहारो. सङ्केतकम्मन्ति पुब्बण्हादिकालपरिच्छेदवसेन सञ्जाननकरणं. निमित्तकम्मं नाम सञ्ञुप्पादनत्थं अक्खिनिखणनादिकरणं.

थेय्यावहारपञ्चकं पन सयमेव दस्सेतुं ‘‘अथ वा’’तिआदिमाह. ननु च छप्पदन्तोगधत्ता ‘‘सब्बेसम्पि अवहारान’’न्ति वुत्तं, एवं सति ‘‘अथ वा’’ति पक्खन्तरवसेन विसुं विय इदं पञ्चकं कस्मा वुत्तन्ति? ननु अवोचुम्हा ‘‘येन केनचि अभियोगादिआकारनानत्तमत्तेन भिन्ना’’ति, एतादिसस्स भेदस्स सम्भवतो पक्खन्तरवसेनापि युज्जतीति एवं वुत्तं. इमस्स पञ्चकस्स विसुं उद्धरित्वा वचनं पन पसिद्धिवसेनाति दट्ठब्बं, कुस-सद्देन कुससङ्कामनमधिप्पेतं अभेदोपचारेन. थेय्यञ्च बलञ्च कुसो च छन्नञ्च परिकप्पो च थेय्या…पे… परिकप्पं, दीघो सन्धिवसेन. तेन अवहारको पाराजिको भवेति सम्बन्धो. यो पन पटिच्छन्नेन अवहारको, सो अत्थतो पटिच्छन्नस्स अवहारको होतीति द्वन्दसमासन्तोगधत्तेपिचस्स विरोधाभावोभावसाधनो चायं छन्न-सद्दो दट्ठब्बो. तत्थ सन्धिच्छेदनादीनि कत्वा वा तुलाकूटमानकूटकहापणकूटादीहि वञ्चेत्वा वा गण्हन्तो थेय्यावहारको. बलक्कारेन परसन्तकं गण्हन्तो बलावहारको. कुसं सङ्कामेत्वा गण्हन्तो कुसावहारको. तिणपण्णादीहि यं किञ्चि पटिच्छादेत्वा पच्छा कस्स पटिच्छन्नस्स अवहारको पटिच्छन्नावहारको. साटकादिभण्डवसेन, गब्भद्वारादिओकासवसेन वा परिकप्पेत्वा गण्हन्तो परिकप्पावहारको. एत्थ पन परिकप्पितभण्डग्गहणे परिकप्पितपरिच्छेदातिक्कमे च पाराजिकं वेदितब्बं.

इदानि पनेत्थ विनिच्छयं दस्सेतुं ‘‘भण्डकालग्घदेसेही’’तिआदि वुत्तं. एत्थ अदिन्नादाने भण्डञ्च कालो च अग्घो च देसो च तेहि च परिभोगेन च विनिच्छयो कातब्बोति अत्थो . तत्थ अवहटभण्डस्स सस्सामिकस्सामिकभावं सस्सामिकेपि सामिकानं सालयनिरालयभावञ्च उपपरिक्खित्वा सालयकाले चे अवहटं, भण्डं अग्घापेत्वा कातब्बो विनिच्छयो भण्डेन विनिच्छयो. निरालयकाले चे अवहटं, पाराजिकं नत्थि, सामिकेसु पुन आहरापेन्तेसु दातब्बं. तदेव हि भण्डं कदाचि महग्घं, कदाचि अप्पग्घं, तस्मा यस्मिं काले भण्डं अवहटं, तस्मिंयेव काले यो तस्स अग्घो, तेन कातब्बो विनिच्छयो कालेन विनिच्छयो. नवभण्डस्स यो अग्घो, सो पच्छा परिहायति, तस्मा सब्बदा पकतिअग्घवसेन अकत्वा कातब्बो विनिच्छयो अग्घेन विनिच्छयो. भण्डुट्ठानदेसे भण्डं अप्पग्घं होति, अञ्ञत्थ महग्घं, तस्मा यस्मिं देसे भण्डं अवहटं, तस्मिंयेव देसे अग्घेन कातब्बो विनिच्छयो देसेन विनिच्छयो. परिभोगेन साटकादिनो भण्डस्स अग्घो परिहायति, तस्मा तस्स परिभोगवसेन परिहीनापरिहीनभावं उपपरिक्खित्वा कातब्बो विनिच्छयो परिभोगेन विनिच्छयो.

दुतियं.

५-७. इदानि ततियं दस्सेतुं ‘‘मनुस्सविग्गह’’न्तिआदि आरद्धं. तत्थ मनुस्सविग्गहं कललतो पट्ठाय जीवमानकमनुस्सजातिकानं सरीरं. चिच्च पाणोति सञ्ञाय सद्धिंयेव ‘‘वधामि न’’न्ति वधकचेतनाय चेतेत्वा पकप्पेत्वा. जीविता वा वियोजयेति यो भिक्खु जातिउण्णंसुना समुद्धटतेलबिन्दुमत्तं कललरूपकाले तापनादीहि वा ततो वा उद्धमपि तदनुरूपेन उपक्कमेन रूपजीवितिन्द्रियोपक्कमे सति तदायत्तवुत्तिनो अरूपजीवितस्सापि वोरोपनसम्भवतो उभयजीविता वोरोपेय्य. वा-सद्दो विकप्पे. मरणचेतनोति मरणे चेतना यस्स सो मरणाधिप्पायो. सत्थहारकन्ति जीवितं हरतीति हारकं, सत्थञ्च तं हारकञ्चाति सत्थहारकं, तं. अस्स मनुस्सविग्गहस्स. उपनिक्खिपेति समीपे निक्खिपेय्य वा. एतेन थावरप्पयोगं दस्सेति. गाहेय्य मरणूपायन्ति ‘‘सत्थं वा आहर, विसं वा खादा’’तिआदिना नयेन मरणत्थाय उपायं गाहापेय्य वा. एतेन आणत्तिप्पयोगो दस्सितो. वदेय्य मरणे गुणन्ति कायवाचादूतलेखाहि ‘‘यो एवं मरति, सो धनं वा लभती’’तिआदिना नयेन मरणे गुणं पकासेय्य वा. उभयत्थ अधिकारवसेन वा-सद्दो आहरितब्बो. सो भिक्खु चुतोति सम्बन्धो, सासनतोति विञ्ञायति.

इदानि पनस्स छब्बिधे पयोगेदस्सेतुं ‘‘पयोगा’’तिआदिमाह. तत्थ साहत्थि…पे… इद्धिविज्जामया पयोगाति इमे छ पयोगाति सम्बन्धो. क-कारलोपेन पनेत्थ ‘‘साहत्थी’’ति वुत्तं. अथ वा अनेकत्थे अनेकतद्धितसम्भवेन सहत्थस्सायं पयोगो साहत्थीति पदसिद्धि वेदितब्बा. साहत्थि च निस्सग्गो च आणत्ति च थावरो चाति द्वन्दो. इद्धि च विज्जा च, तासमिमेति इद्धिविज्जामया, इद्धिमयो विज्जामयोति वुत्तं होति. पयोगाति इमे छप्पयोगा नाम होन्तीति अत्थो. तत्थ सयं मारेन्तस्स कायेन वा कायप्पटिबद्धेन वा पहरणं साहत्थिको पयोगो. दूरे ठितं मारेतुकामस्स कायादीहि उसुसत्तिआदीनं निस्सज्जनं निस्सग्गो. ‘‘असुकं नाम मारेही’’तिआदिना आणापेन्तस्स आणापनं आणत्ति, ओपातखणनं अपस्सेनसंविधानं असिआदीनं उपनिक्खिपनादि थावरो. मारणत्थं कम्मविपाकजाय इद्धिया पयोजनं इद्धिमयो. कम्मविपाकजिद्धि च नामेसा राजादीनं राजिद्धिआदयो. तत्थ पितुरञ्ञो सीहळिन्दस्स दाठाकोटनेन चूळसुमनकुटुम्बियमारणे राजिद्धि दट्ठब्बा, तदत्थमेव अथब्बणादिविज्जाय परिजप्पनं विज्जामयो पयोगो.

एवं छप्पयोगे दस्सेत्वा तेसु आणत्तिप्पयोगस्स नियामके दस्सेतुं ‘‘काला’’तिआदि वुत्तं. तत्थ यथावुत्तं आणत्तिं नियमेन्ति सङ्केतविसङ्केततावसेन परिच्छिन्दन्तीति आणत्तिनियामका. ते पन कालो च वत्थु च आवुधञ्च इरियापथो चाति चत्तारो, तथा किरियाविसेसो ओकासोति गणनपरिच्छेदवसेन छ होन्तीति अत्थो. तत्थ कालो पुब्बण्हादि योब्बनादि च. वत्थु मारेतब्बो सत्तो. आवुधं असिआदि. इरियापथो मारेतब्बस्स गमनादि. किरियाविसेसो विज्झनादि. ओकासो गामादि. यो हि ‘‘अज्ज, स्वे’’ति अनियमेत्वा ‘‘पुब्बण्हे मारेही’’ति वुत्तो यदा कदाचि पुब्बण्हे मारेति, नत्थि विसङ्केतो. यो पन ‘‘पुब्बण्हे’’ति वुत्तो मज्झन्हादीसु मारेति, विसङ्केतो होति, आणापकस्स अनापत्ति. एवं कालस्स सङ्केतविसङ्केततावसेन नियामकता वेदितब्बा. इमिनाव नयेन वत्थुआदीसुपि विनिच्छयो वेदितब्बोति.

ततियं.

८-९. इदानि चतुत्थं दस्सेतुं ‘‘झानादिभेद’’न्तिआदिमाह. तत्थ अत्तनि नोसन्तं अत्तुपनायिकञ्च पच्चुप्पन्नभवस्सितञ्च अञ्ञापदेसरहितञ्च झानादिभेदं कोट्ठासं कत्वा वा एकेकं कत्वा वा कायेन वा वाचाय वा विञ्ञत्तिपथे दीपेन्तो नाधिमानिको ञाते चुतो भवेति सम्बन्धो. तत्थ अत्तनि सकसन्ताने नोसन्तं अनुप्पन्नत्तायेव अविज्जमानं, एत्थ नोसन्तोति अत्थे तप्पुरिसो. झानादिभेदन्ति झानं आदि यस्स ‘‘विमोक्खसमाधि समापत्ति ञाणदस्सन मग्गभावना फलसच्छि किरियाकिलेसप्पहानविनीवरणताचित्तस्स सुञ्ञागारे अभिरती’’ति (पारा. १९८) वुत्तस्स सो झानादि, सोव भेदो विसेसोति समासो. तं झानादिभेदं उत्तरिमनुस्सधम्मं. अत्तुपनायिकन्ति ‘‘अयं मयि अत्थी’’ति आरोचनवसेन अत्तनि उपनीयति, ‘‘अहं वा एत्थ सन्दिस्सामी’’ति अत्ता उपनीयति एत्थ धम्मेति वा अत्तुपनायिको, झानादिभेदो, तं. पच्चुप्पन्नभवस्सितन्ति पच्चुप्पन्नभवो नाम इदानि वत्तमानो अत्तभावो, तन्निस्सितोति समासो, सो च झानादिभेदोयेव, तं.

अञ्ञापदेसरहितन्ति ‘‘यो ते विहारे वसि, सो भिक्खु पठमं झानं समापज्जी’’तिआदिना (पारा. २२०) नयेन अञ्ञस्स अपदेसो, तेन रहितो चत्तोति तप्पुरिससमासो, सो रहितो तेनाति वा बहुब्बीहि, झानादिभेदोव , तं. कोट्ठासं कत्वा वाति ‘‘पठमं झानं दुतियं झानं समापज्जिं, पठमं झानं ततियं झानं समापज्जि’’न्तिआदिना नयेन कोट्ठासं कत्वा वा. एकेकं कत्वा वाति ‘‘पठमं झानं समापज्जिं, दुतियं झानं समापज्जि’’न्तिआदिना नयेन एकेकं कत्वा वा. एत्थ च एकन्ति ठिते विच्छायं द्वित्तं. एत्थ पन कत्वाति करणकिरियाय एकेकवसेन भिन्नस्स झानादिनो अत्थस्स सम्बन्धनिच्छा विच्छाति वेदितब्बा. टीकायं पन ‘‘कोट्ठासं वाति एत्थ ‘झानलाभी, विमोक्खलाभी, समाधिलाभी, समापत्तिलाभीम्ही’ति एवमादिना नयेन कोट्ठासतो वाति अत्थो’’ति च ‘‘एकेकं वाति ‘पठमस्स झानस्स लाभी, दुतियस्स झानस्स लाभीम्ही’ति एवमादिना नयेन एकेकं वाति अत्थो’’ति च वुत्तं. सो पाळियं अट्ठकथायञ्च अवुत्तक्कमोति वेदितब्बो. कायेन वाति हत्थमुद्दादिवसेन कायेन वा. वाचाति एत्थ य-कारो लुत्तनिद्दिट्ठो ‘‘अलज्जिता’’तिआदीसु विय. विञ्ञत्तिपथेति कायवचीविञ्ञत्तीनं गहणयोग्ये पदेसे ठत्वाति अज्झाहरितब्बं. दीपेन्तोति ‘‘इमिना च इमिना च कारणेन अयं धम्मो मयि अत्थी’’ति पकासेन्तो. नाधिमानिकोति अप्पत्ते पत्तसञ्ञितासङ्खातो अधिको मानो, सो नत्थि एतस्साति नाधिमानिको, भिक्खु. ञातेति विञ्ञुना मनुस्सजातिकेन सिक्खापच्चक्खाने वुत्तनयेन विञ्ञाते सति चुतो भवे सासनतोति विञ्ञायति. अञ्ञापदेसेन दीपयतो पन थुल्लच्चयं. एत्थ च –

दुक्कटं पठमस्सेव, सामन्तमिति वण्णितं;

सेसानं पन तिण्णम्पि, थुल्लच्चयमुदीरितन्ति.

चतुत्थं.

१०. इदानि चतुन्नम्पि चेतेसमसंवासतं अभब्बतञ्च दीपेतुं ‘‘पाराजिकेते’’तिआदि आरद्धं. एते चत्तारो पाराजिका पुग्गला यथा पुरे पुब्बे गिहिकाले, अनुपसम्पन्नकाले च विय असंवासाति सम्बन्धो. सह वसन्ति यस्मा सब्बेपि लज्जिनो एतेसु कम्मादीसु न एकोपि ततो बहिद्धा सन्दिस्सतीति एककम्मं एकुद्देसो समसिक्खताति इमे तयो संवासा नाम. तत्थ अपलोकनादिकं चतुब्बिधम्पि सङ्घकम्मं सीमापरिच्छिन्नेहि पकतत्तेहि भिक्खूहि एकतो कत्तब्बता एककम्मं नाम. तथा पञ्चविधोपि पातिमोक्खुद्देसो एकतो उद्दिसितब्बत्ता एकुद्देसो नाम. पञ्ञत्तं पन सिक्खापदं सब्बेहिपि लज्जीपुग्गलेहि समं सिक्खितब्बभावतो समसिक्खता नाम. नत्थि ते संवासा एतेसन्ति असंवासा. ‘‘अभब्बा’’तिआदीसु भिक्खुभावायाति तुमत्थे सम्पदानवचनं, तस्मा यथा सीसच्छिन्नो जीवितुं अभब्बो, एवं चत्तारोमे पुग्गला भिक्खुभावाय भिक्खू भवितुं अभब्बाति अत्थो.

११. इदानि परियायाणत्तीहि सम्भवन्ते दस्सेतुं ‘‘परियायो चा’’तिआदिमाह. परियायो च आणत्ति च ततिये मनुस्सविग्गहे लब्भतीति सम्बन्धो. तत्थ कायादीहि यथावुत्तेहि ‘‘यो एवं मरति, सो धनं वा लभती’’ति एवमादिविञ्ञापको ब्यञ्जनभूतो कायवचीपयोगो परियायो. इमिना इदं दीपेति – यथा अदिन्नादाने ‘‘आदियेय्या’’ति (पारा. ९२) वुत्तत्ता पारियायकथाय मुच्चति, न इध एवं. ‘‘संवण्णेय्या’’ति (पारा. १७२) परियायकयायपि न मुच्चतीति. ‘‘दुतिये पना’’तिआदीसु अत्थो पाकटोयेव. एवमुपरिपि पाकटमुपेक्खिस्साम.

१२. इदानि मेथुनधम्मादीनं अङ्गानि दस्सेतुं ‘‘सेवेतू’’तिआदिमाह. सेवेतुकामताचित्तन्ति मेथुनं सेवेतुं कामेतीति सेवेतुकामो, तस्स भावो नाम तण्हा, ताय सेवेतुकामताय सम्पयुत्तं चित्तन्ति तप्पुरिसो. मेथुनधम्मस्साति मिथुनानं इत्थिपुरिसानं इदन्ति मेथुनं, तमेव धम्मोति मेथुनधम्मो. इध पन उपचारवसेन पाराजिकापत्ति मेथुनधम्मो नाम. अथ वा मेथुनेन जातो धम्मो पाराजिकापत्ति मेथुनधम्मो, तस्स मेथुनधम्मस्स मेथुनधम्मपाराजिकापत्तिया. अङ्गद्वयन्ति अङ्गानं कारणानं द्वयं. बुधाति विनयधरा विञ्ञुनो.

१३. मनुस्ससन्ति मनुस्सानं सं मनुस्ससं, तदायत्तवत्थुका च. एतेन पेततिरच्छानगतायत्तं निवत्तेति. तथासञ्ञीति तथा तादिसा सञ्ञा तथासञ्ञा, सा अस्स अत्थीति तथासञ्ञी. परायत्तसञ्ञिता चाति अत्थो. भावप्पधाना इमे निद्देसा, भावपच्चयलोपो वा ‘‘बुद्धे रतन’’न्तिआदीसु (खु. पा. ६.३) विय. एवमुपरिपि ईदिसेसु. थेय्यचित्तन्ति थेनभावसङ्खातं चित्तञ्च. वत्थुनो गरुताति भण्डस्स पादअतिरेकपादारहभावेन गरुता च. ऊनपञ्चमासके वा अतिरेकमासके वा थुल्लच्चयं. मासके वा ऊनमासके वा दुक्कटं. अवहारोति पञ्चवीसतिया अवहारानं अञ्ञतरेन अवहरणञ्चाति इमे पञ्च अदिन्नादानहेतुयो अदिन्नादानपाराजिकापत्तिया अङ्गानि.

१४. पाणो मानुस्सकोति मनुस्सजातिसम्बन्धो पाणो च, पाणोति हि वोहारतो सत्तो, परमत्थतो पन जीवितिन्द्रियं वुच्चति. पाणसञ्ञिताति पाणोति सञ्ञिता च, घातनं घातो, सो एव चेतना घातचेतना, ‘‘वधामि न’’न्ति एवं पवत्ता सा च, तंसमुट्ठितो साहत्थिकादीनं छन्नमञ्ञतरो पयोगो च, तेन पयोगेन मरणञ्चाति एते यथावुत्ता पञ्च वधहेतुयो पाणघातापज्जितब्बआपत्तिया अङ्गानीति अत्थो.

१५. अत्तनिअसन्तताति उत्तरिमनुस्सधम्मस्स सन्ताने अविज्जमानता च. पापमिच्छतायारोचनाति या सा ‘‘इधेकच्चो दुस्सीलो समानो ‘सीलवाति मं जनो जानातू’’तिआदिना (विभ. ८५१) नयेन वुत्ता पापइच्छताय समन्नागता, ताय उत्तरिमनुस्सधम्मस्स आरोचना च. तस्साति यस्स आरोचेति, तस्स. मनुस्सजातिताति मनुस्सानं जाति यस्स, तस्स भावो मनुस्सजातिता, सा च, नञ्ञापदेसोति न अञ्ञापदेसो अञ्ञापदेसाभावो च, तदेव जाननन्ति तङ्खणंयेव विजाननञ्चाति इमानि पञ्च एत्थ असन्तदीपने अस्मिं सन्ताने अविज्जमानउत्तरिमनुस्सधम्मप्पकासननिमित्ते पाराजिके अङ्गानि हेतुयोति अत्थो.

१६. एवं तेसमसंवासताभब्बतादीनि दस्सेत्वा इदानि न ते चत्तारोव, अथ खो सन्तञ्ञेपीति ते सब्बेपि समोधानेत्वा दस्सेन्तो ‘‘असाधारणा’’तिआदिमाह. तत्थ असाधारणाति पाराजिका धम्मा अधिप्पेता. तेनेव चेत्थ पुल्लिङ्गनिद्देसो. तस्मा भिक्खुनीनं भिक्खूहि असाधारणा पाराजिका धम्मा चत्तारो चाति एवमेत्थ अत्थो दट्ठब्बो. उपचारवसेन तु उब्भजाणुमण्डलिकादिका पाराजिकापन्ना परिग्गय्हन्ति. तासु या अवस्सुता अवस्सुतस्स मनुस्सपुरिसस्स अक्खकानं अधो जाणुमण्डलानं कप्परानञ्च उपरि कायसंसग्गं सादियति, अयं उब्भजाणुमण्डलिका. या पन अञ्ञिस्सा भिक्खुनिया पाराजिकं पटिच्छादेति, सा वज्जप्पटिच्छादिका. या उक्खित्तकं भिक्खुं तस्सा दिट्ठिया गहणवसेन अनुवत्तति, सा उक्खित्तानुवत्तिका. कायसंसग्गरागेन तिन्तस्स हत्थग्गहणं सङ्घाटिकण्णग्गहणं कायसंसग्गत्थाय पुरिसस्स हत्थपासे ठानं ठत्वा सल्लपनं सङ्केतगमनं पुरिसस्सागमनसादियनं पटिच्छन्नोकासवविसनं हत्थपासे ठत्वा कायोपसंहरणन्ति इमानि अट्ठ वत्थूनि यस्सा अवस्सुताय, सा अट्ठवत्थुका नाम.

अभब्बका एकादस चाति एत्थ पण्डको थेय्यसंवासको तित्थियपक्कन्तको तिरच्छानगतो मातुघातको पितुघातको अरहन्तघातको भिक्खुनिदूसको सङ्घभेदको लोहितुप्पादको उभतोब्यञ्जनकोति इमे अभब्बा एकादस च. तेसु पण्डकोति ओपक्कमिकनपुंसकपण्डका च पण्डकभावपक्खे पक्खपण्डको च इध अधिप्पेता. आसित्तउसूयपण्डकानं पन पब्बज्जा च उपसम्पदा च न वारिता. थेय्यसंवासको पन लिङ्गत्थेनकादिवसेन तिविधो. तत्थ सयं पब्बजितत्ता लिङ्गमत्तं थेनेतीति लिङ्गत्थेनको. भिक्खुवस्सगणनादिकं संवासं थेनेतीति संवासत्थेनको. सिक्खं पच्चक्खाय एवं पटिपज्जन्तेपि एसेव नयो. यथावुत्तमुभयं थेनेतीति उभयत्थेनको. ठपेत्वा पन इमं तिविधं –

राजदुब्भिक्खकन्तार-रोगवेरिभयेन वा;

चीवराहरणत्थं वा, लिङ्गं आदियतीध यो.

संवासं नाधिवासेति, याव सो सुद्धमानसो;

थेय्यसंवासको नाम, ताव एस न वुच्चतीति. (महाव. अट्ठ. ११०; कङ्खा. अट्ठ. पठमपाराजिकवण्णना);

तित्थियपक्कन्तकादयो तु तंतंवचनत्थानुसारेन वेदितब्बा. तिरच्छानगतो पन ठपेत्वा मनुस्सजातिकं अवसेसो सब्बो वेदितब्बो. इमे एकादस पुग्गला भिक्खुभावाय अभब्बत्ता पाराजिकापन्नसदिसताय ‘‘पाराजिका’’ति वुच्चन्ति. विब्भन्ता भिक्खुनीति गिहिनिवासननिवत्था भिक्खुनी च. सा हि एत्तावता पाराजिका. मुदुका पिट्ठि यस्स, सो च. सो हि अनभिरतिया पीळितो यदा अत्तनो अङ्गजातं अत्तनो वच्चमुखमग्गेसु पवेसेति, तदा पाराजिको होति.

१७-१८. लम्बमानमङ्गजातमेतस्साति लम्बी. सो यथावुत्तेसु पवेसितो पाराजिको. मुखेन गण्हन्तो अङ्गजातं परस्स चाति यो अनभिरतिया पीळितो परस्स सुत्तस्स वा मतस्स वा अङ्गजातं मुखेन गण्हाति, सो परस्स अङ्गजातं मुखेन गण्हन्तो च. तत्थेवाभिनिसीदन्तोति यो अनभिरतिया पीळितो तत्थेव परस्स अङ्गजाते वच्चमग्गेन अभिनिसीदति, सो चाति एते द्वयंद्वयसमापत्तिया अभावेपि मग्गे मग्गप्पवेसनहेतु मेथुनस्स अनुलोमिका चत्तारो च. इधागता चत्तारोति इध खुद्दसिक्खायं यथावुत्ता मेथुनधम्मा पाराजिकादयो चत्तारो चाति समोधाना पिण्डीकरणवसेन चतुवीसति पाराजिका भवन्तीति सेसो. एत्थ च गाथाबन्धवसेन रस्सं कत्वा ‘‘पराजिका’’ति वुत्तं. एत्थाह – मातुघातकादयो ततियं पाराजिकं आपन्ना, भिक्खुनिदूसको, मुदुपिट्ठिकादयो चत्तारो च पठमपाराजिकं आपन्ना एवाति कुतो चतुवीसतीति? वुच्चते – मातुघातकादयो हि चत्तारो इध अनुपसम्पन्ना एव अधिप्पेता. मुदुपिट्ठिकादयो चत्तारो किञ्चापि पठमपाराजिकेन सङ्गहिता, यस्मा पन एकेन परियायेन मेथुनधम्मं अप्पटिसेविनो होन्ति, तस्मा विसुं वुत्ताति.

पाराजिकनिद्देसवण्णना निट्ठिता.

२. सङ्घादिसेसनिद्देसवण्णना

१९. वुट्ठानस्स गरुकत्ता गरुकाति सङ्घादिसेसा वुच्चन्ति. नवाति तेसं गणनपरिच्छेदो. ननु ‘‘नवा’’ति कस्मा वुत्तं, ‘‘तेरसा’’ति वत्तब्बन्ति? नायं दोसो, चिरेनापज्जितब्बे चत्तारो यावततियके ठपेत्वा वीतिक्कमक्खणेयेव आपज्जितब्बा पठमापत्तिका वुच्चन्तीति. इदानि ते दस्सेतुं ‘‘मोचेतुकामता’’तिआदि आरद्धं. तत्थ सुक्कस्साति आसयधातुनानत्ततो नीलादिवसेन दसविधे सुक्के यस्स कस्सचि सुक्कस्स. मोचेतुकामताति मोचेतुकामताय, य-कारो लुत्तनिद्दिट्ठो. इमिना पन वचनेन मोचनस्साद मुच्चनस्साद मुत्तस्सादमेथुनस्साद फस्सस्साद कण्डुवनस्साद दस्सनस्साद निसज्जनस्साद वाचस्साद गेहसितपेम वनभङ्गिय सङ्खातेसु एकादसस्सादेसु एकंयेव मोचनस्सादं दस्सेति.

तत्थ मोचनाय अस्सादो सुखवेदना मोचनस्सादो. मुच्चने अत्तनो धम्मताय मुच्चने अस्सादो मुच्चनस्सादो. एवं सब्बत्थ सत्तमीतप्पुरिसेन अत्थो दट्ठब्बो. इमेहि पन नवहि पदेहि सम्पयुत्तअस्सादसीसेन रागो वुत्तो. गेहनिस्सितेसु मातादीसु पेमं गेहे सितं पेमन्ति गेहसितपेमं, इमिना सरूपेनेव रागो वुत्तो. सन्थवकरणत्थाय इत्थिया पेसितपुप्फादि वनभङ्गियं, इमिना च वत्थुवसेन रागो वुत्तो. मेथुनस्सादोपि इत्थिया गहणप्पयोगेन वेदितब्बो. सब्बत्थेव च पन चेतनानिमित्तुपक्कममोचने सति विसङ्केताभावो वेदितब्बो. उपक्कम्म हत्थादिना निमित्ते उपक्कमित्वा. अञ्ञत्र सुपिनन्तेनाति सुपिनोयेव सुपिनन्तो ‘‘कम्ममेव कम्मन्तो’’तिआदीसु विय अन्त-सद्दस्स तब्भाववुत्तित्ता. तं सुपिनन्तं विना विमोचयं सुक्कं विमोचेन्तो समणो यो कोचि भिक्खु गरुकं गरुकापत्तिसङ्खातं सङ्घादिसेसं फुसे फुसेय्य, आपज्जेय्याति वुत्तं होति. एत्थ च अज्झत्तरूपबहिद्धारूपउभयरूपआकासेकटिकम्पनसङ्खातेसु चतूसु उपायेसु सति रागूपत्थम्भादीसु च कालेसु येन केनचि अङ्गजाते कम्मञ्ञतं पत्ते ‘‘आरोग्यत्थाया’’तिआदीसु येन केनचि अधिप्पायेन अधिप्पायवत्थुभूतं यं किञ्चि सुक्कं मोचनस्सादचेतनाय एव निमित्ते उपक्कम्म मोचेन्तो सङ्घादिसेसं आपज्जतीति सब्बथा अधिप्पायो दट्ठब्बो.

पठमो.

२०. कायसंसग्गरागवाति काये संसग्गो, तस्मिं रागो, सो अस्स अत्थीति वन्तु, कायसंसग्गरागसमङ्गीति अत्थो. समणो इत्थिसञ्ञीति सम्बन्धो. उपक्कम्माति कायेन वायमित्वा. मनुस्सित्थिं सम्फुसन्तोति अन्तमसो लोमेनपि परामसन्तो गरुकं फुसेति योजना. मनुस्सभूता अमता इत्थी मनुस्सित्थी. तत्थ ‘‘कायसंसग्गरागवा’’ति इमिना मातुपेमादिं , इत्थिया गहितमोक्खाधिप्पायञ्च पटिक्खिपति. इत्थिया वेमतिकस्स, पण्डकपुरिसतिरच्छानगतसञ्ञिस्स च थुल्लच्चयं. इत्थिया पन कायेन कायप्पटिबद्धामसने, कायप्पटिबद्धेन कायामसने च यक्खीपेतीपण्डकानं कायेन कायामसने च पुरिसतिरच्छानगतित्थीनं कायेन कायामसनेपि दुक्कटं, तथायक्खीआदीनं कायेन कायप्पटिबद्धादीसु च. मतित्थिया पन थुल्लच्चयं. इत्थिया पन फुसियमानो सेवनाधिप्पायोपि सचे कायेन न वायमति, अनापत्ति.

दुतियो.

२१. तथाति इत्थिसञ्ञी. सुणन्तिन्ति विञ्ञत्तिपथे ठत्वा अत्तनो वचनं सुणन्तिञ्च. विञ्ञुञ्चाति दुट्ठुल्लादुट्ठुल्लसल्लक्खणसमत्थञ्च मनुस्सित्थिं. मग्गं वाति वच्चमग्गपस्सावमग्गानं वसेन मग्गं वा मेथुनं वा आरब्भाति सम्बन्धो. दुट्ठुल्लवाचारागेनाति दुट्ठा च सा असद्धम्मप्पटिसंयुत्तताय थूला च लामकजनसाधारणतायाति दुट्ठुल्ला. साव पुन वाचा दुट्ठुल्लवाचा. तस्सं अस्सादसम्पयुत्तो रागोति समासो, तेन. ओभासित्वाति वण्णावण्णयाचनादिवसेन असद्धम्मवचनं वत्वा. असुणन्तिया पन दूतेन वा पण्णेन वा आरोचिते अनापत्ति. तत्थ द्विन्नं मग्गानं वसेन वण्णावण्णेहि, मेथुनयाचनादीहि वा ‘‘सिखरणीसि, सम्भिन्नासि, उभतोब्यञ्जनकासी’’ति इमेसु तीसु अञ्ञतरेन अक्कोसवचनेन वा ओभासन्तस्स सङ्घादिसेसो, अधक्खकउब्भजाणुमण्डलं आदिस्स वण्णादिभणने थुल्लच्चयं, तथा यक्खीपेतीपण्डकानं वच्चमग्गपस्सावमग्गे आदिस्स वण्णादिभणने मेथुनयाचनादीसुपि. तेसं पन अधक्खकादिके दुक्कटं, तथा मनुस्सित्थीनं उब्भक्खके अधोजाणुमण्डले कायप्पटिबद्धे च.

ततियो.

२२. अत्तकामुपट्ठानन्ति मेथुनधम्मसङ्खातेन कामेन उपट्ठानं कामुपट्ठानं. अत्तनो अत्थाय कामुपट्ठानं अत्तकामुपट्ठानं. अथ वा कामीयतीति कामं, अत्तनो कामं अत्तकामं, सयं मेथुनरागवसेन पत्थितन्ति अत्थो. अत्तकामञ्च तं उपट्ठानञ्चाति अत्तकामुपट्ठानं. तस्स वण्णो गुणो, तं. वत्वाति ‘‘यदिदं कामुपट्ठानं नाम, एतदग्गं उपट्ठानान’’न्ति कामुपट्ठाने वण्णं अन्तमसो हत्थमुद्दायपि इत्थीति सञ्ञी पकासेत्वाति अत्थो. वाचाति वाचाय यकारलोपवसेन. मेथुनयुत्तेनाति मेथुनयुत्ताय, लिङ्गविपल्लासवसेन ताय ‘‘अरहसि त्वं मय्हं मेथुनं धम्मं दातु’’न्तिआदिकाय मेथुनधम्मप्पटिसंयुत्ताय वाचाय मेथुनयाचने मेथुनरागिनोति सम्बन्धो. मेथुनेरागो, सो अस्स अत्थीति मेथुनरागी, तस्स. गरु होतीति गरुकापत्ति होतीति अत्थो. -कारो पदसन्धिकरो. एत्थ पन पण्डके पण्डकसञ्ञिनो थुल्लच्चयं, तस्मिंयेव इत्थिसञ्ञिनो दुक्कटं.

चतुत्थो.

२३. इत्थिया वा पुरिसस्स वा सन्देसं पटिग्गहेत्वाति सम्बन्धो. इत्थिया वाति ‘‘दस इत्थियो मातुरक्खिता पितुरक्खिता’’तिआदिना (पारा. ३०३) च ‘‘दस भरियायो धनक्कीता छन्दवासिनी’’तिआदिना (पारा. ३०३) च वुत्ताय वीसतिविधाय इत्थिया वा पुरिसस्स वा तंसम्बन्धवसेन तेसं मातादीनं वा. सन्देसन्ति इत्थिया वा पुरिसेन वा उभिन्नं मातादीहि वा ‘‘एहि, भन्ते, इत्थन्नामं इत्थिं वा पुरिसं वा एवं भणाही’’ति वुत्तं जायम्पतिभावसन्निस्सितं सन्देसवचनं. पटिग्गहेत्वाति ‘‘साधू’’ति कायेन वा वाचाय वा सम्पटिच्छित्वा. वीमंसित्वाति यत्थ पेसितो, तेसं अधिप्पायं उपपरिक्खित्वा वा उपपरिक्खापेत्वा वा. हरं पच्चाति इत्थी वा पुरिसो वा ‘‘साधू’’ति सम्पटिच्छतु वा, मा वा, येहि पेसितो, तेसं पच्चाहरन्तो वा हरापेन्तो वा, जायम्पतिभावो होतु वा, मा वा, अकारणमेतं. इमाय तिवङ्गसम्पत्तिया सङ्घादिसेसो च, द्वीहि अङ्गेहि पण्डके च अङ्गत्तयेनापि थुल्लच्चयं, एकेन दुक्कटं. केचि पन ‘‘हरं पच्छा’’ति विपाठं परिकप्पेत्वा ‘‘पच्छा हर’’न्ति योजेन्ति, तं न सुन्दरं पच्चाति उपसग्गत्ता. पदस्स उपरि अत्थे सज्जेन्तो पकासेन्तो गच्छतीति हि उपसग्गो नाम, तस्मा ‘‘पति आ’’ति उपसग्गानं ‘‘हर’’न्तिमस्स पदस्स उपरि भवितब्बन्ति.

पञ्चमो.

२४. संयाचितपरिक्खारन्ति सं अत्तना याचितो वासिआदिको परिक्खारो यस्सा, तं. अदेसितवत्थुकन्ति उत्तिदुतियकम्मेन अदेसितं वत्थु कुटिकरणप्पदेसो यस्साति विग्गहो, तं. पमाणातिक्कन्तन्ति इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो सुगतविदत्थि नाम, ताय ‘‘दीघसो द्वादस विदत्थियो सुगतस्स विदत्थिया तिरियं सत्तन्तरा’’ति (पारा. ३४८) एवं वुत्तप्पमाणं एकतोभागेनापि अतिक्कन्ता पमाणातिक्कन्ताति तं तिरियं चतुहत्थसङ्खातहेट्ठिमप्पमाणे सति दीघतो वुत्तप्पमाणतो केसग्गमत्तम्पि वड्ढेतुं न वट्टति. ततो ऊनके, दीघतो च वड्ढिते अयं कुटिसङ्खं न गच्छतीति. ‘‘मय्हं वासागारं एत’’न्ति एवं अत्ता उद्देसो एतिस्साति अत्तुद्देसा. कुटिन्ति उल्लित्तादिकं कुटिं कत्वाति सम्बन्धो. तत्थ उल्लित्ता नाम अन्तो उद्धंमुखं लित्ता. अवलित्ता नाम बहि अधोमुखं लित्ता. उभयथा उल्लित्तावलित्ता. कत्वाति अन्तोभूतकारितत्थवसेन कारापेत्वा वा.

तत्थायं वत्थुदेसनक्कमो – तेन कुटिकारकेन भिक्खुना कुटिवत्थुं सोधेत्वा सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पणामेत्वा पदभाजने (पारा. ३४९) वुत्तनयेन सङ्घं तिक्खत्तुं याचित्वा सब्बे वा सङ्घपरियापन्ना, सङ्घेन वा सम्मता द्वे तयो भिक्खू तत्थ नेतब्बा. तेहि च किपिल्लिकादीहि सोळसहि उपद्दवेहि विरहितत्ता अनारम्भं अनुपद्दवं द्वीहि चतूहि वा बलिबद्देहि युत्तेन सकटेन एकचक्कं निब्बोदकपतनट्ठाने एकं बहि कत्वा आविञ्छितुं सक्कुणेय्यताय ‘‘सपरिक्कमन’’न्ति सल्लक्खेत्वा सचेपि सङ्घप्पहोनका होन्ति, तत्थेव, नो चे, सङ्घमज्झं गन्त्वा तेन भिक्खुना याचितेहि पदभाजने (पारा. ५०, ५१) वुत्ताय ञत्तिदुतियकम्मवाचाय वत्थु देसेतब्बन्ति. अदेसितवत्थुकं पमाणातिक्कन्तं कुटिं करिस्सामीति सब्बप्पयोगे दुक्कटं, इदानि द्वीहि पिण्डेहि निट्ठानं गमिस्सतीति पठमपिण्डदाने थुल्लच्चयं, दुतियदानेन लेपे सङ्घटिते सचे अदेसितवत्थुका एव वा होति, पमाणातिक्कन्ता एव वा, एको सङ्घादिसेसो, सारम्भअपरिक्कमनताय द्वे च दुक्कटानीति सचे उभयविपन्ना, द्वे च सङ्घादिसेसा द्वे च दुक्कटानीति सब्बं ञेय्यं.

छट्ठो.

२५. महल्लकन्ति सस्सामिकभावेन संयाचितकुटितो महन्तभावेन, वत्थुं देसापेत्वा पमाणातिक्कमेनापि कातब्बभावेन च महन्तताय महत्तं लाति आददातीति महल्लको. महत्तलक इति ठिते त्तस्स लोपो लस्स च द्वित्तं, तं. वसनं अत्थो पयोजनं वसनत्थो, ताय . एत्थ पन अदेसितवत्थुभावे एको सङ्घादिसेसो. सेसं अनन्तरसदिसमेव. इध च तत्थ च लेणगुहातिणकुटिपण्णच्छदनगेहेसु अञ्ञतरं कारेन्तस्स च कुटिम्पि अञ्ञस्स वासत्थाय वासागारं वा ठपेत्वा उपोसथागारादीसु अञ्ञतरत्थाय करोन्तस्स च अनापत्ति.

सत्तमो.

२६. अमूलकेन अन्तिमेन वत्थुनाति सम्बन्धो. अमूलकेनाति दस्सनसङ्खातस्स, सवनसङ्खातस्स, दिट्ठसुतमुतवसेन पवत्तपरिसङ्कासङ्खातस्स च मूलस्स अभावेन नत्थि मूलमेतस्साति अमूलकं, तेन. तं पन सो आपन्नो वा होतु, नो वा, एतं इध अप्पमाणं. तत्थ भिक्खुञ्च मातुगामञ्च तथारूपे ठाने दिस्वा परिसङ्कति, अयं दिट्ठपरिसङ्का. अन्धकारे वा पटिच्छन्ने वा भिक्खुस्स च मातुगामस्स च वचनं सुत्वा अञ्ञस्स अत्थिभावं अजानन्तो परिसङ्कति, अयं सुतपरिसङ्का. धुत्तानं इत्थीहि सद्धिं पच्चन्तविहारेसु पुप्फगन्धसुरादीहि अनुभवित्वा गतट्ठानं दिस्वा ‘‘केन नु खो इदं कत’’न्ति वीमंसन्तो तत्थ केनचि भिक्खुना गन्धादीहि पूजा कता होति, भेसज्जत्थाय अरिट्ठं वा पीतं, सो तस्स गन्धं घायित्वा ‘‘अयं सो भविस्सती’’ति परिसङ्कति. अयं मुतपरिसङ्का नाम. अन्तिमेन चाति ततो परं वज्जाभावेन अन्ते भवत्ता अन्तिमेनेव. वत्थुनाति भिक्खुनो अनुरूपेसु एकूनवीसतिया पाराजिकेसु धम्मेसु अञ्ञतरेन पाराजिकेन धम्मेन. -कारो पनेत्थ अवधारणे, तेन सङ्घादिसेसादिं निवत्तेति. अथ वा -कारो अट्ठानप्पयुत्तो.

चोदेन्तो वा चोदापेन्तोवाचाति योजेतब्बो. चावेतुन्ति ब्रह्मचरिया चावनत्थाय. एतेन एकं चावनाधिप्पायं गहेत्वा अवसेसे अक्कोसाधिप्पायवुट्ठापनाधिप्पायादिके सत्ताधिप्पाये पटिक्खिपति. सुणमानन्ति इदं ‘‘चोदेन्तो’’तिआदीनं कम्मपदं, इमिना परम्मुखा चोदनं पटिक्खिपति. परम्मुखा पन सत्तहि आपत्तिक्खन्धेहि वदन्तस्स दुक्कटं. चोदेन्तोति ‘‘वत्थुसन्दस्सना आपत्तिसन्दस्सना संवासप्पटिक्खेपो सामीचिप्पटिक्खेपो’’ति (पारा. अट्ठ. २.३८५-३८६) सङ्खेपतो वुत्तानं चतुन्नं चोदनानं वसेन सयं चोदेन्तो वा. चोदापेन्तो वाति परेन येन केनचि चोदापेन्तो वा. तस्मा यो भिक्खुस्स समीपे ठत्वा ‘‘त्वं मेथुनं धम्मं सेवि, अस्समणोसी’’तिआदिना वत्थुसन्दस्सनवसेन वा ‘‘त्वं मेथुनधम्मापत्तिं आपन्नोसी’’तिआदिना आपत्तिसन्दस्सनवसेन वा ‘‘अस्समणोसि, नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा, अस्समणोसी’’तिआदिना संवासप्पटिक्खेपवसेन वा अभिवादनादिसंवासे पटिक्खित्ते अस्समणोति कस्माति पुट्ठस्स ‘‘अस्समणोसी’’तिआदिवचनेहि सामीचिप्पटिक्खेपवसेन वा अन्तमसो हत्थमुद्दाय एव वापि एतमत्थं दीपयतो ‘‘करोतु मे आयस्मा ओकासं, अहं तं वत्तुकामो’’ति एवं ओकासे अकारिते वाचाय सङ्घादिसेसो चेव दुक्कटञ्च, ओकासं कारेत्वा चोदेन्तस्स पन सङ्घादिसेसोव दट्ठब्बो.

अट्ठमो.

२७. अञ्ञस्साति खत्तियादिजातिकस्स परस्स. किरियन्ति मेथुनवीतिक्कमसङ्खातं किरियं. तेनाति अञ्ञस्स वीतिक्कमसङ्खातस्स मेथुनवीतिक्कमसन्दस्सनेन करणभूतेन. लेसेनाति यस्स जातिआदयो ततो अञ्ञम्पि वत्थुं लिस्सति उद्दिट्ठे वित्थारं सिलिस्सति वोहारमत्तेनेवाति जातिआदयोव ‘‘लेसा’’ति वुच्चन्ति, तेन जातिलेसनामलेसादिना लेसेन. अञ्ञन्ति यो वीतिक्कमन्तो दिट्ठो, ततो अपरम्पि भिक्खुं चावेतुं अन्तिमेन वत्थुना चोदयन्ति सम्बन्धो. कथं? कोचि खत्तियजातियो वीतिक्कमन्तो दिट्ठो, ततो अञ्ञं अत्तनो वेरिं खत्तियजातिकं भिक्खुं पस्सित्वा तं खत्तियं जातिलेसं गहेत्वा ‘‘खत्तियो मया दिट्ठो वीतिक्कमन्तो, त्वं खत्तियो पाराजिकं धम्मं आपन्नोसी’’ति चोदेति चोदापेति वा. एवं नामलेसादयोपि वेदितब्बा. सेसा विनिच्छयकथा अट्ठमे वुत्तसदिसायेव.

नवमो.

२८. एत्तावता ‘‘गरुका नवा’’ति उद्दिट्ठे वित्थारतो दस्सेत्वा इदानि तेसु आपन्नेसु पटिपज्जितब्बाकारं दस्सेतुं ‘‘छादेति जानमापन्न’’न्तिआदि वुत्तं. तत्थ यो भिक्खु अत्तना आपन्नं सङ्घादिसेसापत्तिं आपत्तिवसेन वा वत्थुवसेन वा जानं जानन्तो यावता यत्तकानि अहानि छादेति पटिच्छादेति, तावता तत्तकानि अहानि तस्स परिवासो होतीति एवं पदसन्धिवसेन अत्थो वेदितब्बो. तत्थ पटिच्छन्नपरिवासो सुद्धन्तपरिवासो समोधानपरिवासोति तिविधो परिवासो. तेसं पन अतिसङ्खेपनयेन मुखमत्तेपि दस्सिते वित्थारविनिच्छयपवेसोपायसम्भवो सियाति मुखमत्तं दस्सयिस्साम.

तत्थ पटिच्छन्नपरिवासो नाम यथापटिच्छन्नाय आपत्तिया दातब्बो, तस्मा पटिच्छन्नदिवसे च आपत्तियो च सल्लक्खेत्वा सचे एकाहप्पटिच्छन्ना होति, ‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो’’तिआदिना खन्धके (चूळव. ९८-९९) आगतनयेन याचापेत्वा ‘‘सुणातु मे भन्ते सङ्घो, अयं इत्थन्नामो भिक्खु सम्बहुला आपत्तियो आपज्जि एकाहप्पटिच्छन्नायो’’तिआदिना खन्धके आगतनयेनेव कम्मवाचं वत्वा परिवासो दातब्बो. एकं आपज्जित्वा ‘‘सम्बहुला’’ति विनयकम्मं करोन्तस्सापि वुट्ठातीति ‘‘सम्बहुला’’ति वुत्तं. नानावत्थुकासुपि एसेव नयो. अथ द्वीहादिप्पटिच्छन्ना होन्ति, पक्खअतिरेकपक्खमासअतिरेकमाससंवच्छरअतिरेकसंवच्छरप्पटिच्छन्ना वा, ‘‘द्वीहप्पटिच्छन्नायो वा’’तिआदिना वत्वा यो यो आपन्नो होति, तस्स तस्स नामञ्च गहेत्वा योजना कातब्बा.

कम्मवाचापरियोसाने च सचे अप्पभिक्खुको आवासो होति, सक्का रत्तिच्छेदं अनापज्जन्तेन वसितुं, तत्थेव ‘‘परिवासं समादियामि, वत्तं समादियामी’ति वत्तं समादाय तत्थेव सङ्घस्स ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकाहप्पटिच्छन्नायो’’तिआदिना आरोचेत्वा पुन आगतागतानं भिक्खूनं आरोचेन्तेन पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने सहवासो, तेन च विनावासो, आगन्तुकादीनं उपचारगतानं अनारोचनाति एतेसु एकेनापि रत्तिच्छेदञ्च वत्तभेदञ्च अकत्वा परिवत्थब्बं.

सचे न सक्का होति परिवासं सोधेतुं, निक्खित्तवत्तेन वसितुकामो होति, तत्थेव सङ्घमज्झे वा एकस्स पुग्गलस्स वा सन्तिके ‘‘परिवासं निक्खिपामि, वत्तं निक्खिपामी’’ति परिवासो निक्खिपितब्बो. निक्खित्तकालतो पट्ठाय पकतत्तट्ठाने तिट्ठति. अथानेन पच्चूससमये एकेन भिक्खुना सद्धिं परिक्खित्तस्स विहारस्स परिक्खेपतो, अपरिक्खित्तस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा महामग्गतो ओक्कम्म पटिच्छन्नट्ठाने निसीदित्वा अन्तोअरुणेयेव वत्तं समादियित्वा आरोचेतब्बं. सचे बहि ठितानम्पि सद्दं सुणाति, पस्सति वा, दूरं गन्त्वापि आरोचेतब्बं, अनारोचेन्ते रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च. सचे अजानन्तस्सेव उपचारसीमं पविसित्वा गच्छन्ति, रत्तिच्छेदोव होति, न वत्तभेदो. अरुणे उट्ठिते तस्स सन्तिके वत्तं निक्खिपित्वा विहारं गन्तब्बं. एवं याव रत्तियो पूरेन्ति, ताव परिवत्थब्बं. अयं ताव पटिच्छन्नपरिवासो.

सुद्धन्तो दुविधो चूळसुद्धन्तो महासुद्धन्तोति. तत्थ यो ‘‘उपसम्पदतो पट्ठाय यत्तकं नाम कालं अहं सुद्धो’’ति जानाति, तत्तकं अपनेत्वा ततो अवसेसे रत्तिपरिच्छेदे एकतो कत्वा दातब्बपरिवासो चूळसुद्धन्तो. यो पन सब्बसो रत्तिपरियन्तं न जानाति नस्सरति, तत्थ च वेमतिको, तस्स दातब्बो महासुद्धन्तो. आपत्तिपरियन्तं जानातु वा, मा वा, अकारणमेतं.

समोधानपरिवासो नाम तिविधो ओधानसमोधानो अग्घसमोधानो मिस्सकसमोधानोति. तत्थ यो निट्ठितपरिवासोपि वा निट्ठितमानत्तोपि वा अनिक्खित्तवत्तो अञ्ञं आपत्तिं आपज्जित्वा पुरिमापत्तिया समा वा ऊनतरा वा रत्तियो पटिच्छादेति, तस्स मूलाय पटिकस्सनेन ते परिवुत्थदिवसे च मानत्तचिण्णदिवसे च ओधुनित्वा मक्खेत्वा पुरिमाय आपत्तिया मूलदिवसपरिच्छेदे पच्छा आपन्नं आपत्तिं समोदहित्वा पुन आदितो पट्ठाय दातब्बपरिवासो ओधानसमोधानो नाम. सचे कस्सचि एकापत्ति एकाहप्पटिच्छन्ना, द्वीहप्पटिच्छन्ना, एवं याव दसाहप्पटिच्छन्ना, तासं अग्घेन समोधाय तासं दसाहप्पटिच्छन्नवसेन अवसेसानं एकाहप्पटिच्छन्नादीनम्पि दातब्बपरिवासो अग्घसमोधानो नाम. यो पन नानावत्थुका आपत्तियो एकतो कत्वा दातब्बपरिवासो मिस्सकसमोधानो नाम. दानविधि पन सब्बत्थ खन्धके (चूळव. १३४ आदयो) आगतनयेनेव वेदितब्बो.

एवं परिवुत्थपरिवासो भिक्खु मानत्तं भिक्खूनं माननभावं छ रत्तियो अखण्डं कत्वा चरेय्य करेय्य, सम्पादेय्याति वुत्तं होति. तत्थ सङ्घेन गणेन पुग्गलेन कतं तेन भिक्खुना सङ्घमज्झे वत्तं समादापेत्वा ‘‘अहं, भन्ते, सम्बहुला आपत्तियो आपज्जि’’न्तिआदिना खन्धके वुत्तनयेन याचापेत्वा तत्थेव वुत्तनयेन मानत्तदानादयोपि वेदितब्बा. इमिनापि वत्तं निक्खिपितुकामेन चे वत्तं निक्खिपित्वा चतूहि पञ्चहि सद्धिं परिवासे वुत्तप्पकारं पदेसं गन्त्वा पुरिमनयेनेव हेट्ठा वुत्तं सहवासादिं अन्तमसो चतूहि ऊनत्ता ऊने गणे चरणदोसञ्च वज्जेत्वा पटिपज्जितब्बं. अप्पटिच्छन्नापत्तिकस्स पन परिवासं अदत्वा मानत्तमेव दातब्बं. एवं चिण्णं कतं परिनिट्ठापितं मानत्तं येन , तं भिक्खुं. वीसति सङ्घो गणो अस्साति वीसतीगणो दीघं कत्वा, सो सङ्घो अब्भेय्य सम्पटिच्छेय्य, अब्भानकम्मवसेन ओसारेय्याति वुत्तं होति, अव्हेय्याति वा अत्थो. एत्थापि समादानआरोचनयाचनानि, कम्मवाचा च खन्धके वुत्तनयेन वेदितब्बा.

२९. एवं तेसु पटिपज्जितब्बाकारं दस्सेत्वा इदानि छादनस्स अङ्गानि दस्सेतुं ‘‘आपत्ती’’तिआदिमाह. तत्थ न उक्खित्तो अनुक्खित्तो, नत्थि अन्तरायो अस्साति अनन्तरायो. सकत्थे त्तपच्चयवसेन वा, पहुनो भावो पहुत्तं, तं अस्सत्थीति सद्धादिवसेन वा पहुत्तो. अनुक्खित्तो च अनन्तरायो च पहुत्तो चाति द्वन्दो, तेसं भावो अनुक्खित्तादिगुणो अनुक्खित्त…पे… पहुत्तता. आपत्ति च अनुक्खित्त…पे… पहुत्तता च आपत्ति…पे… पहुत्ततायो. म-कारो पदसन्धिजो. तथा तेन पकारेन आपत्तिआदीसु चतूसु आपत्तादिपकारेन सञ्ञी तथसञ्ञी रस्सवसेन. तस्स भावो तथसञ्ञिता, यथावुत्तआपत्तादिसञ्ञिताति वुत्तं होति. -कारो वुत्तसमुच्चयत्थो. कमनं पत्थनं कामो, छादेतुं कामो छादेतुकामो. इति यथावुत्ता नव, अथ छादना चाति एवं दस च तानि अङ्गानि चाति, तेहि. अरुणुग्गमम्हि अरुणसङ्खातस्स पठमबालसूरियरंसिनो उग्गमने सति छन्ना होति, आपत्तीति सेसो.

तत्थायमधिप्पायो – यो भिक्खु राजचोरअग्गिउदकमनुस्सअमनुस्सवाळसरीसपजीवितब्रह्मचरियन्तरायानं दसन्नमेकस्सापि नत्थिताय अनन्तरायिको समानो अनन्तरायिकसञ्ञी हुत्वा भिक्खुनो सन्तिकं गन्तुञ्चेव आरोचेतुञ्च सक्कुणेय्यताय पहु समानो पहुसञ्ञी हुत्वा तिविधउक्खेपनीयकम्माकरणेन अनुक्खित्तो समानो अनुक्खित्तसञ्ञी हुत्वा गरुकापत्तीति सञ्ञी गरुकंयेव आपत्तिं छादेतुकामो हुत्वा छादेति, तस्सायं आपत्ति च छन्ना होतीति. सचे पनेत्थ अनापत्तिसञ्ञी वा होति अञ्ञापत्तिक्खन्धसञ्ञी वा वेमतिको वा, अच्छन्ना होन्ति. आरोचेन्तेन पन ‘‘मम एकापत्तिं आपन्नभावं जानाही’’तिआदिना नयेन आरोचेतब्बं. सचे पन वत्थुसभागापत्तिकस्स आरोचेति, ताव तप्पच्चया दुक्कटं आपज्जति.

सङ्घादिसेसनिद्देसवण्णना निट्ठिता.

३. चीवरनिद्देसवण्णना

३०. ‘‘खोमञ्च कोसेय्यञ्चा’’तिआदिना नपुंसकविग्गहेन द्वन्दे कते खोम…पे… भङ्गानि. तत्थ खोमन्ति गच्छजाति. उपचारतो पन खोमेन खोमसुत्तेन वायितन्ति तद्धितेन उपचारेन वा खोमं खोमपटचीवरं, तथा अवसेसानि. साणं साणवाकसुत्तेहि वायितं चीवरं. भङ्गं खोमसुत्तादीनि सब्बानि एकच्चानि वा वोमिस्सेत्वा वायितचीवरं. वाकमयमेव वाति केचि. कम्बलन्ति मनुस्सलोमं वाळलोमञ्च ठपेत्वा सेसलोमेहि वायितं. एतानीति खोमादीनि यथावुत्तानि. सह अनुलोमेहीति सानुलोमानि. जातितो कप्पियानि चीवरानि भवन्ति.

३१. इदानि ‘‘दुकूल’’न्तिआदिना तेसं अनुलोमानि दस्सेति. तत्थ दुकूलन्ति दुकूलसङ्खातेन केनचि वाकविसेसेन वायितं चीवरं. चेवाति समुच्चये, सो उपरि आकड्ढितब्बो. पट्टुण्णन्ति पट्टुण्णेसु जातं पट्टुण्णं. देसवाचिनो बहुवचनन्ताति बहुवचनेन विग्गहो. तथा सोमारा च चीना च, तेसु जातं सोमारचीनजं. इमानि तीणि पाणकेहि कतसुत्तमयानि. एहिभिक्खूनं पुञ्ञिद्धिया जातं इद्धिजं, तं पन खोमादीनं अञ्ञतरं. देवदिन्नन्ति देवेहि दिन्नं कप्परुक्खे निब्बत्तं चीवरं. तदेतं दुकूलादि तस्स तस्स यथावुत्तस्स खोमादिनो अनुलोमिकं होति. तत्थ लोमानि अनुगतं अनुलोमं, यथा सेसलोमानि अनुगतं लोमं तदनुकूलत्ता ‘‘अनुलोम’’न्ति वुच्चति, तथा तंजातियकं येसं केसञ्चि अनुकूलं सब्बम्पि रुळ्हीवसेन ‘‘अनुलोम’’न्ति वुच्चति. तमेव अनुलोमिकं, अनुकूलन्ति अत्थो. कथं? दुकूलं साणस्स अनुलोमं, पट्टुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि, इद्धिजं देवदिन्नञ्च खोमादीनमनुलोमन्ति.

३२-३. एवं सानुलोमानि चीवरानि दस्सेत्वा इदानि अधिट्ठानादिकं दस्सेतुं ‘‘तिचीवर’’न्तिआदिमाह. तत्थ अवुत्तेपि अवस्सं वत्तब्बताय सब्बत्थ च-सद्दो अज्झाहरितब्बो, तिचीवरञ्च…पे… कण्डुच्छादिञ्च अधिट्ठेय्य न विकप्पेय्याति सम्बन्धो. तत्थ तिण्णं चीवरानं समाहारो तिचीवरं. परिक्खारञ्च तं चोळञ्चाति परिक्खारचोळं. वस्सस्स योग्गा वस्सिका, साव साटिका वस्सिकसाटिका. पुञ्छति अनेनाति पुञ्छनं, मुखस्स पुञ्छनं मुखपुञ्छनं. निसीदन्ति एत्थाति निसीदनं, मुखपुञ्छनञ्च निसीदनञ्च मुखपुञ्छननिसीदनं. सयनसुखादिं पटिच्च अत्थरीयतीति पच्चत्थरणं, तदेव पच्चत्थरणकं. कण्डुं छादेतीति कण्डुच्छादि. अधिट्ठहेति ‘‘इमं सङ्घाटिं अधिट्ठामी’’तिआदिना नवन्नं नामं गहेत्वा अधिट्ठेय्य. न विकप्पेय्याति तस्स तस्स नामं गहेत्वा न विकप्पेय्य, तस्स तस्स पन नामं अग्गहेत्वा ‘‘इमं चीवरं तुय्हं विकप्पेमी’’ति विकप्पेय्याति अधिप्पायो. एत्थाति इमेसु नवसु चीवरेसु. तिचीवरन्ति तिचीवरनामेन अधिट्ठितं. तथा हि अधिट्ठानतो पुब्बे विसुं तिचीवरं नाम नत्थि सङ्घाटिआदिप्पहोनकस्स पच्चत्थरणादिवसेनापि अधिट्ठातुं अनुञ्ञातत्ता. तं विना एकाहं एकदिवसम्पि. न वसेय्याति अलद्धसम्मुतिको भिक्खु अविप्पवाससीमतो अञ्ञत्थ वासं न करेय्याति अत्थो. एवं सति तिचीवरञ्च निस्सज्जितब्बं होति, पाचित्तियञ्च आपत्तिं आपज्जतीति दीपेति. निसीदनं विना चातुमासं न वसेय्याति सम्बन्धो. चतुन्नं मासानं समाहारो चतुमासं, तमेव चातुमासं. तं अच्चन्तसंयोगवसेन.

३४. इदानि ‘‘इम’’न्तिआदिना ‘‘अधिट्ठेय्या’’ति वुत्तमधिट्ठानं दस्सेति. सङ्घाटिं ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति अधिट्ठहेति सम्बन्धो. तत्थ अधिट्ठहेति हत्थपासे ठितं एवं अधिट्ठेय्य. अहत्थपासन्ति हत्थस्स पासो समीपो हत्थपासो, अड्ढतेय्यहत्थब्भन्तरो. द्वादसहत्थब्भन्तरोतिपि वदन्ति. नत्थि हत्थपासो एतिस्साति अहत्थपासा, तं एतन्ति अधिट्ठहेति सम्बन्धो. किं वुत्तं होति? अन्तोगब्भे वा उपरिपासादे वा तदहेव गन्त्वा निवत्तनयोग्गे पदेसे वा ठितं चीवरं सल्लक्खेत्वा ‘‘एतं सङ्घाटिं अधिट्ठामी’’ति अधिट्ठेय्याति वुत्तं होति. ततो दूरे ठितम्पि अधिट्ठातब्बन्तिपि वदन्ति. सेसेसुपीति उत्तरासङ्गादिकण्डुप्पटिच्छादिपरियन्तेसुपि अवसेसचीवरेसु. अयं नयोति अयमेव नयो. यथा सङ्घाटिया, एवं ‘‘इमं उत्तरासङ्गं अधिट्ठामी’’तिआदि वुत्तनयोवाति वुत्तं होति. अधिट्ठहन्तेन पन हत्थेन गहेत्वा कायविकारं करोन्तेन ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति चित्तेन आभोगं कत्वा कायेन वा अधिट्ठातब्बं, वचीभेदमत्तं कत्वा वाचाय वा. परिक्खारचोळं नाम पाटेक्कं निधानमुखन्ति तिचीवरं परिक्खारचोळम्पि अधिट्ठातुं वट्टतीति.

३५. इदानि एवं अधिट्ठहतो अञ्ञं लद्धा अधिट्ठातुकामेन पच्चुद्धरित्वा अधिट्ठातब्बन्ति दस्सेतुं ‘‘अधिट्ठहन्तो’’तिआदिमाह. तत्थ सङ्घाटि पभुति आदि यस्स तं सङ्घाटिप्पभुति. एतं ‘‘अधिट्ठहन्तो’’ति एत्थापि ‘‘अधिट्ठेय्या’’ति एत्थापि कम्मपदं, ‘‘पुब्बचीवर’’न्ति एत्थ पन विसेसनं हुत्वा तिट्ठति. पच्चुद्धरित्वाति परिच्चजित्वा. परिक्खारचोळनामेन अधिट्ठहित्वा ठपितवत्थेहि सङ्घाटिआदीनि करोति, निट्ठिते रजने च कप्पे च इमं परिक्खारचोळं पच्चुद्धरित्वा पुन अधिट्ठातब्बानि. पत्ताधिट्ठहनेति पत्तस्स अधिट्ठाने. तथाति च यथा चीवरे, तथा पत्तेपि अधिट्ठानादिकं सब्बन्ति अत्थो. एत्थ पन ‘‘इमं पत्तं, एतं पत्त’’न्ति वा विसेसो.

३६. इदानि पच्चुद्धारविधिं दस्सेतुं ‘‘एत’’न्तिआदिमाह. तत्थ इमं व इति वा-सद्दो रस्सं कत्वा निद्दिट्ठो, सो इति-सद्दतो परं योजेतब्बो, तस्मा ‘‘एतं सङ्घाटिं पच्चुद्धरामी’’ति वा ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति वा संसेति सम्बन्धो वेदितब्बो. संसेति वदेय्य. एवन्ति यथा नामेन सङ्घाटि पच्चुद्धरितब्बा, तथा उत्तरासङ्गादीनीति अत्थो. विदूति पच्चुद्धरेतिमस्स कत्तुपदं, पञ्ञवाति अत्थो. सब्बत्थापि दूरासन्नतादी वुत्तनयेन वेदितब्बा.

३७-८. इदानि सङ्घाटिआदीनं छन्नं पमाणपरिच्छेदं दस्सेति ‘‘सङ्घाटी’’तिआदिना. पच्छिमो अन्तो पच्छिमन्तो, तेन, पच्छिमकोटियाति अत्थो. दीघसोति दीघतो. मुट्ठिया सहितं पञ्चकं यस्सा सा मुट्ठिपञ्चका, लिङ्गविपल्लासवसेन पन मुट्ठिपञ्चको. मुट्ठि-सद्देनेत्थ उपचारवसेन कतमुट्ठिको हत्थोव वुत्तो. सुगतस्स चीवरतो ऊनाति समासो. अपीति वुत्तसमुच्चये, तेन यथावुत्तपच्छिमप्पमाणा च अयञ्च उत्तमप्पमाणाति अत्थो. ‘‘पच्छिमन्तेना’’ति इदं मुट्ठित्तिकञ्च तिरियन्ति एत्थापि अनुवत्तेत्वा अत्थो वेदितब्बो. -सद्दो ‘‘उत्तमन्तेन सुगतचीवरूनापि वट्टती’’ति इदं समुच्चिनोति. तत्थ इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो एका सुगतविदत्थि, ताय विदत्थिया नव विदत्थियो दीघतो सुगतचीवरप्पमाणं, तिरियं छ विदत्थियो, तं पन वड्ढकिहत्थेन दीघतो तेरस हत्था एका च विदत्थि, तिरियतो नव हत्था होन्ति. तंवसेन उभयत्थ ऊनता विञ्ञातब्बा.

उत्तरासङ्गोपि तत्तकोवाति दस्सेतुं ‘‘तथा एकंसिकस्सपी’’ति आह. एको अंसो एकंसो, तत्थ कातब्बन्ति तद्धिते एकंसिकं. ‘‘अन्तरवासको’’च्चादिना निवासनं दस्सेति. तत्थ अन्तरं मज्झपदेसो, अन्तरे मज्झे कटिप्पदेसे वासो वत्थं अन्तरवासो, सोयेव अन्तरवासको. चापीति समुदायो, एको वा समुच्चयो. अड्ढेन ततियो भागो अड्ढतेय्यो. एत्थ द्विन्नं हत्थकोट्ठासानं सम्पुण्णानं ततियकोट्ठाससंसिज्झने करणभूता अड्ढ-सद्दनिद्दिट्ठा या विदत्थि , साव ततियोति निद्दिट्ठोति उपड्ढहत्थसङ्खातो ततियो भागो अड्ढतेय्यो. सो च नानन्तरेन द्विहत्थततियता लब्भतीति द्वे हत्था, एका च विदत्थि अड्ढतेय्यो. तंसन्नियोगेन पनेत्थ अन्तरवासकोव अड्ढतेय्योति वेदितब्बो. द्वे हत्था यस्साति बाहिरत्थसमासो. पारुपनेनापि सक्का नाभिं पटिच्छादेतुन्ति ‘‘द्विहत्थो’’ति वुत्तं. वा-सद्दो अड्ढतेय्यं विकप्पेति. तिरियस्स अन्तोति छट्ठीतप्पुरिसो, तिरियमेव अन्तोति वा कम्मधारयो ‘‘गामन्तो’’तिआदीसु विय.

३९. ‘‘निसीदनस्सा’’तिआदिना निसीदनचीवरं दस्सेति. एत्थ निसीदनं नाम समे भूमिभागे एळकलोमानि उपरूपरि सन्थरित्वा कञ्जिकादीहि सिञ्चित्वा कतो द्वीसु ठानेसु फालितत्ता तीहि दसाहि युत्तो परिक्खारविसेसो. विदत्थी द्वेति द्वे विदत्थी. विसालतो पुथुलतो.

४०. ‘‘कण्डुप्पटिच्छादी’’तिआदिना कण्डुप्पटिच्छादिं दस्सेति. तत्थ कण्डूति हि न अत्थतो नानं, तग्गहणेन पनेत्थ पिळकस्सावथुल्लकच्छाबाधं गय्हति. कण्डुं यथावुत्तं पिळकादिं पटिच्छादेतीति कण्डुप्पटिच्छादि. पटिच्छदनं वा पटिच्छादो, यथावुत्तकण्डुया पटिच्छादो कण्डुप्पटिच्छादो, सो अस्स अत्थीति कण्डुप्पटिच्छादी, तस्स. तिरियन्ति तिरियतो.

४१. ‘‘वस्सिका’’तिआदिना वस्सिकसाटिकं दस्सेति, तं सुविञ्ञेय्यं.

४२. एवं पमाणवन्तानं पमाणं दस्सेत्वा वुत्तप्पमाणातिक्कमे दोसं, केसञ्चि पमाणाभावगणनाभावञ्च दस्सेतुं ‘‘एत्था’’तिआदिमाह. तत्थ एत्थाति वुत्तप्पमाणवन्तेसु चीवरेसु. तदुत्तरि ततो वुत्तप्पमाणतो उत्तरि निपातेन उत्तरि-सद्देन तप्पुरिसो. करोन्तस्स सम्पादेन्तस्स. छेदनपाचित्तीति छेदनेन सहिता पाचित्ति, अतिरेकं छिन्दित्वा पाचित्तियं देसेतब्बन्ति वुत्तं होति. वुत्तप्पमाणतो पन अतिरेकञ्च ऊनकञ्च ‘‘परिक्खारचोळ’’न्ति अधिट्ठातब्बं. येन मुखं पुञ्छन्ति, तं मुखसम्बन्धीति मुखस्स चोळन्ति समासे द्वन्दो. आकङ्खितं इच्छितं पमाणन्ति कम्मधारयो. तमेतेसमत्थीति आकङ्खितप्पमाणिका. एत्थ च तिचीवरादीसु अवुत्तेपि गणनविभागे पच्चत्थरणमुखपुञ्छनपरिक्खारचोळे ठपेत्वा आदितो पट्ठाय छक्कमेकेकमेव वट्टति. मुखपुञ्छनचोळानि पच्चत्थरणानि च बहूनिपीति विञ्ञातब्बं.

४३. गणनाति एत्थ नपुंसकस्स इत्थिवचनेन योगाभावा ‘‘न दीपिता’’ति लिङ्गं विपरिणामेत्वा सम्बन्धितब्बं, अट्ठकथायं न पकासिताति अत्थो. तिण्णं पनेतेसं उक्कट्ठपरिच्छेदवसेनेव वुत्तं, विकप्पनूपगपच्छिमेन पच्छिमप्पमाणं अत्थियेव. इदानि यस्मा तत्थ तं सब्बं न दीपितं, तस्मा विकप्पनूपगथविकादि सब्बं एकं ‘‘परिक्खारचोळ’’न्ति, बहूनि एकतो कत्वा ‘‘परिक्खारचोळानी’’तिपि वत्वा अधिट्ठातब्बन्ति दस्सेन्तो ‘‘तथा’’तिआदिमाह. इमिना परिक्खारचोळं नाम पाटेक्कं निधानमुखन्ति दस्सेति. थविकादिं थविका आदि यस्स परिस्सावनादिनोति समासो. विकप्पस्स उपगं विकप्पियं, तञ्च उपरि वक्खति.

४४. इदानि तिण्णं चीवरानं पटिभागं दस्सेतुं ‘‘अहता’’तिआदि आरद्धं. तत्थ अहतेन नवेन अधोतेन कप्पं सदिसं अहतकप्पं, एकवारधोतं. अहतञ्च अहतकप्पञ्च अहताहतकप्पानि, वत्थानि, तेसं. द्वे गुणा पटलानि यस्स साति दुगुणा. ‘‘गुणो पटलरासीसू’’ति हि अभिधानप्पदीपिका. दुगुणा दुपट्टा, उत्तरस्मिं देहभागे आसञ्जीयतीति उक्करासङ्गो. एकच्चं एकपट्टं अस्स अत्थीति एकच्ची, एकपट्टोति अत्थो. निपातो वा एकच्चीति. तथाति समुच्चये, अन्तरवासको चाति वुत्तं होति. उपमायं वा, यथा उत्तरासङ्गो एकच्चियो, एवं अन्तरवासकोति अत्थो.

४५. ‘‘उतू’’ति अनेकउतु गहिताति उतुतो दीघकालतो उद्धटा उतुद्धटा, तेसं पिलोतिकानन्ति अत्थो. सेसाति उत्तरासङ्गअन्तरवासका. पंसु विय कुच्छितं उलति पवत्ततीति पंसुकूलं, रथिकासुसानसङ्कारकूटादीनं यत्थ कत्थचि ठितं चोळखण्डं, तस्मिं. या या रुचीति अब्ययीभावे यथारुचि, यावदत्थं सतपट्टम्पि वट्टतीति अधिप्पायो.

४६. इदानि तीसु छिन्दित्वा कातुं अप्पहोन्तेसु कातब्बविधिं दस्सेतुं ‘‘तीसू’’तिआदिमाह. तत्थ तिचीवरसमुदायतो एकदेसभूतानं द्विन्नमेकस्स च सङ्खागुणेन निद्धारियमानत्ता तीसूति निद्धारणे भुम्मं. एकवचनस्स बह्वत्थेन योगाभावतो द्विचीवरसङ्खातबह्वत्थवसेन वचनं विपरिणामेत्वा यानि पहोन्ति, तानि द्वे वापि छिन्दितब्बानि, यं पहोति, तं एकं वा छिन्दितब्बन्ति योजेतब्बं. पहोन्तीति पच्छिमचीवरप्पमाणछिन्नकानि पहोन्ति. अपीति सम्भावने, तीसु का कथाति अत्थो. अन्वाधिन्ति आगन्तुकपत्तं. अनु पच्छा आधीयतीति अन्वाधि, यं चीवरस्सोपरि सङ्घाटिआकारेन आरोपेतब्बं. अनादिण्णन्ति अनारोपितं अन्वाधिकं. न धारेय्याति इमिना यदि धारेय्य, दुक्कटन्ति दीपेति.

४७-८. इदानि ‘‘तिचीवरं न वसेय्य विनेकाह’’न्ति वुत्तानं तिण्णं अविप्पवासलक्खणं दस्सेतुं ‘‘गामे’’तिआदिना उदोसितसिक्खापदे (पारा. ४७१ आदयो) वुत्तपरिहारमाह. तत्थ गामे वा…पे… विहारे वा तिचीवरं निक्खिपित्वाति सम्बन्धो. तत्थ ‘‘पटो दड्ढो’’तिआदीसु विय अवयवेपि समुदायवोहारवसेन तीसु एकम्पि ‘‘तिचीवर’’न्ति वुत्तं. भिक्खुसम्मुतियञ्ञत्राति सङ्घेन गिलानस्स भिक्खुनो दीयमानं चीवरेन विप्पवाससम्मुतिं विना. विप्पवत्थुन्ति एकूपचारनानूपचारगामादितो बहि, अथ वा निवेसनादीनं, तत्थ च गब्भोवरकानं चीवरस्स वा हत्थपासं अतिक्कम्म चीवरेन विप्पयुत्तो हुत्वा वसितुं. एत्थ च गामादीनं एकूपचारनानूपचारता एककुलनानाकुलसन्तकस्स गामादिनो परिक्खेपस्स, परिक्खेपोकासस्स च वसेन सत्थअब्भोकासानं सत्तब्भन्तरवसेन च वेदितब्बा. तत्थ एको अब्भन्तरो अट्ठवीसतिहत्थो होति. एत्थ च निवेसनादीनि गामतो बहि सन्निविट्ठानीति दट्ठब्बं विसुं गामस्स गहितत्ता, तथा उदोसितादीहि अञ्ञं निवेसनं.

तत्थ उदोसितो नाम यानादीनं भण्डानं साला. पासादो दीघपासादो. हम्मियं मुण्डच्छदनपासादो. नावा च अट्टो च माळो च आरामो च नावा…पे… आरामं, तस्मिं. अट्टो नाम पटिराजादीनं पटिबाहनत्थं इट्ठकाहि कतो बहलभित्तिको चतुपञ्चभूमिको पतिस्सयविसेसो. माळो एककूटसङ्गहितो चतुरस्सपासादो. आरामो पुप्फारामो वा फलारामो वा. सत्थो च खेत्तञ्च खलञ्चाति द्वन्दो. सत्थो नाम जङ्घसत्थो वा सकटसत्थो वा. खलं वुच्चति धञ्ञकरणं. दुमो नाम दुममूलं छायाय फुट्ठोकासो उपचारवसेन. अब्भोकासो पन अगामके अरञ्ञेव अधिप्पेतो.

४९. इदानि ‘‘एतं…पे… सङ्घाटि’’न्तिआदिना नवन्नमेव पच्चुद्धारो वुत्तो, न पन तेसं कालपरिच्छेदोति तं दस्सेतुं ‘‘रोगा’’तिआदि आरद्धं. तत्थ देवदत्तो दत्तोति नामेकदेसेनापि नामवोहारतो वस्सिकसाटिकाव ‘‘साटिका’’ति पकरणवसेन गम्ममानत्थत्ता वुत्ता. कण्डुप्पटिच्छादिका च रोगवस्सानपरियन्ता. रोगा च वस्साना च मासा रोगवस्साना, ते तदतिक्कमेन पच्चुद्धरितब्बताय परियन्ता यासन्ति विग्गहो.

किं वुत्तं होति? वस्सिकसाटिका वस्सानमासातिक्कमे कत्तिकपुण्णमाय एव पच्चुद्धरितब्बा. तथा कण्डुप्पटिच्छादिका आबाधेसु वूपसन्तेसूति वुत्तं होति. ‘‘पच्चुद्धरित्वा विकप्पेतब्बा’’ति हि अट्ठकथायं (पारा. अट्ठ. २.४६९) वुत्तं. एत्थ पन केचि आचरिया ‘‘पच्चुद्धरित्वाति वस्सिकसाटिकभावतो अपनेत्वा’’ति वदिंसु, तं न युज्जति. पच्चुद्धारविनयकम्मविसयेयेव पच्चुद्धार-सद्दस्स दिट्ठत्ता, ‘‘चातुमासं अधिट्ठातुं ततो परं विकप्पेतु’’न्ति (महाव. ३५८) पाळिवचनतो च. ‘‘चातुमासं अधिट्ठातु’’न्ति च चतुन्नं मासानं अधिट्ठानेन सह अच्चन्तसंयोगो दस्सितोति न तेन अधिट्ठानभेदो विञ्ञायति. तेनेव कुरुन्दट्ठकथायम्पि ‘‘वस्सानं चातुमासं अधिट्ठातुं, ततो परं विकप्पेतु’’न्ति (महाव. ३५८) वचनतो कत्तिकपुण्णमाय एव पच्चुद्धरित्वा हेमन्ते विकप्पेतब्बाति वुत्तं. तस्मा ‘‘वस्सिकसाटिका वस्सानमासातिक्कमेनापि कण्डुप्पटिच्छादि आबाधवूपसमेनापि अधिट्ठानं विजहती’’ति (कङ्का. अट्ठ. कथिनसिक्खापदवण्णना) वुत्तं. मातिकाट्ठकथायम्पि पच्चुद्धारवसेनापि अधिट्ठानं विजहतीति एवमत्थो गहेतब्बो. एवञ्हि सति सब्बट्ठकथायो समेन्ति, युत्ति च अविरुद्धा होन्तीति. ततो परन्ति पच्चुद्धारतो उपरि. विकप्पेय्याति कण्डुप्पटिच्छादिं पच्चुद्धरित्वा विकप्पेय्य. वस्सिकसाटिकं कत्तिकपुण्णमायं पच्चुद्धरित्वा हेमन्तस्स पठमदिवसे विकप्पेय्य, एवं असति दुक्कटन्ति अधिप्पायो. सेसाति अपरे सत्त चीवरानि सेसा. नत्थि परियन्तं वुत्तसदिसो कालपरिच्छेदो एतेसन्ति अपरियन्तिका.

५०. इदानि पच्चत्थरणादिकं चीवरचतुक्कं सदसादिकं वट्टति, नापरन्ति दस्सेतुं ‘‘पच्चत्थरणा’’तिआदिमाह. तत्थ परिक्खारो च मुखपुञ्छनञ्चाति द्वन्दो. परिक्खारमुखपुञ्छनमेव चोळकन्ति कम्मधारयो. द्वन्दसमासन्ते सुय्यमानत्ता पन चोळक-सद्दो परिक्खार-सद्दतो च परं दट्ठब्बो ‘‘परिक्खारचोळक’’न्ति. तं पन सामञ्ञजोतनाय विसेसेपि अवट्ठानतो ठपेत्वा पञ्च चीवरानि परिक्खारचोळनामेनाधिट्ठितानि अवसेसं दट्ठब्बं. पच्चत्थरणञ्च परिक्खारमुखपुञ्छनचोळकञ्च पच्चत्थरण…पे… चोळकञ्च निसीदनञ्चाति एतं चीवरचतुक्कं सदसम्पि अरत्तम्पि अनादिण्णकप्पम्पि लब्भन्ति सम्बन्धो. सदसन्ति सह याहि काहिचि दसाहीति सदसं. सदसके लब्भमाने अदसम्पि लब्भतेवाति सदसम्पि अदसम्पि पुप्फदसम्पीति एत्थ अत्थो. पि-सद्दो वुत्तावुत्तसम्पिण्डनत्थो. अरत्तन्ति नीलपीतादिरजनेन अरञ्जितम्पि. पि-सद्देन रञ्जितनीलपीतादिकम्पि अनादिण्णकप्पम्पीति. आदिण्णो कप्पो यस्स नत्थीति तं अनादिण्णकप्पम्पि. पि-सद्देन आदिण्णकप्पम्पि.

ननु च ‘‘न भिक्खवे सब्बनीलकानि चीवरानि धारेतब्बानी’’तिआदिना (महाव. ३७२) सब्बनीलकसब्बपीतकसब्बलोहितकचीवरानि सामञ्ञेन पटिक्खित्तानीति कथमिदं चीवरचतुक्कं सदसादिकं वट्टति, कथञ्च अनादिण्णकप्पम्पि वट्टतीति? वुच्चते – ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु कुसचीरं निवासेत्वा’’तिआदिना उप्पन्नवत्थूसु (महाव. ३७१) ‘‘न भिक्खवे कुसचीरं…पे… तित्थियद्धजो धारेतब्बो. यो धारेय्य, आपत्ति थुल्लच्चयस्सा’’तिआदिना (महाव. ३७१) उप्पन्नवत्थुवसेनेव निवासनपारुपनसङ्खातधारणस्स पटिक्खित्तत्ता च तत्थेव अट्ठकथायञ्च (महाव. अट्ठ. ३७२) ‘‘सब्बनीलकादीनि रजनं धोवित्वा पुन रजित्वा धारेतब्बानि, न सक्का चे होन्ति धोवितुं, पच्चत्थरणानि वा कातब्बानि, दुपट्टचीवरस्स वा मज्झे दातब्बानि, अच्छिन्नदसदीघदसानि दसा छिन्दित्वा धारेतब्बानि, कञ्चुकं लभित्वा फालेत्वा रजित्वा परिभुञ्जितुं वट्टति, वेठनेपि एसेव नयो’’ति निवासनपारुपनवसेनेव धारणपरिभोगानं वुत्तत्ता च दुब्बण्णकरणसिक्खापदे (पाचि. अट्ठ. ३६८) ‘‘यं निवासेतुं वा पारुपितुं वा सक्का होति, तदेव चीवरन्ति वेदितब्ब’’न्ति पञ्चन्नंयेव कप्पबिन्दुनो अनुञ्ञातत्ता च तिचीवरकण्डुप्पटिच्छादिवस्सिकसाटिकसङ्खातानि पञ्च चीवरानि कायपरिहारियानेव अदसानि असब्बनीलकादीनि कप्पियरजनरजितानि आदिण्णकप्पानियेव होन्ति, न नियमेन निवत्तितानि परानि चत्तारीति चीवरचतुक्कमेव सदसादिकं अनादिण्णकप्पम्पि वट्टतीति.

५१. सेसचीवरपञ्चकं अदसंयेव रजितंयेव आदिण्णकप्पंव कप्पतीति योजना. रजितन्ति कप्पियरजनेन रजितं. निसीदनस्स यथावुत्तेनत्थेन सब्बत्थ अदसत्थं निसेधेतुं ‘‘सदसंव निसीदन’’न्ति वुत्तं. सति हि सम्भवे ब्यभिचारे च विसेसनं सात्थकं होति.

५२. इदानि अनधिट्ठिते अनिस्सट्ठे च का पवत्तीति तं दस्सेतुं ‘‘अनधिट्ठित’’न्तिआदिमाह. तत्थ अनधिट्ठितन्ति तिचीवरादिवसेन अनधिट्ठितं. अनिस्सट्ठन्ति यस्स कस्सचि दानलक्खणेन अदिन्नं. विकप्पेत्वा परिभुञ्जयेति वक्खमाननयेन एकबहुभावं, सन्निहितासन्निहितभावञ्च सल्लक्खेत्वा विकप्पेत्वा पच्चुद्धरित्वा परिभुञ्जेय्य. वक्खमाननयेन पन विञ्ञायतीति ‘‘पच्चुद्धरित्वा’’ति न वुत्तं.

इदानि ‘‘विकप्पेत्वा’’ति वुत्तं कीदिसं तं हेट्ठिमन्तेन विकप्पियन्ति आह ‘‘हत्था’’तिआदि. तत्थ हत्थो दीघेन यस्स तं हत्थदीघं. ततोति तस्मा हत्थतो. उपड्ढो हत्थस्स दुतियो भागो विदत्थिसङ्खातो वित्थारेन यस्स तं उपड्ढवित्थारं.

५३. इदानि यथावुत्तविधानं तेचीवरिकस्सेव वसेन, अपरो पन अञ्ञथा पटिपज्जतीति तं दस्सेतुं ‘‘तिचीवरस्सा’’तिआदिमाह . तत्थ नामेनाधिट्ठितानि तीणि चीवरानि एतस्साति तिचीवरो. तस्स विनयतेचीवरिकस्साति अत्थो, न परिक्खारचोळनामेन अधिट्ठितचीवरस्स. विनयतेचीवरिकस्स पन उदोसितसिक्खापदे वुत्तपरिहारो नत्थि. परिक्खारचोळियोति परिक्खारचोळमस्स अत्थीति णिकेन य-कारो. सब्बन्ति सकलं नवविधम्पि चीवरं. तथा वत्वाति एकबहुभावं, सन्निहितासन्निहितभावञ्च ञत्वा ‘‘इमं परिक्खारचोळं अधिट्ठामी’’तिआदिना वत्वा. अधिट्ठतीति अधिट्ठाति.

५४. अधिट्ठितचीवरं पन परिभुञ्जतो कथं अधिट्ठानं विजहतीति तं दस्सेन्तो ‘‘अच्छेदा’’तिआदिमाह. तत्थ अच्छेदो च विस्सज्जनञ्च गाहो च विब्भमो चाति द्वन्दो. अच्छेदो नाम चोरादीहि अच्छिन्दित्वा गहणं. विस्सज्जनं परेसं दानं. गाहो विस्सासेन गहणं. विब्भमो सिक्खं अप्पच्चक्खाय गिहिभावूपगमनं. तदापि तस्स अञ्ञस्स दाने विय चीवरस्स निरालयभावेन पन परिच्चागोति. टीकायं पन भादिसो भिक्खुयेवाति अधिट्ठानं न विजहतीति अत्थं विकप्पेत्वा भिक्खुनिया गिहिभावूपगमनं वुत्तं, तं न गहेतब्बं, कारणं पनेत्थ अम्हाकं गरूहियेव सारत्थदीपनियं (सारत्थ. टी. २.४६९) ‘‘भिक्खुनिया ‘हीनायावत्तनेना’ति विसेसेत्वा अवुत्तत्ता भिक्खुनिया हि गिहिभावूपगमने अधिट्ठानविजहनं विसुं वत्तब्बं नत्थि तस्सा विब्भमनेनेव अस्समणीभावतो’’ति वुत्तं. ननु च भिक्खुनो अप्पच्चक्खातसिक्खस्स गिहिभावूपगमनेन अधिट्ठानविजहनेन निरालयभावो कारणभावेन वुत्तो, एवं सति परिवत्तलिङ्गस्स नत्थि निरालयभावोति कथमस्स अधिट्ठानं विजहतीति? सच्चमेतं, तथापि बुद्धमतञ्ञूहि अट्ठकथाचरियेहि अट्ठकथायं (पारा. अट्ठ. १.६९) ‘‘यं पनस्स भिक्खुभावे अधिट्ठितं तिचीवरञ्च पत्तो च, तं अधिट्ठानं विजहति, पुन अधिट्ठातब्ब’’न्ति वुत्तत्ता नत्थेत्थ दोसोति.

मारणलिङ्गसिक्खाति उत्तरपदलोपेन उपचारेन वा लिङ्गपरिवत्तनं सिक्खापच्चक्खानञ्च ‘‘लिङ्गसिक्खा’’ति च वुत्तं. इति एते अट्ठ सब्बेसु नवसु चीवरेसु अधिट्ठानस्स वियोगो विप्पवासो, तस्स कारणा होन्तीति पाठसेसो. तिचीवरस्स पन न केवलं इमेयेव अट्ठ, विनिविद्धछिद्दञ्च अधिट्ठानवियोगकारणन्ति लिङ्गवचनञ्च परिवत्तेत्वा योजेतब्बं. तत्थ अब्भन्तरे एकस्सपि तन्तुनो अभावेन विनिविद्धं विनिविज्झित्वा गतछिद्दंकनिट्ठङ्गुलिनखपिट्ठिप्पमाणं विनिविद्धछिद्दं. तत्थ सङ्घाटिया च उत्तरासङ्गस्स च दीघन्ततो विदत्थिप्पमाणस्स, तिरियन्ततो अट्ठङ्गुलप्पमाणस्स, अन्तरवासकस्स पन दीघन्ततो विदत्थिप्पमाणस्सेव तिरियन्ततो चतुरङ्गुलप्पमाणस्स पदेसस्स ओरतो छिद्दं अधिट्ठानं भिन्दति, सूचिकम्मं कत्वा पुन अधिट्ठातब्बं. सूचिकम्मं करोन्तेन च छिन्दित्वा दुब्बलट्ठानापनयनेन छिद्दं अदस्सेत्वा कातब्बं.

५५. इदानि अकप्पियानि दस्सेतुं ‘‘कुसा’’तिआदि वुत्तं. तत्थ कुसा च वाका च फलकानि च, तेसं चीरानि कुस…पे… चीरानि. तत्थ कुसेन गन्थेत्वा कतं कुसचीरं. तथा वाकेन गन्थेत्वा कतं वाकचीरं, तापसानं वक्कलं. फलकसण्ठानानि फलकानि सिब्बित्वा कतं फलकचीरं. केसवालजन्ति केसेहि च वालेहि च जातं वायितं कम्बलन्ति सम्बन्धो. उलूकपक्खाजिनक्खिपेति उलूकानं कोसियसकुणानं पक्खं पक्खेन कतं निवासनञ्च अजिनक्खिपं सलोमं सखुरं अजिनमिगानं चम्मञ्च धारयतो थुल्लच्चयन्ति सम्बन्धो.

५६. कदलेरकक्कदुस्सेसूति कदलियो च एरको च अक्को च, तेसं दुस्सानि वत्थानि, तेसु चेव मकचिवाकेहि कते पोत्थके चापि दुक्कटं. निमित्तत्थे चेतं भुम्मं. कदलिदुस्सादिसद्देन तंधारणमधिप्पेतं, तस्मा तंधारणनिमित्तं दुक्कटं होतीति अत्थो. एवं सब्बत्थ. ‘‘नीलको चा’’तिआदिना द्वन्दो. सब्बा नीलक…पे… कण्हकाति कम्मधारयो. नीलादिवण्णयोगेन वत्थं नीलादि. नीलकं उमापुप्फवण्णं. मञ्जेट्ठं मञ्जेट्ठिकवण्णं. पीतं कणिकारपुप्फवण्णं. लोहितं जयसुमनपुप्फवण्णं. कण्हकं अद्दारिट्ठकवण्णं. सब्ब-सद्दो पनेत्थ पच्चेकं योजेतब्बो.

५७. महा…पे… रत्तेति महारङ्गो च महानामरङ्गो च, तेहि रत्ते. एत्थापि पुन सुय्यमानं सब्बसद्दमनुवत्तियं, ‘‘सब्बमहारङ्गरत्ते’’तिआदिना अत्थो वेदितब्बो. इमिना च असब्बनीलकादि कप्पियरजनरजितं परिभुञ्जन्तस्स नत्थि दोसोति दीपेति. तत्थ महारङ्गो सतपदिपिट्ठिवण्णो. महानामरङ्गो सम्भिन्नवण्णो, सो पन पण्डुपलासवण्णो होति, पदुमवण्णोतिपि वदन्ति. तिरीटकेति तं नामक रुक्खतचे. अच्छिन्नदीघदसकेति सब्बसो अच्छिन्नत्ता अच्छिन्ना च मज्झे छिन्नत्ता दीघा च सा दसा च वत्थकोटि यस्साति अञ्ञपदत्थसमासो. फलपुप्फदसेति अञ्ञमञ्ञं संसिब्बित्वा कता फलसदिसा दसा ‘‘फला’’ति वुच्चन्ति, केतकादि पुप्फसदिसानि ‘‘पुप्फानी’’ति च, फला च पुप्फा च दसा यस्स, फलसदिसे दसे, पुप्फसदिसे दसे चाति अत्थो. वेठनेति सीसवेठने. तथाति इमिना सब्बनीलकादीसु दुक्कटं अतिदिसति. सब्बन्ति कुसचीरादिकं सकलं. अच्छिन्नं चीवरं यस्स सो लभतीति सम्बन्धो.

चीवरनिद्देसवण्णना निट्ठिता.

४. रजननिद्देसवण्णना

५८. मूलञ्च खन्धो च तचो च पत्तञ्च फलञ्च पुप्फञ्च, तेसं पभेदोति छट्ठीतप्पुरिसो. अथ वा पभेद-सद्दस्स कम्मसाधनत्ते तानियेव पभेदोति कम्मधारयो, ततो. रजन्ति एतेहीति रजनानि, मूलादीनि. ‘‘अनुजानामि, भिक्खवे, छ रजनानि मूलरजन’’न्तिआदिना (महाव. ३४४) भगवता अनुञ्ञातत्ता वुत्तं ‘‘रजना छप्पकारानि, अनुञ्ञातानि सत्थुना’’ति.

५९. मूलेति मूलरजने हलिद्दिं विवज्जिय सब्बं लब्भन्ति सम्बन्धो. एवं सब्बत्थ. मञ्जेट्ठि च तुङ्गहारको चाति द्वन्दो. अल्लि-सद्देन नीलि-सद्देन च तेसं गच्छजातीनं पत्तानि गहितानि उपचारेन, तथा लोद्द-सद्देन कण्डुल-सद्देन च तचो, कुसुम्भ-सद्देन किं सुक-सद्देन च पुप्फानि. तेनेव च तानि नपुंसकानि. तुङ्गहारको नाम एको कण्टकरुक्खो, तस्स हरितालवण्णं खन्धरजनं होति. अल्लिपत्तेन एकवारं गिहिपरिभुत्तं रजितुं वट्टति. फलरजने सब्बम्पि वट्टति.

रजननिद्देसवण्णना निट्ठिता.

५. पत्तनिद्देसवण्णना

६०. अयोपत्तो नाम अयसा काळलोहेन निब्बत्तो पत्तो. जातिया उक्कट्ठादीनं सामञ्ञवसेन. पमाणतोति परिच्छेदतो. तयो पत्ताति पाठसेसो.

६१. ‘‘मगधेसू’’ति वत्तब्बे मगधेति वचनविपल्लासेन वा ‘‘पच्चासा सती’’तिआदीसु विय सु-सद्दलोपेन वा वुत्तं. नाळिद्वयतण्डुलसाधितन्ति एत्थ मगधापेक्खोपि नाळि-सद्दो द्वय-सद्देन समासो होति गम्मकत्ताति नाळिया द्वयं नाळिद्वयं. तत्थ मगधनाळि नाम अड्ढतेरसपला होति. एत्थ च अड्ढतेरसपलानि मासानन्ति वदन्ति. नाळिद्वयेन पमिता तण्डुला सुकोट्टितपरिसुद्धा अनुपहतपुराणसालितण्डुला नाळिद्वयतण्डुला, तेहि साधितं पचितन्ति अत्थो. ओदनन्ति सम्मा सम्पादितं अवस्सावितोदनं. सूपन्ति ओदनस्स चतुत्थभागप्पमाणं नातिघनं नातितनुकं हत्थहारियं सब्बसम्भारसङ्खतं मुग्गसुपं. ब्यञ्जनञ्च तदूपियन्ति तस्स ओदनस्स उपियं अनुरूपं याव चरिमालोपप्पहोनकं मच्छमंसादिब्यञ्जनञ्च उक्कट्ठो गण्हातीति सम्बन्धो.

६२. तस्साति यथावुत्तओदनादिनो. उपड्ढोति उपड्ढं नाळिकोदनादि अस्स अत्थीति उपड्ढो. एव-कारेन अतिरेकं निवत्तेति. ततोति यथावुत्तनाळिकोदनादितो. उक्कट्ठतो उक्कट्ठो च ओमकोमको च अपत्तोति योजना. ओमकतो ओमको ओमकोमको. इमिना पुन पत्तद्वयदस्सनेन पमाणतो तयोपि पत्ता विभागतो नव होन्तीति दीपेति. तत्थ यस्मिं मगधनाळिद्वयतण्डुलोदनादिकं सब्बम्पि वड्ढनपक्खे ठितं पक्खित्तं सचे पत्तस्स मुखवट्टिया हेट्ठिमराजिसमं तिट्ठति, सुत्तेन वा हीरेन वा छिन्दन्तस्स सुत्तस्स वा हीरस्स वा हेट्ठिमन्तं फुसति, अयं उक्कट्ठो नाम पत्तो. सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं उक्कट्ठोमको नाम पत्तो. सचे तं राजिं न सम्पापुणाति अन्तोगतमेव, अयं उक्कट्ठुक्कट्ठो नाम पत्तो. ‘‘एकं नाळिकोदनादि सब्बम्पि पक्खित्तं वुत्तनयेनेव हेट्ठिमराजिसमं तिट्ठति, अयं मज्झिमो नाम पत्तो’’तिआदिना मज्झिममज्झिमोमकमज्झिमुक्कट्ठा च ‘‘यत्थ उपड्ढनाळिकोदनादि सब्बम्पि पक्खित्तं हेट्ठिमराजिसमं तिट्ठति , अयं ओमको नाम पत्तो’’तिआदिना ओमकओमकोमकओमकुक्कट्ठा च पत्ता उक्कट्ठे वुत्तनयेनेव वेदितब्बा. तेसु द्वे अपत्ता भाजनपरिभोगेन परिभुञ्जितब्बा, नाधिट्ठानूपगा, न विकप्पनूपगा.

६३. कप्पो सको अतिरेकपत्तो दसाहपरमं धारेय्याति योजना. तत्थ कप्पोति कप्पियो. सकोति अत्तनो सन्तको. कप्पियत्ता पन अत्तसन्तकत्ता च सत्तन्नम्पि अधिट्ठानविकप्पनूपगता वेदितब्बा. तत्थ अयोपत्तो पञ्चहि पाकेहि, मत्तिकापत्तो द्वीहि पाकेहि पक्को अधिट्ठानूपगो च विकप्पनूपगो च, तथा उभोपि काकणिकमत्तस्सापि मूलस्स अनवसेसेत्वा दिन्ने, सब्बसो अत्तसन्तकत्ते विञ्ञाते च अधिट्ठानविकप्पनूपगाति दट्ठब्बं. अतिरेकपत्तोति अनधिट्ठिताविकप्पितताय अतिरेकपत्तो. अधिट्ठानपच्चुद्धारा पनेत्थ चीवरे वुत्ताव. विकप्पेन्तेन पन पत्तानं एकबहुभावं, सन्निहितासन्निहितभावञ्च ञत्वा ‘‘इमं पत्त’’न्ति वा ‘‘इमे पत्ते’’ति वा ‘‘एतं पत्त’’न्ति वा ‘‘एते पत्ते’’ति वा वत्वा ‘‘तुय्हं विकप्पेमी’’ति वत्तब्बं. सम्मुखादिभेदो पनेत्थ चीवरे वक्खमाननयेन वेदितब्बो. दसाहपरमन्ति दस अहानि परमो परिच्छेदो अस्साति दहाहपरमो, कालो, तं. अच्चन्तसंयोगे उपयोगवचनं. धारेय्योति परिभोगवसेन धारेतब्बो. तस्मिंकाले अतिनामिते पत्तो निस्सग्गियो होतीति योजना. अतिनामितेति अतिक्कामिते निस्सग्गियो होति, एकादसे अरुणुग्गमने सङ्घस्स वा गणस्स वा पुग्गलस्स वा पदभाजनीये (पारा. ६०२) वुत्तनयेन पत्तो निस्सज्जितब्बो होति, तथा सति पाचित्तियापत्ति चस्स होतीति अधिप्पायो.

६४. ‘‘अच्छेदा’’तिआदि चीवरे वुत्तनयत्ता उत्तानमेव. अयं पन विसेसो – मरणुद्धटाति उद्धरणं उद्धळं, पच्चुद्धारो. मरणञ्च उद्धटञ्च मरणुद्धटा, तस्मा. छिद्देनाति येन कङ्गुसित्थं निक्खमति चेव पविसति च, तेन मुखवट्टितो हेट्ठा द्वङ्गुलछिद्देन. पत्ताधिट्ठानमुज्झतीति पत्तो अधिट्ठानं उज्झति विस्सज्जति.

६५. इदानि ‘‘पत्त’’न्तिआदिना अञ्ञथा परिहरणे दुक्कटं दस्सेति. तत्थ सोदकं पत्तं न पटिसामेय्याति योजना. न पटिसामेय्याति गुत्तट्ठाने न निक्खिपेय्य, ‘‘सोदकं पत्तं उण्हे न च ओतपे’’तिआदिना च योजनीयं. न च ओतपेति नेव ईसकं तापेय्य. न निदहेति निरुदकं कत्वापि भुसं न निदहेय्य, वोदकं कत्वा ईसकं तापेय्यातिपि ब्यतिरेकत्थो. भूम्या न ठपेति खराय भूमिया न ठपेय्य. यत्थ पन वण्णो न दुस्सति, एवरूपाय मत्तिकाय परिभण्डकताय भूमिया वा तथारूपाय एव वालिकाय वा निक्कुज्जित्वा उक्कुज्जित्वा ठपेतुं वट्टति. नो च लग्गयेति भित्तिखिलादीसु न ओलम्बेय्य.

६६. ‘‘मिड्ढन्ते वा’’तिआदिना वत्वा पत्तं ठपेतुं न च कप्पतीति योजेतब्बं. मिड्ढन्तेति आळिन्दकमिड्ढिकादीनं मिड्ढीनं अन्ते. सचे पन परिवत्तेत्वा तत्थेव पतिट्ठाति, एवरूपाय वित्थिण्णाय मिड्ढिया ठपेतुं वट्टति. परिभण्डन्ते वाति बाहिरपस्से कताय तनुकाय मिड्ढिकाय अन्ते वा. एत्थ वा-सद्दो समुच्चये, सो च पच्चेकं योजेतब्बो. अङ्के पन अंसबद्धकेन अंसकूटे लग्गेत्वा ठपेतुञ्च वट्टति. छत्तेपि भण्डकेन सद्धिं बन्धित्वा वा अट्टं कत्वा वा ठपेतुं वट्टति. मञ्चेपि अञ्ञेन सद्धिं बन्धित्वा ठपेतुं, अटनियं बन्धित्वा ओलम्बेतुं वट्टति.

६७. पत्तेन उच्छिट्ठोदकञ्च चलकट्ठिकञ्च न नीहरेय्याति सम्बन्धो. उच्छिट्ठोदकन्ति मुखविक्खालनोदकं. चलकानि च चब्बेत्वा अपविद्धामिसानि अट्ठिकानि मच्छमंसअट्ठिकानि च चलकट्ठिकं. पत्तं पटिग्गहं कत्वा हत्थं धोवितुम्पि हत्थधोतादि उदकम्पि पत्ते आकिरित्वा नीहरितुम्पि अनुच्छिट्ठं सुद्धपत्तं उच्छिट्ठहत्थेन गण्हितुम्पि न वट्टति. मच्छमंसफलाफलादीनि खादन्तो यं तत्थ अट्ठिं वा चलकं वा छड्डेतुकामो होति, तं पत्ते ठपेतुं न लभति. मुखतो नीहटं पन यं किञ्चि पुन अखादितुकामो पत्ते ठपेतुं न लभति. सिङ्गिवेरादीनि डंसित्वा पुन ठपेतुं लभति. पत्तहत्थोति पत्तो हत्थे यस्साति विग्गहो. ‘‘पत्तहत्थो, कवाट’’न्ति च उपलक्खणमेतं. यत्थ कत्थचि सरीरावयवे पन पत्तस्मिं सति येन केनचि सरीरावयवेन कवाटं पणामेतुं, घटिकं वा उक्खिपितुं, सूचिं वा कुञ्चिकाय अवापुरितुं न लभति. अंसकूटे पन पत्तं लग्गेत्वा यथासुखं अवापुरितुं लभति.

६८. भूमिया भूमिसम्बन्धी आधारको, तस्मिं दन्तवल्लिवेत्तादीहि कते वलयाधारके च एकदारुना कते दारुआधारके च बहूहि दण्डेहि कते दण्डाधारके च यत्थ ठपितो पत्तो यथा परिवत्तित्वा न परिपतति, तथा सुट्ठु सज्जिते तस्मिं पत्तस्सुपरि पत्तोति एवरूपे दुवे पत्ते ठपेय्याति पदत्थयोजना. भमकोटिसदिसो पन दारुआधारको तीहि दण्डकेहि बद्धो दण्डाधारको च एकस्सपि पत्तस्स अनोकासो, तत्थ ठपेत्वापि हत्थेन गहेत्वा निसीदितब्बं. भूमियन्ति कटसारकादिना अत्थताय भूमिया पन निक्कुज्जित्वा वा पटिकुज्जित्वा वा एकं पत्तं ठपेय्याति योजना.

६९. इदानि अकप्पियपत्ते दस्सेति ‘‘दारू’’तिआदिना. तत्थ सुवण्णमेव सोवण्णं. दारु च रूपियञ्च सोवण्णञ्च मणि च वेळुरियञ्च दारु…पे… वेळुरियानि, तेहि निब्बत्ता दारु…पे… मया. दीघो पन ‘‘वेळुरियामया’’ति गाथाबन्धसुखत्थं कतो. एवमुपरिपि तादिसं विञ्ञेय्यं. तत्थ इन्दनीलादि मणि नाम. कंसो च काचो च तिपु च सीसञ्च फलिका च तम्बलोहो चाति द्वन्दो, तेहि जाता कंस…पे… जा. तत्थ कंस-सद्देन वट्टलोहोपि सङ्गहितो. सेतं तिपु, कण्हं सीसं.

७०. छवसीसमयोति छवस्स मतमनुस्सस्स सीसं सीसकपालं, तेन निब्बत्तो छवसीसमयो. घटि च तुम्बञ्च, तेसं कटाहो, तेहि जाताति घटितुम्बकटाहजा. तत्थ घटीति घटोयेव. तुम्बं अलाबु. इति इमे सब्बे पत्ता अकप्पिया वुत्ता, दुक्कटवत्थुका च वुत्ताति योजना. तत्थ रूपियादीसु चतूसु सचे गिही भत्तग्गेसु सुवण्णतट्टकादीसु ब्यञ्जनं कत्वा उपनामेन्ति, आमसितुं न वट्टति. कंसकाचफलिकजानि पन तट्टकादीनि भाजनानि पुग्गलिकपरिभोगेनेव न वट्टन्ति, सङ्घिकपरिभोगेन वा गिहिविकटानि वा वट्टन्ति. घटितुम्बकटाहजा पन लभित्वा परिहरितुं न वट्टन्ति, तावकालिकं परिभुञ्जितुं वट्टन्ति.

पत्तनिद्देसवण्णना निट्ठिता.

६. थालकनिद्देसवण्णना

७१-२. दारु …पे… वेळुरियामया अकप्पिया, फलिकाकाचकंसजा थालका गिहिसन्तका सङ्घिका च कप्पिया, तुम्बघटिजा तावकालिका कप्पियाति सम्बन्धो. कप्पन्ति परिकप्पन्ति अविरोधिभावेनेवाति कप्पा, तथा कप्पिया. न कप्पा अकप्पा. सङ्घस्स इमे सङ्घिका. ताव-सद्दो अवधिम्हि. ताव भोजनावधिभूतो कालो एतासन्ति तावकालिका, भुञ्जित्वा छड्डेतब्बा, न परिहरितब्बाति अधिप्पायो.

थालकनिद्देसवण्णना निट्ठिता.

७. पवारणानिद्देसवण्णना

७३. येन इरियापथेन उपलक्खितो पञ्चन्नं भोजनानं यं किञ्चि भोजनं भुञ्जमानो अयं भिक्खु कप्पियानं पञ्चन्नं भोजनानं हत्थपासोपनीतानं पवारितो, ततो इरियापथतो अञ्ञेन इरियापथेन अनतिरित्तकं यावकालिकं भुञ्जेय्य चे, इमस्स पाचित्ति होतीति पदत्थयोजना. भुञ्जनत्थाय पटिग्गहणे पन दुक्कटं. तत्थ इरियाय कायिककिरियाय पथो पवत्तनूपायो इरियापथो, ठानगमननिसज्जनसयनानि. पवारेति पटिक्खिपतीति पवारितो, अथ वा पवारणं पटिक्खिपनं पवारितं, तमस्स अत्थीति पवारितो, कतप्पवारणो कतप्पटिक्खेपोति अत्थो, अथ वा परिवेसकेन वारीयतीति पवारितो पटिक्खेपितो. अनतिरित्तकन्ति यं पवारेत्वा आसना वुट्ठहन्तस्स ‘‘अलमेतं सब्ब’’न्ति एवं अतिरित्तकरणादीहि सत्तहि विनयकम्माकारेहि कप्पियं कतं, तञ्च ‘‘अज्ज वा यदा वा इच्छति, तदा खादिस्सती’’ति आहटं, गिलानातिरित्तञ्च अतिरित्तं अधिकन्ति वुच्चति, ततो अञ्ञं अनतिरित्तकं अनधिकन्ति अत्थो. कुसलं चित्तं पातेतीति पाचित्ति, तस्मा इत्थियं तिम्हि त-कारस्स च-कारे, द्वित्ते च पाचित्ति. यामकालिकं सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हतो आपत्ति दुक्कटस्स, अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्स.

७४. इदानि याय पवारिता, सा पञ्चङ्गसम्पन्नायेव पवारणा नाम होतीति दस्सेतुं ‘‘असन’’न्तिआदिमाह. तत्थ असनन्ति भुञ्जमानस्स भुञ्जनं. इमिना यं विप्पकतं भोजनं, तं दस्सेति. भोजनञ्चेवाति पवारणप्पहोनकं भोजनञ्चेव होतीति. अभिहारोति दायकस्स कायेन पवारणप्पहोनकस्स अभिहरणं, न वाचाय. समीपताति अड्ढतेय्यहत्थप्पमाणसङ्खाता समीपता च. एत्थ पन सचे भिक्खु निसिन्नो होति, आसनस्स पच्छिमन्ततो पट्ठाय, सचे ठितो, पण्हिअन्ततो पट्ठाय, सचे निपन्नो, येन पस्सेन निपन्नो, तस्स पारिमन्ततो पट्ठाय दायकस्स ठितस्स वा निसिन्नस्स वा निपन्नस्स वा ठपेत्वा पसारितहत्थं यं आसन्नतरं अङ्गं, तस्स ओरिमन्तेन परिच्छिन्दित्वा अड्ढतेय्यहत्थपासो वेदितब्बो. कायवाचापटिक्खेपोति तस्स अभिहटभोजनस्स अङ्गुलिचलनादिकायविकारेन वा ‘‘अल’’न्तिआदिना वचीविकारेन वा पटिक्खिपनं. इति इमेहि पञ्चहङ्गेहि पवारणा पकारयुत्तवारणा पञ्चअङ्गाति सम्बन्धो. पञ्च अङ्गानि यस्सा सा पञ्चअङ्गा.

७५. इदानि एतेसु ओदनादिपञ्चविधं भोजनं दस्सेत्वा तानि च पुन विभजित्वा दस्सेतुं ‘‘ओदनो’’तिआदि आरद्धं. तत्थ सालीति रत्तसालिआदिका सब्बापि सालिजाति. वीहीति सब्बापि वीहिनामिका वीहिजाति. कङ्गूति सेतरत्तकाळभेदा सब्बापि कङ्गुजाति. कुद्रूसो नाम काळकोद्रवो. वरको नाम सेतवण्णो कोद्रवो. यवगोधुमेसु पन भेदो नत्थि. एवं यथावुत्तानं सानुलोमानं सत्तन्नं धञ्ञानं भोज्जयागु चाति सम्बन्धो. भोज्जयागु चाति उण्हं वा सीतलं वा भुञ्जन्तानं भोजनकाले गहितट्ठाने ओधि पञ्ञायति, सा भोज्जयागु. -सद्देन ओदनो चाति सम्बन्धो , ओदनो नामाति अत्थो. सचे पन भत्ते उदककञ्जिकखीरादीनि आकिरित्वा ‘‘यागुं गण्हथा’’ति देन्ति, किञ्चापि तनुका होति, पवारणं जनेति. सचे पन उदकादीसु पक्खिपित्वा पचित्वा देन्ति, यागुसङ्गहमेव गच्छति. सचे पन तनुकायपि यागुया सासपमत्तम्पि मच्छमंसखण्डं वा न्हारु वा पक्खित्तं होति, पवारणं जनेति.

७६. सामाकादितिणं कुद्रूसके सङ्गहं गतं, वरकचोरको वरके सङ्गहं गतो, नीवारो चेव सालियं सङ्गहं गतोति योजना. सामाकादितिणन्ति सामाको आदि यस्स, तमेव तिणं तिणधञ्ञन्ति समासो.

७७. भट्ठधञ्ञमयोति खरपाकभज्जितेहि सत्तविधेहि धञ्ञेहि कोट्टेत्वा कतो, अन्तमसो चुण्णम्पि कुण्डकम्पि सत्तु नामाति अत्थो. समपाकभज्जितानं पन आतपसुक्खानं वा तण्डुलानं सत्तु वा कुण्डकानि एव वा न पवारेन्ति. यवेन सम्भवो उप्पत्ति अस्साति यवसम्भवो, कुम्मासो कुम्मासो नाम. मुग्गादीहि कतो पन पवारणं न जनेति. कप्पियो चाति कप्पियोयेव मंसो ‘‘मंसो’’ति वुत्तोति योजना. चाति अवधारणे. अकप्पियो पन पटिक्खिपितब्बोव. पटिक्खित्तोपि न पवारेति. उदके सम्भवो यस्स सो मच्छो नाम. द्वीसु पनेतेसु सचे यागुं पिवन्तस्स यागुसित्थमत्तेसुपि मच्छखण्डेसु वा मंसखण्डेसु वा एकं खादितं एकं हत्थे वा पत्ते वा होति, सो चे अञ्ञं पटिक्खिपति, पवारेति. द्वेपि खादितानि होन्ति, मुखे सासपमत्तम्पि अवसिट्ठं नत्थि, सचेपि अञ्ञं पटिक्खिपति, न पवारेति.

७८. इदानि ‘‘कीदिसं भुञ्जन्तो किन्ति वत्वा उपनीतं किं नाम निसेधेन्तो पवारेति नामा’’ति चोदनं मनसि निधायाह ‘‘भुञ्जन्तो’’तिआदि . तत्थ कप्पं वा अकप्पं वा पञ्चसु भोजनेसु यं किञ्चि भोजनं भुञ्जन्तो भिक्खु तन्नामेन तेसं पवारणाजनकभोजनानं नामेन वा ‘‘इम’’न्ति सामञ्ञेन वा वत्वा अभिहटं हत्थपासोपनीतं कप्पं कप्पियं यथावुत्तभोजनं निसेधयं निसेधयन्तो पवारेय्याति पदत्थसम्बन्धो. अयमेत्थ अधिप्पायो – येन चे अकप्पियमंसञ्च कुलदूसनवेज्जकम्मउत्तरिमनुस्सधम्मारोचनसादितरूपियादीहि निब्बत्तं अकप्पियभोजनञ्च तथा अञ्ञञ्च कप्पियं वा अकप्पियं वा एकसित्थमत्तम्पि अज्झोहटं होति, सो सचे पत्तमुखहत्थेसु यत्थ कत्थचि भोजने सति सापेक्खोव अञ्ञं हत्थपासे ठितेन ‘‘ओदनं गण्हथा’’तिआदिना पवारणप्पहोनकस्सेव नामेन वा ‘‘इम’’न्ति सामञ्ञवसेनेव वा कायेनेव अभिहटं वुत्तलक्खणं कप्पियमेव भोजनं केवलं वा मिस्सं वा कायेन वा वाचाय वा पटिक्खिपति पवारेतीति. ‘‘आकिर आकिर, कोट्टेत्वा कोट्टेत्वा पूरेही’’ति पन वत्तुं वट्टति.

७९-८०. इदानि ये पवारणं न जनेन्ति, ते दस्सेतुं ‘‘लाजा’’तिआदिमाह. तत्थ लाजा…पे… फलादीनि पवारणं न जनेन्तीति सम्बन्धो. लाजाति सालिआदीहि कता लाजा. तंसत्तुभत्तानीति तेहि लाजेहि कता सत्तु चेव भत्तानि च. गोरसोति गुन्नं रसो खीरादि. सुद्धखज्जकोति मच्छमंसेहि असम्मिस्सताय सुद्धखज्जको. सत्तुयो पिण्डेत्वा कतो अपक्को सत्तुगुळो पन सत्तुमोदकसङ्खातो पवारेति. तण्डुलाति समपाकभज्जितानं सालिआदीनं तण्डुला, भज्जिततण्डुला एव वा. भट्ठपिट्ठन्ति सुद्धं यं किञ्चि भज्जितं पिट्ठं. पुथुकाति सालिआदीनं पुथुका. पुथुका हि तन्तिआगमयुत्तिया विसुम्पि गय्हति, एकतोपि, तस्मा वुत्तावसेसानं पुथुकावेळुआदीनं भत्तन्ति च सम्बन्धो. वेळूति तेसं तण्डुला वुच्चन्ति. पुथुका च वेळु च, ते आदयो येसन्ति समासो. -सद्दो पनेत्थ सब्बत्थापि योजेतब्बो. आदि-सद्देन कन्दमूलफलानिपि गय्हन्ति. वुत्तावसेसानन्ति वुत्तेहि सत्तविधेहि धञ्ञेहि अवसेसानं. रसयागूति रसेहि पक्कमंसादीहि सम्मिस्सा यागु. रसोपि तादिसोव. सुद्धयागूति मंसादीहि अमिस्सा सुद्धयागु. फलादीनीति आदि-सद्देन कन्दादीनम्पि गहणं. अपि चाति निपातो, निपातसमुदायो वा समुच्चये, सो पच्चेकं योजेतब्बो.

८१. इदानि यस्मा सत्तहि विनयकम्माकारेहि यं अतिरित्तं अकतं, तत्थ पाचित्तियं वुत्तं, ब्यतिरेकतो अतिरित्तकते नत्थि, तस्मा अतिरित्तं करोन्तेन एवं कातब्बन्ति दस्सेन्तो ‘‘पवारितेना’’तिआदिमाह. तत्थ पवारितेन वुट्ठाय अतिरित्तं न कातब्बं, भोजनं अभुत्तेन च अतिरित्तं न कातब्बन्ति सम्बन्धो. भोजनन्ति पवारणप्पहोनकभोजनं. अभुत्तेनाति एकसित्थमत्तम्पि अभुत्ताविना. येन यंवा पुरे कतन्ति एत्थ च एव-सद्दो दीघं कत्वा निद्दिट्ठो, सो च अज्झाहटेन तं-सद्देन सम्बन्धीयति, तस्मा येन भिक्खुना यं भोजनं पुरे पुब्बे अतिरित्तं कतं, तेनेव तमेव अतिरित्तं न कातब्बन्ति योजेत्वा अत्थो वेदितब्बो. तस्मा कप्पियं कारेत्वा भुञ्जन्तस्स अञ्ञं आमिसं आकिरन्ति, तं सो पुन कातुं न लभति, तस्मिं भोजने करियमाने पठमकतेन सद्धिं कतं होतीति. अञ्ञस्मिं पन तेन वा अञ्ञेन वा कातुं वट्टति.

८२. ‘‘कप्पिय’’न्तिआदीनि ‘‘करोन्तो’’ति एतस्स कम्मपदानि. कप्पियञ्चेव गहितञ्चेव उच्चारितञ्चेव हत्थपासगञ्चेव यावकालिकं अतिरित्तं करोन्तो ‘‘अलमेतं सब्ब’’न्ति एवं भासतूति योजना. तत्थयं फलं वा कन्दमूलादि वा पञ्चहि समणकप्पेहि कप्पियं कतं, यञ्च कप्पियमंसं वा कप्पियभोजनं वा, एतं कप्पियं नाम. गहितन्ति भिक्खुना पटिग्गहितं. उच्चारितन्ति कप्पियं कारेतुं आगतेन भिक्खुना ईसकम्पि उक्खित्तं वा अपनामितं वा, तं पन अतिरित्तकारकेन ‘‘अलमेतं सब्ब’’न्ति वुत्तेन कातब्बं. हत्थपासगन्ति कप्पियं कारेतुं आगतेन हत्थपासं गतं. अतिरित्तं करोन्तोति ईदिसं चतुब्बिधाकारसम्पन्नं भोजनं अतिरित्तं करोन्तो पवारेत्वा आसना अवुट्ठितो वा अप्पवारेत्वापि सब्बथा भुत्तो वाति एवं दुविधविनयकम्माकारसम्पन्नो भिक्खु. अलमेतं सब्बन्ति एवं भासतूति अलमेतं सब्बं इति एवं भासतु. एवं सत्तविधं विनयकम्माकारं सम्पादेन्तो वचीभेदं कत्वा सकिम्पि एवं वदेय्याति अत्थो.

८३. कप्पियं करोन्तेन पन अनुपसम्पन्नस्स हत्थे ठितं न कातब्बं. तेनाह ‘‘न करे…पे… हत्थग’’न्ति. उपसम्पन्नतो अञ्ञो अनुपसम्पन्नो, तस्स हत्थे गतं अनुपसम्पन्नहत्थगं. पेसयित्वापीति सचे तत्थ अञ्ञो ब्यत्तो भिक्खु नत्थि, यत्थ अत्थि, तत्थ पेसयित्वापि. तं अतिरित्तकतं अकारको अतिरित्तकारकतो अञ्ञो सब्बो पवारितोपि अप्पवारितोपि भुञ्जितुं लब्भतेति सम्बन्धनीयं. पवारितेन पन मुखञ्च हत्थञ्च सोधेत्वा भुञ्जितब्बं.

पवारणानिद्देसवण्णना निट्ठिता.

८. कालिकनिद्देसवण्णना

८४. कालिकाति मज्झन्हिकपच्छिमयामसत्ताहयावजीवप्पवत्तिसङ्खातो कालो एतेसमत्थीति कालिका, सब्बेपि खज्जभोज्जलेय्यपेय्यसङ्खाता अत्था. ते पन गणनपरिच्छेदतो चत्तारो होन्ति. किं ते अप्पटिग्गहितापि सभावेनेव कालिकवोहारं लभन्ति, उदाहु अञ्ञथापीति आह ‘‘पटिग्गहिता’’ति, पटिग्गहितायेव ते यावकालिकादि कालिकवोहारलाभिनो, नो अञ्ञथाति अधिप्पायो. इदानि ते दस्सेति ‘‘यावकालिक’’न्तिआदिना. तत्थ अरुणुग्गमनतो याव ठितमज्झन्हिको, ताव परिभुञ्जितब्बत्ता याव मज्झन्हिकसङ्खातो कालो अस्साति यावकालिकं, पिट्ठखादनीयादिकं वत्थु, ठितमज्झन्हिकतो पट्ठाय तं परिभुञ्जितुं न सक्का, कालपरिच्छेदजाननत्थं कालत्थम्भो वा योजेतब्बो, कालन्तरे वा भत्तकिच्चं कातब्बं. याव रत्तिया पच्छिमसङ्खातो यामो, ताव परिभुञ्जितब्बतो यामो कालो अस्साति यामकालिकं. पटिग्गहेत्वा सत्ताहं निधेतब्बतो सत्ताहो कालो अस्साति सत्ताहकालिकं. ठपेत्वा उदकं अवसेसं सब्बम्पि पटिग्गहितं यावजीवं परिहरित्वा सति पच्चये परिभुञ्जितब्बतो जीवस्स यत्तको परिच्छेदो यावजीवं, तं अस्स अत्थीति यावजीविकं.

ननु च अञ्ञत्थ विय ‘‘यावजीविक’’न्ति एत्थ कालसुतिया अभावे कथं ‘‘चत्तारो कालिका’’ति युज्जतीति? युज्जति, सोगतानं खन्धविनिमुत्तस्सेव कालस्साभावतो जीवसङ्खातस्स जीवितिन्द्रियस्स खन्धसङ्गहितत्ता सोपि कालोयेवाति. ननु चेत्थ ‘‘यावकालिक’’न्तिआदिना निद्दिट्ठानेव ‘‘कालिका’’ति वुत्तानि, ‘‘कालिकानी’’ति वत्तब्बं सियाति? नेदमेवं विञ्ञेय्यं, ‘‘कालिक’’न्तिआदीनि वत्थुसम्बन्धेन वुत्तानि, ‘‘कालिका’’ति पन सामञ्ञन्तरवसेन अत्थसद्दसम्बन्धेन वुत्तन्ति नत्थि विरोधोति.

८५. इदानि तेसु ‘‘पिट्ठ’’न्तिआदिना यावकालिकं दस्सेति. तत्थ पिट्ठं मूलं फलन्ति पिट्ठखादनीयं मूलखादनीयं फलखादनीयञ्च . तत्थ सत्तन्नं ताव धञ्ञानं धञ्ञानुलोमानं अपरण्णानञ्च पिट्ठं पनसलबुजअम्बाटकधोततालपिट्ठादिकञ्चेति तेसु तेसु जनपदेसु पकतिआहारवसेन ०३ मनुस्सानं खादनीयभोजनीयकिच्चसाधकं पिट्ठं पिट्ठखादनीयं. ‘‘अधोतं तालपिट्ठं खीरवल्लिपिट्ठ’’न्तिआदिना गणियमानानं गणनाय अन्तो नत्थि, खादनीयभोजनीयकिच्चसाधकभावोयेव पनेतेसं लक्खणं, सुबहुं वत्वापि इमस्मिंयेव लक्खणे ठातब्बन्ति न वित्थारयाम. एवं सब्बत्थ. तम्बकतण्डुलेय्यादिमूलं मूलखादनीयं. पनसलबुजनाळिकेरादिफलं फलखादनीयं. खज्जन्ति सक्खलिमोदकादिपुब्बण्णापरण्णमयं खादनीयञ्च. गोरसोति खीरदधितक्कसङ्खातो गुन्नं रसो च. धञ्ञभोजनन्ति सानुलोमानं धञ्ञानं ओदनसत्तुकुम्माससङ्खातभोजनञ्च. टीकायं पन ‘‘सानुलोमानि सत्तधञ्ञानि च पञ्चविधभोजनञ्चा’’ति वुत्तं, तं न युत्तं, धञ्ञानं विसुं गहणे पयोजनाभावा, पयोजनसम्भवे च फलग्गहणेनेव तेसं गहणसम्भवतो.

यागुसूपप्पभुतयोति यागु च सूपञ्च, तं पभुति येसं तेति एते यावकालिका होन्तीति सम्बन्धो. एत्थ च पभुति-सद्देन मच्छमंससङ्खातं धञ्ञभोजनतो अवसिट्ठं भोजनञ्च पिट्ठमूलफलखादनीयतो अवसिट्ठं कन्दखादनीयं, मुळालखादनीयादिञ्च सङ्गण्हाति. तेसु दीघो च भिसकन्दादि वट्टो च उप्पलकण्डादि कन्दखादनीयं, पदुममूलादि च तंसदिसं एरकमूलादि च मुळालखादनीयं, तालादीनं कळीरसङ्खाता मत्थका मत्थकखादनीयं, उच्छुक्खन्धादयो नीलुप्पलादीनं दण्डक्खन्धकादि खन्धखादनीयं, तम्बकतण्डुलेय्यादीनं पण्णं पत्तखादनीयं, उच्छुतचोव एको सरसो तचखादनीयं, तम्बकसिग्गुपुप्फादि पुप्फखादनीयं, लबुजट्ठिपनसट्ठिआदिकं अट्ठिखादनीयं.

८६. ‘‘मधू’’तिआदिना यामकालिकं दस्सेति. मधु च मुद्दिका च सालूकञ्च चोचञ्च मोचञ्च अम्बञ्च जम्बु चाति द्वन्दो. मुद्दिका फलेपि इत्थियं, फले सेसा नपुंसके, ‘‘जम्बु’’ इति फलवाची नपुंसकसद्दन्तरं, ततो जातं मधुपानादि मधु…पे… जम्बुजं, तञ्च फारुसञ्च पानकन्ति योजना. तत्थ मधुजं पानं नाम मुद्दिकानं जातिरसं उदकसम्भिन्नं कत्वा कतपानं. तं अत्तना कतं पुरेभत्तमेव सामिसं निरामिसम्पि वट्टति. अनुपसम्पन्नेहि कतं लभित्वा पन पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्तं पन निरामिसमेव वट्टति. एस नयो सब्बपानेसु. मुद्दिकजं पानं नाम मुद्दिकानं उदके मद्दित्वा कतपानं. तथा सेसपानानि यथानुरूपं वेदितब्बानि, सालूकं रत्तुप्पलादीनं सालूकं. चोचं अट्ठिककदलिफलं. मोचं अनट्ठिकं. इमानि अट्ठ पानानि सीतानिपि आदिच्चपाकानिपि वट्टन्ति, अग्गिपाकानि पन न वट्टन्ति. तेनाह ‘‘नाग्गिसन्तत्त’’न्ति.

८७-८. अवसेसानि पन वेत्ततिन्तिणिकमातुलुङ्गकपित्थकरमन्दादिखुद्दकफलपानानि अट्ठपानगतिकानेव. तेनाह ‘‘सानुलोमानि धञ्ञानि, ठपेत्वा फलजो रसो’’ति. एकस्स पन वक्खमानानञ्च ‘‘पुप्फरसो’’तिआदीनं ‘‘सीतोदमद्दितादिच्चपाको वा यामकालिको’’ति इमिना सम्बन्धो वेदितब्बो. तालनाळिकेरपनसलबुजअलाबुकुम्भण्डपुस्सफलतिपुसएळालुकफलानीति नव महाफलानि, सब्बञ्च अपरण्णं सत्तधञ्ञानि अनुलोमेन्तीति सह अनुलोमेहीति सानुलोमानि. सानुलोमधञ्ञानं पन रसो यावकालिको. ‘‘सानुलोमानि धञ्ञानी’’ति फलानि विञ्ञायन्ति. फलसुतिया ‘‘सेसफलजो’’ति वत्तब्बे गम्यमानत्ता न वुत्तं. मधुकपुप्फमञ्ञत्राति मधुकपुप्फं ठपेत्वा. पक्कडाकजन्ति पक्केहि यावकालिकेहि डाकेहि जातं रसं. सीतमुदकं सीतोदं, खीरोदे विय सीतोदे मद्दितोति तप्पुरिसो. आदिच्च-सद्दो आतपे वत्तति उपचारतोति आदिच्चे पाको यस्साति समासो.

८९. सत्ताहकालिकं दस्सेति ‘‘सप्पी’’तिआदिना. तत्थ सत्ताहकालिकाति यथावुत्तानि सप्पिआदीनि सत्ताहकालिकानि. इदानि सप्पिआदीनि विभजति ‘‘सप्पी’’तिआदिना. तत्थ येसं गोमहिं सादीनं मंसं कप्पति, तेसं सप्पि सप्पि नामाति ‘‘सप्पी’’तिआदिना सप्पिलक्खणमाह. अकप्पियमंससप्पिनोपि कप्पियसम्भवे तत्थ सत्ताहातिक्कमे दुक्कटस्स वक्खमानत्ता निस्सग्गियवत्थुमेव चेत्थ दस्सेतुं ‘‘येसं मंसमवारित’’न्ति वुत्तं. खीरादीसु हि तेसमकप्पियं नाम नत्थि. नवनीतस्स सप्पिसदिसताय नवनीतलक्खणं विसुं न वुत्तं. उपरि सप्पिपिण्डं ठपेत्वा सीतलपायासं देन्ति, यं पायासेन असंसट्ठं, तं सत्ताहकालिकं, मिस्सितं पन आदिच्चपाकं कत्वा परिस्सावितं, तथा खीरं पक्खिपित्वा पक्कतेलम्पि, तेसु नवनीतं नाम नवुद्धटं. तेन कतं पन सप्पि.

९०. तिला च वसा च एरण्डानि च मधुकानि च सासपा चाति द्वन्दो. तेहि सम्भवो यस्साति बाहिरत्थो, तं तेलं नामाति अत्थो. खुद्दा खुद्दमधुमक्खिका च भमरा च खुद्दभमरं, खुद्दजन्तुकत्ता नपुंसकेकवचनं. मधुं करोन्तीति मधुकरियो, ता एव मक्खिका मधुकरिमक्खिका, खुद्दभमरमेव मधुकरिमक्खिकाति कम्मधारयो. ताहि कतं मधु मधु नामाति अत्थो. टीकायं पन विसुं मधुकरी-सद्दं विकप्पेत्वा ‘‘दण्डकेसु मधुकरा मधुकरिमक्खिका नामा’’ति वुत्तं. मधुपटलं वा मधुसित्थकं वा सचे मधुना मक्खितं, मधुगतिकमेव. तुम्बलकानं चीरिकानञ्च निय्याससदिसं मधु पन यावजीविकं. रसो निक्कसटो आदि यस्सा सा रसादि. आदि-सद्देन फाणितादीनं गहणं, सा उच्छुविकति. पक्काति अवत्थुकपक्का वा, फाणितं फाणितं नामाति अत्थो. सीतूदकेन कतमधुकपुप्फफाणितं पन फाणितगतिकमेव. अम्बफाणितादीनि यावकालिकानि. एतानि यथावुत्तानि सप्पिआदीनि पुरेभत्तं सामिसपरिभोगेनापि, पच्छाभत्ततो पट्ठाय पन तानि च पच्छाभत्तं पटिग्गहितानि च सत्ताहं निदहित्वा निरामिसपरिभोगेन परिभुञ्जितब्बानि.

९१. इदानि ओदिस्स अनुञ्ञातवसाय पाकतो विभागं दस्सेत्वा ततो सप्पिआदीनं दस्सेतुं ‘‘सवत्थू’’तिआदिमाह. तत्थ पुरेभत्तं सामं वा अत्तना एव. वा-सद्देन परेहि वा. अमानुसा मनुस्सवसारहिता. वसा अच्छादीनं अकप्पियानं, सूकरादीनं कप्पियानञ्च सत्तानं वसा. सवत्थुपक्का सत्ताहकालिका होतीति सेसो. सवत्थुपक्काति सवत्थुकं कत्वा पक्का. अयमेत्थ अधिप्पायो – सचे पन वसं पुरेभत्तं पटिग्गहेत्वा पचित्वा तेलं परिस्सावितं सत्ताहानि निरामिसपरिभोगेन परिभुञ्जितब्बं. अथ परेहि कतं पुरेभत्तं पटिग्गहितं, पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय निरामिसमेव, नो चे, दुक्कटं होतीति. कारिये कारणोपचारेन पनेत्थ ‘‘वसा’’ति तेलमेव वुत्तं, वसा पन यावकालिकाव.

टीकायं पन वसाय ‘‘सत्ताहकालिके आगतट्ठानं नत्थीति वदन्ती’’ति वत्वा ‘‘तं उपपरिक्खितब्ब’’न्ति वसाय सत्ताहकालिकत्तमासंकियं वुत्तं. किमेत्थ उपपरिक्खितब्बं? भेसज्जं अनुजानता भगवता ‘‘यानि खो पन तानि गिलानानं भिक्खूनं पटिसायनीयानि भेसज्जानि, सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं, तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानी’’ति (पारा. ६२२) सप्पिआदीनमेव सत्ताहकालिकत्तं वुत्तं. भेसज्जक्खन्धकेपि ‘‘अनुजानामि, भिक्खवे, तानि पञ्च भेसज्जानि पटिग्गहेत्वा कालेपि विकालेपि परिभुञ्जितु’’न्ति (महाव. २६०) तानि पञ्चेव ‘‘भेसज्जानी’’ति वत्वा तेलं नियमतो ‘‘अनुजानामि, भिक्खवे, वसानि भेसज्जानि अच्छवसं मच्छवसं सुसुकावसं सूकरवसं गद्रभवसं काले पटिग्गहितं काले निप्पक्कं काले संसट्ठं तेलपरिभोगेन परिभुञ्जितु’’न्ति (महाव. २६२) वुत्तं. भेसज्जसिक्खापदट्ठकथायञ्च (कङ्खा. अट्ठ. भेसज्जसिक्खापदवण्णना) ‘‘ठपेत्वा मनुस्सवसं अञ्ञं यं किञ्चि वस’’न्तिआदिना वसातेलस्स विधानं दस्सेत्वा ‘‘अञ्ञेसं यावकालिकवत्थूनं वत्थुं पचितुं न वट्टतियेवा’’ति वदता अट्ठकथाचरियेन यावकालिकेसु वसं ठपेत्वा अञ्ञेसं यावकालिकवत्थूनं वत्थुं पचितुं न वट्टतीति अयमेत्थ अत्थो दीपितोति वसा ‘‘यावकालिकायेवा’’ति विञ्ञायतीति को एत्थ सुखुमो नयोति.

अञ्ञेसं वसातेलतो परेसं यावकालिकवत्थूनं येसं तेसं यावकालिकवत्थूनं सप्पिआदीनं वत्थुं यावकालिकसङ्खातं खीरादिकं न पचेति सम्बन्धो. अयमेत्थ अधिप्पायो – यथा सत्ताहपरिभोगत्थाय वसं काले पटिग्गहेत्वा काले पचितुं वट्टति, न एवं सप्पिआदीनं वत्थुभूतं खीरादियावकालिकं, तं पन सत्ताहपरिभोगत्थाय कालेपि न वट्टति. तानि हि यदि तं पटिग्गहेत्वा सयं कतानि, पच्छाभत्ततो पट्ठाय न वट्टन्ति सवत्थुकप्पटिग्गहितत्ता, सामिसं न वट्टन्ति सामंपक्कत्ता, पुरेभत्तम्पि न वट्टन्ति यावकालिकवत्थुतो विवेचितत्ता. परेहि कतानि पन पुरेभत्तं सामिसम्पि वट्टन्ति अत्तना अपक्कत्ता. यावजीविकानि तु सासपमधुकएरण्डअट्ठीनि तेलकरणत्थं पटिग्गहेत्वा तदहेव कतं तेलं सत्ताहकालिकं, दुतियदिवसे कतं छाहं वट्टति, एवं याव सत्तमदिवसे कतं तदहेव वट्टति, उग्गते अरुणे निस्सग्गियं , अट्ठमे दिवसे अनज्झोहरणीयं, उग्गहितेन येन केनचि वत्थुना कतसदिसं होति. तेलत्थाय पटिग्गहितसासपादीनं सत्ताहातिक्कमेन दुक्कटं. निब्बत्तितं सप्पि वा नवनीतं वा कालेपि विकालेपि पटिग्गहेत्वा पचितुं वट्टति. तं पन तदहु पुरेभत्तम्पि सामिसं न वट्टति, संसग्गतो यावकालिकम्पि सामंपक्कं सियाति निरामिसं पन सत्ताहम्पि वट्टति.

९२. इदानि ‘‘हलिद्दि’’न्तिआदिना यावजीविकं दस्सेति. तत्थ ‘‘हलिद्दि नाम निसा’’तिआदिना वुच्चमानेपि परियायवचने सम्मोहो सियाति न तंवचनेन भुसं सम्मोहयिस्साम, तस्मा तानि उपदेसतोव वेदितब्बानि. तत्थ ‘‘हलिद्दि’’न्ति बिन्दुआगमेन वुत्तं. उपचारेन तु मूलादीनि हलिद्दादिसद्देन वुत्तानि. ता हलिद्दादयो केचि इत्थिलिङ्गायेव. मूलफले वचत्तञ्च…पे… भद्दमुत्तञ्च अतिविसाति पदच्छेदो. पञ्चमूल-सद्देन चूळपञ्चमूलमहापञ्चमूलानि गहितानि. आदि-सद्देन वजकलिमूले जरट्ठन्ति एवमादीनं सङ्गहो.

९३-५. गोट्ठफलन्ति मदनफलन्ति वदन्तीति. तीणि फलानि यस्सं सङ्गहितं सा तिफला. एरण्डकादीनन्ति आदि-सद्देन जातिरुक्खादीनं गहणं. सुलसादीनं पण्णन्ति सम्बन्धो. आदि-सद्देन असोकादीनं गहणं. सूपेय्यपण्णन्ति तम्बकतण्डुलेय्यादिसूपयोग्गपण्णं. उच्छुनिय्यासं ठपेत्वा सब्बो निय्यासो च सरसं उच्छुजं तचञ्च ठपेत्वा सब्बो तचो चाति सम्बन्धो. तत्थ हिङ्गुकणिकारनिय्यासादि सब्बो निय्यासो नाम. निरसउच्छुतचादि सब्बो तचो नाम. लोणं सामुद्दादि. लोहं अयतम्बादि. सिला काळसिलादि.

९६. सुद्धसित्थन्ति मधुना अमक्खितं. मधुमक्खितं पन सत्ताहकालिकं. यञ्च किञ्चि सुझापितन्ति दुज्झापितं अकत्वा सुज्झापितं यं किञ्चि च. विकटादिप्पभेदन्ति विकटं गूथमत्तिकामुत्तछारिकासङ्खातं आदि यस्स, सो पभेदो यस्साति बाहिरत्थो, तं. यं किञ्चि चाति सम्बन्धो. एत्थ पन आदि-सद्देन कन्दखादनीये खीरकाकोलादयो, मुळालखादनीये हलिद्दिसिङ्गिवेरमूलादयो, मत्थकखादनीये हलिद्दिसिङ्गिवेरकळीरादयो, खन्धखादनीये उप्पलपण्णदण्डादयो, पुप्फखादनीये चम्पकपुप्फादयो, अट्ठिखादनीये मधुकट्ठिएरण्डसासपादयो, पिट्ठखादनीये अधोततालपिट्ठादयो च सङ्गहिताति दट्ठब्बा.

९७. इदानि सब्बसो यावजीविकं दस्सेतुं असक्कुणेय्यत्ता वुत्तानि च अवुत्तानि च एकतो सम्पिण्डेत्वा तत्थ लक्खणं ठपेन्तो ‘‘मूल’’न्तिआदिमाह. तत्थ ‘‘सारो’’ति वत्तब्बे ‘‘सार’’न्ति लिङ्गविपल्लासेनाह. ‘‘सारो बले थिरंसे चा’’ति हि निघण्डु. आहारट्ठन्ति आहारेन जातो अत्थो पयोजनं आहारत्थो, सोव आहारट्ठो, तं आहारकिच्चन्ति वुत्तं होति.

९८. इदानि चतूसु कप्पियाकप्पियादिविभागं दस्सेति ‘‘सब्बा’’तिआदिना. तत्थ सब्बे कालिका, तेसं सम्भोगो अनुभवोति समासो. कालेति पुब्बण्हकाले. सब्बस्साति गिलानागिलानस्स. सति पच्चयेति तीसु यामकालिकं पिपासादिकारणे सति, सत्ताहकालिकं यावजीविकञ्च गेलञ्ञकारणे सतीति अत्थो, कालतो विगतो विकालो, तस्मिं, यामकालिकं विकाले आहारत्थाय अज्झोहरणे, सत्ताहकालिकं पन यावजीविकञ्च तदत्थाय पटिग्गहणमत्तेपि दुक्कटं.

९९. उभोति यावकालिकं यामकालिकञ्च. तत्थ यावकालिकं अत्तनो कालातिक्कन्तं विकालभोजनभिक्खापदेन पाचित्तियं जनयति, यामकालिकं यामातिक्कन्तं सन्निधिसिक्खापदेन. एते उभोपि अन्तोवुत्थञ्च सन्निधिञ्च जनयन्तीति सम्बन्धो. ‘‘अन्तोवुत्थं सन्निधि’’न्ति भावप्पधानोयं निद्देसो, अन्तोवुत्थत्तं सन्निधित्तञ्चाति अत्थो.

१००. अतिनामितेति अतिक्कामिते. पाचित्तीति सत्ताहातिक्कन्तं भेसज्जसिक्खापदेन निस्सग्गियपाचित्तियापत्ति च होतीति अत्थो. सचे द्विन्नं सन्तकं एकेन पटिग्गहितं अविभत्तं होति, सत्ताहातिक्कमे द्विन्नम्पि अनापत्ति, परिभुञ्जितुं पन न वट्टति. पाळिनारुळ्हेति पाळियं अनारुळ्हे सप्पिआदिम्हि सत्त अहानि अतिनामितेति सम्बन्धो. सप्पीति मनुस्सादीनं सप्पि. आदि-सद्देन तेसंयेव नवनीतं, नाळिकेरादितेलं, सीतोदकेन कतं मधुकपुप्फफाणितञ्च सङ्गहितं.

१०१. निस्सट्ठलद्धन्ति निस्सट्ठं विनयकम्मवसेन निस्सज्जितञ्च तं लद्धञ्च पुन तथेवाति निस्सट्ठलद्धं. तं गहेत्वाति सेसो. निस्सज्जनविधानं पन वक्खमाननयेन वेदितब्बं. ‘‘नङ्ग’’न्तिआदि उपलक्खणमत्तं. तेन मक्खितानि कासावादीनि च पन अपरिभोगानियेव . अञ्ञस्स पन कायिकपरिभोगो वट्टति. विकप्पेन्तस्स सत्ताहे सामणेरस्साति एत्थ टीकायं ‘‘इदं सप्पिं तुय्हं विकप्पेमी’’तिआदिना तेसं तेसं नामं गहेत्वा सम्मुखापरम्मुखाविकप्पनवसेन अत्थं दस्सेत्वा तं साधयन्तेहि अविकप्पिते विकप्पितसञ्ञी निस्सग्गियं पाचित्तिय’’न्ति आपत्तिवारे पाळि आहटा. ‘‘सचे उपसम्पन्नस्स विकप्पेति, अत्तनो एव सन्तकं होति, पटिग्गहणम्पि न विजहती’’ति दोसं वत्वा अनुपसम्पन्नस्स विकप्पने अत्तसन्तकत्ताभावो, पटिग्गहणविजहनञ्च पयोजनं वुत्तं. तत्थ वदाम – आपत्तिवारे ‘‘अविकप्पिते’’तिआदिपाळियेव नत्थि, ‘‘अनधिट्ठिते अधिट्ठितसञ्ञी निस्सग्गियं पाचित्तियं, अविस्सज्जिते विस्सज्जितसञ्ञी निस्सग्गियं पाचित्तिय’’न्तिआदिना (पारा. ६२४) पाळिया आगतत्ता तदनुरूपमेव अनापत्तिवारे ‘‘अधिट्ठेति, विस्सज्जेती’’तिआदिनाव पाळि आगता. यदि भवेय्य, वण्णनीयट्ठानताय अट्ठकथाय भवितब्बं, न चेत्थ अट्ठकथायं विज्जति. अनुपसम्पन्नस्स विकप्पने च कथं पटिग्गहणं विजहति सिक्खापच्चक्खानादीसु छसु पटिग्गहणविजहनकारणेसु विकप्पनस्स अनन्तोगधत्ता, तस्मा नायमेत्थ अत्थोति.

मयमेत्थ एवमत्थं भणाम – विकप्पेन्तस्साति एत्थ विकप्पनं संविदहनं ‘‘चित्तसङ्कप्पो’’तिआदीसु विय, उभयत्थ पन उपसग्गेहि नानत्तमत्तं, तस्मा अन्तोसत्ताहे सामणेरस्स यस्स कस्सचि विकप्पेन्तस्स संविदहन्तस्स परिच्चागसञ्ञं परिच्चागचेतनं परिच्चागाधिप्पायं उप्पादेन्तस्स अनापत्तीति अत्थो. इदञ्च महासुमत्थेरवादमोलुब्भ वुत्तं. वुत्तञ्हि ‘‘तेन चित्तेना’’तिआदीसु पाळिवचनेसु अधिप्पायं दस्सेन्तेन, ‘‘इदं कस्मा वुत्तं. एवञ्हि अन्तोसत्ताहे दत्वा पच्छा पटिलभित्वा परिभुञ्जन्तस्स अनापत्तिदस्सनत्थ’’न्ति (पारा. अट्ठ. २.६२५). महापदुमत्थेरो पनाह ‘‘सत्ताहातिक्कन्तस्स पन परिभोगे अनापत्तिदस्सनत्थमिदं वुत्त’’न्ति (पारा. अट्ठ. २.६२५). अयमेव वादो तेसु सुन्दरतरो. सत्ताहे मक्खनादिं अधिट्ठतो च अञ्ञस्स ददतोपि च अनापत्तीति सम्बन्धो. आदि-सद्देन अब्भञ्जनादिं सङ्गण्हाति. अयमेत्थाधिप्पायो – सप्पिआदिं अब्भञ्जनादिं मधुं अरुमक्खनं, फाणितं घरधूपनं अधिट्ठतो अनापत्तीति. अञ्ञस्साति उपसम्पन्नस्स वा अनुपसम्पन्नस्स वा.

१०२. यावकालिकआदीनि अत्तना सह संसट्ठानि सब्भावं गाहापयन्तीति सम्बन्धो. सब्भावन्ति सस्स अत्तनो भावो द्वित्ते सब्भावो, तं. तस्माति यस्मा एवं, तस्मा. एवमुदीरितन्ति एवं ‘‘विकप्पेन्तस्स सत्ताहे’’तिआदिना वुत्तं. अयमेत्थ अधिप्पायो – यस्मा अत्तना संसट्ठानि अत्तनो भावं गाहापयन्ति यावकालिकादीनि, तस्मा सत्ताहातिक्कामितानि सत्ताहकालिकानि पाचित्तियजनकानि संसट्ठानि अत्तसंसट्ठानिपि पाचित्तियजनकानि करोन्तीति अविकप्पनादिम्हि सति ब्यतिरेकतो पाचित्तियापत्तिपरिदीपकं ‘‘विकप्पेन्तस्सा’’तिआदिकं वाक्यत्तयं वुत्तन्ति. टीकायं पन ‘‘इदानि वक्खमानं सन्धाय एवन्ति वुत्त’’न्ति वुत्तं. तं वक्खमानस्स अतीतउदीरितत्तायोगतो कथं युज्जतीति. एवमुदीरितन्ति वा पाळियं अट्ठकथायञ्च एवमेव वुत्तन्ति अत्थो. एव-सद्दो अवधारणे.

१०३-५. इदानि अत्तसंसट्ठानं यावकालिकादीनं सब्भावगाहापनं सरूपतो दस्सेतुं ‘‘पुरे’’तिआदिमाह. तत्थ सत्ताहन्ति सत्त अहानि यस्स तं सत्ताहं, सत्ताहकालिकं. -सद्दो अट्ठानप्पयुत्तो, सो सत्ताहञ्च यावजीविकञ्चाति योजेतब्बो. सेसकालिकसम्मिस्सन्ति सेसेहि तदहु पटिग्गहितेहि कालिकेहि यावकालिकयामकालिकसङ्खातेहि सम्मिस्सं. पाचित्तीति सन्निधिसिक्खापदेन पाचित्ति. तदहु पटिग्गहितन्ति तस्मिंयेव दिने पुरेभत्तं पटिग्गहितं. तदहेवाति तस्मिंयेव दिने पुरेभत्तमेव. सेसन्ति सत्ताहकालिकं यावजीविकञ्च. एवन्ति यामे एव परिभुञ्जयेति विजानीयन्ति सम्बन्धो. इतरन्ति सत्ताहकालिकतो अञ्ञं यावजीविकं.

कालिकनिद्देसवण्णना निट्ठिता.

९. पटिग्गाहनिद्देसवण्णना

१०६. दातुं कामेतीति दातुकामो, तस्स अभिहारो ईसकम्पि ओणमनादिनाभिहरणन्ति तप्पुरिसो, हत्थस्स पासो हत्थपासो. रुळ्हीवसेन तु अड्ढतेय्यहत्थो हत्थपासो नाम. सो च सचे भिक्खु निसिन्नो होति, आसनस्स पच्छिमन्ततो पट्ठाय, सचे ठितो, पण्हिअन्ततो पट्ठाय, सचे निपन्नो, येन पस्सेन निपन्नो, तस्स पारिमन्ततो पट्ठाय दायकस्स निसिन्नस्स ठितस्स वा ठपेत्वा पसारितहत्थं यं आसन्नतरं अङ्गं, तस्स ओरिमन्तेन परिच्छिन्दित्वा वेदितब्बो. एरणक्खमन्ति थाममज्झिमेन पुरिसेन एरणस्स उक्खिपनस्स खमं योग्गं. वत्थुसद्दापेक्खं नपुंसकत्तं. तिधा देन्तेति कायकायप्पटिबद्धनिस्सग्गियानं वसेन तीहि पकारेहि दायके ददमाने. तत्थ येन केनचि सरीरावयवेन अन्तमसो पादङ्गुलियापि दीयमानं कायेन दिन्नं नाम होति, कटच्छुआदीसु येन केनचि दीयमानं कायप्पटिबद्धेन, कायतो पन कायप्पटिबद्धतो वा मोचेत्वा हत्थपासे ठितस्स कायेन वा कायप्पटिबद्धेन वा पातियमानं निस्सग्गियेन पयोगेन दिन्नं नाम. द्विधा गाहोति कायकायप्पटिबद्धानं वसेन द्वीहि पकारेहि येहि केहिचि दीयमानस्स गहणं. एवं पटिग्गहो पञ्चङ्गोति योजना. पञ्चङ्गोति पञ्च अङ्गानि यस्साति बहुब्बीहि.

१०७. इदानि अनेरणक्खमे च किस्मिञ्चि कायप्पटिबद्धे च पटिग्गहणारोहनं दस्सेतुं ‘‘असंहारिये’’तिआदिमाह. तत्थ असंहारियेति आनेतुमसक्कुणेय्ये फलकपासाणादिम्हि. तत्थजातेति तेसुयेव रुक्खादीसु जाते किंसुकपदुमिनिपण्णादिके. चिञ्चआदीनं सुखुमे पण्णेति सम्बन्धो. तानि हि सन्धारेतुं न सक्कोन्ति. तेसं पन साखासु वट्टति. आदि-सद्देन ‘‘अङ्ग’’न्तिआदिकं सङ्गण्हाति. वा-सद्दो समुच्चये. असय्हभारेति थाममज्झिमपुरिसेन सहितुं सन्धारेतुं असक्कुणेय्ये भारे. सब्बेसं पटिग्गहो ‘‘न रूहती’’ति इमिना सम्बन्धो.

१०८. इदानि पटिग्गहणविजहनं दस्सेति ‘‘सिक्खा’’तिआदिना. तत्थ सिक्खामरणलिङ्गेहीति सिक्खापच्चक्खानेन च मरणेन च लिङ्गपरिवत्तनेन च. अनपेक्खविसग्गतोति नत्थि अपेक्खो एतस्साति अनपेक्खो, सोव विसग्गो, ततो च. अच्छेदाति चोरादीहि अच्छिन्दित्वा गहणेन. अनुपसम्पन्नदानाति अनुपसम्पन्नस्स दानेन. -सद्दो सब्बत्थ आनेतब्बो. गाहोति पटिग्गहणं. उपसम्मतीति विजहति.

१०९-१०. इदानि अप्पटिग्गहितं परिभोगे दोसं दस्सेतुं ‘‘अप्पटिग्गहित’’न्तिआदिमाह. तत्थ सब्बन्ति चतुकालिकपरियापन्नं सकलम्पि. इदानि अप्पटिग्गहेत्वा परिभुञ्जितब्बं दस्सेतुं ‘‘सुद्ध’’न्तिआदिमाह. तत्थ सुद्धं नातिबहलं उदकञ्च तथा अङ्गलग्गं अविच्छिन्नं दन्त…पे… गूथकञ्च लोण…पे… करीसकञ्च कप्पतेति सम्बन्धो. तत्थ सुद्धन्ति रजरेणूहि अञ्ञरसेन च असम्मिस्सताय परिसुद्धं. नातिबहलन्ति यं कसितट्ठाने बहलमुदकं विय मुखे वा हत्थे वा न लग्गं, तं. अविच्छिन्नन्ति अङ्गतो विच्छिन्दित्वा न गतं. दन्तानि च अक्खीनि च कण्णञ्च दन्तक्खिकण्णं पाण्यङ्गत्ता, तस्स गूथकन्ति तप्पुरिसो. लोणं सरीरुट्ठितं. सिङ्घाणीति सिङ्घाणिका. विच्छिन्नं न पटिग्गहेतब्बं.

१११. इदानि ‘‘गूथा’’तिआदिना कालोदिस्सं दस्सेति. तथाविधेति सप्पदट्ठक्खणादिके तथाविधे काले. तथा तादिसो विधो कालो एतस्साति बहुब्बीहि. सेवेय्याति सेवनं करेय्य, परिभुञ्जेय्याति वुत्तं होति. असन्ते कप्पकारकेति एत्थ दुब्बचोपि असमत्थोपि कप्पियकारको असन्तपक्खेयेव तिट्ठतीति वेदितब्बो. कालोदिस्सत्ता पन छारिकाय असति अल्लदारुं रुक्खतो छिन्दित्वा कातुं, मत्तिकाय असति भूमिं खणित्वापि मत्तिकं गहेतुं वट्टति.

११२. दुरूपचिण्णेति दुट्ठुं उपचिण्णं आमट्ठं दुरूपचिण्णं. सचे भिक्खु अप्पटिग्गहितं सामिसं भाजनं ठितट्ठानतो अपनेत्वा आमसति, पिधानं आमसति, उपरि ठितकचवरादिं छड्डेति, तत्थजातकफलिनिया साखाय वा वल्लिया वा गहेत्वा वा चालेति, दुरूपचिण्णं नाम होति. तस्मिं दुक्कटन्ति सम्बन्धो. फलरुक्खं पन अपस्सयितुं वा तत्थ कण्टकं वा बन्धितुं वट्टति. अरञ्ञे पतितअम्बफलादिं ‘‘सामणेरस्स दस्सामी’’ति आहरित्वा दातुं वट्टति. रजोकिण्णेति रजसा ओकिण्णे, तस्मिं पत्तादिके यं किञ्चि पटिग्गण्हतो विनयदुक्कटं होतीति अत्थो. सचे पिण्डाय चरन्तस्स पत्ते रजं पतति, पटिग्गहेत्वा भिक्खा गण्हितब्बा . ‘‘पटिग्गहेत्वा देथा’’ति वुत्तेपि आकिरन्ति, हत्थतो अमोचेन्तेनेव पटिग्गाहापकस्स सन्तिकं नेत्वा पटिग्गहेतब्बं. सचे महावातो ततो ततो रजं पातेति, न सक्का होति भिक्खं गहेतुं, ‘‘अनुपसम्पन्नस्स दस्सामी’’ति सुद्धचित्तेन आभोगं कत्वा गण्हितुं वट्टति. तं पन तेन दिन्नं वा विस्सासेन वा पटिग्गहेत्वा परिभुञ्जितुं वट्टति.

अथाति वक्खमानारम्भे. उग्गहप्पटिग्गहेति उग्गहित्थाति उग्गहो, उग्गहितं, तस्स पटिग्गहो, तस्मिं. अप्पटिग्गहितभावं जानतो अत्तना एव उग्गहेत्वा गहणेति अधिप्पायो. मातापितूनं अत्थाय पन अप्पटिग्गहेत्वा तेलादीनि, छायत्थाय साखादीनि वा गहेत्वा पच्छतो भुञ्जितुकामताय पटिग्गहेत्वा परिभुञ्जितुं वट्टति. उच्छुआदीसु फालितेसु मलं न पञ्ञायति, मूलभेसज्जादीनि पिसन्तानं वा कोट्टेन्तानं वा निसदनिसदपोतकउदुक्खलमुसलानि खीयन्ति, दन्तन्तरे लग्गं सुखुमआमिसं होति, रसो न पञ्ञायति, अब्बोहारिकं. अन्तोवुत्थेति अकप्पियकुटिया छदनब्भन्तरे वुत्थेति अत्थो. सयंपक्केति अत्तना यत्थ कत्थचि पक्के. सचे वासिआदिं तापेत्वा तक्कादीसु पक्खिपति, एत्तावतापि सामपाकतो न मुच्चति. पुरिमकालिकद्वये पुनपाकञ्हि ठपेत्वा यं किञ्चि आमिसं भिक्खुनो पचितुं न वट्टति. सचेपिस्स उण्हयागुया सुलसिपण्णादीनि वा सिङ्गिवेरं वा पक्खिपन्ति, चालेतुं न वट्टति. उत्तण्डुलं भत्तं लभित्वा पिदहितुं न वट्टति. अन्तोपक्केति अकप्पियकुटिया अन्तो पक्के. सब्बत्थ दुक्कटन्ति सम्बन्धो.

पटिग्गाहनिद्देसवण्णना निट्ठिता.

१०. अकप्पियमंसनिद्देसवण्णना

११३-४. मनुस्सहत्थिअस्सानञ्च …पे… उरगस्स च यं मंसञ्च, यं उद्दिस्सकतमंसञ्च, अप्पटिवेक्खितं यञ्च मंसं, तेसु मंसेसूति एवं योजेत्वा अत्थो वेदितब्बो. तत्थ सीसगीवातरङ्गेन चरन्ता अच्छविसेसाव तरच्छा. उरगस्साति इमिना सब्बापि दीघजाति सङ्गहिता. उद्दिस्सकतमंसन्ति भिक्खुं उद्दिसित्वा कतं उद्दिस्सकतं, तञ्च तं मंसञ्च. एत्थ च मंस-ग्गहणेन मच्छानम्पि गहणं वेदितब्बं उपलक्खणवसेन, च-सद्देन वा. पञ्चसुपि सहधम्मिकेसु यं किञ्चि उद्दिस्सकतं सब्बेसम्पि न कप्पति, तम्पि अदिट्ठअसुतअपरिसङ्कितताय तिकोटिपरिसुद्धं वट्टति. अप्पटिवेक्खितन्ति अनुपपरिक्खितं, अनापुच्छितन्ति अत्थो. आपत्तिभीरुकेन हि रूपं सल्लक्खेन्तेनापि पुच्छित्वा पटिग्गहेतब्बं परिभुञ्जितब्बञ्च. मनुस्सानं मंसेसु थुल्लच्चयन्ति योजना. थूलो अच्चयो एत्थाति रस्से, द्वित्ते च थुल्लच्चयं. पाराजिकसङ्घादिसेसेहि ठपेत्वा इतो अधिकं वज्जं नत्थि. सेसेसूति अवसेसेसु एकादससु.

११५. इदानि मनुस्सादीनं अट्ठिआदीनिपि अकप्पियानीति दस्सेतुं ‘‘अट्ठिपी’’तिआदिमाह. पि-सद्दो ‘‘लोहित’’न्तिआदीसुपि अनुवत्तेतब्बो. एसन्ति मनुस्सादीनं दसन्नं. वसासु पन एका मनुस्सवसा न वट्टति. खीरादीसु अकप्पियं नाम नत्थि. उद्दिस्सकतंयेव सचित्तकन्ति योजना. सचित्तकन्ति उद्दिस्सकतभावजाननचित्तेन सह वत्ततीति सचित्तकं. वत्थुवीतिक्कमविजाननचित्तेन हि सचित्तकत्तं. एत्थ च सचित्तकत्तं आपत्तिया एव, न च मंसस्स, तथापि मंससीसेन आपत्ति एव वुत्ताति विञ्ञातब्बन्ति.

अकप्पियमंसनिद्देसवण्णना निट्ठिता.

११. निस्सग्गियनिद्देसवण्णना

११६-७. रूपियेन अरूपियं रूपियञ्च इतरेन रूपियञ्च परिवत्तेय्याति सम्बन्धो. तत्थ रूपियेनाति रूपियसङ्खातेन निस्सग्गियवत्थुना. अरूपियन्ति अरूपियसङ्खातं दुक्कटवत्थुं कप्पियवत्थुञ्च. इतरेनाति अरूपियेन. निस्सग्गीति निस्सज्जनं निस्सग्गो, पुब्बभागे कत्तब्बस्स विनयकम्मस्सेतं नामं. निस्सग्गो अस्स अत्थीति निस्सग्गि, किं तं? पाचित्तियं. रूपियस्स मूलग्गहणे पन रूपियप्पटिग्गहणसिक्खापदेन निस्सग्गियं पाचित्तियं.

इदानि रूपियादिं दस्सेतुं ‘‘इधा’’तिआदि आरद्धं. तत्थ कहा…पे… मासकं इध रूपियन्ति सम्बन्धो. तत्थ कहापणो नाम सुवण्णमयो वा रजतमयो वा एतरहि पकतिकहापणो वा. सज्झूति रजतं. सिङ्गीति सुवण्णभेदो, तथापि चेत्थ सामञ्ञेन सुवण्णमधिप्पेतं. वोहारूपगमासकन्ति वोहारं कयविक्कयं उपगच्छतीति वोहारूपगं, तञ्च तं मासकञ्च. तं पन समुट्ठापितरूपञ्च असमुट्ठापितरूपञ्च लोहदारुआदिमयं वुच्चति. इध रूपियन्ति इमस्मिं सिक्खापदे रूपियं नामाति अत्थो. वत्थमुत्तादि कप्पं दुक्कटवत्थुञ्च इतरन्ति योजना. तत्थ वत्थञ्च मुत्ता च आदि यस्साति समासो. आदि-सद्दो पच्चेकं योजेतब्बो ‘‘वत्थादि मुत्तादी’’ति. तत्थ पठमेन आदि-सद्देन कप्पाससुत्तापरण्णादिकं यं किञ्चि कप्पियवत्थुं, दुतियेन मणि सङ्खो सिला पवाळं लोहितङ्को मसारगल्लं सत्तधञ्ञानि दासिदासखेत्तवत्थुपुप्फारामफलारामादयोति इदं दुक्कटवत्थुं सङ्गण्हाति. वत्थादिकप्पियवत्थुं, मुत्तादिदुक्कटवत्थुञ्च इतरं अञ्ञं अरूपियं नामाति अत्थो.

११८. एत्तावता रूपियसंवोहारं दस्सेत्वा इदानि कप्पियभण्डे कयविक्कयं दस्सेतुमाह ‘‘इम’’न्तिआदि. तत्थ ‘‘इमं गहेत्वा इमं देहि, इमं कर, इमं आनया’’ति वा ‘‘इमं भुत्वा इमं देहि, इमं कर, इमं आनया’’ति वा ‘‘इमं देमि, इमं देहि, इमं कर, इमं आनया’’ति वा कयविक्कये समापन्ने निस्सग्गीति योजना. तत्थ इमन्ति तण्डुलादिं. भुत्वाति ओदनादिं भुञ्जित्वा. इमं देहीति एतं वत्थादिकं देहि. इमं कराति एतं रजनपचनादिं करोहि. इमं आनयाति एतं रजनकट्ठादिं आनेहि. इमं देमीति एतं वत्थादिकं तव देमि. समापन्नेति कते. तस्मा कप्पियं भण्डं परिवत्तेन्तेन अञ्ञातकेहि सद्धिं ‘‘इमं देही’’ति वदतो विञ्ञत्ति, ‘‘इमं गण्हाही’’ति वदतो सद्धादेय्यविनिपातनं, ‘‘इमिना इमं देही’’ति वदतो कयविक्कयन्ति वुत्ता तिस्सो आपत्तियो. मातापितूहि पन सद्धिं कयविक्कयमत्तं मोचेन्तेन परिवत्तेतब्बं. अयञ्हि कयविक्कयो ठपेत्वा पञ्चसहधम्मिके अवसेसेहि गिहिपब्बजितेहि न वट्टति. सचे पन नवकम्मानि कारेति, अट्ठकथापमाणेन पाचित्तियमत्तं देसेतब्बं.

११९-१२०. इदानि परिणामनवसेन आपत्तिभेदं दस्सेतुं ‘‘अत्तनो’’तिआदि आरद्धं. तत्थायं पिण्डत्थो – सङ्घस्स नतं लाभं अत्तनो परिणामेय्य, निस्सग्गि. अञ्ञतो पुग्गलस्स परिणामेय्य, पाचित्ति. अञ्ञस्स सङ्घस्स वा चेतियस्स वा परिणामेय्य, दुक्कटं. अञ्ञस्स पुग्गलस्स वा चेतियस्स वा नतं लाभं अत्तनो वा सङ्घस्स वा अञ्ञपुग्गलस्स वा अञ्ञचेतियस्स वा परिणामेय्य, दुक्कटन्ति योजना. तत्थ नतन्ति कायेन वा वचसा वा निन्नं कतं. लाभन्ति लभितब्बं चीवरादि. अञ्ञतो अञ्ञस्मिं पुग्गले वा चेतिये वा, चेतिये पन दुक्कटं. अञ्ञस्साति चेतियादिनो अन्तमसो सुनखस्स. अञ्ञतो वाति चेतियादिम्हि वा. सङ्घस्साति पन इदं काकक्खिगोळकञायेन ‘‘नतं परिणामेय्या’’ति उभयत्थ परिवत्तति. निस्सट्ठं सकसञ्ञाय न ददेय्य वा, दुक्कटन्ति सम्बन्धो. अञ्ञथा अञ्ञेन पकारेन, थेय्यसञ्ञाय न ददेय्य चेति वुत्तं होति. इतरन्ति वत्थुवसेन अञ्ञं पाराजिकं थुल्लच्चयं दुक्कटञ्च होतीति अत्थो.

निस्सग्गियनिद्देसवण्णना निट्ठिता.

१२. पाचित्तियनिद्देसवण्णना

१२१. मुसा…पे… हरणेति निमित्तत्थे भुम्मवचनं, तस्स ‘‘पाचित्ति वुत्ता’’ति इमिना सम्बन्धो. एवं सब्बत्थ. मुसावादेति निपातेन सद्धिं तप्पुरिसो. पुब्बेपि जानित्वा वचनक्खणेपि जानन्तस्स मुसाभणननिमित्तन्ति अत्थो. भणनञ्च नाम इध अभूतस्स वा भूततं, भूतस्स वा अभूततं कत्वा कायेन वा वाचाय वा विञ्ञापनप्पयोगो. पाराजिकसङ्घादिसेसाचारविपत्तियो अमूलिकाय चोदेन्तस्स यथाक्कमं सङ्घादिसेसपाचित्तियदुक्कटानि. अनुपधारेत्वा सहसा भणन्तस्स, ‘‘अञ्ञं भणिस्सामी’’ति अञ्ञं भणन्तस्स यस्स भणति, सो न सुणाति, तस्स च अनापत्ति.

ओमसति अमनापताय कण्णेसु विज्झति विय एतेन, ओमसति वाति ओमसो, सो चायं वादोच, तस्मिं. दीघो पन गाथाबन्धवसेन. एवं सब्बत्थ. हीनुक्कट्ठेसु च जातिनामगोत्तवयकम्मसिप्पआबाधलिङ्गकिलेसआपत्तिअक्कोससङ्खातेसु दससु भूतेन वा अभूतेन वा ‘‘खत्तियोसि, चण्डालोसी’’तिआदिना कायेन वा वाचाय वा अनञ्ञापदेसेन भिक्खुनो खुंसेतुकामताय अक्कोसवचनेति अत्थो. ‘‘सन्ति इधेकच्चे चण्डाला’’तिआदिना अञ्ञापदेसेन वा ‘‘चोरोसि, विकारीसि, मातुघातकोसी’’तिआदीहि पाळिमुत्तपदेहि वा भिक्खुस्स, यथा वा तथा वा अनुपसम्पन्नं, परम्मुखा पन सब्बम्पि अक्कोसन्तस्स दुक्कटं. केवलं दवकम्यताय वदतो पन सब्बत्थ दुब्भासितं.

पेसुञ्ञहरणेति पिसुणस्स भावो पेसुञ्ञं. अत्तनो पियकम्यताय वा परस्स परेसु भेदाधिप्पायेन वा जातिआदीहि ओमसन्तस्स भिक्खुनो वचनं सुत्वा भिक्खुस्स तस्स पेसुञ्ञस्स हरणे. अनुपसम्पन्नस्स हरणे दुक्कटं. पदं पदं पदसो, विच्छायं सो, कोट्ठासेन कोट्ठासेनाति अत्थो. सङ्गीतित्तयारुळ्हो तिपिटकधम्मो, अनारुळ्हो च राजोवादादिको धम्मो नाम, तेन सह पदसोति निपातस्स ततियातप्पुरिसो. पदसोधम्मेति एकक्खरादिना कोट्ठासेन कोट्ठासेन अनुपसम्पन्नेन सद्धिं यथावुत्तधम्मभणनेति अत्थो. पदसोधम्मभणनञ्हि पदसोधम्म-सद्देन उपचारेन वुत्तं. अनुपसम्पन्नेन सद्धिं एकतो उद्देसग्गहणे सज्झायकरणे, तंसन्तिके उद्देसग्गहणादिके च तेन सद्धिं एकतो येभुय्येन पगुणं गन्थं भणन्तस्स ओसारेन्तस्स खलितट्ठाने ‘‘एवं भणाही’’ति एकतो भणन्तस्सपि अनापत्ति.

अन्तमसो वत्थादिना येन केनचि सब्बच्छन्नं छदनं अनाहच्च दियड्ढहत्थुब्बेधेनापि सब्बपरिच्छिन्नं येभुय्येनछन्नं येभुय्येनपरिच्छिन्नञ्च सेनासनं अगारन्ति अधिप्पेतं. तत्रट्ठो पन भिक्खुं ठपेत्वा अन्तमसो पाराजिकवत्थुभूतो तिरच्छानगतोपि अन्तमसो तदहुजाता इत्थीपि उपचारतो अगार-सद्देन वुच्चति. सह अगारेनाति सागारो, भिक्खु. उपचारेनेव च पन अनुपसम्पन्नेन, मातुगामेन च सह सेय्यकप्पनं सागारभावो नामाति गहेतब्बं. सङ्घसम्मतं सेनासनपञ्ञापकादिभेदं उपसम्पन्नं अयसकामा हुत्वा भिक्खूहि येन च उज्झापेन्ति अवजानापेन्ति अवञ्ञाय ओलोकापेन्ति, लामकतो वा चिन्तापेन्ति, तं वचनं उज्झापनकं. येन खीयन्ति सब्बत्थ तस्स अवण्णं पकासेन्ति, तं खीयनं.

१२२. तलन्ति हत्थतलमधिप्पेतं. तग्गहणेन पन कायोव तलं. सत्तीति कायप्पटिबद्धा सत्ति आवुधविसेसो, उपलक्खणत्ता पन सब्बम्पि कायप्पटिबद्धं सत्ति. तलञ्च सत्ति च तलसत्ति. इध पन कोपेन भिक्खुस्स तलसत्तिउग्गिरणं तलसत्ति. सचे पन विरद्धो पहारं देति, न पहरितुकामताय दिन्नत्ता दुक्कटं, पहरितुकामताय पाचित्तियं, अनुपसम्पन्ने दुक्कटं, मोक्खाधिप्पायस्स अनापत्ति.

पञ्ञत्तेन वदतो उपसम्पन्नस्स वा तेन वुच्चमानधम्मस्स वा अनादरकरणं अनादरो. अनुपसम्पन्नस्स तेन वुच्चमानस्स वा उपसम्पन्नेन, परेन वा अपञ्ञत्तेन वा वुच्चमानस्स अनादरे दुक्कटं.

‘‘ऊनवस्सो त्वं मञ्ञे’’तिआदिना भिक्खुनो कुक्कुच्चस्स उप्पादनं अनुपसम्पन्नस्स दुक्कटं.

अनापुच्छा गामप्पवेसनेति पकतिवचनेन पुच्छितुमनुरूपं अन्तोउपचारसीमाय दस्सनूपचारे भिक्खुं दिस्वा ‘‘विकाले गामप्पवेसनं आपुच्छामी’’ति अनापुच्छित्वा विकाले गामप्पवेसने. दीघो पन सन्धिवसेन. आपदासु अनापत्ति.

परम्परभोजनेति परो च परो च परम्परा म-कारो सन्धिवसेन, तस्मा परम्परा उप्पत्तविसयअपादानवचनं, परतो परतो लद्धा भुञ्जनेति अत्थो. अयमेत्थ अधिप्पायो – पञ्चहि भोजनेहि नामं गहेत्वा निमन्तितस्स येन येन पठमं निमन्तितो, तस्स तस्स भोजनतो उप्पटिपाटिया, ‘‘मय्हं भत्तपच्चासं तुय्हं दम्मी’’ति वा ‘‘विकप्पेमी’’ति वा आदिना सम्मुखा वा परम्मुखा वा अविकप्पेत्वा वा अञ्ञतो अञ्ञतो पञ्चभोजनादीनि लद्धा भुञ्जमानेति. गिलानचीवरदानचीवरकारसमये अनापत्ति.

१२३. सेय्यं सेनासनानि वा अनुद्धरित्वा गमनेति सम्बन्धो. वा-सद्दो समुच्चये. तत्थ ‘‘भिसि चिमिलिका उत्तरत्थरणं भूमत्थरणं तट्टिका चम्मक्खण्डो निसीदनं पच्चत्थरणं तिणसन्थारो पण्णसन्थारो’’ति (पाचि. ११६) वुत्तासु दससु सेय्यासु एकम्पि अत्तनो वस्सग्गने गहेत्वा सङ्घिके सब्बप्पटिच्छन्ने गुत्ते सेनासने सन्थरित्वा वा सन्थरापेत्वा वा यथा ठपितं उपचिकादीहि न खज्जति, तथा ठपनवसेन अनुद्धरित्वा परिक्खित्तस्स आरामस्स परिक्खेपं, अपरिक्खित्तस्स उपचारं अतिक्कमित्वा गमने च, तथा मञ्चपीठतिसिकोच्छसङ्खातानि सेनासनानि वस्सकाले अज्झोकासे सन्थरित्वा वा सन्थरापेत्वा वा अनुपसम्पन्नेन अनुद्धरित्वा थाममज्झिमस्स पुरिसस्स लेड्डुपातं अतिक्कमित्वा गमने चाति अत्थो. यथावुत्ततो पन अञ्ञत्थ दुक्कटं.

इत्थिया अद्धानगमनेति ‘‘गच्छाम भगिनि, गच्छाम अय्या’’ति अञ्ञमञ्ञं संविदहित्वा ‘‘अज्ज वा स्वे वा’’तिआदिना नियमितकालविसङ्केतं अकत्वापि द्वारविसङ्केतं मग्गविसङ्केतं कत्वापि इत्थिया सद्धिं अद्धानमग्गगमनेति अत्थो.

एकेकाय निसीदनेति एकेन एकाति एकेका, तस्सा निसज्जायाति अत्थो. एकेन सह एकिस्सा निसज्जं विना एकाय सह एकस्स निसज्जं नाम नत्थीति एकाय सह एकस्स निसज्जायं सति निसिन्नस्स भिक्खुनो पाचित्तियन्ति अधिप्पायो. ‘‘एकायेकनिसीदने’’ति वा पाठो.

१२४. रूपादीनं उपसंहारेन, भयानककथाकथनेन वा उपसम्पन्नस्स भिंसापने. अनुपसम्पन्नस्स दुक्कटं.

आकोटने उपसम्पन्नस्स अन्तमसो उप्पलपत्तेनापि पहारदाने. अनुपसम्पन्नस्स अन्तमसो तिरच्छानगतस्सपि दुक्कटं. मोक्खाधिप्पायस्स अनापत्ति.

सङ्घमज्झे विनयधरेन अनुयुञ्जियमानस्स पुच्छिततो अञ्ञस्स वादो अञ्ञेन अञ्ञं पटिचरणं अञ्ञवादो. तथेव पुच्छियमानस्स अकथेतुकामताय विहेसनं तुण्हीभावो विहेसा. अञ्ञवादकस्स विहेसकस्स च ञत्तिदुतियकम्मेन अञ्ञवादकविहेसककम्मे कते पुन अञ्ञवादे विहेसाय पाचित्तियं. अनारोपिते पन कम्मे दुक्कटं. किञ्चि वीतिक्कमं दिस्वा ‘‘आवुसो, इदं नाम तया कत’’न्ति वुत्ते तं न कथेतुकामो तुण्हीभूतो सङ्घं विहेसेतीति विहेसको. अनाचारं आचरित्वा सङ्घमज्झे आपत्तिया, वत्थुना वा अनुयुञ्जियमाने तं अकथेतुकामो ‘‘को आपन्नो, किस्मिं आपन्नो’’तिआदिना नयेन अञ्ञेहि वचनेहि तं वचनं पटिच्छादेन्तो यो अञ्ञं वदति, अयं अञ्ञवादको नाम.

दुट्ठुल्लं नाम पाराजिकसङ्घादिसेसा, इध पन सङ्घादिसेसोव. पकासो च छादो च पकासछादो, दुट्ठुल्लस्स पकासछादोति तप्पुरिसो. अभिण्हापत्तिकस्स भिक्खुनो आयतिं संवरत्थाय आपत्तिपरियन्तं कुलपरियन्तञ्च कत्वा वा अकत्वा वा तिक्खत्तुं अपलोकेत्वा कातब्बं. भिक्खुसम्मुतिं ठपेत्वा अनुपसम्पन्नस्स ‘‘अयं असुचिं मोचेत्वा सङ्घादिसेसं आपन्नो’’तिआदिना नयेन वत्थुना सद्धिं आपत्तिं घटेत्वा तस्स दुट्ठुल्लस्स पकासने आरोचने च, तस्सेव येन केनचि उपायेन ञत्वा छादने च, अदुट्ठुल्लारोचने छादने च, अनुपसम्पन्नस्स पन पुरिमपञ्चमसिक्खापदे इतरा दुट्ठुल्लेपि दुक्कटं.

हासोदकेति एत्थ हासे उदकेति पदविभागो वेदितब्बो. येन केनचि सरीरावयवेन हसाधिप्पायस्स उपकच्छकादीसु हासे फुसने. हासनिमित्तञ्हि फुसनं हासो. अनुपसम्पन्ने दुक्कटं. उदके हासेति उपरिगोप्फके उदके हसाधिप्पायस्स उम्मुज्जननिमुज्जनेन कीळाय. कीळा हि इध हासोति वुत्तो. नावाय कीळतो, हत्थादिना कट्ठादिना वा उदकं हनतो अन्तमसो भाजनगतकञ्जिकादीनिपि खिपनकीळाय कीळतो दुक्कटं. अहसाधिप्पायस्स अनापत्ति.

निच्छुभने विहाराति सङ्घिकविहारतो भिक्खुनो निक्कड्ढननिक्कड्ढापने. एत्थ च एकप्पयोगे एका, नानापयोगे द्वारगणनाय आपत्तियो. पुग्गलिकनिक्कड्ढने, तस्स परिक्खारनिक्कड्ढने, अनुपसम्पन्नस्स पन तस्स परिक्खारस्स वा निक्कड्ढने दुक्कटं. न सम्मावत्तन्तानं अन्तेवासिकसद्धिविहारिकानं वा निक्कड्ढने, अत्तनो विस्सासिकस्स विहारा निक्कड्ढने, भण्डनकारकस्स पन सकलसङ्घारामतो निक्कड्ढने अनापत्ति.

अनुपखज्ज सयनेति ‘‘वुड्ढो, गिलानो, सङ्घेन दिन्नो’’ति जानित्वा मञ्चपीठानं वा तस्स भिक्खुनो पविसन्तस्स वा निक्खमन्तस्स वा उपचारं अनुपखज्ज अनुपविसित्वा सङ्घिके विहारे ‘‘यस्स सम्बाधो भविस्सति, सो पक्कमिस्सती’’ति अधिप्पायेन निसीदननिसज्जनवसेन सयने. पुग्गलिके दुक्कटं.

एत्थ च पाचित्तीति उद्दिसित्वा कानिचि पसिद्धानि दस्सितानि. अवुत्तानि पन तादिसानि इमिनाव सामञ्ञवचनेन सङ्गहेत्वा वेदितब्बानि. कथं? अचेलकादिअञ्ञतित्थियानं यस्स कस्सचि आमिसस्स सहत्था दाने च, सप्पिनवनीततेलमधुफाणितमच्छमंसखीरदधिसङ्खातानं पणीतभोजनानं अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जने, रागपरियुट्ठितइत्थिपुरिसस्स योग्गे कुले अनुपविसित्वा निसज्जनकप्पने, पञ्चन्नं भोजनानं अञ्ञतरेन निमन्तितो तस्मिं भुत्ते वा अभुत्ते वा सन्तं भिक्खुं अनापुच्छित्वा पुरेभत्तं पच्छाभत्तं वा यस्मिं कुले निमन्तितो, ततो गिलानचीवरदानकारसमयं ठपेत्वा अञ्ञस्मिं अञ्ञकुलप्पवेसने, ठपेत्वा एकदिवसं अञ्ञस्मिं दिने आवसथपिण्डस्स अगिलानेन हुत्वा भुञ्जने, रत्तिपरिच्छेदं वा भेसज्जपरिच्छेदं वा कत्वा पवारिततो उत्तरि अञ्ञत्र पुन पवारणाय अञ्ञत्र निच्चप्पवारणाय विञ्ञापने, अञ्ञत्र तथारूपपच्चया गामतो निक्खन्तसेनादस्सनाय गमने, पच्चयेनपि गन्त्वा तिरत्ततो उत्तरि सेनाय वासे, तस्स च वसन्तस्स युद्धट्ठानबलगणट्ठानसेनानिवेसअनीकदस्सनत्थं गमने, पिट्ठादीहि कतमज्जसङ्खातसुराय, पुप्फादीहि कतआसवसङ्खातमेरयस्स च पाने, पदीपुज्जलपत्तपचनादिकारणं विना विसिब्बितुकामताय अगिलानस्स अग्गिनो जालनजालापने, कप्पबिन्दुं अनादाय नवचीवरपरिभोगे, सामं चीवरं विकप्पेत्वा अपच्चुद्धाय परिभोगे, भिक्खुसन्तकपत्तादिनो अन्तमसो हसाधिप्पायेनपि अपनिधाने अपनिधापने, सञ्चिच्च तिरच्छानगतस्स जीवितवोरोपने, सञ्चिच्च यथाधम्मं निहताधिकरणस्स पुनकम्माय उक्कोटने, सञ्चिच्च थेय्यसत्थेन सद्धिं संविधाय एकद्धानगमने, भिक्खूहि सिक्खापदेहि वुच्चमानस्स अञ्ञं अविचारेत्वा ‘‘न तत्थ सिक्खिस्सामी’’ति भणने, सिक्खापदविवण्णने, इमेसं ‘‘सुत्वा ओरमिस्सामी’’ति अधिप्पायं विना विवादापन्नानं उपस्सुतिट्ठाने, धम्मिकानं कम्मानं छन्दं दत्वा पच्छा खीयनधम्मापज्जने, सङ्घे विनिच्छये वत्तमाने छन्दं अदत्वा पक्कमने, समग्गेन सङ्घेन चीवरं दत्वा पच्छा खीयनधम्मापज्जने, अञ्ञत्र अज्झारामा अज्झावसथा वा रतनस्स वा रतनसम्मतस्स वा उग्गण्हनउग्गहापने पाचित्तियन्ति.

पाचित्तियनिद्देसवण्णना निट्ठिता.

१३. समणकप्पनिद्देसवण्णना

१२५. समणकप्पाति समणवोहारा. भवन्ति, अहेसुन्ति वा भूता, वत्तमाने, भूते वा तप्पच्चयो. विरुळ्हमूलादिभावं आपज्जित्वा वड्ढमानकानं, वड्ढित्वा महन्तभावं पत्तानञ्च रुक्खलतादिसङ्खातानं भूतानं गामो, भूता एव वा गामो समूहो भूतगामो. तस्स समारम्भो छेदनफालनादि, तस्मिं. निमित्तत्थे चेतं भुम्मं, तंहेतु पाचित्तियं होतीति अत्थो. कतकप्पियं समणकप्पियं भवेति सम्बन्धो. तत्थ कतं कप्पियं यस्साति बहुब्बीहि. केनाति आह ‘‘नखेना’’तिआदि.

१२६. इदानि यस्स समारम्भो, तं भूतगामं विभजित्वा दस्सेतुं ‘‘स मूला’’तिआदि आरद्धं. सोति भूतगामो. भवितुं उप्पज्जितुं पयोजेतीति कारितन्ता तप्पच्चयो, पभावितो उप्पादितोति अत्थो. अथ वा पभवनं पभवो, उप्पत्ति, सोव पभवो, पभावं करोतीति नामधातुतो कत्तरि तप्पच्चयो, पभावितो उप्पन्नोति अत्थो. मूलञ्च खन्धो च बीजञ्च अग्गञ्च फळु च मूल…पे… फळूनि. फळु नाम पब्बं. तानियेव बीजानि, तेहि पभावितो उप्पादितो, अथ वा तेहि अवधिभूतेहि, कारणभूतेहि वा पभावितो उप्पन्नोति कमेन विकप्पद्वये समासद्वयं वेदितब्बं. तत्थ मूलबीजं नाम हलिद्दिसिङ्गिवेरादि.

खन्धबीजं नाम अस्सत्थनिग्रोधादि. बीजबीजं नाम पुब्बण्णापरण्णादि. अग्गबीजं नाम हिरिवेरादि. फळुबीजं नाम उच्छुनळादि. तत्थ मूलबीजादीनि पञ्च बीजगामो. तन्निब्बत्तो रुक्खलतादि भूतगामो.

इदानि तेसु बीजगामसमारम्भे दुक्कटं दस्सेति अपरद्धेन. भूतगामवियोजितं बीजं आरम्भे दुक्कटन्ति सम्बन्धो. भूतगामतो वियोजितन्ति तप्पुरिसो. बीजन्ति भूमियं रोपितमरोपितम्पि निग्गतविदत्थिमत्तपत्तवट्टिपि मूलबीजानि. ‘‘आरम्भे’’ति कितकपच्चयस्स योगे अवुत्ते कम्मनि छट्ठुप्पत्तियं विकप्पेन उभयत्थ दुतिया. आरम्भेति समारम्भे. तस्मा ‘‘इमं पुप्फं फलं वा जान, इमं कप्पियं करोही’’तिआदिना कप्पियवचनेन भूतगामतो वियोजितं बीजजातं बीजगामपरिमोचनत्थं पुन कप्पियं कारापेत्वा परिभुञ्जिभब्बं. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितुं अग्गिपरिजितं सत्थपरिजितं नखपरिजितं अबीजं निब्बत्तबीजञ्ञेव पञ्चम’’न्ति (चूळव. २५०) वुत्तेसु पञ्चसु नखपरिजितादीनि तीणि दस्सितानि.

१२७. इदानि अवसिट्ठानि द्वे दस्सेतुं ‘‘निब्बत्तबीज’’न्तिआदिकं पठमद्धं आह. तत्थ निब्बत्तबीजन्ति निब्बत्तनियन्ति निब्बत्तं, निपुब्ब वतु वत्तनेतिमस्मा तप्पच्चयो, निब्बत्तं बीजं यस्स तं निब्बत्तबीजं, बीजं निब्बत्तेत्वा विसुं कत्वा परिभुञ्जितब्बं अम्बपनसादि. नोबीजं नाम तरुणम्बफलादि. इदानि बीजगामभूतगामेसु कप्पियकरणप्पकारादिविसेसं दस्सेन्तो ‘‘कटाहा’’तिआदिमाह. तत्थ कटाहेन बद्धं बीजं येसन्ति बाहिरत्थो.

१२८. भाजने भूमियम्पि वा एकाबद्धेसु बीजेसु एकस्मिञ्च कप्पिये कतेति योजना. बीजेसूति बीजगामभूतगामेसु . भूतगामोपि हि इध ‘‘बीज’’न्ति रुळ्हीवसेन वुच्चति.

१२९. निक्खित्तेति ठपिते. कप्पियं पुन करेय्याति जातमूलपण्णभावतो भूतगामत्ता भूतगामतो परिमोचितं बीजगामपरिमोचनत्थं पुन कप्पियं कारेय्याति अत्थो. तेनाह ‘‘भूतगामो हि सो तदा’’ति. हि-सद्दो हेतुम्हि. तदाति मूले च पण्णे च जातकाले सचे मूलमत्तं सञ्जायति, उपरिभागे सचे अङ्कुरो जायति, हेट्ठाभागे छिन्दितुं वट्टति. मूलमत्तेसु वा पन पण्णमत्तेसु वा निग्गतेसु सचेपि रतनप्पमाणापि साखा निक्खमन्ति, बीजगामसङ्गहिता होन्ति.

१३०. उदकसम्भवो सेवालो च चेतियादीसु सेवालो च भूतगामोवाति सम्बन्धो. आदि-सद्देन पाकारादिग्गहणं. यदि द्वे तीणि पण्णानि न जायन्ति, अग्गबीजसङ्गहं गच्छति. सुक्खो पन सम्मज्जितब्बो. मूलपण्णे विनिग्गते बीजोपि भूतगामोवाति सम्बन्धो. पण्णेति इमिना अङ्कुरमत्तं पटिक्खिपति.

१३१. घटादिपिट्ठे सेवालो च अहिछत्तकमकुळञ्च दुक्कटस्सेव वत्थूनीति सम्बन्धो. पिट्ठेति इमिना अन्तो अब्बोहारिकोति दस्सेति. फुल्लन्ति फुल्लितं अहिछत्तकं. अब्यवहारिकन्ति आपत्तिवोहारयोग्गं न होतीति अत्थो.

१३२. अल्लरुक्खे लाखानिय्यासछत्तानि विकोपिय गण्हतो तत्थ अक्खरं छिन्दतो वापि पाचित्तीति सम्बन्धो. तत्थाति अल्लरुक्खे. ‘‘विकोपय’’न्ति पोत्थकेसु पाठो दिस्सति, सो अपाठो पठमन्तताय कारणाभावतो. ‘‘विकोपिया’’ति पन पाठो गहेतब्बो. विकोपियाति इमिना अविकोपेत्वा गहणे अनापत्तीति दीपेति.

१३३. दारुमक्कटकादिनाति आणिं कोट्टेत्वा दारुयन्तं कत्वा तत्थ कण्टकं ओलम्बेन्ति, एतं दारुमक्कटकं नाम. आदि-सद्देन कण्टकबन्धनादीनं गहणं. तिणादिं छिन्दितुं, गण्ठिकं कातुञ्च न कप्पतीति योजना. छिन्दितुन्ति छिन्दनं.

१३४. भूतगामं वाति भूतगामं वा. बीजं वाति बीजगामं वा. ‘‘छिन्द वा’’तिआदिना सब्बत्थ वा-सद्दो योजेतब्बो. पच वाति पचनं करोहीति वा. ‘‘पट’’ इति वा पाठो, तस्स उप्पादेहीति अत्थो. ‘‘इमं रुक्खं छिन्दाही’’तिआदिना पन अवत्वा ‘‘रुक्खं छिन्दा’’तिआदिना अनियमेत्वा वत्तुं वट्टति.

१३५. इमन्ति एतं रुक्खादिं. इमं सोधेहीति एत्थ इति-सद्दं कत्वा अत्थो वत्तब्बोति.

समणकप्पनिद्देसवण्णना निट्ठिता.

१४. भूमिनिद्देसवण्णना

१३६. यासु वुत्थं पक्कञ्च कप्पति, ता कप्पिया भूमियो सम्मुति च सम्मुतिकुटि च…पे… गहपति च गहपतिकुटि चाति इमा चतस्सो होन्तीति योजेत्वा अत्थो वेदितब्बो. तत्थ भेसज्जक्खन्धके (महाव. २९५) वुत्ताय उत्तिदुतियकम्मवाचाय, अपलोकनकम्मवसेन वा सावेत्वा सम्मा उत्तिसम्पन्नं करीयतीति सम्मुति, थम्भानं भित्तिपादानं वा उग्गमनं उद्धं कत्वा ठपनं, ‘‘कप्पियकुटिं करोमा’’ति वाचाय सावनञ्च अन्तं यस्सा सा उस्सावनन्ता. तथा च वुत्तं ‘‘थम्भप्पतिट्ठानञ्च वचनपरियोसानञ्च समकालं वट्टती’’ति (महाव. अट्ठ. २९५). निसादनं पविसनं सन्निवेसनं निसादो, गुन्नं विय निसादो एतिस्साति गोनिसादि. भिक्खुं ठपेत्वा सेससहधम्मिका सब्बे च देवमनुस्सा इध गहपतीति सामञ्ञेन अधिप्पेता. एत्थ पन गहपतिसम्बन्धिनी कुटि दीघेन गहपती.

‘‘यं पन अकप्पियभूमियं सहसेय्यप्पहोनके गेहे वुत्थ’’न्ति (महाव. अट्ठ. २९५) अट्ठकथावचनतो यं सङ्घो आकङ्खति विहारं वा अड्ढयोगं वा पासादं वा हम्मियं वा गुहं वा लेणादिं वा, तेसम्पि सामञ्ञवचनं विञ्ञायतीति तंतंलक्खणप्पत्ता सहसेय्यप्पहोनका लेणादयो चतूस्वेव कुटीसु अन्तोगधाति वेदितब्बं. इमासु चतूसु सहसेय्यप्पहोनके पदेसे यं सङ्घिकं पुग्गलिकं वा भिक्खुसन्तकं एकरत्तम्पि अन्तोवुत्थं अनुपसम्पन्नेन पक्कञ्च यावकालिकं यामकालिकञ्च अन्तोवुत्थअन्तोपक्कसङ्खं न गच्छति, को पन वादो इतरद्वये. तं पन अकप्पियभूमियम्पि वुत्थं पक्कञ्च वट्टति. तेन वुत्तं ‘‘यासु वुत्थं पक्कञ्च कप्पती’’ति.

१३७. वासत्थाय कते सङ्घिके वा एकसन्तके वा सहसेय्यप्पहोनके गेहे कप्पियाकुटि लद्धब्बाति सम्बन्धो. तत्थ वासत्थायाति इमिना अवासत्थाय कतं निवत्तेति. एकसन्तकेति एकस्स भिक्खुनो सन्तके. कप्पियाकुटीति भावप्पधानोयं निद्देसो, न हि गेहे गेहं लद्धुं युज्जतीति कप्पियकुटिताति अत्थो. दीघो पन गाथावसेन, कप्पिया कुटिताति वा विसेसनवसेन दट्ठब्बं. सहसेय्यप्पहोनकेति एत्थ सहसेय्यप्पहोनकं वासागारलक्खणे वुत्तलक्खणं सेनासनं.

१३८. इदानि ता कुटियो कमेन दस्सेत्वा तत्थ पटिपज्जितब्बविधिं, तासं सब्बथापगमञ्च दस्सेतुं ‘‘गेहे’’तिआदिमाह. तत्थ ‘‘कप्पियकुटिं करोम, कप्पियकुटिं करोमा’’ति एवमीरयन्ति सम्बन्धो. इट्ठका च थम्भा च ‘‘इट्ठकाथम्भा’’ति वत्तब्बे रस्सो. इट्ठकथम्भा आदि यस्स भित्तिपासादस्साति बहुब्बीहि. पच्छा पठमसद्देन कम्मधारयो. ‘‘ठपेय्य चे, सा उस्सावनन्तिका’’ति एवं चे-सा-सद्दे योजेत्वा अत्थो वेदितब्बो.

१३९. सकलो अपरिक्खित्तो आरामोपि वाति सम्बन्धो. सेनासनं परिक्खित्तं वा होतु, अपरिक्खित्तं वा, न तं पमाणं.

१४०. अञ्ञेहि कप्पियकुटिया अत्थाय दिन्नो वा तेसं सन्तको वाति योजना.

१४१. अविरोधभावेन कप्पनीया कप्पा, कप्प सामत्थियमिच्चेतस्मा इत्थियं आपच्चये रूपं, न कप्पा अकप्पा, अकप्पा च सा कुटि चेति अकप्पकुटि, ताय. सप्पिआदीति इमिना सत्ताहकालिकं यावजीविकञ्च गहितं.

१४२. तेहेवाति अकप्पकुटियं वुत्थसप्पिआदीहि एव सद्धिं सत्ताहकालिकसंसट्ठताय ‘‘सत्ताहं कप्पते’’ति वुत्तं. सामिसेति आमिससङ्खातेन पुरिमद्वयेन सहिते. सामपाकताति सामं अत्तना पाको एतस्साति सामपाकं, सत्ताहकालिकेन सह पक्कं सामिसं यावजीविकं, तस्स भावो सामपाकता. सयं पक्कं तं अत्तना संसट्ठताय तम्पि आमिसं सामपाकगतिकं करोतीति तस्स सामपाकता होतीति अधिप्पायो.

१४३. अधिट्ठिताति पतिट्ठिता. एव-सद्दो तिट्ठतिसद्दस्स अन्ते दट्ठब्बो.

१४४. सब्बेसूति थम्भादीसु सकलेसु. जहितं वत्थु कुटिभूमि यस्सा जहितवत्थुका. परिक्खित्ते जहितवत्थुकाति सम्बन्धो. सेसाति इतरा द्वे कुटियो. छदनविब्भमाति छदनस्स विनासा. एत्थापि ‘‘जहितवत्थुका’’ति आनेतब्बन्ति.

भूमिनिद्देसवण्णना निट्ठिता.

१५. उपज्झाचरियवत्तनिद्देसवण्णना

१४५. ‘‘इदं तया दुक्कतं, दुब्भासित’’न्तिआदीनि वत्वा चोदनतो, अत्तनो वज्जं अस्सरन्तस्स सतुप्पादवसेन सारणतो, सम्मा पटिपत्तियं सारणतो पवत्तापनतो वा वज्जावज्जं उपनिज्झायति भुसं चिन्तेतीति उपज्झा. उपज्झा एव उपज्झायो. ‘‘एवं तया बुद्धवचनं सज्झायितब्बं, एवं अतिक्कमितब्बं, एवं पटिक्कमितब्ब’’न्तिआदिना आचारसिक्खापने आचरति पवत्ततीति आचरियो. सो च निस्सयपब्बज्जाउपसम्पदाधम्माचरियवसेन चतुब्बिधो. उपज्झा च आचरियो च उपज्झाचरिया, ते. निस्साय वसमानोति इमिना निस्सयपब्बज्जाउपसम्पदाधम्मन्तेवासिकेसु यो निस्साय वसति, तं दस्सेति. चतूसु हि तेसु निस्सयन्तेवासिकेन याव आचरियं निस्साय वसति, तावसब्बं आचरियवत्तं कातब्बं, नेतरेहि. इतरेहि, निस्सयमुत्तकेहिपि याव चीवररजनं, ताव च अरतिविनोदनादिकञ्च वत्तं कातब्बं. अनापुच्छित्वा पत्तचीवरदानादिम्हि पन एतेसं अनापत्ति. सद्धिविहारिकस्स पन उपज्झायानं याव चीवररजनं, ताव च अरतिविनोदनादिकञ्च अकरोन्तस्स निस्सयमुत्तकस्सापि अमुत्तकस्सापि आपत्तियेव. एकच्चस्स पत्तदानादितो पट्ठाय अमुत्तनिस्सयस्सेव आपत्ति. तेसु मज्झे द्वे आचरियस्स यावजीवं भारा. इतरे पन याव समीपे वसन्ति, तावदेव, तस्मा आचरियेनापि तेसु सम्मा वत्तितब्बं, उपज्झायेन सद्धिविहारिकेसु वत्तब्बमेव नत्थि. सुपेसलोति पियं सीलमस्साति पेसलो, वुद्धि, य-लोपेन ई-कारस्स अत्तकरणेन, सुट्ठु पेसलो सुपेसलो, सिक्खाकामोति अत्थो. ‘‘दन्तकट्ठ’’न्तिआदि ‘‘ददे’’तिमस्स कम्मं. ददेति सम्मा आदरेन यथाधिप्पायं ददेय्याति अत्थो. कालेति तदनुरूपे काले.

१४६. पत्ते च…पे… चीवरे च वत्तं चरेति सम्बन्धो. चरेति करेय्य. तत्थ नीचं कत्वा साधुकं अपरिघंसन्तेन धोवनं, मुहुत्तं उण्हे ओतापनं, ठपनट्ठानं उपपरिक्खित्वा चम्मादिना केनचि अन्तरहिताय निक्खिपनं पत्ते वत्तं. गामं पविसन्तानं निवासनकायबन्धनसङ्घाटिदानं, धोवित्वा सोदकपत्तस्स दानं गामप्पवेसे वत्तं. यदि आकङ्खन्ति, परिमण्डलं निवासेत्वा च पारुपित्वा च नातिदूरनच्चासन्ने गमनं, पत्तपरियापन्नग्गहणञ्च गमने वत्तं. निवत्तेन्ते पन पठमतरं आगन्त्वा आसनपञ्ञापनं, पादोदकादिउपनिक्खिपनं, पत्तचीवरप्पटिग्गहणं आगमे आगमने वत्तं. भणन्तानं अन्तरा कथाअनोपातनं सब्बत्थ वत्तं. आसनपञ्ञापनं, उट्ठितेसु आसनउद्धरणं, पादपीठकथलानं उपनिक्खिपनं, पटिसामनञ्च आसने पादपीठे पादकथले च वत्तं. धोतपादट्ठपनकं पादपीठं. अञ्ञं कथलं. उपाहना च चीवरञ्चाति द्वन्दो, तस्मिं. सुक्खअल्लचोळेहि पुञ्छनं उपाहनाय वत्तं. सिन्नचीवरस्स मुहुत्तं ओतापनं, चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरसंहरणञ्च चीवरे वत्तं.

१४७. परिभोजनीय…पे… पस्सावट्ठानिसु च विहारसोधने च पुन पञ्ञापने च वत्तं तथाति सम्बन्धो. वच्चञ्च पस्सावो च वच्चपस्सावा. तिट्ठति एत्थाति ठानी, कुटि. वच्चपस्सावानं ठानीति तप्पुरिसो. अथ वा तिट्ठति एत्थाति ठानं, सोयेव समासो, वच्चपस्सावस्स च पतनट्ठानं, तं अस्स अत्थीति इट्ठगेहादि. परिभोजनीयञ्च पानीयञ्च वच्चपस्सावट्ठानी च परि…पे… ट्ठानी. तासु तेसु वा. पादोदकउण्हसीतनहानोदकप्पटियादापनं परिभोजनीये वत्तं. पातब्बपानीयेन पुच्छनं उपट्ठापनञ्च पानीये वत्तं. सम्मज्जनपानीयउपट्ठापनं वच्चपस्सावट्ठानीसु वत्तं. पठमं पत्तचीवरादीनि हरापेत्वा एकमन्ते निक्खिपनादि, उल्लोकतो पट्ठाय मक्कटसन्तानं ओहारेत्वा सम्मज्जनञ्च विहारसोधने वत्तं. ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथाठाने भूमत्थरणादिपञ्ञापनं पुन पञ्ञापने वत्तं. तथाति इमिना ‘‘चरे’’ति इदं अतिदिसति.

१४८. विहारं सोधेन्तो भिक्खु पटिवाते वा सङ्गणे वा पानीयसामन्ता वा सयनासनं न पप्फोटेय्याति सम्बन्धो. पानीय-सद्देन परिभोजनीयञ्च सङ्गहितं. पटिवातेति उपरिवाते. सङ्गणेति बहूनं समोसरणे विवटप्पदेसे. सयनासनं नाम भूमत्थरणमञ्चादि.

१४९. न्हाने वत्तं चरे, न्हातस्स कातब्बे चरेति सम्बन्धस्स पुरिसाधीनताय सम्बन्धो वेदितब्बो . चीवरप्पटिग्गहणगत्तपरिकम्मकरणं नहाने वत्तं. कातब्बे चरेति गत्ततो उदकसम्मज्जननिवासनदानादिकिच्चे पवत्तेय्याति अत्थो. ‘‘वनप्पगुम्बे’’तिआदीसु विय सिस्स ए-कारादेसं रूपं, तस्मा कातब्बं वत्तं चरेय्याति योजेत्वा वेदितब्बं. बुधा पन ‘‘न्हाने न्हातस्स कातब्बे वत्तं चरे’’ति योजेत्वा अत्थं वदन्ति. एवं सति कातब्ब-सद्दस्स कम्मसाधनत्ता वत्तमेव कातब्बं नामाति ‘‘वत्ते वत्तं चरे’’ति वुत्तं विय होतीति विरुज्झति. ‘‘नहातेन नहातस्सा’’ति वा पाठो, उदके गत्तपरिकम्मेन थेरं पठमं नहापेत्वा सयम्पि नहातेनाति अत्थो. पाळियम्पि ‘‘नहातेन पठमतरं उत्तरित्वा’’ति (महाव. ६७) अत्थि. अथ रङ्गपाके धोवने सिब्बने च वत्तं चरेति सम्बन्धो, रजनपाके चीवरधोवने चीवरसिब्बने चाति अत्थो. रजन्तो चीवरे थेवे ठिते न वजेति सम्बन्धो. रजन्तोति चीवरं रजन्तो. थेवेति रजनबिन्दुम्हि.

१५०. एकच्चस्साति आचरियुपज्झायानं वेरिनो पुग्गलस्स पत्तं वा चीवरानि वा किञ्चनं परिक्खारं वा न ददेय्य न गण्हेय्य वाति सम्बन्धो. तत्थ न ददेय्य न गण्हेय्याति पटिसामनत्थायपि न ददेय्य, न गण्हेय्य वाति अत्थो. ‘‘आकिञ्चन’’न्तिआदीसु विय किञ्चन-सद्दो दट्ठब्बो, तस्स किञ्चीति अत्थो. किञ्चिनन्ति वा पाठो, किञ्चि नं परिक्खारन्ति योजना. पदसिद्धिवसेनेत्थ नन्ति त-सद्दप्पयोगो कतो.

१५१-२. पच्छतो कातुन्ति पच्छासमणं कातुं. तस्साति एकच्चस्स. पच्छतोति पच्छासमणो हुत्वा. निन्नेतुन्ति एकच्चस्स नीहरितुं. सब्बत्थ अनापुच्छा न वट्टतीति योजेतब्बं. किच्चयं वाति वेय्यावच्चादि यं किञ्चि किच्चं वा. किच्चमेव किच्चयं, कस्स यो ‘‘सेनियो’’तिआदीसु विय. परिकम्मं वाति पिट्ठिपरिकम्मादिपरिकम्मं. अत्तनो कारापेतुं वाति एकच्चेन अत्तनो कारापेतुं वा. कातुं वाति तस्स अत्तना कातुं वा.

१५३. सीमतो निग्गता बहिभूता निस्सीमा, तं. आचरियुपज्झायेसु अवत्वा दूरं भिक्खाचारं गतेसुपि अपस्सन्तेन गामो पविसितब्बो. दिट्ठट्ठानतो पट्ठाय पन आपुच्छितुंयेव वट्टति. अत्तनो किच्चयं वापीति अत्तनो सीमायपि पत्तपचनचीवररजनादिकं सकं करणीयं वापि कातुं.

१५४. अरतिन्ति सासने अनभिरतिं. सङ्घायत्तेसु कम्मेसूति परिवासादितज्जनीयादीसु सङ्घप्पटिबद्धेसु कम्मेसु. उस्सुक्कं वापीति आचरियुपज्झायेसु गरुधम्मं अज्झापन्नेसु, कम्मारहेसु च ‘‘किन्ति नु खो सङ्घो परिवासं ददेय्या’’तिआदिना उस्साहं वापि.

१५५. गिलानेसु उपट्ठेय्याति ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो गिलानुपट्ठाको अलं गिलानं उपट्ठातुं, पटिबलो होति भेसज्जं संविधातुं, सप्पायासप्पायं जानाति, असप्पायं अपनामेति, सप्पायं उपनामेति, मेत्तचित्तो गिलानं उपट्ठाति नो आमिसन्तरो, अजेगुच्छी होति उच्चारं वा पस्सावं वा खेळं वा वन्तं वा नीहातुं, पटिबलो होति गिलानं कालेन कालं धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतु’’न्ति (महाव. ३६६) एवं वुत्तपञ्चङ्गसमन्नागतेन हुत्वा गिलानेसु उपट्ठहेय्याति अत्थो. इमिना सब्बेहिपि आचरितब्बं गिलानवत्तं उपदिसति. वुट्ठानन्ति गेलञ्ञा वुट्ठितं. आगमेति आगमेय्य, ओलोकेय्याति अत्थो. उपज्झाचरियेहि च सद्धिविहारिकअन्तेवासिकेसु यदि ते गिलाना होन्ति, आदितो पट्ठाय चीवरे रजनपरियोसानञ्च अरतिविनोदनादिकञ्च वत्तं, अगिलानेसु पन उद्देसपरिपुच्छा ओवादानुसासनिया अनुग्गहोपत्तचीवरादिदानञ्चाति सब्बं कातब्बं. तेनेव हेट्ठा वुत्तं ‘‘तस्मा आचरियेनापि तेसु सम्मा वत्तितब्बं, उपज्झायेन सद्धिविहारिकेसु वत्तब्बमेव नत्थी’’ति.

उपज्झाचरियवत्तनिद्देसवण्णना निट्ठिता.

१६. वच्चपस्सावट्ठानिकनिद्देसवण्णना

१५६. वच्चपस्सावट्ठानिकन्ति ठानम्हि ठाने वा भवं वच्चपस्सावट्ठानिकं. यथावुड्ढं वच्चं न करेय्याति सम्बन्धो. ये ये वुड्ढा यथावुड्ढं, आगतप्पटिपाटिं हित्वा वुड्ढप्पटिपाटियाति अत्थो. वच्चन्ति उपलक्खणमत्तं, पस्सावञ्च नहानञ्च न करेय्याति अधिप्पायो. तदेव समत्थेति ‘‘यातानुपुब्बिया’’तिआदिना. यातानुपुब्बियाति यातानं गतानं अनुपुब्बि अनुक्कमो यातानुपुब्बि, ताय. वच्च…पे… तित्थञ्चाति एतं तयं लब्भतीति अत्थो, भिक्खुनाति विञ्ञायति.

१५७. उब्भजित्वा च सहसा च नो पविसेय्याति सम्बन्धो. उब्भजित्वाति चीवरं दूरतोव उक्खिपित्वा. सहसाति सीघं. उक्कासित्वा पविसेय्याति योजना.

१५८. वच्चपस्सावदोणीनं बहीति सम्बन्धो. उभयन्ति वच्चम्पि पस्सावम्पि.

१५९. कूपेति वच्चावाटे. कट्ठन्ति अवलेखनकट्ठं. फरुसेनाति खरेन अवलेखनकट्ठेन. उहतञ्चापीति अत्तना वा परेन वा उहतञ्चापि वच्चमक्खितञ्चापीति अत्थो. धोवयेति सति उदके, उदके असति कट्ठेनपि सोधेय्य.

१६०. न निक्खमेति न निक्खमेय्य. चपु चपूति अनुकरणं, विच्छायं द्वित्ते चपु चपु कत्वाति किरियाविसेसनं. नाचमेय्याति न धोवेय्य. सति पन उदके आचमितब्बं, असति येन केनचि पुञ्छित्वा गन्तब्बं, सब्बसाधारणट्ठाने च आचमनकुम्भिया उदकं न सेसेतब्बं. उक्लापन्ति कचवरं. विसोधयेति विहारसोधने विय वच्चपस्सावकुटियो, परिवेणकोट्ठके च सम्मज्जेय्य. सब्बत्थेव च पन वत्तभेदे दुक्कटं.

वच्चपस्सावट्ठानिकनिद्देसवण्णना निट्ठिता.

१७. आपुच्छकरणनिद्देसवण्णना

१६१. आपुच्छकरणन्ति आपुच्छाय करणं. अनज्झिट्ठोवाति अनाणत्तोव, अयाचितो एव वा. न च विस्सजेति पुच्छितपञ्हं न विस्सज्जेय्य च, आपुच्छित्वा वा याचितो वा यथावुत्तमेतं कातुं लभतीति अधिप्पायो.

१६२. आपुच्छित्वाकथेन्तस्साति अत्तनो वुड्ढं आपुच्छित्वा धम्मादिकं भासन्तस्स. पुन वुड्ढतरागमेति पुन अञ्ञस्स वुड्ढतरस्स आगमने सतीति अत्थो. पुनआपुच्छनं नत्थीति भासितब्बं ठपेत्वा पुन आपुच्छनकिच्चं नत्थीति अत्थो. सङ्घत्थेरे असति आरद्धम्पि अट्ठपेत्वा कथेन्तस्सापि एसेव नयो. भत्तग्गे अनुमोदतो च आपुच्छनं नत्थीति सम्बन्धो. अनुमोदतोति दायकेहि याचितस्स तंतंपुञ्ञानुमोदनवसेन धम्मकथं करोतो च. अनुमोदनञ्च थेराधेय्यं. ‘‘अनुजानामि, भिक्खवे थेरेन भिक्खुना भत्तग्गे अनुमोदितु’’न्ति (चूळव. ३६२) हि वुत्तं. ‘‘सचे मनुस्सा अत्तनो अभिरुचिकेन एकेन अनुमोदनं कारेन्ति, नेव तस्स अनुमोदतो आपत्ति, न महाथेरस्स भारो होति. उपनिसिन्नकथायमेव हि मनुस्सेसु कथापेन्तेसु महाथेरो आपुच्छितब्बो’’ति अट्ठकथायं (चुळव. अट्ठ. ३६२) वुत्तं.

१६३. वुड्ढेन एकविहारके वसन्तो चाति सम्बन्धो. वुड्ढेनाति वुड्ढेन सद्धिं. एकविहारकेति सवनूपचारे खुद्दकविहारे, न महाविहारे. कुच्छितत्थे हि कप्पच्चयो. न सज्झायेय्याति सज्झायनं न करेय्य.

१६४. ‘‘धम्मं न भासये’’तिआदीसु अनापुच्छाति सम्बन्धितब्बं. न च विज्झपेति न च निब्बायेय्य. वातपानञ्च आलोकसन्धिफलकं कवाटञ्च द्वारफलकं वातपानकवाटं वा न विवरेय्य न थकेय्य चाति -कारो सब्बत्थ योजेतब्बो.

१६५. एकचङ्कमे वुड्ढेन चङ्कमन्तोपि येन वुड्ढो, तेन परिवत्तयेति योजना. येन तेनाति भुम्मत्थे करणवचनं, यत्थ वुड्ढो, तत्थाति अत्थो, वुड्ढं ओहाय अञ्ञतो न गन्तब्बन्ति अधिप्पायो. सोति नवको. एनन्ति वुड्ढं. सब्बत्थ दुक्कटं. अयञ्हि खन्धकधम्मता यत्थ न-कारेन पटिसेधो, तत्थ दुक्कटन्ति.

आपुच्छकरणनिद्देसवण्णना निट्ठिता.

१८. नग्गनिद्देसवण्णना

१६६. ‘‘वजे’’तिआदीसु न-सद्दो सम्बन्धितब्बो. तत्थ पन यथानुरूपभोजनादिकं कम्मवचनं अज्झाहरित्वा ‘‘भोजनं न भुञ्जे’’तिआदिना अत्थो वेदितब्बो.

१६७. करेति हत्थकम्मादिकं परिकम्मं सयम्पि न करेय्याति अत्थो. पटिच्छादीसूति निद्धारणे भुम्मं, जन्ताघरुदकवत्थप्पटिच्छादीनं मज्झेति अत्थो. परिकम्मे दुवे कप्पियाति सम्बन्धो. परिकम्मेति जन्ताघरे उदकेपि उपज्झायादीनं कत्तब्बपरिकम्मविसये, न अभिवादनादीसु. दुवेति जन्ताघरउदकप्पटिच्छादयो. छादेन्ति एतायाति छादि, वत्थस्स छादि वत्थच्छादि. सब्बत्थाति सब्बकम्मेसूति.

नग्गनिद्देसवण्णना निट्ठिता.

१९. न्हानकप्पनिद्देसवण्णना

१६८. कप्पनं कप्पियता कप्पो, न्हाने कप्पो न्हानकप्पो. नवको थेरानं पुरतो उपरि वा न च न्हायेय्याति सम्बन्धो. न चाति नयेव. पुरतोति अभिमुखे. उपरीति नदिया उपरि.

१६९-१७१. कुट्टत्थम्भतरुट्टाने कायं न घंसयेति सम्बन्धो. तत्थ कुट्टं नाम इट्ठकदारुसिलाभित्ति. थम्भो नाम नहानतित्थे निखनित्वा ठपितो. तरूति रुक्खो. अट्टानं नाम तच्छेत्वा अट्ठपदाकारेन राजियो छिन्दित्वा नहानतित्थे निखातफलकं. गन्धब्बहत्थेन वा…पे… मल्लकेन वा कायं सरीरेन वा अञ्ञमञ्ञं न घंसयेति सम्बन्धो. गन्धब्बहत्थेनाति दारुमयहत्थेन. कुरुविन्दकसुत्तियाति कुरुविन्दकपासाणचुण्णानि लाखाय बन्धित्वा कतगुळिकावलिया सुत्तेन आवुणितसुत्तिया. मल्लकेनाति मकरदन्तके छिन्दित्वा पदुमकण्णिकसण्ठानेन कतमल्लकेन. सरीरेनाति अत्तनो कायेन. अञ्ञमञ्ञस्स अञ्ञमञ्ञं किरियाकरणसङ्खाते किरियाब्यभिहारे द्वित्तं. कपाल…पे… पुथुपाणि च सब्बेसं वट्टतीति सम्बन्धो. कपालञ्च इट्ठका च, तासं खण्डानि. पुथुपाणीति पुथु नाना पाणि पुथुपाणि, हत्थपरिकम्मं रुळ्हीवसेन. सब्बेसन्ति गिलानागिलानानं. गिलानस्स अकतमल्लकं वट्टतीति सम्बन्धो. अकतमल्लकं नाम कतमल्लकविपरीतं. फेणं नाम समुद्दफेणन्ति.

न्हानकप्पनिद्देसवण्णना निट्ठिता.

२०. अवन्दियनिद्देसवण्णना

१७२. उक्खित्तोति आपत्तिया अदस्सने अप्पटिकम्मे च उक्खित्तको पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तकोति तिविधो उक्खित्तको. नानासंवासको नाम लद्धिनानासंवासकोपि कम्मनानासंवासकोपि. गरुकट्ठो चाति पारिवासिको मूलायपटिकस्सनारहो मानत्तारहो मानत्तचारी अब्भानारहो च इध गरुकट्ठोति अधिप्पेतो. इमेहि पन अञ्ञमञ्ञं वन्दितुं वट्टतीति.

अवन्दियनिद्देसवण्णना निट्ठिता.

२१. चम्मनिद्देसवण्णना

१७३. मिगा च अजा च एळका च, तेसं चम्मानीति समासो. अजो छगलको. एळको मेण्डको. मिगे दस्सेति ‘‘रोहिते’’तिआदिना. रोहिता-दिग्गहणं उपलक्खणमत्तं, वातमिगमिगमातुकादीपि एत्थेव सङ्गय्हन्ति.

१७४. अनुञ्ञातत्तयाति अनुञ्ञाता यथावुत्तचम्मत्तयतो. अमानुसंव सब्बं चम्मं थविकोपाहने कप्पतीति सम्बन्धो. थविका सत्थककोसकादीति.

चम्मनिद्देसवण्णना निट्ठिता.

२२. उपाहननिद्देसवण्णना

१७५. नवा गुणङ्गुणूपाहना मज्झदेसे न कप्पन्तीति सम्बन्धो. नवाति एकवारम्पि अप्पटिमुक्का. तत्थ गुणङ्गुणूपाहना चतुपटलतो पट्ठाय वुच्चन्ति. सम्भवे ब्यभिचारे च विसेसनं सात्थकं भवतीति ‘‘मज्झदेसे’’ति विसेसनं अमज्झदेसं ब्यभिचरतीति अमज्झदेसे गुणङ्गुणूपाहना कप्पन्तीति वेदितब्बं. तथा नवाति इमिना अनवा मज्झदेसेपि. इमिना पन वाक्येन मज्झदेसेपि एकवारम्पि पटिमुक्का, अञ्ञत्थ तु सब्बापि गुणङ्गुणूपाहना वट्टन्ति, न सेसाति आपन्नं, तथापि ‘‘अनुजानामि, भिक्खवे, एकपलासिकं उपाहन’’न्ति (महाव. २४५) वुत्तत्ता एकपटलिकापि वट्टतीति वेदितब्बं. सब्बस्साति मज्झदेसे पच्चन्तिमेपि गिलानागिलानस्स सब्बस्स. ‘‘अनुजानामि, भिक्खवे, अज्झारामे उपाहनं धारेतु’’न्ति (महाव. २४९) हि सामञ्ञेन अनुञ्ञातं. सब्बत्थाति गामे वा अरञ्ञे वा आरामतो अञ्ञत्र. अकल्लकस्स चाति गिलानस्सेव.

१७६-९. सब्ब…पे… रत्ता च उपाहना सब्ब…पे… विच्छिकाळिका च…पे… दीपीनं चम्मेहि च मज्जार…पे… चम्मेहि च परिक्खटा च उपाहना सङ्कमनीया पादुका च कोचि धारेय्य, दुक्कटन्ति योजना. ओदाताय पाळिया अट्ठकथाय च अभावेपि अनुलोमवसेनेत्थ वुत्तं विय दिस्सति. नीलको च ओदातो चातिआदिना द्वन्दो. सब्बेव नीलक…पे… कण्हका यासन्ति समासो. ‘‘महारङ्गा’’तिआदीसु अप्पयुत्तेपि सब्ब-सद्दे पकरणवसेन योजेत्वा अत्थो वेदितब्बो.

‘‘अत्था पकरणा लिङ्गा, ओचित्या कालदेसतो;

सद्दत्था विभजीयन्ति, न सद्दायेव केवला’’ति. –

हि वुत्तं. चित्राति विचित्रा. नीलपीतादी वद्धायेव यासन्ति समासो. आदि-सद्देन ओदातादीनं गहणं. तित्तिरपत्तसदिसो विचित्तो वण्णो तित्तिरपत्त-सद्देन गहितो. तमेतेसमत्थीति तित्तिरपत्तिका. मेण्डस्स च अजस्स च विसाणसदिसा वद्धा यासन्ति बाहिरत्थो. ता पन कण्णिकट्ठाने मेण्डकअजविसाणसण्ठाने वद्धे योजेत्वा कता. एस नयो विच्छिकाळिकादीसु. पण्हिपिधानत्थं तले खल्लं बद्धं यासन्ति विग्गहो. जङ्घतो सब्बपादप्पटिच्छादनकं पुटं बद्धं यासन्ति बहुब्बीहि. तूलं पिचु पुण्णं यासन्ति अञ्ञपदत्थो. पलिगुण्ठेतीति पलिगुण्ठो, उपरिपादतलमत्तप्पटिच्छादकबन्धो, तेन योजेत्वा कता पालिगुण्ठिमा, विचित्रा हि तद्धितवुत्ति. विच्छिकानं अळसदिसं नङ्गुट्ठसदिसं बद्धमेतासन्ति विच्छिकाळिका. सीहब्यग्घुद्दाजिनदीपीनं चम्मेहि चाति पकरणतो अजिना नाम मिगा. उलूका पक्खिबिळारा. सङ्कमन्ति गच्छन्ति एताहीति सङ्कमनीया. ता पन तालपण्णादीहि कता संहारिया.

१८०. सकलं एकदेसं वा पुञ्छित्वावाति योजना. खल्लकादिकन्ति आदि-सद्देन मेण्डविसाणवद्धिकादिकं सब्बं सङ्गण्हातीति.

उपाहननिद्देसवण्णना निट्ठिता.

२३. अनोलोकियनिद्देसवण्णना

१८१. सारत्तोति संरत्तो, सञ्जातरागचित्तोति अत्थो. इत्थियाति तदहुजातायपि पटसतनिवत्थाय अनोकासुपनिज्झायने अन्तमसो तिरच्छानगतानम्पि दुक्कटमेव. भिक्खादायियाति उपलक्खणमत्तं, इत्थी वा होतु पुरिसो वा, भिक्खादानसमये असारत्तेनापि मुखं न उल्लोकेतब्बं. उज्झानं लामकतो संचिन्तनं, कोपो, तत्थ सञ्ञा अस्साति उज्झानसञ्ञी. इध पन गिलानोपि न मुच्चति. आदासे उदकपत्तेति इमिना सेसेसु कंसपत्तादीसु कञ्जियादीसु च मुखनिमित्तं पञ्ञायति, तेसं सङ्गहो. ‘‘सञ्छवि नु खो मे वण्णो, नो, जिण्णो नु खोम्हि, नो’’ति पन ओलोकेतुं वट्टति. अस्साति भिक्खुनो.

अनोलोकियनिद्देसवण्णना निट्ठिता.

२४. अञ्जनीनिद्देसवण्णना

१८२. वट्टा वा अट्ठसोळसंसा वा मट्ठा अञ्जनी वट्टतीति योजना. अट्ठ च सोळस च अंसा कोणा यस्सा साति विग्गहो. सोळसंसपदेसविभत्ताय अट्ठंसासुतिया अट्ठंसपदेसविभत्ता चतुरंसापि सामत्थिया गय्हतीति ञातब्बं. ‘‘उजुकमेव पन चतुरंसावा’’ति हि अट्ठकथायं (पारा. अट्ठ. १.८५) वुत्तं. अञ्जनीति अञ्जननाळि. मूले तिस्सोपि लेखा वट्टन्तीति योजना. मूलेति बुन्दे, हेट्ठतोति वुत्तं होति. लेखाति वट्टलेखा. बन्धितुं गीवायं एका एव लेखा वट्टतीति सम्बन्धो. बन्धितुन्ति पिधानबन्धनत्थं.

१८३. यं किञ्चि रूपन्ति इत्थिरूपादि यं किञ्चि रूपं. मालादिकम्मन्ति मालाकम्मं लताकम्मं. अड्ढचन्दादीति एत्थ आदि-सद्देन अग्घियादिकं गहितं. एत्थाति अञ्जनियं.

१८४. थविकाति अञ्जनिथविका. सिपाटीति खुरसिपाटिका. सलाकापि अचित्तका लब्भाति सम्बन्धो. सलाकाति अञ्जनिसलाका. नत्थि चित्तमेतिस्साति अचित्तका. तादिसं पन लभित्वा उपाहनायो विय नासेत्वा परिभुञ्जितब्बं.

१८५. अट्ठि-सद्देन मनुस्सट्ठिं ठपेत्वा यं किञ्चि अट्ठि गहितं.

१८६. धूमनेत्ताति धूमनाळिका, निस्स आ-कारादेसवसेन वुत्तं. सत्थकदण्डानीति सत्थदण्डा . नत्थुं देन्ति एतायाति नत्थुदाना. अनियमेन हि नदादितो वा ई. तेहि सङ्खनाभिआदीहि निब्बत्ता तम्मया.

अञ्जनीनिद्देसवण्णना निट्ठिता.

२५. अकप्पियसयननिद्देसवण्णना

१८७-९. अकप्पियानि सयनानीति उच्चासयनमहासयनानि. पधानवसेन पन ‘‘सयनानी’’ति वुत्तं, पीठादयोपि एत्थेव सङ्गय्हन्ति अञ्जनी-सद्देन अवसेसानि विय. आसन्दि च…पे… उभतोरत्तूपधानकञ्चेति एतानि अकप्पियानीति सम्बन्धो. तत्थ आसन्दीति सुगतङ्गुलेन अतिरेकट्ठङ्गुलपादकानि मञ्चपीठानि. तत्थ पीठं नाम मञ्चो विय नातिदीघं वुच्चति. तिविधं तूलमेतिस्सा अत्थीति तूली, पकतितूलिका. ‘‘पल्लङ्कोति पादेसु वाळरूपानि ठपेत्वा कतो’’ति ठपनस्स अट्ठकथायं (महाव. अट्ठ. २५४) वुत्तत्ता ठपनञ्च यथाकथञ्चि होति, युत्ति च होतीति, ‘‘तत्थेव सीहरूपादिं दस्सेत्वा कतो पन वट्टतीति वदन्ती’’ति यं टीकायं वुत्तं, तं ‘‘किमिति एवं वदन्ती’’ति वत्वा पटिक्खिपितब्बं. ‘‘अकप्पियरूपकतो अकप्पियमञ्चो पल्लङ्को नामा’’ति हि सारसमासेपि. आसन्दी पल्लङ्को उच्चासयनं, सेसा महासयनं. पटिका उण्णामयो सेतत्थरणो. गोनो चतुरङ्गुलाधिकलोमो महाकोजवो. चित्तकं वानविचित्रो उण्णामयत्थरणो. उण्णा एळकलोमं. पटलिका घनपुप्फिका. विकतीति सीहब्यग्घादिरूपविचित्तो. उद्दलोमीति एकतो उग्गतलोमो. एकन्तलोमिकाति उभतो उग्गतलोमो.

कुत्तं सोळसन्नं नाटकित्थीनं ठत्वा नच्चनयोग्गो. कोसेय्यं रतनपरिसिब्बितं कोसेय्यसुत्तमयं पच्चत्थरणं, कट्टिस्सं रतनपरिसिब्बितं कोसेय्यकट्टिस्समयं. हत्थिनो च अस्सा च रथा चाति सेनङ्गानं बहुत्ते समाहारद्वन्दो, हत्थिअस्सरथे तेसं पिट्ठीसु अत्थराति तप्पुरिसो. अजिनप्पवेणीति अजिनानं अजिनमिगचम्मानं मञ्चप्पमाणेन दुपट्टतिपट्टानि कत्वा सिब्बिता पवेणी. कदलिमिगानं इदं कदलिमिगं, किं तं? चम्मं, पवरो च सो पच्चत्थरो चाति पवरपच्चत्थरो, सो च तं सेतवत्थस्स उपरि अत्थतञ्च, कदलिमिगञ्च तं पवरपच्चत्थरञ्चाति समासो, पवरपच्चत्थरणसङ्खातं सेतवत्थस्स उपरि पत्थरितं कदलिमिगप्पवरपच्चत्थरणन्ति अत्थो. तं किर एवं करोन्ति. टीकायं पन यथावुत्तद्वयेन अत्थतं अञ्ञमेव किञ्चि वुत्तं, तं न युत्तं ‘‘अजिनप्पवेणी धारेतब्बा’’तिआदिना (महाव. २५४) विसुं अत्थरणानमेव वुत्तत्ता. तेसु हि वुत्तेसु तदत्थतं वुत्तमेव सिया, तथा च वुत्तं हेट्ठा विसुं पटिकादिकन्ति.

सलोहितवितानन्ति एतं ‘‘उभतोरत्तूपधानक’’न्तिमस्स विसेसनं. लोहितवितानेन सह वत्तमानन्ति समासो. सेतवितानम्पि हेट्ठा अकप्पियपच्चत्थरणे सति न वट्टति. रत्तं उपधानं सीसूपधानं पादूपधानञ्च रत्तूपधानकं, उभतो मञ्चस्स सीसपादनिक्खेपनट्ठाने रत्तूपधानकन्ति अलोपसमासो. यं पन एकमेव उपधानं उभयपस्सेसु रत्तादिवण्णं विचित्रं, तं पमाणयुत्तमेव वट्टति. तत्रिदं पमाणं – वित्थारतो तीसु कण्णेसु द्विन्नं कण्णानं अन्तरं विदत्थिचतुरङ्गुलं, मज्झे मुट्ठिरतनं, दीघतो पन दियड्ढरतनं वा द्विरतनं वा. परिभुञ्जतोति इमिना करोन्तस्स कारापेन्तस्स कत्थचि छेदनकं पाचित्तियन्ति दीपेति.

१९०. धम्मासने च भत्तग्गे च घरे चापि आसन्दादित्तया सेसे गिहिसन्तके गिहिविकटे सति निसीदितुं लब्भतीति अज्झाहारो पदसम्बन्धो वेदितब्बो. गिहिसन्तकेति इमिना सङ्घिकम्पि उपलक्खेति. ‘‘अनुजानामि, भिक्खवे, ठपेत्वा तीणि आसन्दिं पल्लङ्कं तूलिकं गिहिविकट’’न्ति (चूळव. ३१४) सामञ्ञेन वुत्तं. सामञ्ञजोतनाय पन विसेसेपि अवट्ठानतो आसन्दादित्तयाति एत्थ धम्मासने आसन्दादित्तया सेसेति योजेत्वा अत्थो गहेतब्बो. अट्ठकथायञ्हि ‘‘आसन्दी पल्लङ्को गोनको’’तिआदिपाळिक्कमे आसन्दादिद्वयमादितो हित्वा ‘‘गोनकादीनि सङ्घिकविहारे वा पुग्गलिकविहारे वा मञ्चपीठकेसु अत्थरित्वा परिभुञ्जितुं न वट्टन्ति, धम्मासने पन गिहिविकटनीहारेन लब्भन्ति, तत्रापि निपज्जितुं न वट्टती’’ति (चूळव. अट्ठ. ३२०) वुत्तं. भत्तग्गं नाम विहारे दानट्ठानं. धम्मासनं पन यत्थ कत्थचि. घरेति अन्तरघरे. निसीदितुं लब्भतेति इमिना निपज्जितुं न वट्टतीति दीपेति. संखिपनं अन्तोकरणं सङ्खेपो, भूमत्थरणे सङ्खेपो अस्स सयनस्साति समासो. तस्मिं भूमत्थरणे अन्तोकरणभूमत्थरतो भूमत्थरणमेवाति दट्ठब्बं. सयितुञ्चाति अत्तनो कप्पियपच्चत्थरणं अत्थरित्वा सयितुञ्च निसीदितुञ्च. ‘‘परिभण्डकतं भूमिं वा भूमत्थरणसेनासनं वा सङ्घिकमञ्चपीठं वा अत्तनो सन्तकेन पच्चत्थरणेन पच्चत्थरित्वाव निपज्जितब्ब’’न्ति हि अट्ठकथायं (चूळव. अट्ठ. ३२४) वुत्तं. इदञ्च आसन्दादीनम्पि अञ्ञथत्तकरणे परिभोगे लक्खणवचनं. वुत्तञ्हि भगवता ‘‘अनुजानामि भिक्खवे, आसन्दिया पादे छिन्दित्वा परिभुञ्जितुं, पल्लङ्कस्स वाळे भिन्दित्वा परिभुञ्जितुं, तूलिकं विजटेत्वा बिब्बोहनं कातुं, अवसेसं भूमत्थरणं कातु’’न्ति (चूळव. ३२०).

१९१. चतुरंसपीठा च…पे… पञ्चङ्गा च उच्चपादका कप्पन्तीति अत्थतो वचनं विपल्लासेत्वा सम्बन्धितब्बं, ‘‘कप्पिया’’ति इमिना वा सम्बन्धो वेदितब्बो. तत्थ चत्तारो अंसा कोणा येसं, ते च ते पीठा चाति समासो. तिण्णं अपस्सयानं, चतुन्नञ्च पादानं वसेन सत्त अङ्गानि येसन्ति समासो. एकापस्सयस्स वसेन पञ्चङ्गा. चतुरंसपीठानं विसुं कप्पियभावस्स वुत्तत्ता सत्तङ्गादयो पन दीघाति विञ्ञायन्ति. पाळियं भत्तग्गस्स एकयोगनिद्दिट्ठत्ता एकयोगनिद्दिट्ठानं सह वा पवत्ति, सह वा निवत्तीति घरेति इमिना भत्तग्गस्सपि गहणं. एव-सद्दो अट्ठानप्पयुत्तो, तस्मा तूलोनद्धा मञ्चपीठा घरे वा भत्तग्गे वा निसीदितुमेव कप्पन्तीति सम्बन्धो. तत्रायं पाळि ‘‘तेन खो पन समयेन मनुस्सा भत्तग्गे अन्तरघरे तूलोनद्धं मञ्चम्पि पीठम्पि पञ्ञपेन्ति. भिक्खू कुक्कुच्चायन्ता नाभिनिसीदन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, गिहिविकटं अभिनिसीदितुं, न त्वेव अभिनिपज्जितु’’न्ति (चूळव. ३१४). ते पन करोन्तस्स वा कारापेन्तस्स वा उद्दालनकं पाचित्तियं.

१९२. सानुलोमानं छन्नं चीवरानं अञ्ञतरं चीवरं छवि एतासन्ति विग्गहो. पञ्च भिसीति चोळादितूलगणनाय पञ्चका वुत्ता. सब्बत्थाति विहारमञ्चपीठादीसु सब्बत्थ.

१९३. तूलत्तयन्ति सिम्बलिरुक्खादीनं खीरवल्लिआदीनं एरकादीनं तिणानं तूलत्तयं. भिसिगब्भो चोळादिको पञ्चविधो भिसिगब्भो. मिगपक्खिनं लोमानीति एतं सब्बन्ति सेसो. मिग-सद्देनेव सब्बेपि सीहादयो चतुप्पदा, पक्खि-सद्देन सब्बेपि हंसमोरादयो गहिता. ननु च भिसिगब्भसद्दन्तोगधाय उण्णाय मिगपक्खिलोमानम्पि गहणसब्भावेपि तेसं विसुं गहणे सति पुनरुत्तिदोसो आपज्जतीति? नापज्जति मनुस्सलोमपरिच्चागविभावनप्पयोजनसब्भावतो. ननु च एवम्पि दोसोयेव, ‘‘मनुस्सलोममुण्णाय’’न्तिआदिना भिसिगब्भानं उपरि नीयमानत्ता गम्यते बिब्बोहनेपि अयमेव भिसिगब्भोति? सच्चं, तथापि न दोसो, गम्यमानत्थस्स सद्दस्स पयोगं पति कामचारोति. मसूरके तूलवज्जा अनुञ्ञाताति विपरिणामेत्वा सम्बन्धितब्बं. मसूरकं नाम चम्मछविका भिसीति वदन्ति.

१९४. उण्णायं मनुस्सलोमञ्च पण्णे सुद्धं तमालकञ्च पुप्फञ्च अप्पटिवेक्खितं आसनञ्चेव न लब्भन्ति सम्बन्धो. मनुस्सलोमन्ति इमिना न केवलं इध एळकलोममेव उण्णा, अथ खो कप्पियाकप्पियमंसजातीनं पक्खिचतुप्पदानं लोमम्पीति दस्सेति. पुप्फन्ति पियङ्गुबकुलपुप्फादि. तमालकसद्देनेव उपचारतो पत्तं गहेत्वा ‘‘तमालक’’न्ति वुत्तं. अप्पटिवेक्खितन्ति अनुपपरिक्खितं. कीदिसं पन पटिवेक्खितब्बं, कीदिसं न पटिवेक्खितब्बन्ति? यं विनिच्छयतो विञ्ञातं, तं न पटिवेक्खितब्बं, इतरं हत्थेन परामसन्तेन पटिवेक्खितब्बं.

अकप्पियसयननिद्देसवण्णना निट्ठिता.

२६. समानासनिकनिद्देसवण्णना

१९५. तिवस्सन्तरमेकमासनं भिक्खूनं अनुञ्ञातन्ति सम्बन्धो. तत्थ एकस्मिं आसने मञ्चादिके द्विन्नं आसनं निसीदनं एकमासनं. म-कारो सन्धिजो. कीदिसन्ति आह ‘‘तिवस्सन्तर’’न्ति. तिण्णं वस्सानमन्तरमेतस्साति तिवस्सन्तरो, द्वीहि वस्सेहि महन्ततरो वा दहरतरो वा भिक्खु, सो अस्स अत्थीति तिवस्सन्तरं, तिवस्सन्तरवन्तन्ति अत्थो. यो पन एकेन वस्सेन महन्ततरो वा दहरतरो वा एकवस्सोयेव वा, तब्बन्तताय वत्तब्बमेव नत्थि. अथ वा तिवस्सन्तरन्ति करणत्थे उपयोगवचनं, तिवस्सन्तरेन सद्धिन्ति अत्थो. तमेव समत्थेति ‘‘सत्तवस्से’’च्चादिना.

१९६. मुनि अनुञ्ञासीति सम्बन्धो. सब्बेहेवाति समानासनिकअसमानासनिकेहि सब्बेहेव सद्धिं.

१९७. दीघासनं दस्सेति ‘‘अन्त’’न्तिआदिना. यं तिण्णं निसीदितुं पहोति, तं अन्तं दीघासनन्ति सम्बन्धो. अन्तन्ति पच्छिमं. अदीघासने पन समानासनिका निसीदितुं लब्भन्तीति दस्सेन्तो ‘‘मञ्चके’’तिआदिमाह. सब्बत्थ अयथाकरणतो दुक्कटन्ति.

समानासनिकनिद्देसवण्णना निट्ठिता.

२७. असंवासनिद्देसवण्णना

१९८. उक्खित्तोति कम्मनानासंवासकसङ्खातो आपत्तिया अदस्सने, अप्पटिकम्मे, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको. अनुपसम्पन्नोति सिक्खमानसामणेरसामणेरिसिक्खापच्चक्खातसङ्खातो अनुपसम्पन्नो. छिन्नमूलकोति अन्तिमवत्थुअज्झापन्नो. उक्खित्तकेसु ‘‘धम्मवादिनो एते’’ति उप्पन्नाय लद्धिया नानाभूतो संवासो एतस्साति नानासंवासो, उक्खित्तानुवत्तकसङ्खातो लद्धिनानासंवासको. सीमतो निग्गता निस्सीमा, सीमन्तरिका बहिसीमा च, तत्थ हत्थपासे चेपि ठितो, सीमानानासंवासको निस्सीमट्ठितो. वेहायसे आकासे ठितो वेहायसण्ठितो बिन्दागमेन. तत्थ ‘‘नानासंवासो चा’’तिआदिना समाहारद्वन्देपि क्वचि नपुंसकलिङ्गं ब्यभिचरतीति नपुंसकत्ताभावो यथा ‘‘मग्गामग्गो’’ति. एककम्मं एकुद्देसो समसिक्खताति अयं तिविधोपि संवासो नाम. सो येसं नत्थि, ते असंवासा. एते हत्थपासतो बहिकरणवसेन वज्जेतब्बा. एतेसु हि तिविधे उक्खित्तके सति उपोसथादिकं कम्मं करोन्तस्स पाचित्तियं, इतरेसु दुक्कटन्ति.

असंवासनिद्देसवण्णना निट्ठिता.

२८. कम्मनिद्देसवण्णना

१९९. वग्गेन अधम्मकम्मञ्च समग्गेन अधम्मकम्मञ्च वग्गेन धम्मकम्मञ्च समग्गेन धम्मकम्मञ्चाति चत्तारि कम्मानि होन्तीति सेसो. तत्थ वग्गेन अधम्मकम्मन्ति वग्गेन सङ्घेन करणीयं अधम्मकम्मं. एस नयो सब्बत्थ. वग्गोति च समूहो वुच्चति, सो च चतुवग्गादिकरणीयादीसु यावतिकानं कम्मप्पत्तानं असम्मुखीभावेन, छन्दारहानं छन्दानाहरणेन, सम्मुखीभूतानञ्च पटिक्कोसनेन, तेसु एकेनापि वा इध अधिप्पेतो. अधम्मकम्मन्ति एत्थ पन धम्मो नाम ‘‘उत्तिदुतिये चे, भिक्खवे, कम्मे एकाय उत्तिया कम्मं करोति, न च कम्मवाचं अनुस्सावेति, अधम्मकम्म’’न्तिआदिना (महाव. ३८७) एकायेव ञत्तिया , तथा द्वीहि ञत्तीहि एकायेव वा कम्मवाचाय, तथा द्वीहि कम्मवाचाहीति आगताय च तथा हापनअञ्ञथाकरणभावेन ञत्तिकम्मं ठपेत्वा ञत्तिचतुत्थे च कम्मे आगताय च अकम्मारहस्स तज्जनीयपब्बाजनीयपटिसारणीयनियस्सतिविधउक्खेपनीयानं सत्तन्नं कम्मानं करणवसेन, कम्मारहस्स च विराधेत्वा करणवसेन आगताय च पाळिया विपरीता च पाळि, उपसम्पदादिकम्मवसेन आगता च पाळि, सम्मुखाविनयसतिविनयअमूळ्हविनयपटिञ्ञाकरणयेभुय्यसिकातस्सपापि- यसिकातिणवत्थारकसङ्खातानं सत्तन्नं कम्मानं यथालाभकरणवसेन आगता च पाळि, तेन करणीयं अपलोकनञत्तिञत्तिदुतियञत्तिचतुत्थसङ्खातं चतुब्बिधं कम्मं धम्मकम्मं, तप्पटिपक्खं अधम्मकम्मं. तब्बिपरियायेन समग्गो धम्मकम्मञ्च वेदितब्बं. धम्मो यथावुत्ता पाळि अस्स अत्थि, धम्मेन कतं वाति धम्मिकं. तब्बिपरीतं अधम्मिकं. चतुत्थंयेवाति तेसु चतूसु कम्मेसु चतुन्नं पूरणं समग्गेन धम्मिकं. सेसकम्मानं भावेन भिक्खुना दुक्कटस्स भवनं लक्खीयतीति सेसकम्मेसूति भावलक्खणे सत्तमी. दुक्कटन्ति कुप्पानं अधम्मकम्मवग्गकम्मानं कतत्ता दुक्कटं.

२००. इदानि यदिदं समग्गेन धम्मिकं नाम, तं येहि सङ्घेहि कातब्बं, तेसं पभेदं दस्सेतुं ‘‘चतुवग्गो’’तिआदिमाह. चत्वादीनं सङ्ख्येयवुत्तित्ता चतुन्नं वग्गोतिआदिना विग्गहो. दसवीसतिवग्गिकोति दसन्नं वीसतिया च वग्गभेदवसेन दसवीसतीनं वग्गोति विग्गहो, णिको सकत्थे. वीसतिया वग्गो, अतिरेकेन सहितो वीसतिवग्गोति विग्गहो.

२०१-२. पञ्चन्नं कम्मानं नियमेति ‘‘चतू’’तिआदिना. अब्भानं उपसम्पदं पवारणं ठपेत्वा चतुवग्गो चातिआदिना योजेत्वा सब्बकम्मेसु कम्मप्पत्तोति दीपितोति योजेतब्बं. तत्थ तत्थ -सद्दो चतुवग्गादयो कम्मपत्तिकिरियायं समुच्चिनोति. इध पन सब्ब-सद्दो अब्भानादीनं केसञ्चि ठपितत्ता पदेससब्बे गय्हति. कम्मपत्तोति कम्मस्स पत्तो युत्तो अनुरूपो. इतरोति वीसतिवग्गो अतिरेकवीसतिवग्गो. सब्बकम्मेसूति एत्थ पन सब्ब-सद्दो सब्बसब्बे. ननु च वीसतिवग्गस्स कम्मप्पत्तभावेसति अतिरेकवीसतिवग्गस्स पगेवाति विञ्ञायति. तथा सति सो कस्मा वुत्तोति? सच्चं, तथापि सो चतुवग्गादिना सङ्घेन कत्तब्बकम्मं ऊनकतरेन न वट्टति, अतिरेकेन पन वट्टतीति ञापनत्थं वुत्तो.

२०३. इदानि चतुवग्गादिकेन छन्दाहरणेन पूरेतब्बोति दस्सेति ‘‘चतू’’तिआदिना. पाराजिकादिभावमनापन्नत्ता पकतिया सभावेनेव ठितो अत्ता येसं, पकतो वा ततोयेव कम्मेसु अविगतो अत्ता येसं तेति पकतत्तका, पाराजिकउक्खित्तकलद्धिनानासंवासकेहि अञ्ञे. परेति एकसीमट्ठा तादिसायेव अञ्ञे. सेसेपीति अवसेसे पञ्चवग्गादिकरणीयेपि.

२०४. इदानि वत्थुञत्तिअनुस्सावनसीमादिविपत्तितो, कम्मविपत्तीसु परिसतो च पटिक्कोसतो च कम्मस्स कुप्पाकुप्पभावं तत्थ च आपत्तिआदिं दस्सेतुं ‘‘चतू’’तिआदि माह. चतुवग्गादिकत्तब्बं असंवासगणपूरं वा कम्मारहगणपूरं वा कम्मञ्च गरुकट्ठगणपूरं वा परिवासादिकम्मञ्चाति योजना. एत्थ च कम्मारहो गरुकट्ठतो अञ्ञो, निक्खित्तवत्तो पन गरुकट्ठो गणपूरको होतियेव. कतन्ति चतुवग्गादिना कतं.

२०५. वारेय्याति अन्तराये असति अन्तमसो एकोपि वारेय्याति अत्थो. अन्तरायेति पापेहि करियमाने जीवितब्रह्मचरियन्तराये सति. अनन्तरायिका चे न वारेन्ति, दुक्कटं. दिट्ठाविन्ति अत्तनो अत्तनो दिट्ठिं लद्धिं ‘‘अधम्मकम्मं इदं, न मेतं खमती’’ति अञ्ञमञ्ञं आवि करेय्युन्ति सेसो. एकोधिट्ठानन्ति एको भिक्खु ‘‘न मेतं खमती’’ति अधिट्ठानं करेय्याति सेसो. ततोधिकाति तीहि अधिका. ते पन सङ्घत्ता पहोन्ति अत्तनो कम्मं नित्थरितुं.

२०६. खित्तचित्तो नाम उम्मत्तको. दुखट्टितोति वेदनट्टो. न रूहतीति गय्हत्तं न रोहतीति अत्थो.

२०७. अन्तमसो अनन्तरस्सापि आरोचेन्तस्स पकत…पे… भिक्खुनोति सम्बन्धो. एकसीमायं तिट्ठतीति एकसीमट्ठो. समो संवासो अस्साति समसंवासो. एकसीमट्ठो च सो समसंवासो च, पकतत्तो च सो एकसीमट्ठसमसंवासो च, सो चायं भिक्खु चाति सब्बत्थ कम्मधारयो, तस्स. एत्थ पन अविपन्नसीलो पकतत्तोति अधिप्पेतो. आरोचेन्तस्साति अत्तनो लद्धिं पकासेन्तस्स. रूहतीति पटिक्खेपो रुहति.

२०८. धम्मिकं कम्मन्ति धम्मेन कत्तब्बं अपलोकनादिकम्मं. पटिक्कोसेय्याति निवारेय्य. तिरोक्खा कायसामग्गिं वा छन्दं वाति वा-सद्दं नेत्वा अत्थो नेतब्बो. तिरोक्खाति परम्मुखा. सो सम्मुखा-सद्दो विय निपातो, अथ वा अक्खा इन्द्रियविसयतो तिरो बहीति अत्थोति.

कम्मनिद्देसवण्णना निट्ठिता.

२९. मिच्छाजीवविवज्जनानिद्देसवण्णना

२०९. आगम्म जीवन्ति एतेनाति आजीवो, को सो? पच्चयपरियेसनवायामो. मिच्छाय आजीवो, तस्स विवज्जना मिच्छाजीवविवज्जना. सा पनायं अत्थतो ‘‘इध भिक्खु पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो’’ति (विभ. ५०८) एवं पातिमोक्खसंवरसम्पत्तिया पटिपत्तिदस्सनवसेन आगतो आचारो चेव यथाक्कमेन पाराजिकसङ्घादिसेसथुल्लच्चयपाचित्तियपाटिदेसनीयदुब्भासितदुक्कटानं कारणभूतस्स आजीवहेतुपञ्ञत्तानं अभूतारोचनसञ्चरित्तअञ्ञापदेसभूतारोचनपणीतभोजनविञ्ञत्ति भिक्खुनिभोजनविञ्ञत्तिसूपोदनविञ्ञत्तिसिक्खापदानं वीतिक्कमस्स च कुहनलपननेमित्तिकता निप्पेसिकता लाभेन लाभं निजिगीसनताति एवमादीनञ्च पापधम्मानं वसेन पवत्तं मिच्छाजीवविरतिसङ्खातं आजीवपारिसुद्धिसीलञ्च. तस्सा पन कस्सचि इध दस्सनं यथा दस्सेतुमारद्धं पातिमोक्खसंवरसङ्खाताय अधिसीलसिक्खाय, चतुरारक्खविपस्सनावसेन आगतानं अधिचित्तअधिपञ्ञासङ्खातानं द्विन्नं सिक्खानञ्च उपकारकधम्मपरिदीपनत्थन्ति दट्ठब्बं, एवमीदिसं विञ्ञेय्यं, तं दस्सेति ‘‘दारु’’न्तिआदिना. तत्थ ‘‘दारु’’न्तिआदीनि ‘‘ददे’’ति एतस्स पत्तिकम्मं. चुण्णं सिरीसचुण्णादिनहानियचुण्णं. न्हानमुखोदकन्ति न्हानञ्च मुखञ्च, तस्स उदकन्ति समासो. आदि-सद्देन पण्णादिं सङ्गण्हाति. कुलसङ्गहाति कुलसङ्गहकरणेन.

२१०. परिभटति परेसं दारके परिहरतीति परिभटो, परिभटस्स कम्मं पारिभटको, सकत्थे तमेव पारिभटकता. अलङ्करणादिना कुलदारकपरिहरणस्सेतं नामं. मुग्गस्स सूपो मुग्गसूपो, सोयेव मुग्गसुप्पो. यथा मुग्गसूपे पच्चमाने कोचिदेव मुग्गो न पच्चति, अवसेसा पच्चन्ति, एवं यस्स पुग्गलस्स वचने किञ्चिदेव सच्चं होति, सेसं अलिकं, अयं पुग्गलो मुग्गसूपसदिसताय उपचारेन ‘‘मुग्गसुप्पो’’ति वुच्चति, तस्स भावो मुग्गसुप्पता . सच्चालिकेन जीवितकप्पनस्सेतं अधिवचनं. घरवत्थुआदिसम्बन्धिनी विज्जा वत्थुविज्जा. पारिभटकता चातिआदिना द्वन्दो नपुंसकत्ताभावे पारि…पे… विज्जा, ताय. रस्सो पन गाथाबन्धवसेन, तथा दीघो. पहिणानं तस्मिं तस्मिं कम्मे तेसं तेसं नियुञ्जनं पहेणं. आदरेन दूतेन कारेतब्बं यं किञ्चि कम्मं दूतकम्मं. पिसनं पेसनं, जङ्घाय पादेन पेसनं जङ्घपेसनं, तमस्स अत्थीति जङ्घपेसनियं. तेसं तेसं गिहीनं गामन्तरदेसन्तरादीसु सासनपटिसासनहरणस्सेतमधिवचनं.

२११. लाभासाय लञ्जदानं अनुप्पदानं. सम्बुद्धप्पटिकुट्ठेन बुद्धगरहितेन अङ्गविज्जानक्खत्तविज्जासुपिनविज्जाभूतविज्जादिना अञ्ञेन वा.

२१२. अञ्ञातकानं अप्पवारितानं विञ्ञापनं विञ्ञत्ति, याचनवसेन पवत्तो कायवचीपयोगो. बुद्धप्पटिकुट्ठेन मिच्छाजीवेन पच्चयपरियेसना अनेसना. अभूतस्स अत्तनि अविज्जमानस्स उत्तरिमनुस्सधम्मस्स उल्लपनं कथनं अभूतुल्लपना. कुहनादीहीति कुहनालपनादीहि. तत्थ लाभसक्कारसिलोकसन्निस्सितस्स पच्चयप्पटिसेवनसामन्तजप्पनइरियापथसण्ठापनवसेन जनविम्हापना कुहना. विहारं आगते मनुस्से दिस्वा ‘‘किमत्थाय भोन्तो आगता, किं भिक्खू निमन्तेतु’’न्ति वा ‘‘मयि राजा पसन्नो, असुको च असुको च राजमहामत्तो पसन्नो’’ति वा आदिना नयेन आलपना लपना. खादनीयं गहेत्वा गच्छन्ते दिस्वा ‘‘किं खादनीयं लभित्था’’तिआदिना नयेन निमित्तकरणादि नेमित्तकता. ‘‘अस्सद्धो अप्पसन्नो’’तिआदिना नयेन गरहणानि च ‘‘एतं एत्थ कथेथा’’तिआदिना नयेन वाचाय उक्खिपनादि च निप्पेसिकता. अप्पेन लाभेन बहुकं वञ्चेत्वा गहेतुं इच्छनं लाभेन लाभं निजिगीसनता. कुलदूसादीति एत्थ आदि-सद्देन रूपियप्पटिग्गहणरूपियसंवोहारा सङ्गय्हन्तीति.

मिच्छाजीवविवज्जनानिद्देसवण्णना निट्ठिता.

३०. वत्तनिद्देसवण्णना

२१३. सउपाहनो…पे… चीवरं सीसे करित्वा वा आगन्तुको आरामं न पविसेति सम्बन्धो. सछत्तोति सीसे कतछत्तेन सछत्तो. ओगुण्ठितोति ससीसं पारुपितो. ‘‘परिक्खित्तस्स विहारस्स परिक्खेपो, अपरिक्खित्तस्स परिक्खेपारहट्ठान’’न्ति वुत्तं उपचारसीमासमीपं पत्वा उपाहनाओमुञ्चनादिसब्बं कत्वा आरामो पविसितब्बोति अयमेत्थ ब्यतिरेकलद्धो अत्थो.

२१४. पानीयेन पादे न धोवेय्याति सम्बन्धो. पटिक्कमनं पत्वा एकमन्ते पत्तचीवरं निक्खिपित्वा पतिरूपे निसज्ज पुच्छित्वा पानीयं पातब्बं, परिभोजनीयेन यथावुत्तं पादा धोवितब्बाति अधिप्पायो. वुड्ढतरे आवासिकेपि च अभिवादेय्याति इमिना वस्सं पुच्छित्वा नवकेन आवासिकेन अभिवादापेतब्बन्ति दीपेति. पुच्छेय्य सयनासनन्ति ‘‘कतमं सेनासनं पापुणाति, अज्झावुत्थं अनज्झावुत्थं वा’’ति सेनासनं पुच्छेय्य. इदञ्च पुच्छाय लक्खणवचनं. तस्मा आवासिकवत्ते वुत्तमज्झावुत्थादिकञ्च पुच्छितब्बं. सचे ‘‘अनज्झावुत्थ’’न्ति वदन्ति, कवाटं आकोटेत्वा मुहुत्तं आगमेत्वा घटिकं उग्घाटेत्वा कवाटं पणामेत्वा बहि ठितेन उल्लोकेत्वा पविसित्वा सब्बं सेनासनवत्तं कातब्बं. आगन्तुकवत्तं.

२१५-६. गमिको पक्कमेय्याति सम्बन्धो. ‘‘पटिसामेत्वा’’तिआदीनिमस्स पुब्बकिरियापदानि. दारुमत्तिकभण्डकन्ति एत्थ मञ्चपीठादिदारुभण्डं रजनभाजनादिमत्तिकाभण्डं. पटिसामेत्वाति अत्थि चे अनोवस्सके सण्ठपेत्वा. थकेत्वानाति द्वारवातपानेहि पिधाय . साधुकं सङ्गोपेत्वानाति चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चस्स, पीठे पीठस्स आरोपनेन सेनासनस्स उपरूपरि पुञ्जकरणेन साधुकं सङ्गोपनं कत्वा. न चाति नेव. गमिकवत्तं.

२१७-८. आवासिकोति इदं ‘‘पञ्ञपेय्या’’तिआदीनं कत्तुपदं. नवकम्मकरणादिभारनित्थरणताय आवासो विहारो अस्स अत्थीति आवासिको. यस्स पन केवलं विहारे निवासनमत्तं अत्थि, सो नेवासिको. उभोपि ते इध आवासिक-सद्देन सङ्गहिता. पादोदप्पभुतिन्ति एत्थ पभुति-सद्देन पादपीठपादकथलिकानं गहणं. पच्चुग्गन्त्वान पत्तचीवरं गण्हेय्याति योजना. पञ्ञपे सयनासनन्ति ‘‘एतं तुम्हाकं सेनासनं पापुणाती’’ति एवं सयनासनं पञ्ञपेय्य, पकासेय्याति वुत्तं होति.

२१९. अज्झावुत्थन्ति पुब्बे भिक्खूहि निवुत्थं. गोचरागोचरं वदेति ‘‘भिक्खाचारगामो दूरो, आसन्नो’’ति वा, ‘‘कालस्सेव पिण्डाय चरितब्बं, दिवा वा’’ति एवं गोचरञ्च, ‘‘मिच्छादिट्ठिकानं वा गामो, परिच्छिन्नभिक्खो वा’’तिआदिना अगोचरञ्च वदेय्याति अत्थो. वच्चपस्सावट्ठानानीतिआदीनिपि ‘‘वदे’’ति इमस्सेव कम्मवचनानि. सेखसम्मुतिन्ति यस्स सद्धस्स कुलस्स सङ्घो सेखसम्मुतिं देति, तं कुलञ्च.

२२०. पवेसनिक्खमे कालन्ति ‘‘केसुचि ठानेसु वाळमिगा वा अमनुस्सा वा होन्ति, इमं कालं पविसितब्बं निक्खमितब्बञ्चा’’ति एवं पवेसनिक्खमे च कालं. एतं पन आसनपञ्ञपनादिकं सब्बं वत्तं वुड्ढतरे आगते चीवरकम्मादिं वा नातिगिलानस्स भेसज्जं वा ठपेत्वापि कातब्बं. महागिलानस्स पन भेसज्जमेव कातब्बं. चेतियङ्गणवत्तं करोन्तेनापि तस्स वत्तं कातुं आरभितब्बं. पण्डितो हि आगन्तुको ‘‘करोहि ताव भेसज्जं, चेतियङ्गणं सम्मज्जाही’’ति च वदेय्य. अपिच बीजनेन बीजितब्बो, पादापिस्स धोवितब्बा, तेलेन मक्खितब्बा. पिट्ठि चे आगिलायति, सम्बाधेतब्बा. नवकस्स पन आगन्तुकस्स ‘‘इदमासनं, एत्थ निसीदा’’तिआदिना आचिक्खितब्बन्ति दस्सेन्तो ‘‘निसिन्नोयेवा’’तिआदिमाह. निसिन्नोयेवाति इमिना ‘‘ठितोयेवा’’तिआदिं उपलक्खेति. समुद्दिसेति आदरेन वदेय्य. आवासिकवत्तं.

‘‘वत्त’’न्ति पन सामञ्ञेन निद्दिट्ठत्ता न थेरे भिक्खू अतिअल्लीयित्वा निसीदितब्बं, महाथेरस्स निसिन्नासनतो एकं द्वे आसनानि ठपेत्वा ‘‘निसीदा’’ति वुत्ते निसीदितब्बं, न नवापि भिक्खू आसनेन पटिबाहितब्बा, न सङ्घाटिं ओत्थरित्वा निसीदितब्बं, सद्दं अकत्वा उदककिच्चं कातब्बं, यथा सूपस्स ओकासो होति, एवमत्ताय ओदनो गण्हितब्बो, थेरेन भिक्खुना ‘‘ठपेत्वा अप्पकं ओदनादिकं सब्बं सब्बेसं समकं सम्पादेही’’ति वत्तब्बं, न ताव थेरेन भुञ्जितब्बं, भुत्ताविना न ताव उदकं पटिग्गहेतब्बं, भत्तग्गतो निवत्तन्तेहि यथानुरूपं निक्खमित्वा विरळाय पाळिया गन्तब्बन्ति एवमादिकञ्च तदनुरूपं सेखियवत्तञ्च सम्पादेतब्बन्ति इदं भत्तग्गवत्तञ्च साधुकं अतरमानेन गामो पविसितब्बो, ‘‘इमिना पविसिस्सामि, इमिना निक्खमिस्सामी’’ति निवेसनं पविसन्तेन सल्लक्खेतब्बं, नातिसहसा पविसितब्बं, नातिसहसा निक्खमितब्बं, नातिदूरे नच्चासन्ने ठातब्बं, नातिचिरं ठातब्बं, नातिलहुकं निवत्तितब्बं, दातुकामताकारं ञत्वा ठातब्बं, यो पठमं गामतो पटिक्कमति, तेन आसनपञ्ञपनादि सब्बं कातब्बं, यो पच्छा, तेन आसनुद्धरणादि सब्बं कातब्बन्ति एवमादिकञ्च तदनुरूपं सेखियवत्तञ्च सम्पादेतब्बन्ति इदं पिण्डचारिकवत्तञ्च कातब्बं.

सेनासनट्ठाने सब्बं वत्तञ्च सम्पादेत्वा ततो निक्खमित्वा साधुकं निवासेत्वा पारुपित्वा च अतरमानेन गामो पविसितब्बोतिआदि सब्बं पिण्डचारिकवत्तं कातब्बं. पानीयपरिभोजनीयअग्गिअरणिसहितकत्तरदण्डा उपट्ठपेतब्बा, नक्खत्तपदानि सकलानि वा एकदेसानि वा उग्गहेतब्बानि, दिसाकुसलेन भवितब्बन्ति इदं आरञ्ञिकवत्तञ्च उद्दिट्ठंयेव होतीति अवगन्तब्बन्ति.

वत्तनिद्देसवण्णना निट्ठिता.

३१. विकप्पनानिद्देसवण्णना

२२१. सम्मुखा परम्मुखाति सस्स मुखं, परस्स मुखन्ति विग्गहो, सम्मुखेन परम्मुखेनाति अत्थो. सम्मुखाविकप्पना परम्मुखाविकप्पनाति भेदा दुवे विकप्पना वुत्ताति योजना . भेदाति विसेसतो. अथ वा सस्स मुखं मुखसम्बन्धिवचनं अस्सा विकप्पनायाति समासो. तथा परम्मुखा. सम्मुखा च परम्मुखा च, तस्सा भेदो, ततो. सम्मुखाय सम्मुखविकप्पनाय. ब्यत्तस्साति विकप्पनविधानं पच्चुद्धारविधानञ्च जानन्तस्स.

२२२. तेनाति यस्स सन्तिके विकप्पेति, तेन भिक्खुना. परिभोगादिकन्ति परिभोगं विस्सज्जनं अधिट्ठानञ्च.

२२४-५. अपरासम्मुखावेकाति एत्थ वा-सद्दो पक्खन्तरे, अथ वाति अत्थो, अपि-सद्दत्थो वा वा-सद्दो, सो अपरा-सद्दतो परं दट्ठब्बो, अपरापि एका सम्मुखाविकप्पना अत्थीति अत्थो. कथन्ति आह ‘‘भिक्खुस्सा’’तिआदि. ‘‘पञ्चन्नं सहधम्मीन’’न्ति वुत्तत्ता ‘‘तिस्सस्स भिक्खुनो’’तिआदीसु तिस्साय भिक्खुनिया तिस्साय सिक्खमानाय तिस्साय सामणेरिया तिस्सस्स सामणेरस्सातिपि विञ्ञातब्बं.

२२६. परम्मुखाविकप्पनाति परम्मुखेन विकप्पनेन, परम्मुखाविकप्पनाति वा गहेतब्बं, परम्मुखाविकप्पना कथन्ति अत्थो.

२२७. मित्तोति दळ्हमित्तो. सन्दिट्ठोति दिट्ठमत्तमित्तो. एत्थ पन द्विन्नं विकप्पनानं किं नानाकरणन्ति? सम्मुखाविकप्पनाय ताव सयं विकप्पेत्वा परेन पच्चुद्धरापेति, तेनेव सा सम्मुखाविकप्पना नाम जाता. परम्मुखाविकप्पनाय परेनेव विकप्पापेत्वा परेनेव पच्चुद्धरापेति, तेनेव सा परम्मुखाविकप्पना नाम जाताति इदमेत्थ नानाकरणन्ति.

२२८. दूरसन्तिकत्तेकत्तन्ति एत्थ आसन्नदूरभावो अधिट्ठाने वुत्तनयेनेव वेदितब्बो.

२२९. दसाहं…पे… पच्चासाय सति मासकं नाधिट्ठितविकप्पितं निस्सग्गिं नुप्पादयतीति सम्बन्धो. दस अहानि समाहटानि दसाहं. सब्बत्थ अच्चन्तसंयोगे दुतिया. तत्थ यं दिवसं चीवरं उप्पन्नं, तस्स यो अरुणो, सो उप्पन्नदिवसनिस्सितो, तस्मा चीवरुप्पाददिवसेन सद्धिं एकादसे अरुणुग्गमने निस्सग्गियं होतीति आह ‘‘दसाह’’न्ति. मासमेकं वाति ‘‘अनत्थते कथिने एकं पच्छिमकत्तिकमास’’न्ति (पारा. ६४९ अत्थतो समानं) वुत्तत्ता कथिनत्थते पञ्च मासेति लब्भति. कथिनं अत्थतं यस्मिं विहारेति समासो. पारिपूरत्थन्ति पारिपूरि अत्थो यस्साति विग्गहो. किरियाविसेसनं, पारिपूरिप्पयोजनं कत्वाति अत्थो. ऊनस्साति यत्तकेन कयिरमानं अधिट्ठानं चीवरं पहोति, तत्तकताभावतो ऊनस्स एकादसमाससत्तमाससङ्खाते पिट्ठिसमये उप्पन्नस्स मूलचीवरस्स. पच्चासा सतीति ‘‘सङ्घादितो यतो कुतोचि लच्छामी’’ति एवं सतिया पच्चासायाति अत्थो. उभयम्पि य-कारलोपेन निद्दिट्ठं. सतीति वा निपातो, लिङ्गविपल्लासेन वाह. एत्थ पन ब्यतिरेकवसेन दसाहातिक्कमनादीसु निस्सग्गियं पाचित्तियं वेदितब्बन्ति.

विकप्पनानिद्देसवण्णना निट्ठिता.

३२. निस्सयनिद्देसवण्णना

२३०. ब्यत्तस्साति ‘‘कारिय’’न्ति कितकयोगे कत्तरि छट्ठी. ब्यत्तो च नाम ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं, आपत्तिं जानाति, अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो. इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्ब’’न्ति (महाव. १०३) एवं वुत्तब्यत्तो च बहुस्सुतब्यत्तो च वेदितब्बो.

तत्थ सुविभत्तानीति सुट्ठु विभत्तानि पदपच्चाभट्ठसङ्करदोसविरहितानि. सुप्पवत्तीनीति पगुणानि वाचुग्गतानि. सुविनिच्छितानिसुत्तसोति खन्धकपरिवारतो आहरितब्बसुत्तवसेन सुट्ठु विनिच्छितानि. अनुब्यञ्जनसोति अक्खरपदपारिपूरिया सुविनिच्छितानि अक्खण्डानि अविपरीतक्खरानि. एतेन अट्ठकथा दीपिता. अट्ठकथातो हि एस विनिच्छयो होतीति. बहुस्सुतब्यत्तो पन येन सब्बन्तिमेन परिच्छेदेन द्वे मातिका पगुणा वाचुग्गता, पक्खदिवसेसु धम्मसवनत्थाय सुत्तन्ततो चत्तारो भाणवारा, सम्पत्तानं परिसानं परिकथनत्थाय अन्धकविन्दमहाराहुलोवादअम्बट्ठसदिसो एको कथामग्गो, सङ्घभत्तमङ्गलामङ्गलेसु अनुमोदनत्थाय तिस्सो अनुमोदना, उपोसथप्पवारणादिजाननत्थं कम्माकम्मविनिच्छयो, समणधम्मकरणत्थं समाधिवसेन विपस्सनावसेन वा अरहत्तमग्गपरियोसानमेकं कम्मट्ठानं एत्तकं उग्गहितं, स्वायं वुच्चति. नत्थि निस्साय कारियन्ति आचरियादिं निस्साय वासेन कत्तब्बं नत्थि. ‘‘निस्सयकारिय’’न्ति वा पाठो, निस्सयेन कारियन्ति समासो. जीवस्स यत्तको परिच्छेदो यावजीवं.

२३१. तेन निस्साय वसन्तेन एवं निस्सयो गहेतब्बोति दस्सेतुं ‘‘एकंस’’न्तिआदि वुत्तं. एकंसन्ति एको अंसो अस्स चीवरस्साति विग्गहो. किरियाविसेसनं वा भुम्मत्थे वा उपयोगवचनं, एकस्मिं अंसेति अत्थो. अञ्जलि करपुटो. यावततियकं वदेति उपसम्पदाय सट्ठिवस्सेन सत्ततिवस्सेन वापि ब्यत्तस्स नवकस्स सन्तिके यावततियकं वचनं करेय्य. यावततियो वारो अस्साति किरियाविसेसनसमासो. आयस्मतोति आयस्मन्तं. वच्छामीति वसामि. उपज्झं गण्हन्तेनापि ‘‘उपज्झायो मे, भन्ते, होही’’ति गहेतब्बं. तं पन ‘‘आचरियो’’ति एत्थ ‘‘उपज्झायो’’ति वचनं विसेसोति एत्थ वाचाभेदतो न विसुं वुत्तं. न केवलमेत्थ निस्सयुपज्झायगहणे, गामप्पवेसनादीसुपि एवमेव कत्वा ‘‘अहं आवुसो’’ति वा ‘‘भन्ते’’ति वा वत्वा ‘‘गामप्पवेसनं आपुच्छामी’’तिआदिना वत्तब्बं.

२३२. निस्सयपटिप्पस्सद्धिं दस्सेति ‘‘पक्कन्ते’’तिआदिना. पक्कन्तेति उपज्झाये आचरिये सद्धिविहारिके अन्तेवासिके च गामादीसु यत्थ कत्थचि आपुच्छित्वा वा अनापुच्छित्वा वा गते. तेसु येन केनचि ‘‘असुकं नाम गामं गच्छामी’’ति वुत्ते तेसुयेव येन केनचि ‘‘साधू’’ति सम्पटिच्छितेपि तं तं नियमं अतिक्कमित्वा पक्कन्तेपि अनापुच्छा पन उपचारसीमातिक्कमेन पक्कन्तेपि निस्सयो सम्मति पटिप्पस्सम्भति. पक्खसङ्कन्तेति तित्थियपक्खसङ्कन्ते चापि विब्भन्ते चापि मरणेन च तङ्खणञ्ञेव पटिप्पस्सम्भति. आणत्ति नाम ‘‘पणामेमि त’’न्ति वा ‘‘मा इध पविसा’’तिआदिका निस्सयप्पणामना. ताय पणामितेन आचरियुपज्झाया खमापेतब्बा. अखमन्तेसु दण्डकम्मं कत्वा तस्मिं विहारे महाथेरे गहेत्वापि सामन्तविहारे भिक्खू गहेत्वापि खमापेतब्बा. न खमन्ति चे, आचरियुपज्झायानं सभागानं सन्तिके वसितब्बं. येन केनचि कारणेन न सक्का होति तत्र आचरियुपज्झायानं सभागानं सन्तिके वसितुं, तंयेव विहारं आगन्त्वा अञ्ञस्स सन्तिके निस्सयं गहेत्वा वसितब्बं. तत्थ ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतं सद्धिविहारिकं अप्पणामेन्तो उपज्झायो सातिसारो होति, पणामेन्तो अनतिसारो होति. उपज्झायम्हि नाधिमत्तं पेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्तो गारवो होति, नाधिमत्ता भावना होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि…पे… होति (महाव. ६८). पञ्चहि, भिक्खवे , अङ्गेहि समन्नागतं अन्तेवासिकं अप्पणामेन्तो आचरियो…पे… होती’’ति (महाव. ८१) वुत्तत्ता पन असम्मावत्तन्ते अन्तेवासिकसद्धिविहारिके अप्पणामेन्ता आचरियुपज्झाया दुक्कटं आपज्जन्तीति वेदितब्बं. भावनाति मेत्ताभावना. उपज्झायसमोधानं पन तस्स दस्सनसवनवसेन वेदितब्बं.

२३३. अलज्जिन्ति –

‘‘सञ्चिच्च आपत्तिं आपज्जति;

आपत्तिं परिगूहति;

अगतिगमनञ्च गच्छति;

एदिसो वुच्चति अलज्जिपुग्गलो’’ति. (परि. ३५९) –

एवं वुत्तलक्खणं अलज्जिं. निस्सयं देन्तेनापि लज्जिनोयेव दातब्बं. ‘‘न भिक्खवे अलज्जीनं निस्सयो दातब्बो. यो ददेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १२०) हि वुत्तं. अदिट्ठपुब्बस्स कतिपाहं आचारं उपपरिक्खित्वा दातब्बं. अपुब्बन्ति एत्थ सम्बन्धिसद्दत्ता पुब्ब-सद्देन पुब्बवासो गहितो, नत्थि पुब्बो अस्साति अपुब्बं, नवन्ति वुत्तं होति. चत्तारि पञ्च वा परिमाणमेतेसन्ति विग्गहो. एत्थ पन परिमाण-सद्दसन्निधानेन सङ्ख्येय्यवाचिनोपिते सङ्ख्यामत्तवाचिनो होन्तीति चतुपञ्चसङ्ख्यापरिमाणमेव सङ्ख्येय्यमाह, तस्मा विग्गहपदत्थेहि भिन्नो अञ्ञपदत्थो सम्भवतीति समासो. वा-सद्दस्स यो विकप्पत्थो, तत्थ चायं समासो, चत्तारि वा पञ्च वा, चतुपञ्च अहानि, तेसं अहानं समाहारो चतुपञ्चाहं. भिक्खुसभागतन्ति समानो भागो लज्जितासङ्खातो कोट्ठासो येसं, भिक्खूहि सभागा, तेसं भावो भिक्खुसभागता, तं, पेसलभावन्ति अत्थो. ‘‘थेरो लज्जी’’ति जानन्तेन पन पकतिया निस्सयदानट्ठानं गतेन च तदहेव गहेतब्बो, एकदिवसम्पि परिहारो नत्थि. सचे ‘‘ओकासे अलभन्ते पच्चूससमये गहेस्सामी’’ति सयति, अरुणं उग्गतम्पि न जानाति, अनापत्ति. लद्धपरिहारेनापि वसितुं वट्टतीति.

२३४. ‘‘लब्भती’’ति कम्मनि निप्फन्नत्ता अवुत्तकत्ताति ‘‘अद्धिकस्सा’’तिआदीसु कत्तरि सामिवचनं, ‘‘अद्धिकेना’’ तिआदि वुत्तं होति. ‘‘सल्लक्खेन्तेना’’ति पन सरूपेनेव निद्दिट्ठं. वसितुन्ति वुत्तकम्मं. भावे हि तुं-पच्चयो, वासोति अत्थो. याचितस्साति ‘‘गिलानुपट्ठाकस्स चा’’ति एत्थ विसेसनं. सचे पन ‘‘याचाहि म’’न्ति वुच्चमानोपि गिलानो मानेन न याचति, गन्तब्बं. अरञ्ञे वा सल्लक्खेन्तेन फासुकन्ति यत्थ वसन्तस्स पटिलद्धतरुणसमथविपस्सनाविसेसभागितावसेन फासु होति, तस्मिं अरञ्ञे तादिसं फासुविहारं सल्लक्खेन्तेन आरञ्ञकेन. दायके असन्तेति पदच्छेदो. तावाति अवधिम्हि, अद्धिकादीहि याव निस्सयदायको लब्भति, ताव, आरञ्ञकेन पन ‘‘पटिरूपे निस्सयदायके सति निस्साय वसिस्सामी’’ति आभोगं कत्वा याव आसाळ्हिपुण्णमा, तावाति अत्थो. ‘‘सचे पन आसाळ्हिमासे आचरियो नागच्छति, यत्थ निस्सयो लब्भति, तत्थ गन्तब्बं (महाव. अट्ठ. १२१). अन्तोवस्से पन निबद्धवासं वसितब्बं, निस्सयो च गहेतब्बो’’ति (महाव. अट्ठ. १२१) हि अट्ठकथायं वुत्तं.

अम्हाकं पन केचि अन्तेवासिकत्थेरा ‘‘न भिक्खवे वस्सं न उपगन्तब्बं. यो न उपगच्छेय्य, आपत्ति दुक्कटस्सा’ति (महाव. १८६) च ‘न भिक्खवे तदहु वस्सूपनायिकाय वस्सं अनुपगन्तुकामेन सञ्चिच्च आवासो अतिक्कमितब्बो. यो अतिक्कमेय्य, आपत्ति दुक्कटस्सा’ति (महाव. १८६) पाळिवचनतो केनचि कारणेन निस्सयं अलभमानेनपि न सक्का अन्तोवस्से वस्सं अनुपगन्तुं. ‘अन्तोवस्से पना’तिआदीसु पन च-सद्दो अन्वाचयत्थो, तस्मा तेनापि वस्सं उपगन्तब्बमेवा’’ति वदिंसु.

मयं पनेत्थ एवमवोचुम्ह ‘‘भगवता अनुपगमने दुक्कटं अनन्तरायिकस्सेव वुत्तं, तेनेव ‘केनचि अन्तरायेन पुरिमिकं अनुपगतेन पच्छिमिका उपगन्तब्बा’ति अट्ठकथायं (महाव. अट्ठ. १८५) वुत्तं. अन्तरायो च नाम अन्तरा वेमज्झे एतीति अन्तरायो, यो कोचि बाधकप्पच्चयताय अधिप्पेतो वुच्चति ‘न लभन्ति पतिरूपं उपट्ठाकं, एसेव अन्तरायोति पक्कमितब्ब’न्तिआदीसु (महाव. २०१) विय, तस्मा बाधकप्पच्चयता अधिप्पेता . निस्सयालाभोपि अन्तरायोत्वेव विञ्ञायति. सक्का हि वत्तुं ‘अन्तरायो वस्सूपगमो सन्निस्सयत्ता तरुणसमथविपस्सनालाभीनं कतोकासो विया’ति. तरुणसमथविपस्सनालाभीनम्पि हि कतोकासेपि ‘सचे पन आसाळ्हिमासे आचरियो नागच्छति, यत्थ निस्सयो लब्भति, तत्थ गन्तब्ब’न्ति दळ्हं कत्वा अट्ठकथायं (महाव. अट्ठ. १२१) वुत्तं. अम्हाकं गरूहि च सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१२१) ‘आचरियं आगमेन्तस्सेव चे वस्सूपनायिकदिवसो होति, होतु, गन्तब्बं तत्थ, यत्थ निस्सयदायकं लभती’ति वस्सूपनायिकदिवसेपि निस्सयत्थाय गमनमेव वुत्तं. अथ च पन महाकारुणिकोपि भगवा ‘अनुजानामि, भिक्खवे, गिलानुपट्ठाकेन भिक्खुना निस्सयं अलभमानेन याचियमानेन अनिस्सितकेन वत्थु’न्ति (महाव. १२१) गिलानविसयेपि निस्सयं गरुकं कत्वा पट्ठपेसि. यं पन अनिस्सयं, तं अनन्तरायं निस्सयमुत्तकस्स वस्सूपगमनं विय. अपिच नावाय गच्छन्तस्स पन वस्साने आगतेपि निस्सयं अलभन्तस्स अनापत्तीति नावाय गच्छतोयेव आवेणिका अनापत्तिकता वुत्ता. तस्मा निस्सयालाभो बाधकप्पच्चयो वस्सूपगमनस्स, न वस्सूपगमनं निस्सयस्साति अन्तरायोयेव निस्सयालाभो. ततोयेव टीकायं ‘अन्तोवस्से पन अनिस्सितेन वत्थुं न वट्टती’ति वुत्तं. तस्मायेव च ‘अन्तोवस्से पना’तिआदीसु निस्सयदायके सति निबद्धवासं वसितब्बञ्च निस्सयो गहेतब्बो च होतीति गमनकिरियाय खीयमानतावसेन च-सद्दो समुच्चयो गहेतब्बो’’ति.

निस्सयनिद्देसवण्णना निट्ठिता.

३३. कायबन्धननिद्देसवण्णना

२३५. बन्धीयति अनेनाति बन्धनं, कायस्स बन्धनं कायबन्धनं, नत्थि कायबन्धनमेतस्साति अकायबन्धनो. दुक्कटन्ति सञ्चिच्च वा असञ्चिच्च वा पविसेय्य चे, दुक्कटं. असतिया गतो यत्थ सरति, तत्थेव बन्धेय्याति सम्बन्धो. गतोति अन्तोगामं गतो. सरित्वा याव न बन्धति, न ताव पिण्डाय चरितब्बं.

२३६. ‘‘पट्टिका’’तिआदिना सब्बसङ्गाहकं कायबन्धनं निद्दिसति. पट्टिकाति पकतिवीता वा मच्छकण्टकखज्जूरिपत्तवायिमा वा. सूकरानं अन्तं सूकरन्तं. इध पन तंसदिसं वुच्चति. चतुरस्सं अकत्वा सज्जितं मुद्दिककायबन्धनम्पि सङ्गहेत्वा ‘‘एका रज्जू’’ति वुत्तं. तं पन रज्जुकं बन्धन्तेन एकगुणमेव कत्वा बन्धितुं वट्टति, मज्झे भिन्दित्वा दिगुणं कत्वा बन्धितुं न वट्टति. दिगुणं पन अकत्वा सतवारम्पि पुनप्पुनं आविज्झित्वा बन्धितुं वट्टति, पामङ्गसण्ठानं पन एकम्पि न वट्टति . बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं ‘‘बहुरज्जुक’’न्ति न वत्तब्बं, तं वट्टति. तदनुलोमिकाति तेसं पट्टिकासूकरन्तानं द्विन्नं द्वे इमे यथाक्कममनुलोमिका.

२३७-८. पट्टिका कीदिसी वट्टतीति आह ‘‘मच्छा’’तिआदि. पट्टिका मच्छकण्टकखज्जूरिपत्ता वा मट्ठा वा लब्भाति सम्बन्धो. कण्टक-सद्देन पत्त-सद्देन च तदाकारो वुच्चति, उपचारतो हि मच्छानं कण्टकाकारो च खज्जूरीनं पत्ताकारो च एतिस्साति समासो. मट्ठाति पकतिवीता. टीकायं पन ‘‘एते मच्छकण्टकादयो मट्ठा विकाररहिता पट्टिका च तदन्तोगधाति अधिप्पायो’’ति वुत्तं. कथं तेसमन्तोगधता? यतो तानियेव पट्टिका नामाति. तथा च वुत्तं अट्ठकथायं ‘‘पकतिवीता वा मच्छकण्टकवायिमा वा पट्टिका वट्टती’’ति (चूळव. अट्ठ. २७८). एत्थ पन मच्छकण्टकेयेव खज्जूरिपत्तं पविट्ठं. चतस्सोपि दसा लब्भाति सम्बन्धो. चतस्सोति उक्कट्ठपरिच्छेदेन वुत्तं, तस्मा ततो ऊनापि वट्टन्ति. अन्तेति कायबन्धनस्स उभयन्ते दिगुणसुत्तकं लब्भन्ति सम्बन्धो. गुणो बन्धनभूतं सुत्तकं गुणसुत्तकं. ‘‘गुणो पटलरासीसु, आनिसंसे च बन्धने’’ति हि अभिधानप्पदीपिका. द्विन्नं गुणसुत्तकानं समाहारो दिगुणसुत्तकं. तं दसामुखस्स थिरभावाय कोट्टेतुं वट्टति, न सोभनत्थं. तेनाह ‘‘मालादि’’न्तिआदि.

मालादिं कक्कटच्छादिं कुञ्जरच्छादिञ्च दस्सेत्वा गुणसुत्तककोट्टिता पट्टिका न कप्पतीति सम्बन्धो. ‘‘मालादि’’न्तिआदीसु आदि-सद्देन तादिसं यं किञ्चि विकाररूपं गय्हति. कक्कटानं विय अच्छीनि, तानि आदीनि यस्साति समासो. तथा कुञ्जरच्छादिन्ति.

२३९. घटकन्ति घटकाकारवट्टलेखारूपं. मकरमुखादिन्ति एत्थ मकरमुखं नाम मकरमुखसण्ठानं . बिन्दु पन आगमवसेन वुत्तो. आदि-सद्देन देड्डुभसीसादिविकाररूपं यं किञ्चि सङ्गय्हति. दसामुखेति दसानं मुखभूते अन्ते एतानि न कप्पन्तीति सम्बन्धो. विधे उभन्ते घटका लेखा अञ्ञं चित्तकञ्च न कप्पन्तीति सम्बन्धो. घटकाति घटकतो. लेखाति लेखाय. पञ्चमिया लोपो. विधेति कायबन्धनस्स पासन्ते दसामूले तस्स थिरभावत्थं कत्तब्बे दन्तविसाणादिमये विधे.

२४०. देड्डुभकन्ति उदकसप्पसीससदिसं. मुरजन्ति नानावण्णेहि सुत्तेहि मुरजवट्टिसण्ठानं वेठेत्वा कतं. टीकायं पन ‘‘मुरजन्ति बहुरज्जुके एकतो सङ्कड्ढित्वा एकाय रज्जुया पलिवेठेत्वा कतरज्जू’’ति वुत्तं, तं ‘‘बहुरज्जुके एकतो कत्वा’’तिआदिना हेट्ठा वुत्तअट्ठकथावचनेन विरुज्झति. मद्दवीणन्ति पामङ्गसण्ठानं. कलाबुकन्ति बहुरज्जुकं. तेसं ‘‘न कप्पती’’ति इमिना सम्बन्धो. द्वे मज्झिमाति मज्झे भवा मुरजमद्दवीणसङ्खाता द्वे.

२४१. गण्ठियो चापीति चीवरस्स गण्ठियो चापि. तम्मयाति तेहि वेळुआदीहि निब्बत्ता. पसङ्गेन पनेतं वुत्तन्ति.

कायबन्धननिद्देसवण्णना निट्ठिता.

सुमङ्गलप्पसादनिया नाम टीकाय

पठमभाणवारवण्णना निट्ठिता.

३४. पथवीनिद्देसवण्णना

२४२. जाताजातातिदुविधाति जाता पथवी अजाता पथवीति पथवी दुविधाति अत्थो. इमिना जातपथविञ्च अजातपथविञ्च दस्सेति. तासं विभागं दस्सेति ‘‘सुद्धा’’तिआदिना. सुद्धमत्तिकपंसुका च अदड्ढा च बहुमत्तिकपंसुका च चातुमासाधिकोवट्ठपंसुमत्तिकरासि च जाता पथवीति सम्बन्धो. मत्तिका च पंसु चाति द्वन्दो. सुद्धा अप्पसक्खरादिताय मत्तिका पंसवो यस्साति बाहिरत्थो. अदड्ढाति उद्धनपचनादिवसेन तथा तथा अदड्ढा. सा पन विसुं नत्थि, सुद्धमत्तिकादीसु अञ्ञतराव वेदितब्बा. चत्तारो मासा, तेहि सहितो अतिरेको कालो, तस्मिं ओवट्ठोति समासो. ओवट्ठोति येन केनचि उदकेन ओवट्ठो. बुधा पन ‘‘आकासतो वुट्ठउदकेनेव, न अञ्ञत्थ पहरित्वा पतितबिन्दुना’’ति वदन्ति, ‘‘ओवट्ठो’’ति सामञ्ञेन वुत्तत्ता च ‘‘पोक्खरणिया ठिततनुकद्दमो वट्टति, बहलो तु न वट्टती’’ति (पाचि. अट्ठ. ८६) वुत्तत्ता च ‘‘विनयविनिच्छये सम्पत्ते गरुके ठातब्ब’’न्ति विनयलक्खणतो च न तं युज्जतीति अम्हाकं खन्ति. पंसुमत्तिकानं रासि पंसुमत्तिकरासि. चतु…पे… वट्ठो पंसुमत्तिकरासि यस्साति अञ्ञपदत्थो, कम्मधारयो वा.

२४३. वालुका च दड्ढा च येभुय्यसक्खरादिमहीपि च चातुमासोमवट्ठको वुत्तरासि च दुतिया भूमीति सम्बन्धो सक्खरा च पासाणा च मरुम्बा च कथला च वालुका चाति द्वन्दो. सुद्धा सक्खर…पे… वालुका यस्साति विग्गहो. हत्थमुट्ठिना गहेतब्बप्पमाणा सक्खरा, ततो उपरि पासाणा, कटसक्खरा मरुम्बा, कपालखण्डानि कथलाति वेदितब्बा. दुतियाति अजाता. वुत्तरासीति वुत्तो मत्तिकपंसुसिरा.

२४४. कीदिसी येभुयुमत्तिकादीति आह ‘‘द्वे भागा’’तिआदि. यस्स भूमियाति यस्सा भूमिया. सेसेसुपीति येभुय्यपंसुयेभुय्यसक्खरयेभुय्यपासाणादीसु.

२४५. ‘‘पाचित्ती’’तिआदिना तत्थ विनिच्छयं दस्सेति. जाते जातसञ्ञिस्स खणने पाचित्तीति सम्बन्धो. जातेति जाते भूमिभागे, लिङ्गविपल्लासो वा, जातायाति वुत्तं होति. जाते द्वेळ्हस्स विमतिस्स दुक्कटन्ति सम्बन्धो. जाते अजातसञ्ञिस्स अनापत्ति. तथा आणापने अनापत्तीति योजना. अजातसञ्ञिस्साति अजाताति सञ्ञा अजातसञ्ञा, सा अस्स अत्थीति अजातसञ्ञी, तस्स.

२४६. एकायाणत्तिया एकाति सचे सकिं आणत्तो दिवसम्पि खणति, आणापकस्स एका एव आपत्तीति अत्थो. वाचसो आपत्तीति सम्बन्धो. वाचसोति विच्छायं सो, वाचाय वाचायाति अत्थो.

२४७. ‘‘इमं ठानं खण वा’’तिआदिना योजेतब्बं. ‘‘एत्थ अग्गिं जालेहि वा’’ति योजना . ‘‘वत्तु’’न्ति इदं ‘‘न वट्टती’’ति इमस्स कत्तुपदवचनन्ति अत्थो. अथ वा ‘‘इमं ठानं खणा’’तिआदिप्पकारो वचनाय न वट्टतीति अत्थो. नियमेत्वाति इमिना ‘‘आवाटं खण, कन्दं खणा’’तिआदिना अनियमेत्वा वत्तुं वट्टतीति दीपेति.

२४८. ‘‘इमस्स थम्भस्स आवाटं जान वा, कप्पियं करोहि वा’’ति च ‘‘मत्तिकं जान वा, मत्तिकं आहर वा, मत्तिकं कप्पियं करोहि वा’’ति च एदिसं वचनं वट्टतीति सम्बन्धो. एतं विय दिस्सतीति एदिसं, किं तं? ‘‘मत्तिकं देही’’तिआदिकं उपमेय्यं. ‘‘मत्तिकं जाना’’तिआदिकं पन उपमानं, तेसं उपमानोपमेय्यानं या कप्पियसङ्खाता समानधम्मता, सा उपमा. तथा च वुत्तं अम्हेहि सुबोधालङ्कारे ‘‘उपमानोपमेय्यानं, सधम्मत्तं सियोपमा’’ति. अञ्ञथा उपमानभूतअक्खरावळिसदिसीयेव, अक्खरावळि उपमेय्यं सिया. वाक्ये विय-सद्दोयेव पन उपमानं जोतेतीति वेदितब्बं.

२४९. पथविया असम्बद्धं सुक्खकद्दमआदिकञ्च तनुकं उस्सिञ्चनीयकद्दमञ्च कोपेतुं लब्भन्ति सम्बन्धो. कद्दमआदिकन्ति एत्थ आदि-सद्देन उदकेन गतट्ठाने उदकपप्पटको नाम होति, यं वातप्पहारेन चलति, तं सङ्गण्हाति. उस्सिञ्चनीयकद्दमन्ति घटेहि उस्सिञ्चितुं सक्कुणेय्यकद्दमं.

२५०. ‘‘चातुमासाधिकोवट्ठं गण्डुप्पाद’’न्तिआदिना सम्बन्धितब्बं. गण्डं पथविया गण्डसदिसं मत्तिकरासिं उप्पादेन्तीति गण्डुप्पादा. इध पन तेहि उट्ठापितो गूथो ‘‘गण्डुप्पाद’’न्ति निद्दिट्ठो. पोत्थकेसु पन ‘‘गण्डुप्पादो’’ति पाठो दिस्सति. तं ‘‘न कोपये’’ति एत्थ कम्मेन भवितब्बन्ति न युज्जति. मूसिकुक्किरन्ति मूसिकानं उक्किरो खणित्वा बहि कतं पंसुरासि मूसिकुक्किरोति. लेड्डादिन्ति एत्थ लेड्डुन्ति कसितट्ठाने नङ्गलच्छिन्नमत्तिकापिण्डं. आदि-सद्देन गावीनं खुरच्छिन्नं कद्दमं सङ्गण्हाति.

२५१-२. उदकसन्तिके पतिते वापिआदीनं कूले च पासाणे लग्गे रजे च नवसोण्डिया पतिते रजे च अब्भोकासुट्ठिते वम्मिके च मत्तिकाकुट्टे च तथाति सम्बन्धो. तथाति इमिना कूलादिके चातुमासाधिकोवट्ठं वा सब्बं न कोपयेति इदं अतिदिसति. इट्ठककुट्टको वट्टतीति आह ‘‘येभुय्या’’तिआदि. येभुय्येन कथला एत्थाति येभुय्यकथला, भूमि , तिट्ठति एत्थाति ठानं, येभुय्यकथलाय ठानं, तस्मिं. इट्ठककुट्टको येभुय्यकथला विय होतीति अधिप्पायो. कुट्टकं कोपेन्तस्स अनापत्तीति अधिप्पायो. इट्ठकाय कतो कुट्टकोति समासो.

२५३-५. सञ्चालेत्वा भूमिं विकोपयं थम्भादिं गण्हितुं वाति सम्बन्धो. तत्थ विकोपयन्ति करणत्थे पच्चत्तवचनं, विकोपयताति अत्थो. अञ्ञथा कथमेत्थ पठमापसङ्गो. पठमा हि ‘‘भव’’न्ति वुत्ते सिया, न च ‘‘गण्हितु’’न्तिआदीसु तुं-पच्चयेहि वुत्तो कोचि अत्थि, यदा भावे तुं-पच्चयो, तदा न किञ्चि वुत्तं होतीति, ‘‘न कप्पती’’ति पधानकिरियायपि हेट्ठा वुत्तनयेन कत्ता अञ्ञोयेवाति एवं सब्बत्थ. ततियत्थे तु सति इतो चितो सञ्चालेत्वा भूमिं विकोपयता थम्भादिं गण्हितुं न कप्पतीति अतीव युज्जति. धारायाति पस्सावधाराय. विसमं समं कातुं सम्मुञ्जनीहि घंसितुं वाति योजना. विसमन्ति विसमट्ठानं. ‘‘पदं दस्सेस्सामी’’ति भूमिं भिन्दन्तो चङ्कमितुं वाति सम्बन्धो. भिन्दन्तोति भिन्दता. कण्डुरोगी वा तटादीसु अङ्गपच्चङ्गं घंसितुन्ति योजना. कण्डुरोगीति कण्डुरोगिना. -सद्दो अवधारणे.

२५६-७. सुद्धचित्तस्साति पथविभेदाधिप्पायविरहेन परिसुद्धचित्तस्स.

२५८. अग्गिस्स अनुपादाने कपाले वा अनुपादानाय इट्ठकाय वा अग्गिं पातेतुं वा अवसे सति भूमियं पातेतुं वा लब्भतेति सम्बन्धो. उपादानं इन्धनं, न उपादानं अनुपादानं, तस्मिं. वसो पभुत्तं. ‘‘वसो पभुत्ते आयत्ते’’ति हि निघण्डु. न वसो अवसो, तस्मिं अपभुत्तेति अत्थो. पतितट्ठानेयेव उपादानं दत्वा अग्गिं कातुं वट्टति. सुक्खखाणुकसुक्खरुक्खादीसु च अग्गिं दातुं न वट्टति. सचे पन ‘‘पथविं अप्पत्तमेव निब्बापेत्वा गमिस्सामी’’ति देति, वट्टति, पच्छा निब्बापेतुं न सक्कोति, अविसयत्ता अनापत्ति. ‘‘भूमियं पातेही’’ति एवम्पि वत्तुं न वट्टतीति.

पथवीनिद्देसवण्णना निट्ठिता.

३५. परिक्खारनिद्देसवण्णना

२५९-६०. छत्ते अन्तो बहि च पञ्चवण्णेहि सुत्तेहि सिब्बितुञ्च पण्णे गिरिकूटअड्ढचन्दादिं छिन्दितुञ्च न वट्टतीति सम्बन्धो. छत्तेति तालपण्णे छत्ते. गिरिकूटं नाम मकरदन्तकं, आदि-सद्देन तादिसं अञ्ञं विकाररूपं सङ्गहितं. घटकन्ति गेहत्थम्भेसु विय कयिरमानं घटकं. दण्डेति छत्तदण्डे. लेखाति तहिं तहिं दिन्ना लेखा. सादिसन्ति दीघेन निद्दिट्ठं. बुन्दम्हि मूले.

२६१. थिरत्थं छत्ते एकवण्णेन सिब्बितुं वा पञ्जरं विनन्धितुं वा वट्टतीति सम्बन्धो. सिब्बितुन्ति अन्तो बहि च सिब्बितुं. एकवण्णेनाति नीलादिना एकवण्णेन. पञ्जरन्ति छत्तदण्डगाहकसलाकपञ्जरं. थिरत्थन्ति इमिना न वण्णमट्ठत्थायाति दस्सेति. बन्धितुं दण्डे लेखा वट्टतीति सम्बन्धो. बन्धितुन्ति वातप्पहारेन अचलनत्थं छत्तमण्डलिकं रज्जुकेहि गहेत्वा बन्धनत्थाय. लेखावाति वलयमिव उक्किरित्वा कता लेखा एव. वट्टतीति यदिपि न बन्धति, रज्जुकेहि बन्धितुं युत्तट्ठानत्ता वट्टति.

२६२. चीवरे अन्ते वापि पट्टमुखे वापि वेणिपि वा सङ्खलिकापि वा अञ्ञं सूचिविकारं वा पाळिकण्णिकआदिकं कप्पबिन्दुविकारम्पि वा न च कप्पतीति सम्बन्धो. अन्तेति चीवरपरियन्ते, अनुवातेति वुत्तं होति. पट्टमुखेति पट्टकोटियं, द्विन्नं पट्टानं सङ्घटितट्ठानं सन्धायेतं वुत्तं. वेणीति वरकसीसाकारेन सिब्बनं. सङ्खलिकाति बिळालबन्धनाकारेन सिब्बनं. अञ्ञं सूचिविकारं वाति चीवरमण्डनत्थाय कयिरमानं अञ्ञं यं किञ्चि सूचिकम्मविकारं वा. टीकायं पन ‘‘सतपदिसदिसं अञ्ञं वा सूचिविकारं न कप्पती’’ति सामञ्ञेन वुत्तं. ‘‘चीवरमण्डनत्थाय नानासुत्तकेहि सतपदिसदिसं सिब्बन्ता आगन्तुकपट्टं ठपेन्ति, अञ्ञम्पि यं किञ्चि सूचिकम्मविकारं करोन्ति, सब्बं न वट्टती’’ति अट्ठकथायं वुत्तत्ता पन नानावण्णेहि वा होतु, एकवण्णेन वा होतु, चीवरमण्डनत्थाय संसिब्बन्तानं सूचिकम्मविकारं सन्धाय वुत्तन्ति चीवरेसु फालितट्ठानस्स थिरभावत्थं सतपदिसदिसम्पि सिब्बितुं वट्टतीति अम्हाकं खन्ति. पाळि-सद्देन, कण्णिक-सद्देन च कप्प-सद्दलोपेन वा उपचारेन वा पाळिकप्पादयोव गहिता. पाळि च कण्णिका च पाळिकण्णिकायो, ता आदि यस्स अञ्ञस्स तादिसस्साति विग्गहो. तत्थ नीलावळिआदिसण्ठानाय बिन्दुपन्तिया यथा सोभति, तथा कयिरमानो पाळिकप्पो. तथेव बिन्दुसमूहे कत्थचि दस्सेत्वा कयिरमानो कण्णिककप्पो.

२६३. गण्ठिपासकपट्टाति गण्ठिनो च पासकस्स च पतिट्ठानट्ठाने ठपेतब्बा पट्टा. वट्टतीति एत्थ ‘‘गण्ठिपासका’’ति कत्वा ‘‘चतुकोणाव वट्टन्ती’’ति अत्थतो वचनं विपल्लासेत्वा योजेतब्बं. अग्घियन्ति चेतियसण्ठानेन सिब्बनं. मूले च अग्गे च एकसदिसं कत्वा मुग्गराकारेन सिब्बनं मुग्गरो. विकारन्ति विकारो, लिङ्गविपल्लासेन वुत्तं. एत्थाति गण्ठिपासकपट्टेसु.

२६४. कोणसुत्ताति नपुंसकनिद्देसो, गण्ठिपासकपट्टानं कोणेहि नीहटसुत्तकोटियो. पीळकाति तानियेव निवत्तेत्वा पीळकाकारेन कतानि. दुविञ्ञेय्यावाति तेसं अन्तेसु एकवारं गण्ठिकरणेन वा पुन निवत्तेत्वा सिब्बनेन वा दुविञ्ञेय्या एव. गन्धं तेलं वाति गन्धं वा तेलं वा. कञ्चिकपिट्ठखलिकआदीनिपि वट्टन्ति.

२६५. मणिनाति मसारगल्लादिपासाणेन. न च घट्टेय्याति नेव घट्टेय्य. अञ्ञेन वाति मुग्गरमुसलादिना. अंसबद्धककायबन्धनानि पन तथा कातुं वट्टति. दोणियं कत्वा न च घंसेय्याति पक्करजनाकिरणदोणियं ठपेत्वा भूमियं जण्णुकानि निहन्त्वा इतो चितो च आविज्झित्वा नेव घंसेय्याति अत्थो.

२६६-७. कण्णकोणकसुत्तानीति चीवररजनकाले लग्गनत्थाय अनुवाते चतूसु कोणेसु च पासकं कत्वा बन्धितानि सुत्तानि, यानि ‘‘अनुजानामि, भिक्खवे, कण्णसुत्तक’’न्ति (महाव. ३४४) एवं अनुञ्ञातानि. कण्णसङ्खाता कोणा कण्णकोणका, तेसु सुत्तानि. गण्ठिकपासकपट्टेसु पन कण्णकोणकसुत्तानं दुविञ्ञेय्यानमेव कप्पियता हेट्ठा वुत्ताति चीवरे रत्तेयेव तेसं छिन्दितब्बता नत्थि, कण्णकोणकसुत्तानं छिन्दितब्बताय वुत्तत्ता अनुवातेहि निक्खमितसुत्तानिपि छिन्दितब्बानीति वेदितब्बं. धम्मकरणे छत्तवट्टियं लेखं ठपेत्वा लेखा न वट्टतीति योजना. छत्तवट्टियन्ति छत्तस्स मुखवट्टियं. लेखाति उपरि वा हेट्ठा वा कुच्छियं वा अञ्ञा लेखा. कुञ्चिकाय च पिप्फले च मणिका च पीळका च न वट्टन्तीति सम्बन्धो. मणिकाति एका वट्टमणि. पीळकाति सासपमत्तिका मुत्तराजिसदिसा बहुवट्टलेखा. दण्डम्हीति पिप्फलदण्डके.

२६८-९. अरणियं मालादि च पत्तमण्डले भित्तिकम्मञ्च न वट्टतीति सम्बन्धितब्बं. अरणियन्ति उत्तरारणि अधरारणि अरणिधनुकञ्च सामञ्ञेन गहितं. पत्तमण्डलेति तिपुसीसादिमये पत्तमण्डले. एत्थ पन मकरदण्डकं वट्टति. हेट्ठाति कत्तरयट्ठिया हेट्ठा. उद्धन्ति तस्सायेव उपरि.

२७०-३. सम्मुञ्जनिम्हीति सम्मुञ्जनिया लिङ्गविपल्लासो. अवारितन्ति इत्थिरूपं पन वारितं. सोवण्णमयम्पीति सुवण्णमयम्पि. विसाणनाळि नाम विसाणमया नाळि. एत्थ पन अवुत्तानिपि यानि कानिचि आरकण्डकदन्तकट्ठछेदनपानीयघटपानीयउळुङ्कचुण्णभाजनादीनि वुत्तानं अनुलोमानीति वेदितब्बानि. यो पनेत्थ विनयञ्ञू तादिसं परिक्खारं दिस्वा छिन्देय्य वा छिन्दापेय्य वा, अनुपवज्जो सोति वेदितब्बन्ति.

परिक्खारनिद्देसवण्णना निट्ठिता.

३६. भेसज्जनिद्देसवण्णना

२७४-५. जनस्स भेसज्जं कातुं दातुं वत्तुञ्च न लब्भतीति सम्बन्धियं. लब्भतीति एत्थ ‘‘भिक्खुना’’ति कत्ता ‘‘भेसज्ज’’न्ति वुत्तकम्मं. ननु च कातुन्ति भावसाधनत्ता तस्स अवुत्तकम्मेनापि भवितब्बं भावे विहितकितकप्पच्चयानं पयोगे कम्मकारकस्सापि इच्छितब्बत्ताति? सच्चं, तथापि पधानभूतकम्मसत्तिया अभिधाने सति अप्पधानकितककिरियाभिसम्बन्धेन गुणीभूता कम्मसत्ति अभिहिता विय विञ्ञायति. तथा च वुत्तं अम्हेहि योगविनिच्छये ‘‘पधानानुयायिताय जनवोहाराय पधानसत्याभिधाने गुणसत्ति अभिहिता विय पकासती’’ति. जनस्साति आगतागतजनस्स. सहधम्मीनञ्च पितूनञ्च तदुपट्ठाकभिक्खुनिस्सितभण्डूनञ्च वेय्यावच्चकरस्स च भिक्खाचरियविञ्ञत्तिसकेहि भेसज्जकरणं लब्भन्ति सम्बन्धो . तत्थ सहधम्मिनन्ति सह चरितब्बो धम्मो सीलसद्धापञ्ञासङ्खातो सहधम्मो, सो एतेसमत्थीति सहधम्मिनो, भिक्खु भिक्खुनी सिक्खमाना सामणेरो सामणेरीति पञ्च, तेसं. पिता च माता च पितरो एकसेसनयेन, उभिन्नं सामञ्ञनिद्देसो वा, तेसं. भिक्खुनिस्सितो नाम यो विहारे सब्बकम्मानि करोन्तो भिक्खुं निस्साय वसति. भण्डु नाम यो पब्बज्जापेक्खो याव पत्तचीवरं पटियादियति, ताव विहारे वसति, सो पण्डुपलासो. वेय्यावच्चकरस्साति अत्तनो उपट्ठाकस्स. एतेसु पन मातापितरो सचे रज्जेपि ठिता पच्चासीसन्ति, अकातुं न वट्टति. मातरं अनामसन्तेन सब्बं परिकम्मं कातब्बं. पिता पन सहत्थेन नहापनसम्बाहनादीनि कत्वा उपट्ठातब्बो.

२७६. पिता च माता च भाता च भगिनी चाति द्वन्दो पिता…पे… भगिनियो. महन्तो च चूळो च, महाचूळा च ते पिता…पे… भगिनियो चाति कम्मधारयो. ता आदि येसन्तेति अञ्ञपदत्थो. महाचूळ-सद्दा पितादि-सद्देहि पच्चेकं योजेतब्बा ‘‘महापितुनो चूळपितुनो’’तिआदिना. आदि-सद्देन पनेत्थ पितुच्छा मातुलो, तेसं दसन्नम्पि याव सत्तमा कुलपरिवट्टा पुत्तपरम्परञ्च सङ्गण्हाति. तेसं सके भेसज्जकरणं लब्भन्ति योजना. तेसं महापितादीनं सन्तके सति तेन भेसज्जकरणं लब्भतीति अत्थो. नाति नत्थि चे. अत्तनियेति भिक्खुनो अत्तनो सन्तके सतीति अत्थो. दातब्बं तावकालिकन्ति तावकालिकं कत्वा दातब्बन्ति अत्थो. ते पन सचे पटिदेन्ति, गहेतब्बं, नो चे देन्ति, न चोदेतब्बा. याव तस्स दानं, ताव कालो अस्साति तावकालिकं. णिको समासन्ते.

२७७. भेसज्जकरणादीति आदि-सद्देन अनामट्ठपिण्डदानादीनं गहणं, हि-सद्दो हेतुम्हि, हि यस्मा एतेसु कुलदूसनादयो न रुहन्ति, तस्मा तेसं भेसज्जकरणं लब्भं, अत्तनिये च सति दातब्बन्ति एवमेत्थ अत्थो दट्ठब्बो. न रूहतीति न रोहति नप्पवत्तति न होति, आपत्तिं न जनेतीति अधिप्पायो. तेसं अत्थाय ञातिसामणेरेहि वा भेसज्जं आहरापेतब्बं, अत्तनो अत्थाय वा आहरापेत्वा दातब्बं. तेहिपि ‘‘उपज्झायादीनं आहरिस्सामा’’ति वत्तसीसेन आहरितब्बं. सचे अञ्ञेपि ये गिलाना हुत्वा विहारं पविसन्ति, तेसं सब्बेसम्पि अपच्चासीसन्तेन भेसज्जं कातब्बं. सद्धं कुलं होति भिक्खुसङ्घस्स मातापितुट्ठानीयं, तत्र चे कोचि गिलानो होति, तस्सत्थाय ‘‘भन्ते, इत्थन्नामस्स रोगस्स किं भेसज्जं करोन्ती’’ति कप्पियं कत्वा पुच्छन्ति, इदञ्चिदञ्च गहेत्वा करोन्तीति वट्टति, भिक्खूहि अञ्ञमञ्ञं वा कथा कातब्बा.

२७८. छन्नं मातादीनञ्च दामरिकचोरस्स इस्सरियस्स अनामट्ठो पिण्डपातो दातुं अवारितोति योजेतब्बं. छन्नन्ति मातादीनं छन्नं मज्झे. मातादीनन्ति भिक्खुनिस्सितं ठपेत्वा अवसेसानं पञ्चन्नं मातादीनं. ‘‘छन्न’’न्ति पन योजनाय अट्ठकथाय विरुज्झति. तत्थ हि ‘‘मातापितून’’न्तिआदिना भिक्खुनिस्सितं ओहाय सत्तेव वुत्ता. आचरियबुद्धदत्तत्थेरेन च तथेव वुत्तं –

‘‘अनामट्ठोपि दातब्बो, पिण्डपातो विजानता;

द्विन्नं मातापितूनम्पि, तदुपट्ठायकस्स च.

‘‘इस्सरस्सापि दातब्बो, चोरदामरिकस्स च;

भण्डुकस्सत्तनो चेव, वेय्यावच्चकरस्सपी’’ति. (विनय वि. ४९३-४९५);

दामरिकचोरस्साति रज्जं पत्थयमानस्स पाकटचोरस्स. अनामट्ठोति अपब्बजितस्स हत्थतो लद्धा अत्तना अञ्ञेन वा पब्बजितेन अग्गहितअग्गो, अयं अनामट्ठपिण्डपातो. पटिसन्थारो ‘‘विहारप्पत्तं आगन्तुकं वा दलिद्दादिं वा दिस्वा ‘पानीयं पिवा’ति दातब्बं, पादमक्खनतेलं दातब्बं, काले आगतस्स यागुभत्तं, विकाले आगतस्स सचे तण्डुला अत्थि, तण्डुला दातब्बा, सयनट्ठानं दातब्बं, चोरानं पन सङ्घिकम्पिदातब्ब’’न्ति वुत्तो. अवसेसपटिसन्थारो पन अपच्चासीसन्तेन कातब्बो. तथा धम्मपटिसन्थारोपि यस्स कस्सचि दातब्बोव.

२७९. तेसन्ति अञ्ञातकादीनं गिहीनं. कयिराति ‘‘भणथा’’ति वुत्ते करेय्य. ‘‘न करोमा’’ति वुत्ते सचे विप्पटिसारिनो भविस्सन्ति, कातब्बं. नत्तनोति अत्तनो सुत्तोदकेहि न कयिराति योजनीयं. एवं सामञ्ञेन परित्ते पटिपज्जनविधिं दस्सेत्वा इदानि आटानाटियपरित्ते पटिपज्जितब्बविधिं दस्सेतुं ‘‘भणितब्ब’’न्तिआदिमाह. भणापेन्तेति ‘‘भणथा’’ति अज्झेसनपुब्बकं पयोजेन्ते. परित्तं सासनोगधन्ति पठममेव आटानाटियसुत्तं अभणित्वा सासनपरियापन्नं मेत्तसुत्तं धजग्गसुत्तं रतनसुत्तन्ति इमानि सुत्तानि सत्ताहं भणित्वा यथापरिकम्मं परित्तं आटानाटियपरित्तं भणितब्बन्ति योजना.

२८०. ‘‘आगन्त्वा सीलं देतु, धम्मं परित्तञ्च भासतू’’ति केनचि पेसितो गन्त्वा सीलं वा दातुं धम्मं परित्तं वा वत्तुं लब्भतीति सम्बन्धो.

भेसज्जनिद्देसवण्णना निट्ठिता.

३७. उग्गहनिद्देसवण्णना

२८१. पुग्गल-सद्दमत्ते पयुत्ते अत्तनोपि गहणसम्भवो सियाति ब्यभिचारत्थं अञ्ञ-सद्दप्पयोगो. सति सम्भवे ब्यभिचारे विसेसनं सात्थकं होतीति. दसभेदम्पि रतनन्ति ‘‘मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्को मसारगल्ल’’न्ति (पाचि. ५०६) एवं वुत्तं दसभेदम्पि रतनं. उग्गण्हन्तस्साति गण्हन्तस्स सम्पटिच्छन्तस्स.

२८२-३. तेसु अत्तत्थं उग्गण्हन्तस्स द्वीसु निस्सग्गीति सम्बन्धो. तेसूति तेसु दससु मज्झे. द्वीसूति रजतजातरूपसङ्खातेसु द्वीसु निस्सग्गियवत्थूसु. अत्तत्थन्ति इमिना नवकम्मादीनं पञ्चन्नं अत्थाय दुक्कटन्ति दीपेति. सेसेसु दुक्कटन्ति अवसेसेसु अट्ठसु सब्बेसम्पि अत्थाय उग्गण्हन्तस्स दुक्कटन्ति अत्थो. गणञ्च सङ्घञ्च पुग्गलञ्च अनामसित्वा ‘‘चेत्यस्स नवकम्मस्स दम्मी’’ति वुत्ते च न पटिक्खिपेति सम्बन्धनीयं. न पटिक्खिपेति इमिना सङ्घादिं आमसित्वा वुत्ते पटिक्खिपनं दीपेति. पटिक्खित्ते ‘‘कप्पियकारकानं वा हत्थे भविस्सति, मम पुरिसानं मय्हमेव वा हत्थे भविस्सति, केवलं तुम्हे पच्चये परिभुञ्जथा’’ति वदति, वट्टति. चतुपच्चयत्थाय च दिन्नं येन येन अत्थो होति, तदत्थं उपनेतब्बं. तेसं चीवरत्थाय दिन्नं चीवरेयेव उपनेतब्बं. सचे चीवरेन तादिसो अत्थो नत्थि, पिण्डपातादीहि सङ्घो किलमति, सङ्घसुट्ठुताय अपलोकेत्वा तदत्थायपि उपनेतब्बं. एस नयो पिण्डपातगिलानपच्चयत्थाय दिन्नेपि. सेनासनत्थाय दिन्नं पन गरुभण्डत्ता तत्थेव उपनेतब्बं, सेनासनेसु नस्सन्तेसु जग्गनत्थं मूलच्छेज्जं अकत्वा अविस्सज्जेत्वा यापनमत्तं परिभुञ्जितब्बं.

२८४. खेत्तादीनं केसञ्चि दुक्कटवत्थूनं सम्पटिच्छनूपायं दस्सेतुं ‘‘खेत्त’’न्तिआदि वुत्तं. तत्थ खेत्तन्ति पुब्बण्णविरुहनट्ठानं. वत्थुन्ति अपरण्णउच्छुफलादीनं विरुहनट्ठानं. दासपस्वादिकन्ति दासपसुपुप्फारामफलारामादिकं. पटिक्खिपित्वा कप्पियेन कमेन च गण्हेय्याति सम्बन्धो. कप्पियेन कमेन चाति एत्थ कम-सद्दो वोहारप्पटिपाटिवचनो, तस्मा परेसं अत्तनो च कप्पियवोहारक्कमेनेवाति अत्थो.

सो च खेत्तवत्थूसु ताव ‘‘चत्तारो पच्चये परिभुञ्जथा’’ति वा ‘‘कप्पियकारकानं हत्थे भविस्सती’’ति वा ‘‘सङ्घो कप्पियभण्डं भुञ्जतू’’ति वा ‘‘सीमं देमा’’ति वा परेहि वुत्तो, ‘‘साधु, उपासक मिगपक्खिनो एत्थ निब्भया सुखेन जीविस्सन्ती’’ति अत्तना वा तळाके यथावुत्तेनेव ‘‘उदकं परिभुञ्जिस्सन्ति, भण्डकं धोविस्सन्ति, मिगपक्खिनो पिविस्सन्ती’’ति परेहि वा ‘‘साधु, उपासक, सङ्घो पानीयं पिविस्सती’’तिआदिना अत्तना वा दासे ‘‘आरामिकं दम्मि, वेय्यावच्चकरं दम्मि, कप्पियकारकं दम्मी’’ति वा पसूसु ‘‘पञ्चगोरसपरिभोगत्थाय दम्मी’’ति आरामे ‘‘वनं दम्मी’’ति एवमादिना वुत्तो वेदितब्बो. सचे पन कोचि अब्यत्तो अकप्पियवोहारेन खेत्तादिं पटिग्गण्हाति वा कारेति वा, तं भिक्खूहि न परिभुञ्जितब्बं, तं निस्साय लद्धं कप्पियभण्डम्पि अकप्पियमेव. अब्यत्तेन पन लज्जीभिक्खुना कारापितेसु किञ्चापि पटिग्गहणं कप्पियं, भिक्खुस्स पयोगपच्चया उप्पन्नेन मिस्सत्ता विसगतपिण्डपातो विय, अकप्पियमंसभोजनं विय च दुब्बिनिब्भोगं होति, सब्बेसं अकप्पियमेव.

२८५-६. नव…पे… किरिया च अनवे मत्तिकुद्धारणञ्च बन्धो च आळिया थिरकारो च अनवे केदारे अतिरेकभागग्गहणञ्च नवे च अपरिच्छिन्नभागे सस्से ‘‘एत्तके देथा’’ति कहापणुट्ठापनञ्चाति सब्बेसम्पि अकप्पियन्ति सम्बन्धो. मातिका च केदारो च तळाको चाति द्वन्दो मातिक…पे… तळाका. तेसं किरियाति समासो. अनवेति चतुपच्चयवसेन पटिग्गहिते पुराणतळाके. उदकवसेन पटिग्गहिते पन सुद्धचित्तानं वट्टति. बन्धोति पाळिया बन्धो. पोराणकेदारे नियमितपकतिभागत्ता आह ‘‘अनवे’’ति. अपरिच्छिन्नभागेति ‘‘एत्तके भूमिभागे एत्तको भागो दातब्बो’’ति एवं अपरिच्छिन्नभागे.

२८७-९. ‘‘कस वप्प’’ इच्चादिं अवत्वा च ‘‘एत्तकाय भूमिया एत्तको भागो देय्यो’’ति भूमिं वा पतिट्ठापेति, तस्सेवेतमकप्पियन्ति सम्बन्धो. -सद्दो अवधारणे. पतिट्ठापेतीति यो भिक्खु पतिट्ठापेति. तस्सेवाति तस्स पतिट्ठापकभिक्खुस्सेव. एतन्ति पतिट्ठापितभूमितो लद्धधञ्ञं ‘‘एत्तके भूमिभागे सस्सं कतं, एत्तकं गण्हथा’’ति एवं वदन्ते पमाणगण्हनत्थं दण्डरज्जुभि मिनने वा खले ठत्वा रक्खणे वा तं नीहरापने वा कोट्ठागारादिपटिसामने वा एतं तस्सेव अकप्पियन्ति सम्बन्धनीयं. पतिट्ठापेति चाति सो भिक्खु पतिट्ठापेति च. कतन्ति अम्हेहि कतं. वदन्तेवन्ति एवं कस्सके वदन्ते. पमाणन्ति भूमिप्पमाणं. नीहरापनेति खलतो गेहस्स नीहरापने. एतन्ति मितलद्धरक्खितादिकं. तस्सेवाति मानकरक्खकादिनो एव. अपुब्बस्स अनुप्पादितत्ता अञ्ञेसं कप्पतीति आह ‘‘तस्सेवेतमकप्पिय’’न्ति.

२९०. पटिसामनप्पसङ्गेनाह ‘‘पटिसामेय्या’’तिआदि. पितुसन्तकम्पि गिहिसन्तकं यं किञ्चीति सम्बन्धो. पितुसन्तकन्ति पिता च माता च पितरो, तेसं सन्तकं. गिहिसन्तकन्ति इमिना पञ्चन्नं सहधम्मिकानं सन्तकं यं किञ्चि परिक्खारं पटिसामेतुं वट्टतीति दीपेति. यं किञ्चीति कप्पियं अकप्पियं वा अन्तमसो मातुकण्णपिळन्धनतालपण्णम्पि. भण्डागारिकसीसेनाति सीसङ्गमिव पधानं यं किञ्चि ‘‘सीस’’न्ति इध उपचारवसेन वुच्चति, तथा भण्डागारिकसद्दोपि भावप्पधानो, भण्डागारिको भण्डागारिकत्तं सीसं पधानन्ति विसेसनपरपदे कम्मधारयो, तेन, भण्डागारिकत्तस्स पधानकरणेनाति अत्थो.

२९१-२. अवस्सं पटिसामियन्ति अवस्सं सङ्गोपेतब्बं. वुत्तेपीति मातापितूहि वुत्तेपि.

२९३-४. वड्ढकिआदयो वा राजवल्लभा वा ‘‘सकं परिक्खारं वा सयनभण्डं वा पटिसामेत्वा देही’’ति यदि वदन्ति, छन्दतोपि भयापि न करेय्याति योजना. परिक्खारन्ति वासिफरसुआदिउपकरणभण्डं. छन्दतोपि भयापीति वड्ढकिआदीसु छन्देन, राजवल्लभेसु भयेन.

२९५-६. पटिसामितुं वट्टतीति योजेतब्बं. सङ्कन्तीति यादिसे पदेसे ‘‘भिक्खूहि वा सामणेरेहि वा गहितं भविस्सती’’ति सङ्कं उप्पादेन्ति, तादिसे विहारावसथस्सन्तोति योजनीयं. विहारावसथस्साति विहारस्स च आवसथस्स च. रतनन्ति दसविधं रतनं. रत्नसम्मतन्ति वत्थादिकं. निक्खिपेय्याति सामिके दिट्ठे नियमेत्वा दातुं ‘‘एत्तका कहापणा’’तिआदिनानुरूपेन मत्तिकलञ्छनादिनिमित्तेन वा सञ्ञाणं कत्वा निक्खिपेय्य. गहेत्वानाति तादिसे असति अत्तनाव गहेत्वा. तादिसेति रतने वा रतनसम्मते वा सति. सामिकानागमं ञत्वाति यदि अत्तनि आसङ्कन्ति, मग्गा ओक्कम्म निसीदिय पच्छा सामिकानं अनागमनं विञ्ञाय. पतिरूपन्ति रतनसम्मते पंसुकूलग्गहणं रतने निरुस्सुक्कगमनन्ति एवरूपं भिक्खूनं अनुरूपन्ति.

उग्गहनिद्देसवण्णना निट्ठिता.

३८. दूसननिद्देसवण्णना

२९७. ददतोति ससन्तकं परसन्तकञ्च देन्तस्स. कुलदूसनदुक्कटन्ति अत्तनो दुप्पटिपत्तिया कुलानं दूसनं पसादविनासनं कुलदूसनं, तेन दुक्कटं कुलदूसनदुक्कटं.

२९८. एत्थ सङ्घिकं गरुभण्डं इस्सरेन देन्तस्स थुल्लच्चयन्ति सम्बन्धो. एत्थाति एतेसं पुप्फादीनं मज्झे. इस्सरेनाति तद्धितलोपेन वुत्तं, इस्सरियेन इस्सरवतायाति अत्थो. देन्तस्साति कुलसङ्गहत्थाय इस्सरवताय ददतो. थुल्लच्चयन्ति कुलसङ्गहत्थाय ददतो ‘‘कुलदूसनदुक्कट’’न्ति सामञ्ञविहितदुक्कटेन सद्धिं ‘‘पञ्चिमानि, भिक्खवे, अविस्सज्जियानि, न विस्सज्जेतब्बानि सङ्घेन वा गणेन वा पुग्गलेन वा, विस्सज्जितानिपि अविस्सज्जितानि होन्ति. यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्सा’’ति (चूळव. ३२१) एवं वुत्तथुल्लच्चयन्ति अत्थो. अञ्ञत्थ थुल्लच्चयमेव. सेनासनत्थाय नियमितेपि एसेव नयो. सङ्घस्स सन्तकं थेय्या देन्तस्स दुक्कटादीनीति सम्बन्धितब्बं. देन्तस्साति वुत्तनयमेव. दुक्कटादीनीति कुलसङ्गहत्थाय ददतो कुलदूसनदुक्कटेन सद्धिं मासके वा ऊनमासके वा दुक्कटं , अतिरेकमासके वा ऊनपञ्चमासके वा थुल्लच्चयं, पञ्चमासके वा अतिरेकपञ्चमासके वा पाराजिकन्ति एवं दुक्कटादीनि होन्तीति अत्थो. अञ्ञत्थ दुक्कटादीनेव.

२९९-३००. कुलसङ्गहत्थं फलपुप्फूपगं रुक्खं सब्बथा रोपेतुञ्च रोपापेतुञ्च जग्गितुञ्च न वट्टतीति सम्बन्धनीयं. -सद्दो ओचिनितुं ओचिनापेतुं, गन्थितुं गन्थापेतुन्ति च अवुत्तानि च समुच्चिनोति. फलपुप्फानि सम्पादनवसेन उपगच्छतीति फलपुप्फूपगं. सब्बथाति कप्पियवोहारअकप्पियवोहारपरियायओभासनिमित्तकम्मवसेन सब्बप्पकारेनेव. तत्थ कप्पियवोहारो नाम ‘‘इमं रुक्खं जान, इमं आवाटं जान, इमं मालावच्छं जान, एत्थ उदकं जाना’’ति वचनं, सुक्खमातिकाय उजुकरणञ्च. तब्बिपरियायेन अकप्पियवोहारो नाम. परियायो नाम ‘‘पण्डितेन मालावच्छादयो रोपापेतब्बा, न चिरस्सेव उपकाराय संवत्तन्ती’’तिआदिवचनं. ओभासो नाम कुद्दालखणित्तादीनि च मालावच्छे च गहेत्वा ठानं. निमित्तकम्मं नाम कुद्दालउदकभाजनादीनं आहरित्वा समीपे ठपनं. जग्गितुन्ति वदन्ति उदकसेचनादीनि कत्वा. गन्थनगन्थापनेसु पन सब्बापि छ पुप्फविकतियो वेदितब्बा गन्थिमं गोप्फिमं वेधिमं वेठिमं पूरिमं वायिमन्ति. नामवसेनेव पनेतेसं विसेसो वेदितब्बो. तं पन कुलसङ्गहतो अञ्ञत्रापि भिक्खुस्स कातुम्पि अकप्पियवचनेन कारापेतुम्पि न वट्टति. ‘‘एवं जान, एवं कते सोभेय्य, यथा एतानि पुप्फानि न विकिरियन्ति, तथा करोही’’तिआदिना पन कप्पियवचनेन कारापेतुं विना कुलसङ्गहं वट्टति. रोपनादीनीति अकप्पियपथवियं रोपापनसिञ्चापनादीनि, अञ्ञत्थ रोपनादीनि.

३०१-२. इदानि पुप्फदानादीसु अट्ठसु कुलसङ्गहवत्थूसु अवसेसानि द्वे दस्सेतुं ‘‘वुत्तावा’’तिआदिमाह. वुत्ताव मिच्छाजीवविवज्जनायं वुत्ता एव. जङ्घपेसने विनिच्छयो वुच्चतीति पाठसेसो. पितरो भण्डुं सकं वेय्यावच्चकरं ठपेत्वा गिहिकम्मेसु दूतसासनं हरणे पदवारेन दुक्कटन्ति सम्बन्धो. सहधम्मिकेसु वत्तब्बमेव नत्थीति पितादयोव वुत्ता. गिहिकम्मसूति विसयसत्तमी. पदवारेनाति पदक्कमेन, पदे पदेति अधिप्पायो. पठमं सासनं अग्गहेत्वापि पुन वदतो दुक्कटन्ति योजेतब्बं. पुनाति पच्छा. ‘‘अयं दानि सो गामो, हन्द नं सासनं आरोचेमी’’ति मग्गा ओक्कमन्तस्स च पदे पदे वदतो च दुक्कटन्ति अधिप्पायो. तस्स पन सासनं पटिक्खिपित्वा सयमेव कारुञ्ञे ठितेन गन्त्वा अत्तनो पतिरूपं सासनं आरोचेतुं, ‘‘मम वचनेन भगवतो पादे वन्दथा’’तिआदिकं गिहीनं कप्पियसासनं हरितुञ्च वट्टति.

३०३. अभूतारोचनरूपियसंवोहारुग्गहादिसाति अभूतारोचनाय रूपियसंवोहारे च उग्गहे उप्पन्नपच्चये आदिसन्ति कथेन्ति पकासेन्तीति अभूता…पे… हादिसा, तंसदिसाति वुत्तं होति.

३०४. पितूनं हरापेत्वा हरित्वापि पुप्फानि वत्थुपूजत्थं दातुं, सेसञातीनं पत्तानं वत्थुपूजत्थं दातुन्ति योजनीयं. ‘‘हरापेत्वा हरित्वा’’ति वुत्ते ‘‘पक्कोसित्वा पक्कोसापेत्वा वा’’ति वुत्तमेव सियाति न वुत्तं. पत्तानन्ति पक्कोसकेन पत्तापि गहिता. वत्थुपूजत्थन्ति रतनत्तयपूजनत्थं. उपासकानम्पि पन सम्पत्तानं वत्थुपूजत्थं दातुं वट्टतियेव. लिङ्गादिपूजत्थन्ति सिवलिङ्गगिण्डुबिम्बादिपूजनत्थं.

३०५. तथा फलन्ति इमिना पुप्फे वुत्तं सब्बं अपदिसति. परिब्बयविहीनानन्ति परिब्बयं पाथेय्यं विहीनं नट्ठं येसं आगन्तुकानन्ति समासो. सपरन्ति अत्तनो विस्सासिका. अट्ठकथायं (पारा. अट्ठ. २.४३६-४३७) पन ‘‘अत्तनो सन्तकंयेवा’’ति वचनं थुल्लच्चयादिविभागतो मोचेत्वा वुत्तं.

३०६. सम्मतेन देय्यन्ति योजना. देय्यन्ति चतुत्थभागं दातब्बं. इतरेन तु अपलोकेत्वा दातब्बन्ति सम्बन्धितब्बं. इतरेन तु असम्मतेन पन.

३०७. परिच्छिज्जाति ‘‘एत्तकानि फलानि दातब्बानी’’ति एवं फलपरिच्छेदेन वा ‘‘इमेहि रुक्खेहि दातब्बानी’’ति एवं रुक्खपरिच्छेदेन वा परिच्छिन्दित्वा. ततोति परिच्छिन्नफलतो रुक्खतो वा. याचमानस्स गिलानस्सेतरस्स वाति सम्बन्धनीयं. रुक्खाव दस्सियाति ‘‘इध फलानि सुन्दरानि, इतो गण्हथा’’ति अवत्वा ‘‘इतो गहेतुं लब्भती’’ति रुक्खा वा दस्सेतब्बा.

३०८. इदानि अट्ठसु पुप्फादीनं चतुन्नं विनिच्छयं दस्सेत्वा यथावुत्तफलपुप्फविनिच्छयं अवसेसेसु चतूसु अपदिसन्तो ‘‘सिरीसा’’तिआदिमाह. सिरीसचुण्णकसवादिचुण्णेति कसावं यं किञ्चि आदि यस्स, तमेव चुण्णं, सिरीसचुण्णञ्च कसावादिचुण्णञ्चाति समासो. ‘‘सिरीसचुण्णं वा अञ्ञं वा कसाव’’न्ति हि अट्ठकथायं (पारा. अट्ठ. २.४३६-४३७) वुत्तं. ‘‘कसावादी’’ति वत्तब्बे रस्सेन वुत्तं. सेसेसूति वेळुआदीसु तीसु. पाळिया अवुत्तस्सापि अट्ठकथायं वुत्तत्ता आह ‘‘पण्णम्पेत्थ पवेसये’’ति. एत्थाति पुप्फादीसूति.

दूसननिद्देसवण्णना निट्ठिता.

३९. वस्सूपनायिकनिद्देसवण्णना

३०९-३१०. पुरिमिका पच्छिमिका इति वस्सूपनायिका दुवेति सम्बन्धो. आसाळ्हिपुण्णमाय अनन्तरे पाटिपददिवसे उपगन्तब्बा पच्छिमिकाय पुरे भवाति पुरिमा, सा एव पुरिमिका. ततो पच्छा भवा अपराय पुण्णमाय अनन्तरे पाटिपददिवसे उपगन्तब्बा पच्छिमिका. उपनयनं पापुणनं उपगमनं उपनायिका, वस्सन्ति वुट्ठि, इध पन वस्सकालं ‘‘वस्स’’न्ति उपचारेन गहेत्वा तत्थ वासो उपचारेनेव ‘‘वस्स’’न्ति वुच्चति, वस्सस्स वस्सावासस्स उपनायिका वचीभेदवसेन वा आलयकरणवसेन वा उपगमनं वस्सूपनायिका. तत्थ आलयपरिग्गाहो च वचीभेदो चाति पुरिमिका वस्सूपनायिका दुवे, आलयपरिग्गाहो च वचीभेदो चाति पच्छिमिका वस्सूपनायिका दुवेभि सम्बन्धितब्बं. तत्थाति तासु द्वीसु. तदुभयं दस्सेतुं ‘‘एदिसो’’तिआदि वुत्तं. सो आलयपरिग्गाहो च वचीभेदो च ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमि, इध वस्सं उपेमी’’ति एदिसो, एतादिसोति अत्थो. एत्थ च कमुप्पत्तिअनादरा वचीभेदो पठमं वुत्तो. उभयथा वस्सं उपगन्तुं वट्टति. तेनेव अट्ठकथायं (वि. सङ्ग. अट्ठ. १७९; महाव. अट्ठ. २०७) ‘‘सचेपि ‘इध वस्सं वसिस्सामी’ति आलयो अत्थि, असतिया पन वस्सं न उपेति, गहितसेनासनं सुग्गहितं, छिन्नवस्सो न होति, पवारेतुं लभतियेव, विनापि हि वचीभेदं आलयकरणमत्तेनपि वस्सं उपगतमेव होती’’ति वुत्तं. नावासत्थवजेसु पन परियेसित्वा सेनासनं अलभन्तेन आलयकरणमत्तेनेव उपगन्तब्बं. उपगच्छन्तेन च विहारं पटिजग्गित्वा पानीयं परिभोजनीयं उपट्ठापेत्वा सब्बं चेतियवन्दनादिसामीचिकम्मं निट्ठापेत्वा उपगन्तब्बं. आलयपरिग्गहे आलयं दस्सेतुं ‘‘चित्तुप्पादेत्थ आलयो’’ति आह. एत्थाति द्वीसु.

३११. तदहूति तस्मिं वस्सूपनायिकदिवसे. जानन्ति ‘‘अज्ज वस्सूपनायिका’’ति जानन्तो, अनुपगच्छतोतिमस्स विसेसनं.

३१२. दुतियन्ति पच्छिमिकं. अनुपगतोति केनचि अन्तरायेन पुरिमिकं अनुपगतो. तेमासन्ति पुरिमं वा तेमासं पच्छिमं वा तेमासं. वस्सं उपगन्त्वा पन अरुणं अनुट्ठापेत्वापि तदहेव सत्ताहकरणीयेन पक्कमन्तस्सापि अन्तोसत्ताहे निवत्तेन्तस्सापि अनापत्ति.

३१३-५. मातापितूनं पञ्चन्नं सहधम्मिकानञ्च अत्थाय गिलानतदुपट्ठाकभत्तं ओसधञ्च एसिस्सं वा पुच्छिस्सामि वा उपट्ठिस्सं वा गन्त्वा अहं नाभिरतं वूपकासेस्सं वा कुक्कुच्चं विनोदनञ्च दिट्ठिं विवेचनञ्च गरुकादिकं वुट्ठानं वापि उस्सुक्कं वापि करिस्सं वापि कारेस्सं वापीति एवमादिना सत्ताहकिच्चेन पहितेपि वा अपहितेपि वा गन्तुं लब्भन्ति योजना.

एत्थ पन लब्भमानकवसेन योजेत्वा वक्खमाननयेन अत्थो वेदितब्बो. मातादिसुतिया तेयेव गिलान-सद्देन गय्हन्ति, तेसं उपट्ठाका तदुपट्ठाका, गिलाना च तदुपट्ठाका च, तेसं भत्तन्ति समासो. ओसधन्ति तेसंयेव गिलानानं भेसज्जं. एसिस्सन्ति परियेसिस्सामि. पुच्छिस्सामीति तेयेव सत्तजने गिलाने पुच्छिस्सं. उपट्ठिस्सन्ति तेयेव गिलाने उपट्ठहिस्सामि. अभिरमतीति अभिरतो, विसभागरूपादिदस्सनेन सासने न अभिरतो नाभिरतो. अभिरमणं वा अभिरतं, नत्थि अभिरतमस्साति नाभिरतो, तं. सहधम्मिकेसु यो नाभिरतो, तं वूपकासेस्सं विक्खेपहरणत्थं अञ्ञत्थ नयिस्सामि. कुक्कुच्चन्ति पञ्चन्नंयेव उप्पन्नं विनयकुक्कुच्चं. कितकयोगे विकप्पेन दुतिया. दिट्ठिन्ति तेसंयेव मिच्छादिट्ठिया. गरुकमादिकन्ति गरुकं आदि यस्साति विग्गहो. आदि-सद्देन सामणेरानं वस्सपुच्छनं, सिक्खासमादयितुकामता, तज्जनीयादिकम्मकरणं सङ्गहितं. वुट्ठानन्ति भिक्खुनो गरुकापत्तिया परिवासमानत्तदानादीहि वुट्ठानं. उस्सुक्कन्ति वस्सपुच्छनादिउस्सुक्कं. एवमादिनाति एत्थ आदि-सद्देन दिट्ठिगतादीनं धम्मकथाकरणादिं सङ्गण्हाति. गन्तुं लब्भन्ति एत्थ गच्छन्तेन अन्तोउपचारसीमायं ठितेनेव ‘‘अन्तोसत्ताहे आगच्छिस्सामी’’ति आभोगं कत्वा गन्तब्बं. सचे आभोगं अकत्वा उपचारसीमं अतिक्कमति, छिन्नवस्सो होतीति वदन्ति. सत्ताहकिच्चेनाति सत्ताहस्स लब्भमानकं वुत्तं वक्खमानञ्च सङ्घकम्मादि किच्चं सत्ताहकिच्चं. सत्तमअरुणमत्तस्सेव विहारे उट्ठापनीयत्ता सत्ताहस्स साकल्लेन गहणं.

३१६. सङ्घकम्मे वजेति सङ्घस्स किच्चे उपोसथागारादीसु सेनासनेसु वा चेतियछत्तवेदिकादीसु वा अन्तमसो पुग्गलिकसेनासनेसु वापि कत्तब्बनिमित्ते वजेय्याति अत्थो. धम्मसवनत्थं निमन्तितो वापि वजे, गरूहि पेसितो वापि वजे, गरूनं पस्सितुं वापि वजेति योजेतब्बं. निमन्तितोति एत्थ सचे पठमंयेव कतिका कता होति, ‘‘असुकदिवसं नाम सन्निपतितब्ब’’न्ति निमन्तितोयेव नाम होति. गरूहीति आचरियुपज्झायेहि. पहितोति भण्डधोवनादिअत्थाय पेसितो. पस्सितुन्ति अगिलानेपि.

३१७. भण्ड…पे… दस्सने न वजेति योजनीयं. एत्थापि निमित्तत्थे सत्तमी. भण्डं नाम चीवरं. ञाती मातापितूहि अञ्ञे. उपट्ठाका उपासका. ‘‘अज्जेव आगमिस्स’’न्ति अदूरगो न पापुणेय्य, लब्भन्ति सम्बन्धो. लब्भन्ति इमस्स अपापुणनं वुत्तकम्मं. अज्जेवागमिस्सन्ति सामन्तविहारं गन्त्वा पुन आगच्छन्तस्स अन्तरामग्गे सचे अरुणुग्गमनं होति, वस्सच्छेदोपि न होति, रत्तिच्छेददुक्कटञ्च नत्थीति वदन्ति.

३१८. सेसञातीहीति मातापितूहि अवसेसञातीहि. निद्दिसित्वावाति दानधम्मसवनादीनि. ‘‘पहिते पेसिते’’ति चेत्थ ‘‘लब्भ’’न्ति अनुवत्तनीयं.

३१९. अत्तनो अन्तराये सतीति चोरसरीसपवाळजीवितब्रह्मचरियन्तराये, अन्तमसो भेसज्जालाभपतिरूपउपट्ठाकालाभेपि. ‘‘वस्सच्छेदकारणम्पि सत्ताहकरणीयं सिया’’ति केचि पोराणा वदन्ति, तं युत्तं विय दिस्सति, सब्बथा वस्सच्छेदेन बहि वासाय अनुञ्ञातकारणं सत्ताहमत्तं बहि वीतिनामेत्वा अन्तोविहारेयेव वासेन वस्सच्छेदाकारणं कथं नाम न सियाति. छिन्नवस्सो नो पवारयेति सम्बन्धो.

३२०. ‘‘असेनासनिकेना’’ति इमिनाव विञ्ञायमानत्थत्तेपि ‘‘अज्झोकासे चा’’ति वचनं ‘‘अहं अब्भोकासिको, किं मे सेनासनेना’’ति वासानिवत्तनत्थं वुत्तं. रुक्खस्स सुसिरेति सुद्धे रुक्खसुसिरे. महन्तस्स पन सुसिरस्स अन्तो पदरच्छदनकुटिकं कत्वा पविसनद्वारं योजेत्वा उपगन्तुं वट्टति. ‘‘विटपेपि अट्टकं बन्धित्वा’’तिआदि वुत्तनयमेव. तथा छत्तचाटीसुपि तदनुरूपेन वेदितब्बं. छवकुटि नाम टङ्कितमञ्चादिभेदा कुटि. तत्थ टङ्कितमञ्चो नाम दीघे मञ्चपादे मज्झे विज्झित्वा अटनियो पवेसेत्वा कतो, चतुन्नं पासाणानं उपरि पासाणं अत्थरित्वा कतम्पि टङ्कितमञ्चो.

३२१. असेनासनिकेनाति यस्स तिणपण्णइट्ठकसिलासुधासङ्खातानं पञ्चन्नं छदनानं अञ्ञतरेन छन्नं योजितद्वारबन्धनं सेनासनं नत्थि, तेन. इदं पन वचीभेदं कत्वा अधिट्ठानं सन्धाय वुत्तन्ति वदन्ति, तदयुत्तं, तथा च सति नावादीसु विय विसुं विधानेन भवितब्बन्ति. नावासत्थवजूपगोति इमिना असेनासनिकेन नावादीसु वस्सं उपगन्तुं वट्टतीति दीपेति. तत्थ च कुटिकं परियेसित्वा लभन्तेन तत्थ पविसित्वा विहाराभावतो ‘‘विहारे’’ति अवत्वा ‘‘इध वस्सं उपेमी’’ति तिक्खत्तुं वत्तब्बं, अलभन्तेन आलयो कातब्बो. पवारेतुञ्चाति -सद्देन वस्सच्छेदनिमित्ताय आपत्तिया अभावं सम्पिण्डेति. ‘‘वजे सत्थे नावायन्ति तीसु ठानेसु नत्थि वस्सच्छेदे आपत्ति, पवारेतुञ्च लब्भती’’ति (महाव. अट्ठ. २०३) अट्ठकथायं वुत्तं. वस्सच्छेदेति च ‘‘अनुजानामि, भिक्खवे, येन वजो तेन गन्तु’’न्ति (महाव. २०३) वुत्तत्ता, सत्थस्स नावाय च गमनसभावेनेव ठितत्ता च वस्सूपगतट्ठाने अवसित्वा अञ्ञत्थ गमनमत्तं सन्धाय वुत्तन्ति वेदितब्बं.

वस्सूपनायिकनिद्देसवण्णना निट्ठिता.

४०. अवेभङ्गियनिद्देसवण्णना

३२२-५. आरामा…पे… मत्तिकभण्डानीति एते पञ्च अविभाजियाति सम्बन्धितब्बं . पञ्चाति ‘‘आरामारामवत्थूनि एक’’न्तिआदिना रासिवसेन पञ्च, सरूपवसेन पनेतानि पण्णं तिणे पक्खिपित्वा पञ्चवीसतिविधानि होन्ति. तथा चाह –

‘‘द्विसङ्गहानि द्वे होन्ति, ततियं चतुसङ्गहं;

चतुत्थं नवकोट्ठासं, पञ्चमं अट्ठभेदनं.

‘‘इति पञ्चहि रासीहि, पञ्चनिम्मललोचनो;

पञ्चवीसविधं नाथो, गरुभण्डं पकासयी’’ति. (चूळव. अट्ठ. ३२१);

तत्थ आरामो नाम पुप्फारामो वा फलारामो वा. आरामवत्थु नाम तेसंयेव पतिट्ठानोकासो, विनट्ठेसु वा तेसु पोराणकभूमिभागो. विहारो नाम पासादादि यं किञ्चि सेनासनं. लोहकुम्भी नाम काळलोहेन वा तम्बलोहेन वा कतकुम्भी. कटाहादीसुपि एसेव नयो. एत्थ भाणकन्ति अरञ्जरो वुच्चति. वारकोति घटो. रासिं अपेक्खित्वा एतेति पुल्लिङ्गनिद्देसो. अविभाजियाति मूलच्छेज्जवसेन अवेभङ्गिया. परिवत्तनवसेन पन परिभुञ्जन्तस्स विस्सज्जेन्तस्स च अनापत्ति. अविस्सज्जियानि चाति -सद्देन अवेभङ्गियानि चाति अवुत्तं सम्पिण्डेति.

३२६-८. एकन्तगरुभण्डत्ता आदितो तयो रासी ठपेत्वा चतुत्थरासितो पट्ठाय गरुभण्डागरुभण्डे विभजितुं ‘‘वल्ली’’तिआदि आरद्धं. अड्ढबाहुमत्तापि वल्लि च अट्ठङ्गुलायतो वेळु च मुट्ठिमत्तम्पि तिणादि च एकम्पि पण्णञ्च पाकता वा पञ्चवण्णा वा तालपक्कप्पमाणापि मत्तिका च तालपक्कप्पमाणापि सुधा च तालपक्कप्पमाणापि कङ्गुट्ठआदिका च दिन्ना वा तत्थजातका वा सङ्घिका रक्खिता अभाजिया, रज्जुयोत्तादि च दिन्ना सङ्घिका अभाजियाति योजना. वेळु परिणाहतो पण्णसूचिदण्डमत्तो गहेतब्बो. तिणं मुञ्जं पब्बजञ्च आदिसद्दसङ्गहितं ठपेत्वा अवसेसं यं किञ्चि तिणं. पण्णो अट्ठङ्गुलप्पमाणो रित्तपोत्थको गरुभण्डमेव. पाकताति पकतिया जाता. पञ्चवण्णाति रत्तसेतादिपञ्चवण्णा. सुधाकङ्गुट्ठादयो मत्तिकग्गहणेन गहिता. कङ्गुट्ठआदिकाति आदि-सद्देन सज्जुरसजातिहिङ्गुलकादीनं गहणं. दिन्नाति सङ्घस्स दिन्ना. तत्थजाताति सङ्घिकभूमियं जाता. रज्जुयोत्तादीति सुत्तमकचिवाकनाळिकेरहीरचम्ममया रज्जु च योत्तादि च. आदि-सद्देन मकचिवाकादिके वट्टेत्वा कता एकवट्टा गहिता. ब्यतिरेकवसेन पनेत्थ चतुत्थरासिम्हि इतरे भाजियाति वेदितब्बा. सङ्घिके कम्मे, चेतियस्स वा कम्मे निट्ठिते भाजियाति योजनीयं.

३२९. लोहभण्डेसु भिक्खुसारुप्पं पत्तादि वा तथा विप्पकताकतं लोहभण्डं तथा पादगण्हकं वारकं भाजियन्ति योजना. पत्तादीति अयोपत्तो अयथालकं तम्बलोहथालकं अञ्जनिसलाका कण्णमलहरणी सूचि पण्णसूचि खुद्दको पिप्फलको खुद्दकं आरकण्डकं कुञ्चिका ताळादि. विप्पकतन्ति अपरिनिट्ठितं. अकतन्ति सब्बसो अकतं. पादगण्हकन्ति सीहळदीपे पादगण्हनकं. पादो नाम चतुत्थंसो, मगधनाळिया पञ्चनाळिमत्ता. मगधनाळि च नामेसा ऊनपञ्चपसता वेदितब्बा. तथा घटको तेलभाजनञ्च. याय वासिया ठपेत्वा दन्तकट्ठच्छेदनं वा उच्छुतच्छनं वा अञ्ञं महाकम्मं कातुं न सक्का, अयं भाजिया. सम्मुञ्जनिदण्डखणनकं पन अदण्डकं फलमत्तमेव, यं सक्का सिपाटिकाय पक्खिपित्वा परिहरितुं, अयं भाजनीया. तिपुकोट्टकउपकरणेसु तिपुच्छेदनकसत्थकं सुवण्णकारूपकरणेसु सुवण्णच्छेदनकसत्थकं चम्मकारउपकरणेसु चम्मछिन्दनकं खुद्दकसत्थं नहापिततुण्णकारउपकरणेसु ठपेत्वा महाकत्तरिं महासण्डासञ्च महापिप्फलकञ्च सब्बानि भाजनीयभण्डानि. तथा कुञ्चिका. वुत्तविपल्लासेन पन लोहभण्डे अभाजियाति वेदितब्बा.

३३०. ‘‘वेळुम्ही’’तिआदिना दारुभण्डानि दस्सेति. दारुभण्डेन पन सङ्गहेत्वा सब्बापि दारुवेळुचम्मुपाहनादिविकति वेदितब्बा. छत्तदण्डो च सलाका चाति द्वन्दो. उपाहनाय दण्डको उपाहनदण्डको.

३३१. अनुञ्ञातवासिदण्डोति अनुञ्ञातवासिया दण्डो. अरणञ्जनिसिङ्गादीति आदि-सद्देन अञ्जनिसलाका छत्तं मुट्ठिपण्णं उपाहना धम्मकरणो पादगण्हनकतो अनतिरित्तं आमलकतुम्बं आमलकघटो लाबुकतुम्बं लाबुकघटो विसाणतुम्बन्ति इदं सङ्गण्हाति.

३३२. यथावुत्ततो अञ्ञं दारुभण्डेसु गरुभण्डं. मत्तिकामयो पादघटको भाजियोति योजना. पादघटकोति पादस्स पहोनको घटको. इमिना मत्तिकाभण्डं उपलक्खेति, तस्मा पत्तो थालकं कुण्डिकाति इमानि भाजनीयानि, वुत्तावसेसा अभाजिया.

३३३-४. गरुना गरुभण्डञ्च थावरञ्च परिवत्तेय्य, थावरेन च थावरम्पि परिवत्तेय्याति योजेतब्बं. गरुना मञ्चपीठादिना. थावरन्ति आरामादि पठमरासिद्वयं. तथा कत्वा च भुञ्जितुन्ति एवञ्च परिवत्तेत्वा ततो आभतं कप्पियभण्डं परिभुञ्जेय्याति अत्थो, विधिम्हि अयं तुंपच्चयो. फातिकम्मेन वल्लादिं गण्हेति सम्बन्धनीयं. फातिकम्मं नाम समकं वा अतिरेकं वा तदग्घनकं वा वड्ढिकम्मं. सेसन्ति पठमरासित्तिकन्ति.

अवेभङ्गियनिद्देसवण्णना निट्ठिता.

४१. पकिण्णकनिद्देसवण्णना

३३५. सद्वारबन्धने सोदुक्खलकपासके ठाने दिवा सयन्तेन परिवत्तकं द्वारं बन्धेय्याति सम्बन्धो. द्वारञ्च द्वारबन्धनञ्च द्वारबन्धनानि मज्झेपदलोपवसेन, बन्धन-सद्देनेव वा द्वारबाहा वुच्चन्ति, सह द्वारबन्धनेहीति सद्वारबन्धनं, ठानं. हेट्ठा उदुक्खलकञ्च उपरि पासको च, सह उदुक्खलपासकेहीति समासो. तादिसे ठाने पाकारादिपरिक्खेपेन भवितब्बन्ति परिक्खित्तेति विञ्ञायति. सो च उच्चतो सहसेय्यप्पहोनके वुत्तनयोति वदन्ति . सयन्तेनाति पादे भूमितो मोचेत्वा निपज्जन्तेन. परिवत्तकन्ति संवरणविवरणवसेन इतो चितो च परिवत्तनयोग्गं. द्वारन्ति अन्तमसो दुस्ससाणिद्वारम्पि. बन्धेय्याति सब्बन्तिमेन विधिना यावता सीसं न पविसति, तावतापि बन्धेय्य, संवरेय्याति वुत्तं होति.

३३६. आभोगो चापीति ‘‘एस जग्गिस्सती’’ति आभोगो चापि. -सद्देन ‘‘द्वारं जग्गाही’’ति वचनम्पि समुच्चिनोति. सवसे तं आकारं विनाति सस्स अत्तनो वसे आयत्ते ठाने, यत्थ पन बहूनं सञ्चरणत्ता द्वारं संवुतम्पि संवुतट्ठाने न तिट्ठति, द्वारं अलभन्ता पाकारं अभिरुहित्वापि विचरन्ति, तादिसे परिवेणे संवरणकिच्चं नत्थि. अथ वा सस्स वसो आयत्तो, न यक्खादीनं तेहि गहितकत्तस्स, बन्धित्वा निपज्जापितत्तस्स च अभावेनाति सवसो. तस्मिं सति पुब्बे वुत्तद्वारं संवरणआभोगकरणवचनसङ्खातं आकारन्ति अत्थो.

३३७. रतनानीति मुत्तादीनि दसविधानि. तत्थ पन जातिफलिकं उपादाय सब्बोपि मणि वेळुरियोपि लोहितङ्को मसारगल्लो च धोतापि अधोतविद्धापि अनामासा, काचमणि च पानीयसङ्खो धोतो अधोतोपि आमासा, सिला धोतविद्धा सुवण्णेन सद्धिं पचिता मुग्गवण्णा च अनामासा. चेतियघरगोपकानं सुवण्णचेतिये कचवरमेव हरितुं वट्टति. आरकूटलोहम्पि जातरूपगतिकमेव. इत्थिरूपानीति अन्तमसो पिट्ठमयइत्थिरूपानिपि. धञ्ञन्ति अन्तमसो तत्थजातकम्पि मग्गे पसारितम्पि सत्तविधं धञ्ञं. कीळावसेन अपरण्णानि तालफलादीनिपि अनामासानि, पसारितम्पि न मद्दन्तेन गन्तब्बं, असति मग्गे मग्गं अधिट्ठाय गन्तब्बं. इत्थिपसाधनन्ति अन्तमसो पिळन्धनत्थाय ठपितं निवासनतालपण्णमुद्दिकम्पि.

३३८. सित्थतेलोदतेलेहीति मधुसित्थकनिय्यासादीसु येन केनचि तेलमिस्सकसिलेसेन च उदकमिस्सकतेलेन च. फणहत्थफणेहीति फणमिव फणं, अङ्गुलीहि फणकिच्चकरणेन हत्थोयेव फणं हत्थफणं, दन्तमयादि यं किञ्चि फणञ्चेव हत्थफणञ्चाति द्वन्दो. ओसण्ठेय्याति ओलिखित्वा सन्निसीदापेय्य.

३३९. एकपावुरणा वा एकत्थरणा वा न तुवट्टयुं, एकमञ्चे न तुवट्टयुन्ति योजना. एकं पावुरणं एकं अत्थरणं एतेसन्ति विग्गहो. न तुवट्टयुन्ति न निपज्जेय्युं. एकस्मिं भाजने वापि न भुञ्जेय्युन्ति योजेतब्बं.

३४०. मनुस्सानं पमाणङ्गुलेन अट्ठ अङ्गुलानि यस्स, अधिकेन सहितं अट्ठङ्गुलन्ति समासो. लसुणं मगधेसु जातं आमलकभण्डिकं लसुणं न खादेय्याति सम्बन्धो. न अकल्लकोति अगिलानो.

३४१. हीनुक्कट्ठेहि जातिआदीहि उक्कट्ठं वा हीनं वा उजुं वा अञ्ञापदेसेन वा दवा वदे, दुब्भासितन्ति सम्बन्धो. जातिआदीहीति जातिनामगोत्तकम्मसिप्पआबाधलिङ्गकिलेसआपत्तिअक्कोसेहि . उक्कट्ठन्ति जात्यादीहियेव उक्कट्ठं उपसम्पन्नं अनुपसम्पन्नं वा. दवाति केळिहसाधिप्पायताय. उजुं वाति ‘‘चण्डालोसी’’तिआदिना नयेन. अञ्ञापदेसेन वाति ‘‘सन्ति इधेकच्चे चण्डाला’’तिआदिना नयेन.

३४२. दीघे नखेति मंसप्पमाणतो. दीघे केसेति द्वङ्गुलतो. सचेपि न दीघा, दुमासतो एकदिवसम्पि अतिक्कामेतुं न लभति. दीघे नासलोमेति नासतो बहि निक्खन्ते. वीसतिमट्ठन्ति वीसतिया नखानं मट्ठञ्च. सम्बाधेति उभोसु उपकच्छकेसु, मुत्तकरणे च लोमहारणञ्च न लब्भाति सम्बन्धनीयं. न लब्भाति एते मट्ठादयो न लब्भन्तीति अत्थो, निपातो वा लब्भाति. आबाधप्पच्चया पन सम्बाधे लोमं संहरितुं वट्टति.

३४३. सङ्घुद्दिट्ठं वा सङ्घिकं वा सयनासनं यथावुड्ढं न बाधेय्याति योजना. सङ्घस्स उद्दिट्ठं सङ्घुद्दिट्ठं, सङ्घं उद्दिस्स कतन्ति अधिप्पायो. यो यो वुड्ढो यथावुड्ढं, वुड्ढप्पटिपाटियाति अत्थो. न बाधेय्याति न पटिबाहेय्य. अल्लपादा नाम येहि अक्कन्तट्ठाने उदकं पञ्ञायति. सयनासनन्ति मञ्चपीठादि, इमिना परिभण्डकता भूमीतिपि उपलक्खिता. सुधोतपादकं वापि सउपाहनो तथेवाति सम्बन्धो. सुधोतपादकन्ति धोतपादेहेव अक्कमितब्बट्ठानं. धोता पादा यस्स अक्कमनस्साति किरियाविसेसनसमासो. यदि पन तत्थ नेवासिका अधोतपादेहिपि वळञ्जेन्ति, तथेव वळञ्जेतुं वट्टति. तथेवाति परिभण्डकतं भूमिं सेनासनं वा नक्कमेति अत्थो.

३४४. सङ्घाटियाति अधिट्ठितसङ्घाटिया. पादे परिग्गहेत्वा आसनं पल्लत्थो, पल्लत्थं करोतीति पल्लत्थातिधातुस्स पल्लत्थेति रूपं. विहारेपि अन्तरघरेपि पल्लत्थिकाय न निसीदेय्याति अधिप्पायो, परिकम्मकतं भित्तादिन्ति योजना. परिकम्मकतन्ति सेतवण्णेन वा चित्तकम्मेन वा कतपरिकम्मं. आदि-सद्दो द्वारवातपानादिं सङ्गण्हाति. न अपस्सयेति चीवरादिना अप्पटिच्छादेत्वा अपस्सयनं न करेय्य. नो न आचमेति नेव न आचमे, आचमेय्याति अत्थो. द्वे पटिसेधा पकतियत्थं गमेन्तीति. सन्तेति इमिना उदके असन्ते अनापत्तीति दीपेति.

३४५. अकप्पियसमादानेति भिक्खूनं सामणेरानं अकप्पिये समादाने. दवाति निपातो , कीळाधिप्पायेनाति अत्थो. सिलापविज्झनेति अन्तमसो हत्थयन्तेनपि सक्खरिकायपि खिपने. सभागाय देसनाय आविकम्मे च दुक्कटन्ति योजेतब्बं. सभागायाति वत्थुवसेन समानो भागो एतिस्सा आपत्तियाति विग्गहो. -सद्दो तादिसिया पटिग्गहणमत्तं समुच्चिनोति.

३४६. पटिस्सवो नाम ‘‘उभोपि मयं इध वस्सं वसिस्साम, एकतो उद्दिसापेमा’’तिआदिपटिजाननं, तस्स विसंवादो पच्छा अकरणं पटिस्सवविसंवादो, तस्मिं, निमित्तत्थे भुम्मं. सुद्धचित्तस्साति कथनसमये ‘‘करिस्सामी’’ति एवं पवत्तचित्तस्स. इतरस्साति अञ्ञस्स असुद्धचित्तस्स.

३४७. किच्चेति सुक्खकट्ठादिग्गहणकिच्चे सति एव पोरिसं पुरिसप्पमाणं अभिरुहेय्याति सम्बन्धो. आपदासूति वाळमिगदस्सनादीसु.

३४८. परिस्सावनं विनाति सम्बन्धो. अद्धानन्ति हेट्ठिमन्तेन अद्धयोजनसङ्खातं अद्धानं. सचे न होति परिस्सावनं वा धम्मकरणो वा, सङ्घाटिकण्णोपि अधिट्ठातब्बो. याचमानस्साति परिस्सावनं याचन्तस्स.

३४९. आबाधप्पच्चया अञ्ञत्र सेसङ्गे च अत्तघातने च दुक्कटन्ति योजना. सेसङ्गेति अङ्गजाततो कण्णनासादिअवसेसे अवयवच्छेदने. अत्तघातनेति आहारुपच्छेदादिना अत्तनो मारणे.

३५०. तूलिकाय कयिरमानं इत्थिपुरिसादिकं चित्तञ्च पोत्थकञ्च कट्ठादीसु कयिरमानं चित्तपोत्थकानि, तानियेव रूपानीति समासो. जातकादीनि पन परेहि कारापेतुं लब्भन्ति. मालाकम्मादीनि सयम्पि कातुं लब्भन्ति. आरामारञ्ञगेहेसु भुञ्जन्तं न उट्ठापेय्याति योजेतब्बं. विहारसङ्खातो आरामो च अरञ्ञञ्च अन्तरघरसङ्खातं गेहञ्चाति द्वन्दो. ‘‘आराम…पे… गेहेसू’’ति वत्तब्बे ए-कारस्स अ-कारकरणेन गाथाबन्धवसेन वुत्तं. ओकासे कते पन ‘‘पविसथा’’ति वुत्ते च पविसितब्बं उपनिसीदितब्बञ्च.

३५१. पुमयुत्तानि यानानि च सिविकञ्च हत्थवट्टकञ्च पाटङ्किञ्च अभिरुहितुं गिलानस्स कप्पतेति सम्बन्धो. पुमयुत्तानीति अस्सगवादिपुरिसयुत्तानि, न धेनुयुत्तानि, सारथि पन इत्थी वा होतु पुरिसो वा, वट्टति. हत्थवट्टकेपि एसेव नयो, यानानीति रथसकटादीनि, सिविकन्ति पीठकसिविकं, पीठकयानन्ति अत्थो. पाटङ्कीति अन्दोलिका. गिलानस्साति एत्थ गिलानो नाम न अप्पकेनपि सीसाबाधादिमत्तेन वेदितब्बो, यो पन न सक्कोति विना यानेन गन्तुं, एवरूपो वेदितब्बो. तथा हि यानं अनुजानन्तेन भगवता कोसलेसु जनपदेसु भगवन्तं दस्सनाय सावत्थिं गच्छन्तं अञ्ञतरं गिलानं भिक्खुं गन्तुमसक्कुणेय्यताय अञ्ञतरस्मिं रुक्खमूले निसिन्नं दिस्वा मनुस्सेहि तं पवत्तिं ञत्वा ‘‘एहि, भन्ते, गमिस्सामा’’ति वुत्ते ‘‘नाहं, आवुसो, गमिस्सामि, गिलानोम्ही’’ति वुत्तवत्थुस्मिं (महाव. २५३) अनुञ्ञातं, तथा वदन्तो च सो भिक्खु गमनुपच्छेदसाधकमेव गेलञ्ञं सन्धायाहाति विञ्ञायति अधिप्पेतत्थनिप्फत्तिया उपच्छिन्नत्ता, अपिच यानेन एकपरिच्छेदाय उपाहनाय परिच्छेदं ठपेन्तेन अट्ठकथाचरियेन ‘‘गिलानेन भिक्खुना सउपाहनेनाति एत्थ गिलानो नाम यो न सक्कोति अनुपाहनेन गामं पविसितु’’न्ति अट्ठकथायं (महाव. अट्ठ. २५६) वुत्तं, तस्मा यथावुत्तगिलानोव गिलानोति निट्ठमेत्थ गन्तब्बं.

३५२. दवंकरणेति केळिया करणे. अञ्ञस्साति अन्तमसो दुस्सीलस्सापि. उपलाळनेति ‘‘पत्तं दस्सामि, चीवरं दस्सामी’’तिआदिना.

३५३. विवरित्वा न दस्सयेति सम्बन्धनीयं. ता भिक्खुनियो.

३५४. ओवादन्ति भिक्खुनीहि तेरसियं वा चातुद्दसियं वा आगन्त्वा उपोसथं पुच्छित्वा ‘‘चातुद्दसो’’तिआदिना भिक्खुना आचिक्खिते पुन ताहि उपोसथदिवसे समागन्त्वा ओवादूपसङ्कमनयाचनं, तं पातिमोक्खुद्देसकस्स आरोचेत्वा तेन कतसन्निट्ठानं गहेत्वा पाटिपदे पच्चाहरितब्बन्ति अजाननकं बालञ्च तथा कातुं असमत्थं गिलानञ्च पाटिपदे गन्तुकामं गमियञ्च वज्जेत्वा अञ्ञस्स गहणपच्चाहरणानि अकातुं न वट्टति. तेन वुत्तं ‘‘न गण्हतो’’तिआदि.

३५५. लोकायतन्ति निरत्थककारणप्पटिसंयुत्तं तित्थियसत्थं. तिरच्छानविज्जा च इमिनाव उपलक्खिता. न वाचेय्याति परेसं न वाचेय्य. इमिनाव अत्तनो परियापुणनम्पि पटिक्खित्तं लोकायततिरच्छानविज्जाति च रागदोसमोहवड्ढानि बुद्धादिगरहिता सग्गमोक्खानं तिरो तिरियतो अञ्चिता गता पवत्ता कब्बनाटकादिका सब्बापि विज्जा अनुलोमवसेन वा विनयपरियायं पत्वा गरुके ठातब्बन्ति विनययुत्तितोपि सङ्गहिताति वेदितब्बा. एवञ्च नो गरूनमुपदेसो. पेळायपीति यत्थ पातिं ठपेत्वा सुखिनो भुञ्जन्ति, तम्बलोहेन रजतेन वा कताय ताय आसित्तकूपधानसङ्खाताय पेळाय ठपेत्वा.

३५६. पारुतञ्च निवासनञ्च, गिहीनं हत्थिसोण्डादिवसेन पारुतनिवासनं यस्स पारुपनस्स निवासनस्साति किरियाविसेसनसमासो . गिहिपारुतनिवासनं न पारुपे न निवासेय्याति सम्बन्धो. संवेल्लियं न निवासेय्याति मल्लकम्मकरादयो विय कच्छं कत्वा न निवासेय्य. एवं निवासेतुं गिलानस्सापि मग्गप्पटिपन्नस्सापि न वट्टति. यम्पि मग्गं गच्छन्ता एकं वा द्वे वा कोणे उक्खिपित्वा अन्तरवासकस्स उपरि लग्गन्ति, न वट्टति. एवं अपारुपित्वा अनिवासेत्वा च निब्बिकारं परिमण्डलं पारुपितब्बं तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेतब्बञ्च, तथा अपारुपित्वा अनिवासेत्वा च आरामे वा अन्तरघरे वा अनादरेन यं किञ्चि विकारं करोन्तस्स दुक्कटं. दायन्ति वनं. नालिम्पयेय्याति ‘‘सब्बूपकारानि विनस्सन्तू’’ति वा खिड्डाधिप्पायेन वा नालिम्पयेय्य.

३५७. वड्ढिं नो पयोजये अञ्ञातकप्पवारिते नो याचेति योजना. अञ्ञस्साति सहधम्मिकस्सापि. कतिपाहं भुत्वा वाति योजनीयं. पुनोति निपातो.

३५८. दण्डिनं ञत्वा वा अञत्वा वा उद्दिस्स रक्खं याचने दण्डिते दण्डो अस्स गीवाति योजना. दण्डं गण्हतीति पच्चयन्तस्स दण्डिनं दण्डग्गहणन्ति अत्थो. उद्दिस्साति ‘‘अम्हाकं विहारे असुकेन च असुकेन च इदं नाम कत’’न्ति, ‘‘करिस्स’’न्ति वा एवं अतीतं वा अनागतं वा आरब्भ. याचनेति वोहारिकेसु याचने सति. दण्डितेति तेहि दण्डे गहिते सो दण्डो अस्स याचकस्स भिक्खुनो गीवा, इणं होतीति अत्थो. वोहारिकेहि पन ‘‘केना’’ति वुत्ते ‘‘असुकेनाति वत्तुं अम्हाकं न वट्टति, तुम्हेयेव जानिस्सथ, केवलञ्हि मयं रक्खं याचाम, तं नो देथ, अवहटभण्डञ्च मं आहरापेथा’’ति वत्तब्बं . एवं अनोदिस्स आचिक्खणा होति, सा वट्टति. पाराजिकादिकाति पाराजिकथुल्लच्चयदुक्कटानि.

३५९.

‘‘हरन्तेसु परिक्खारं,

चोरो चोरोति भासिते;

अनत्थायेसं गण्हन्ते’’ति. –

पाठेहि भवितब्बं. एवञ्हि सति ‘‘हरन्तेसू’’ति बहुवचनेन सह घटते. परिक्खारं हरन्तेसु एसं अनत्थाय ‘‘चोरो चोरो’’ति भासिते दण्डं गण्हन्ते तत्तकं अस्स गीवाति योजेतब्बं. हरन्तेसूति चोरेसु गहेत्वा गच्छन्तेसु. एसन्ति चोरानं. गण्हन्तेति वोहारिकजने गण्हन्ते. यत्तकं गहितं, तत्तकं अस्स भिक्खुनो गीवा, भण्डदेय्यं होतीति अत्थो.

३६०. पाकारकुट्टानं बहि वळञ्जे वापि वीहादिनाळिकेरादिरोपिमे हरिते वापि विघासुच्चारसङ्कारमुत्तं नावलोकिय छड्डेय्य, दुक्कटन्ति सम्बन्धो. वळञ्जे नावलोकियाति च इमिना ओलोकेत्वा वा अवळञ्जे वा विघासादीनि छड्डेन्तस्स अनापत्तीति दीपेति. वीहि आदि येसं सालिआदीनं ते वीहादयो, नाळिकेरो आदि येसं अम्बपनसादीनं ते नाळिकेरादयो, वीहादयो च नाळिकेरादयो चाति द्वन्दो, तेसं रोपो, तेन निब्बत्तं वीहादि…पे… रोपिमं. हरितेति हरितट्ठाने. विघासो नाम उच्छिट्ठोदकचलकादि.

३६१. धम्मयुत्तम्पि नच्चञ्च गीतञ्च वादितञ्च योजापेतुञ्च पयोजेतुञ्च पयुत्तानि पस्सितुञ्च ‘‘उपहारं करोमा’’ति वुत्ते सम्पटिच्छितुं वा न लब्भन्ति सम्बन्धो. धम्मयुत्तम्पीति रतनत्तयगुणूपसंहितताय अन्तमसो धम्मेन पुञ्ञेन संयुत्तम्पि. नच्चन्ति अन्तमसो मोरसुकमक्कटादीनं नच्चम्पि. गीतन्ति अन्तमसो गीतस्स पुब्बभागे कयिरमानं दन्तगीतम्पि. वादितन्ति अन्तमसो उदकभेरिवादितम्पि. योजापेतुन्ति अञ्ञेहि कारापेतुं. पयोजेतुन्ति अत्तना कातुं. आयतकेन गीतस्सरेन धम्मम्पि भासितुं न वट्टति. पयुत्तानीति परेहि येहि केहिचि कतानि. पस्सितुन्ति इमिना अनोलोचनदस्सनम्पि गहितन्ति सोतुन्तिपि अत्थो विञ्ञायति. अन्तरारामे ठितस्स पस्सतो अनापत्ति. वीथियं ठत्वा गीवं परिवत्तेत्वा पस्सतोपि आपत्तियेव. येन केनचि करणीयेन गतट्ठाने पस्सति, सुणाति वा, अनापत्ति. सम्पटिच्छितुन्ति ‘‘साधू’’ति सम्पटिच्छितुं. ‘‘उपहारकरणं नाम सुन्दर’’न्ति वत्तुं वट्टति. वा-सद्दो समुच्चये.

३६२. ‘‘कीळत्थं कतं राजागार’’न्तिआदिना सम्बन्धितब्बं. चित्तेन विचित्तकं आगारं चित्तागारकं.

३६३. आसनेन नवे न पटिबाहेय्याति योजना. आसनेनाति आसनतो. न पटिबाहेय्याति न उट्ठापेय्य. उण्हे चीवरं न निदहेय्याति योजनीयं. न निदहेय्याति अधिकं न निदहेय्य. गरुनाति आचरियुपज्झायेन. पणामितोति ‘‘मा इध पविसा’’तिआदिना निक्कड्ढितो.

३६४. सत्तहि आपत्तीहि च भिक्खुं वापि अञ्ञेनेव च उपासकं वापि परम्मुखा अक्कोसने दुक्कटन्ति योजेतब्बं. आपत्तीहि चाति -सद्दो अवधारणे. अञ्ञेनेव चाति एत्थ एव चाति निपातसमुदायो, एको एव वा अवधारणे, वुत्ततो अञ्ञेनेव ‘‘असद्धो’’तिआदिनाति अत्थो. परम्मुखाति निपातो, तस्स असम्मुखेति अत्थो. सम्मुखा वदन्तस्स पाचित्तियं. पापगरहणवसेन पन वदतो अनापत्ति.

३६५. सद्धादेय्यं सद्धाय दातब्बं चीवरञ्च च-सद्देन अवसेसम्पि विनिपातेतुं नासेतुं न लब्भं, पितूनं लब्भन्ति सम्बन्धो. ञातीनम्पीति पि-सद्दो सम्भावने.

३६६. अञ्ञत्र वस्संवुत्थो अञ्ञतो भागं गण्हेय्य, दुक्कटन्ति सम्बन्धो. अञ्ञत्राति अञ्ञस्मिं विहारे. अञ्ञतोति अञ्ञविहारतो. पटिदेय्याति गहितट्ठाने ददेय्य. गहिते तस्मिं वत्थुस्मिं नट्ठे वा जिण्णे वा तस्स गीवाहो तीति सम्बन्धो. चोदितो नो ददेय्य, तेसं धुरनिक्खेपतो भण्डग्घकारियो होतीति योजना. चोदितोति वत्थुसामिकेहि ‘‘देही’’ति वुत्तो. तेसन्ति तस्मिं विहारे लाभीनं भिक्खूनं.

३६७. सन्तरुत्तरो वा कल्लो सउपाहनो वा गामं न पविसेय्य, चामरीमकसबीजनिं न धारेय्याति योजनीयं. अन्तरञ्च उत्तरञ्च, सह अन्तरुत्तरेन सन्तरुत्तरो. अग्गळगुत्ते विहारे सङ्घाटिं निक्खिपित्वा गन्तुं वट्टति. आरञ्ञकेन पन भण्डुक्खलिकाय पक्खिपित्वा पासाणरुक्खसुसिरादीसु पटिच्छन्नेसु ठपेत्वा गन्तब्बं. अन्तरुत्तरानं निक्खेपे अयमेव नयो. कल्लोति अगिलानो. मकसानं बीजनी मकसबीजनी, चमरीनं वाळेहि कता मकसबीजनीति समासो.

३६८. आरामतो बहीति सम्बन्धनीयं. आरामतोति आरामूपचारतो. न धारेय्याति अगिलानो न धारेय्य. यस्स पन कायदाहो वा पित्तकोपो वा होति, चक्खु वा दुब्बलं, अञ्ञो वा कोचि आबाधो विना छत्तेन उप्पज्जति, तस्स गामे वा अरञ्ञे वा छत्तं वट्टति. गुत्तिया लब्भतीति वस्से चीवरगुत्तत्थं, वाळमिगचोरभयेसु अत्तगुत्तत्थम्पि लब्भतीति अत्थो. एकपण्णछत्तं पन सब्बत्थेव वट्टति.

३६९. उभतोकाजं न गाहेय्याति सम्बन्धो. उभतो दण्डस्स उभयकोटियं भारबन्धकाजं उभतोकाजं, अलोपतप्पुरिसो. एकन्तरिककाजकन्ति अन्तरमेव अन्तरिकं, एकञ्च अन्तरिकञ्चाति द्वन्दो, एकन्तरिके भारबन्धकाजन्ति तप्पुरिसो एकतोकाजकं, अन्तरिककाजकन्ति वुत्तं होति. हत्थे ओलम्बो अस्स भारस्साति समासो.

३७०. अनोकासकतन्ति ‘‘करोतु मे आयस्मा ओकासं, अहं तं वत्तुकामो’’ति एवं चोदकेन ओकासे कारापिते नत्थि ओकासो कतो अनेन चुदितकेनाति बहुब्बीहि. चोदेय्याति चावनअक्कोसकम्मवुट्ठानाधिप्पायेन चोदेय्य. उपोसथप्पवारणट्ठपनअनुविज्जधम्मकथाधिप्पायेसु ओकासकम्मं नत्थि. सुद्धस्साति अनापत्तिकताय सुद्धस्स. अवत्थुस्मिन्ति अकारणे. तथाति दुक्कटं अतिदिसति. करोन्तेनापि ‘‘भूतमेव नु खो आपत्तिं वदति, अभूत’’न्ति एवं उपपरिक्खित्वा कातब्बा. ‘‘अनुजानामि, भिक्खवे, पुग्गलं तुलयित्वा ओकासं कातु’’न्ति (महाव. १५३) हि वुत्तं.

३७१. सत्तानं पकतङ्गुलेन अट्ठङ्गुलाधिकं मञ्चप्पटिपादं वा उच्चपादकं मञ्चं वा न धारयेति योजना. पकतिया अङ्गुलं पकतङ्गुलं. तञ्च वड्ढकिअङ्गुलं वेदितब्बं. अट्ठ च तानि अङ्गुलानि च, तेहि तमधिकं यस्साति समासो. मञ्चानं पटिपादो, यत्थ मञ्चपादे निक्खिपन्ति. अट्ठङ्गुलतो उच्चा पादा यस्साति बहुब्बीहि.

३७२. मूगब्बतादिन्ति मूगानमिव तुण्हीभावसङ्खातं वतं आदि यस्स गोवतादिनो तित्थियवतस्साति समासो. खुरमेव भण्डं खुरभण्डं. पुब्बे न्हापितो न्हापितपुब्बको, विसेसनस्स परनिपातो.

३७३. हत्थकम्मन्ति हत्थेन कातब्बं वड्ढकिआदीनं कम्मं. अनुस्सरणं ‘‘कप्पियत्तं मे येन याचितं, अम्हेहि इमस्स दातब्ब’’न्ति एवं चित्तप्पवत्तिअनुसारो, तस्सा याचनाय अनुसारो तदनुसारो, ततो लद्धं यं किञ्चि गहेतुन्ति योजना. कम्मतो निग्गतो निक्कम्मो, विघासादादि. तं अयाचित्वापि कारेतुन्ति सम्बन्धो. आहरापेतुन्ति अरञ्ञतो आनेतुं. अपरसन्तकन्ति दारुतिणपलालादिकं अपरपरिग्गहितं.

३७४. गिहीनं यत्तकं देति, गोपके देन्ते गहेतुं लब्भं, सङ्घचेतियसन्तके यथापरिच्छेदं गहेतुं लब्भन्ति योजना. देतीति गोपको भिक्खूनं देति. गहेतुन्ति तत्तकं गहेतुं. सङ्घचेतियसन्तकेति वेतनगोपकेहि दीयमाने सङ्घस्स चेतियस्स च सन्तके. यथापरिच्छेदन्ति यं तेसं सङ्घेन अनुञ्ञातं होति ‘‘दिवसे दिवसे एत्तकं नाम खादथा’’ति, तं परिच्छेदं अनतिक्कम्म. सङ्घिके च चेतियसन्तके च केणिया गहेत्वा आरक्खन्तस्सेव हि दाने परिच्छेदो नत्थि.

३७५. ‘‘कायवाचाहि द्वीहि आपत्तिं आपज्जेय्या’’ति येभुय्यवसेन वुत्तं, मेथुनधम्मे परूपक्कमे सति सादियन्तस्स अकिरियसमुट्ठानभावसम्भवतो. छहि वाति आपत्तुप्पत्तिकारणसङ्खातेहि छहि समुट्ठानेहि वा आपत्तिं आपज्जेय्याति सम्बन्धो. सब्बापत्तीनञ्हि कायो वाचा कायवाचा कायचित्तं वाचाचित्तं कायवाचाचित्तन्ति छ समुट्ठानानि. तत्थ पुरिमानि तीणि अचित्तकानि, पच्छिमानि सचित्तकानि.

तिधा एकसमुट्ठाना, पञ्चधा द्विसमुट्ठिता;

द्विधा तिचतुरो ठाना, एकधा छसमुट्ठिता.

तत्थ चतुत्थेन पञ्चमेन छट्ठेन च समुट्ठानतो एकसमुट्ठाना तिधा. पठमचतुत्थेहि च दुतियपञ्चमेहि च ततियछट्ठेहि च चतुत्थछट्ठेहि च पञ्चमछट्ठेहि च समुट्ठानतो द्विसमुट्ठिता पञ्चधा. पठमेहि च तीहि पच्छिमेहि च तीहि समुट्ठानतो तिसमुट्ठाना द्विधा. पठमततियचतुत्थछट्ठेहि च दुतियततियपञ्चमछट्ठेहि च समुट्ठानतो चतुसमुट्ठाना द्विधा. छहिपि समुट्ठितो छसमुट्ठाना एकधा. अलज्जि…पे… सञ्ञिताय चाति इमेहि छहि वा आपत्तिं आपज्जेय्याति सम्बन्धो. यो सञ्चिच्च आपत्तिं आपज्जति, आपत्तिं परिगूहति, अगतिगमनञ्च गच्छति, एदिसो वुच्चति अलज्जी पुग्गलो. अलज्जी च अञ्ञाणो च कुक्कुच्चपकतो च कुक्कुच्चेन अभिभूतोति द्वन्दो. भावे त्तप्पच्चयो.

तत्थ यो अकप्पियभावं जानन्तोयेव मद्दित्वा वीतिक्कमं करोति, अयं अलज्जिता आपज्जति. मन्दो मोमूहो कत्तब्बाकत्तब्बं अजानन्तो अकत्तब्बं करोति, कत्तब्बं विराधेति, अयं अञ्ञाणत्ता आपज्जति. कप्पियाकप्पियं निस्साय कुक्कुच्चे उप्पन्ने विनयधरं अपुच्छित्वा मद्दित्वा वीतिक्कमति, अयं कुक्कुच्चपकतत्ता आपज्जति. सतिया प्लवो सम्मोहो सतिप्लवो, सहसेय्यतिचीवरविप्पवासादीनि सतिप्लवा आपज्जति. कप्पञ्च अकप्पियञ्च कप्पाकप्पियं, कप्पाकप्पिये सञ्ञा, सा अस्स अत्थीति कप्पा…पे… सञ्ञी, तस्स भावोति ता-पच्चयो. य-लोपेन पन ‘‘सञ्ञिता’’ति वुत्तं, करणत्थे वा पच्चत्तवचनं. ते च ‘‘अकप्पिये’’तिआदीनं यथाक्कमेन युज्जन्ति. तत्थ यो अच्छमंसं ‘‘सूकरमंस’’न्ति खादति, विकाले कालसञ्ञिताय भुञ्जति, अयं अकप्पिये कप्पियसञ्ञिताय आपज्जति. यो पन सूकरमंसं ‘‘अच्छमंस’’न्ति खादति, काले विकालसञ्ञाय भुञ्जति, अयं कप्पिये अकप्पियसञ्ञिताय आपज्जति.

३७६. अलज्जिअञ्ञाणताय कायवाचाहि आपत्तिं छादयेति योजना. लिङ्गेति लिङ्गपरिवत्तननिमित्तं. लिङ्गे सङ्घे च गणे च एकस्मिं चाति आपत्तिवुट्ठिति चतुधा होतीति सेसो.

३७७. पच्चयद्वयेति चीवरे पिण्डपाते च. परिकथोभासविञ्ञत्तीति अभिलापमत्तमेतं. सहचरितस्स पन निमित्तकम्मस्सापि एत्थेव सङ्गहो वेदितब्बो. तत्थ परियायेन कथनं परिकथा. उजुकमेव अवत्वा यथा अधिप्पायो विभूतो होति, एवं ओभासनं ओभासो. पच्चये उद्दिस्स यथा अधिप्पायो ञायति, एवं विञ्ञापनं विञ्ञत्ति. निमित्तकरणं निमित्तकम्मं. ततियेति सेनासने. सेसेति गिलानपच्चये.

३७८. पञ्चन्नं सहधम्मिकानं अच्चये दानं न रूहतीति सम्बन्धो. अच्चये दानन्ति ‘‘ममच्चयेन मय्हं सन्तकं उपज्झायस्स होतू’’तिआदिना एवं अत्तनो अपगमे दानं. न्ति अच्चयेन दिन्नं चीवरादिकं सङ्घस्सेव च होति, न भिक्खुनोति अधिप्पायो. गिहीनं पनाति गिहीनं अच्चये दानं पन. इदमेत्थ दानग्गहणलक्खणं – ‘‘इदं तुय्हं दम्मी’’तिआदिना सम्मुखा वा ‘‘इत्थन्नामस्स देमी’’तिआदिना परम्मुखापि दिन्नंयेव होति. ‘‘तुय्हं गण्हाही’’ति वुत्ते ‘‘मय्हं गण्हामी’’ति वदति, सुदिन्नं सुग्गहितञ्च. ‘‘तव सन्तकं करोहि, तव सन्तकं होतु, तव सन्तकं कारापेही’’ति वुत्ते ‘‘मम सन्तकं करोमि, मम सन्तकं होतु, मम सन्तकं करिस्सामी’’ति वदति. दुद्दिन्नं दुग्गहितञ्च. सचे पन ‘‘तव सन्तकं करोही’’ति वुत्ते ‘‘साधु, भन्ते, मय्हं गण्हामी’’ति गण्हाति, सुग्गहितन्ति.

३७९. भिक्खु वा सामणेरो वा उपस्सये भिक्खुनीनं विहारे कालं कयिराथ यदि कालङ्करेय्य, तत्थ तस्मिं उभिन्नं सन्तके भिक्खुसङ्घो एव दायज्जो सामी होतीति सेसो. सेसेपीति अवसेसे भिक्खुनिसिक्खमानसामणेरिसन्तकेपि. अयं नयोति यदि ते भिक्खूनं विहारे कालं करेय्युं, तेसं सन्तके भिक्खुनिसङ्घो एव दायज्जोति अयमेव नयोति अत्थो.

३८०. ‘‘इमं नेत्वा असुकस्स देही’’ति दिन्नं याव परस्स हत्थं न पापुणाति, ताव पुरिमस्सेव, यो पहिणति, तस्सेवाति अत्थो. दम्मीति ‘‘इत्थन्नामस्स देमी’’ति दिन्नं पन पच्छिमस्सेव, यस्स पहिणति, तस्सेव सन्तकन्ति अत्थो. इमं विधिं ‘‘वुत्तनयेन इमे सामिनो होन्ती’’ति एतं पकारं ञत्वा विस्सासग्गाहं वा गण्हे, मतकचीवरं वा अधिट्ठेति योजना. विस्सासगाहन्ति सामीसु जीवन्तेसु विस्सासेन गाहं गहेत्वा. मतकचीवरं अधिट्ठेति तेसु मतेसु अञ्ञे चे भिक्खू न सन्ति, ‘‘मय्हं तं पापुणाती’’ति मतकचीवरं अधिट्ठेय्य. अञ्ञेसं अदत्वा दूरे ठपितमतकपरिक्खारा पन तत्थ तत्थ सङ्घस्सेव होन्ति. भिक्खुम्हि कालकते सङ्घो सामी पत्तचीवरे, अपिच गिलानुपट्ठाका बहूपकारा, सङ्घेन तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं दातब्बं. यं तत्थ लहुभण्डं लहुपरिक्खारं, तं सम्मुखीभूतेन सङ्घेन भाजेतब्बं. यं तत्थ गरुभण्डं गरुपरिक्खारं, तं आगतानागतस्स चातुद्दिसस्स सङ्घस्स अविस्सज्जियं अवेभङ्गियं. गिलानुपट्ठाको नाम गिही वा होतु पब्बजितो वा, अन्तमसो मातुगामोपि, सब्बे भागं लभन्ति. बहू चे सब्बे समग्गा हुत्वा उपट्ठहन्ति, सब्बेसं समभागो दातब्बो. यो पनेत्थ विसेसेन उपट्ठहति, तस्स विसेसो कातब्बो.

३८१. ‘‘लोहभण्डे पहरणिं ठपेत्वा सब्बं कप्पती’’तिआदिना योजेतब्बं. पहरणिन्ति आवुधं. पादुका च सङ्कमनीयो पल्लङ्को चाति द्वन्दो. मत्तिकामये कतकं कुम्भकारिकञ्च ठपेत्वा सब्बं कप्पतीति योजनीयं, धनियस्सेव सब्बमत्तिकामयकुटि कुम्भकारिकाति.

पकिण्णकनिद्देसवण्णना निट्ठिता.

४२. देसनानिद्देसवण्णना

३८२. इदानि देसनानिदस्सनब्यासेन हेट्ठा अवुत्तानि कानिचि सिक्खापदानि उपदिसितुं ‘‘चागो’’तिआदिमाह. भिक्खुभावस्स यो चागो, सा पाराजिकदेसनाति सम्बन्धो. भवति अनेनाति भावो, सद्दप्पवत्तिनिमित्तं, भिक्खुनो भावो भिक्खु-सद्दस्स पवत्तिनिमित्तं भिक्खुकिच्चं भिक्खुभावो, तस्स. दिसी उच्चारणे, उच्चारणा पकासना देसना. ‘‘छन्नमतिवस्सति, विवट्टं नातिवस्सती’’ति (उदा. ४५) हि वुत्तं. इध पन भिक्खुभावपरिच्चागोयेव पाराजिकाय पकासना नाम पाराजिकाय देसना. ‘‘यो’’ति वुत्तत्ता ‘‘सो’’ति वत्तुं युत्तं, तथापि सब्बादीहि वुत्तस्स वा लिङ्गमादिय्यते वक्खमानस्स वाति वक्खमानदेसनापेक्खाय ‘‘सो’’ति वुत्तं. यथा येन पकारेन ‘‘छादेति जानमापन्न’’न्तिआदिना वुत्तं यथावुत्तं, तेन. वुत्तमनतिक्कम्माति अब्ययीभाववसेन वा अत्थो वेदितब्बो. इधापि गरुकापत्तिया वुट्ठानानतिक्कमेनेव पकासना देसना सियाति ‘‘वुट्ठानं गरुकापत्तिदेसना’’ति वुच्चति.

३८३. इदानि वत्तब्बं सन्धाय ‘‘एव’’न्ति वुत्तं. एकस्साति एकस्स भिक्खुनो.

३८४. तुम्हमूलेति तुम्हाकं मूले समीपे. पटिदेसेमीति पकासेमि. संवरेय्यासीति संयमेय्यासि, संवरे पतिट्ठेय्यासीति अत्थो.

३८५. निस्सज्जित्वानाति एकबहुभावं सन्निहितासन्निहितभावं ञत्वा ‘‘इदं मे, भन्ते, चीवर’’न्तिआदिना निस्सज्जित्वा. तेनाति यस्स चीवरं निस्सट्ठं, तेन. ‘‘इमं…पे… दम्मी’’ति निस्सट्ठचीवरं देय्यन्ति सम्बन्धितब्बं. ‘‘इमं चीवरं दसाहातिक्कन्त’’न्तिआदिना योजेतब्बं.

३८६. (क) चीवरन्ति तिचीवराधिट्ठाननयेन अधिट्ठितेसु सङ्घाटिआदीसु यं किञ्चि चीवरं. विप्पवुत्थन्ति विप्पयुत्तेन वुत्थं.

(ख) अकालचीवरन्ति अनत्थते कथिने वस्सानस्स पच्छिममासं ठपेत्वा सेसे एकादसमासे, अत्थते कथिने तञ्च मासं हेमन्तिके चत्तारो मासे च ठपेत्वा सेसे सत्तमासे उप्पन्नं, कालेपि सङ्घस्स वा ‘‘इदं अकालचीवर’’न्ति एकपुग्गलस्स वा ‘‘इदं तुय्हं दम्मी’’ति उद्दिसित्वा दिन्नं. इतरं पन कालचीवरं. मासातिक्कन्तन्ति अकालचीवरे उप्पन्ने ऊनस्स पारिपूरिया सङ्घगणादितो सतिया पच्चासाय मासमेकं परिहारो लब्भति, तं मासं अतिक्कन्तं.

(ग) पुराणचीवरन्ति यं अन्तमसो उस्सीसकं कत्वा निपन्नो. चीवरं नाम छन्नं अञ्ञतरं विकप्पनूपगं. एसेव नयो सब्बेसु वक्खमानचीवरप्पटिसंयुत्तसिक्खापदेसु.

(घ) अञ्ञत्र पारिवत्तकाति अन्तमसो हरीतकीखण्डेनपि पारिवत्तकं विना.

(ङ) गहपतिकन्ति भिक्खूसु अपब्बजितकं. अञ्ञत्र समयाति अच्छिन्नचीवरनट्ठचीवरसमयं विना, अच्छिन्नचीवरेहि पन साखापलासं अत्तना भञ्जित्वापि वाकादीनि गण्हित्वापि निवासेतुं वट्टति, पगेव विञ्ञत्ति. चीवरं विञ्ञापितन्ति सम्बन्धो. कन्ति आह ‘‘अञ्ञातक’’न्तिआदि.

(च) तदुत्तरीति ततो वुत्तप्पमाणतो उत्तरि, अच्छिन्नचीवरेन भिक्खुना कायेन वा वाचाय वा अभिहरित्वा पवारितचीवरतो तीसु नट्ठेसु द्वे सादितब्बानि, द्वीसु नट्ठेसु एकं सादितब्बं. पकतिया सन्तरुत्तरेन चरन्तेन द्वीसु नट्ठेसु द्वेयेव सादितब्बानि, एकस्मिं नट्ठे एकंयेव सादितब्बं. यस्स एकंयेव होति, तस्मिं नट्ठे द्वे सादितब्बानि.

(छ) अप्पवारितोति गहपतिना वा गहपतानिया वा. विकप्पन्ति पठमअधिप्पेततो मूलं वड्ढापेन्तो सुन्दरकामताय ‘‘आयतं वा’’तिआदिना विसिट्ठकप्पं अधिकविधानं.

(ज) अञ्ञातके गहपतिकेति बहूनं वसेन वुत्तमत्तमेव पुरिमतो विसेसो.

(झ) चोदनायाति ‘‘अत्थो मे, आवुसो, चीवरेना’’ति चोदनाय. ठानेनाति कायचोदनमाह. राजादीहि पेसितेन हि दूतेन वेय्यावच्चकरस्स हत्थे चीवरचेतापन्ने निक्खित्ते तिस्सो चोदना अनुञ्ञाता, चोदनाय दिगुणं ठानं, तस्मा सचे चोदेतियेव, तिट्ठति, छ चोदना लब्भन्ति. सचे तिट्ठतियेव, न चोदेति, द्वादस ठानानि लब्भन्ति. सचे उभयं करोति, एकाय चोदनाय द्वे ठानानि हापेतब्बानि.

(ट) सुद्धानि च तानि काळकानि च जातिया रजनेन वा.

(ठ) तुलन्ति चतूहि तुलाहि कारेतुकामतं सन्धाय वुत्तं. अत्थतो पन यत्तकेहि एळकलोमेहि कातुकामो होति, तेसु द्वे कोट्ठासा काळकानं, एको ओदातानं, एको गोचरियानं गहेतब्बो. तुला नाम पलसतं. गोचरिया नाम कपिलवण्णा. इदं मे सन्थतं कारापितन्ति योजना.

(ण) तियोजनपरमन्ति गहितट्ठानतो तीणि योजनानि परमो अस्स अतिक्कमनस्साति भावनपुंसकवसेन अत्थो वेदितब्बो. अतिक्कामितानीति अन्तमसो सुत्तकेनपि भण्डकतभण्डहरणं विना अन्तमसो वाताबाधप्पटिकारत्थं कण्णच्छिद्दे पक्खित्तानि अतिक्कामितानि.

३८७-९. निस्सज्जित्वानाति वुत्तनयेन वत्थूनि निस्सज्जित्वा. अथाति देसितानन्तरं. ‘‘इमं जानाही’’ति गिहिं वदेति योजना. सोति आरामिकादिको गिही. ‘‘इमिना किं आहरामी’’ति वदेय्याति सम्बन्धो. वदेय्याति यदि वदति. इमन्ति अवत्वाति ‘‘इमं आहरा’’ति अवत्वा भिक्खूनं कप्पियं तेलादिन्ति वदेति सम्बन्धो. आदिन्ति सन्धिवसेन निग्गहितं. तेन परिवत्तेत्वान सो यं कप्पियं आहरतीति योजना. तेनाति निस्सग्गियवत्थुना . द्वेपेते ठपेत्वाति एते रूपियप्पटिग्गाहकरूपियसंवोहारके द्वे ठपेत्वा सेसेहि परिभुञ्जितुं लब्भन्ति सम्बन्धो. परिभुञ्जितुन्ति तं भुञ्जितुं. ततोति परिवत्तितकप्पियतो. अञ्ञेनाति अन्तमसो आरामिकेनापि. तेसन्ति वुत्तानं द्विन्नं.

३९०. अन्तमसो तन्निब्बत्ता रुक्खच्छायापीति सम्बन्धो. तन्निब्बत्ताति निस्सट्ठवत्थुना किणित्वा गहितआरामे रुक्खच्छाया तन्निब्बत्ता होतीति ततो निब्बत्ताति समासो. आदितो सन्थतत्तयन्ति आदिम्हि कोसियसुद्धकाळकद्वेभागसन्थतत्तयं.

३९१. एवं चे नो लभेथाति एवं परिवत्तेत्वा कप्पियकारको नो चे लभेय्य, सो गिही ‘‘इमं छड्डेही’’ति संसियो वत्तब्बो, एवं रूपियछड्डको गिही नो चे लभेय्य, सम्मतो भिक्खु छड्डेय्याति सम्बन्धो. सम्मतोति ‘‘यो छन्दागतिं न गच्छेय्या’’तिआदिना (पारा. ५८४) वुत्तपञ्चङ्गसमन्नागतो रूपियछड्डकसम्मुतिया सम्मतो भिक्खु.

३९२. एतानीति पटिग्गहितरूपियानि. दुतियं पत्तन्ति ऊनपञ्चबन्धने सति विञ्ञापितपत्तं सङ्घे वत्तुं लब्भरेति पदसम्बन्धो. वत्तुन्ति ‘‘अहं भन्ते रूपियं पटिग्गहेसि’’न्तिआदिना वत्तुं. सेसानि अवसेसनिस्सग्गियवत्थूनि सङ्घे एकस्मिं गणे च वत्तुं लब्भरेति योजना. भासन्तरेनपि वत्तुं लब्भन्ति न केवलं पाळिभासायमेव, सीहळादिभासायपि निस्सज्जितुं लब्भतीति अत्थो.

३९३. (क) नानप्पकारन्ति चीवरादीनं कप्पियभण्डानं वसेन अनेकविधं. कयो गहणं, विक्कयो दानं. कयो च विक्कयो च कयविक्कयं.

(ग) ऊनपञ्चबन्धनेनाति ऊनानि पञ्च बन्धनानि यस्स, तेन, इत्थम्भूतलक्खणे करणवचनं. यथाकथञ्चि पन पञ्चबन्धनो पत्तो, पञ्चबन्धनोकासो वा, सो अपत्तो, अञ्ञं विञ्ञापेतुं वट्टति.

३९४. सम्मन्नित्वानाति पदभाजनीये वुत्तञत्तिदुतियकम्मेन सम्मन्नित्वा. सङ्घस्स पत्तन्तन्ति अन्त-सद्देन पत्तानं अन्ते भवो लामको पत्तोयेव गहितो, निस्सट्ठपत्तस्स विज्जमानगुणं वत्वा थेरं, थेरस्स पत्तं दुतियत्थेरं गाहापेत्वा एतेनेव उपायेन यावसङ्घनवकं गाहापेत्वा यो तत्थ सन्निपतितसङ्घस्स पत्तेसु परियन्तो पत्तो, तं पत्तन्ति. तस्साति कतनिस्सज्जनस्स भिक्खुनो. दापयेति सम्मतेन पत्तगाहापकेन दापेय्य.

३९५. (क) भेसज्जन्ति भेसज्जकिच्चं करोतु वा, मा वा, एवं लद्धवोहारं सप्पिआदिकं सत्ताहकालिकं.

(ख) गिम्हानस्स पच्छिममासे पुरिमो अद्धमासो परियेसनकरणानं खेत्तं, पच्छिमद्धमासो परियेसनकरणनिवासनानं खेत्तं, वस्सिकमासा चत्तारोपि अधिट्ठानेन सह चतुन्नम्पि खेत्तं, इमेयेव पञ्चमासा कुच्छिसमयो, इतरसत्तमासा पिट्ठिसमयो. पिट्ठिसमये परियेसन्तस्स निस्सग्गियं पाचित्तियं, कुच्छिसमये च अतिरेकद्धमासे कत्वा परिदहतो निस्सग्गियं पाचित्तियं. तेन वुत्तं ‘‘अतिरेकमासे सेसे’’ति.

(ग) सामं दत्वाति वेय्यावच्चादीनि पच्चासीसमानो सयमेव दत्वा. अच्छिन्नन्ति तं अकरोन्तं दिस्वा सकसञ्ञाय अच्छिन्नं. भिक्खुनोपि चीवरं ठपेत्वा अञ्ञं परिक्खारं, अनुपसम्पन्नस्स च यं किञ्चि परिक्खारं अच्छिन्दतो दुक्कटं. परिच्चजित्वा दिन्नं सकसञ्ञं विना अच्छिन्दन्तो भण्डग्घेन कारेतब्बो.

(ङ) विकप्पन्ति ‘‘आयतञ्च करोहि वित्थतञ्चा’’तिआदिकं अधिकविधानं.

(च) अच्चेकचीवरन्ति गमिकगिलानगब्भिनिअभिनवुप्पन्नसद्धानं अञ्ञतरेन पवारणमासस्स जुण्हपक्खपञ्चमितो पट्ठाय ‘‘वस्सावासिकं दस्सामी’’ति दिन्नं अच्चायिकचीवरं. अच्चेकचीवरस्स अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्च मासा चीवरकालसमयो, तं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं. तेन वुत्तं ‘‘चीवरकालसमयं अतिक्कामित’’न्ति. कालो च सो समयो च चीवरस्स कालसमयो, तं.

(छ) सप्पटिभये आरञ्ञकसेनासने वस्सं उपगन्त्वा विहरन्तेन भिक्खुना तिण्णं चीवरानं अञ्ञतरं चीवरं पुरिमिकाय उपगन्त्वा महापवारणाय पवारितता, कत्तिकमासता, पञ्चधनुसतिकपच्छि मप्पमाणयुत्तसेनासनता, सासङ्कसप्पटिभयताति एवं वुत्तचतुरङ्गसम्पत्तियाअन्तरघरे निक्खिपित्वा सति पच्चये छारत्तपरमं तेन चीवरेन विप्पवसितब्बं. ततो चे उत्तरि विप्पवसेय्य, निस्सग्गियं पाचित्तियं. तेन वुत्तं ‘‘अतिरेकछारत्त’’न्तिआदि.

(ज) जानन्ति जानन्तो.

३९६. आदिम्हि वियाति पठमनिस्सग्गिये विय.

३९७. (ख) अन्तरघरं पविट्ठाय भिक्खुनिया हत्थतो खादनीयादिप्पटिग्गहणे च भिक्खूसु कुलेसु भुञ्जन्तेसु ‘‘इध पूवं, सूपं देथा’’तिआदिना नयेन वोसासमानाय भिक्खुनिया अनपसादनेन च सेखसम्मतेसु कुलेसु पुब्बे अनिमन्तितस्स खादनीयादीनं पटिग्गहणे च सप्पटिभये आरञ्ञकसेनासने विहरन्तस्स पुब्बे अप्पटिसंविदितखादनीयादिप्पटिग्गहणे च पाटिदेसनीयं नाम आपत्तिनिकायो वुत्तो. तेन वुत्तं ‘‘गारय्ह’’न्तिआदि.

३९८. ‘‘अदेसनागामिनिय’’न्तिआदि ‘‘न देसये’’ति एत्थ कम्मं. पाराजिका सङ्घादिसेसा च अदेसनागामिनियो नाम. न आपत्ति अनापत्ति, तं. कतदेसनं देसितं. नानासंवासनिस्सीमट्ठितानं न देसयेति सम्बन्धो. एवं चतुपञ्चहि न देसये, मनसा न देसये, अपकतत्तानं न देसये, नाना ‘‘एका’’ति न देसयेति. मनसाति केवलं चित्तेनेव. नानाति सम्बहुला आपत्तियो ‘‘एका’’ति वत्वा. एकं पन आपत्तिं ‘‘सम्बहुला’’ति देसेतुं वट्टतीति.

देसनानिद्देसवण्णना निट्ठिता.

४३. छन्ददाननिद्देसवण्णना

३९९. कम्मप्पत्तेति उपोसथादिनो कम्मस्स पत्ते युत्ते अनुरूपे. सङ्घे समागतेति चतुवग्गादिके सङ्घे एकत्थ सन्निपतिते. एत्थ च छन्दहारकेनापि सद्धिं चतुवग्गादिको वेदितब्बो.

४००. छन्ददानादिविधिं दस्सेतुं ‘‘एक’’न्तिआदिमाह. उपागम्माति सन्तिं आपत्तिं पकासेत्वा ततो पच्छा उपगन्त्वा. छन्दं ददेति वक्खमानेसु तीसु एकेनपि बहि उपोसथं कत्वा आगतो छन्दं ददेय्य, केनचि करणीयेन सन्निपातट्ठानं गन्त्वा कायसामग्गिं अदेन्तो पन पारिसुद्धिं देन्तो छन्दं ददेय्य.

४०२. उभिन्नं दाने किंपयोजनन्ति आह ‘‘पारिसुद्धी’’तिआदि. पारिसुद्धिप्पदानेन सङ्घस्स अत्तनो चापि उपोसथं सम्पादेतीति सम्बन्धो. परिसुद्धि एव पारिसुद्धि, तस्स पदानं, तेन. ननु च पारिसुद्धितापदानमत्तमेव उपोसथकम्मं नामाति पारिसुद्धिप्पदानं अत्तनो उपोसथं सम्पादेतु, कथं सङ्घस्साति? वुच्चते – पारिसुद्धिदानस्स धम्मकम्मतासम्पादनेन सङ्घस्सापि उपोसथं सम्पादेतीति.

एत्थ पन चतूसु एकस्स छन्दपारिसुद्धिं आहरित्वा तयो पारिसुद्धिउपोसथं करोन्ति, तीसु वा एकस्स छन्दपारिसुद्धिं आहरित्वा द्वे पातिमोक्खं उद्दिसन्ति, अधम्मेन वग्गं उपोसथकम्मं. चत्तारो पारिसुद्धिउपोसथं करोन्ति, तयो वा द्वे वा पातिमोक्खं उद्दिसन्ति, अधम्मेन समग्गं. चतूसु एकस्स आहरित्वा तयो पातिमोक्खं उद्दिसन्ति, तीसु वा एकस्स आहरित्वा द्वे पारिसुद्धिउपोसथं करोन्ति, धम्मेन वग्गं. सचे पन चत्तारो सन्निपतित्वा पातिमोक्खं उद्दिसन्ति, तयो पारिसुद्धिउपोसथं, द्वे अञ्ञमञ्ञं पारिसुद्धिउपोसथं करोन्ति, धम्मेन समग्गं. पवारणकम्मेसुपि पञ्चसु एकस्स पवारणं आहरित्वा चत्तारो गणञत्तिं ठपेत्वा पवारेन्ति, चतूसु तीसु वा एकस्स आहरित्वा तयो द्वे वा सङ्घञत्तिं ठपेत्वा पवारेन्ति, अधम्मेन वग्गं पवारणकम्मन्तिआदि वुत्तनयमेव. सेसकम्मं विबाधतीति अवसेससङ्घकिच्चं विबाधेति अलद्धाधिप्पायत्ताति अधिप्पायो.

४०३. द्वयन्ति उपोसथकरणञ्चेव अवसेसकिच्चञ्च. अत्तनो न साधेतीति सम्बन्धनीयं.

४०४. हरेय्याति पुब्बे वुत्तं सुद्धिकछन्दं वा इमं वा छन्दपारिसुद्धिं हरेय्य. परम्परा न हारयेति परम्परा न आहरेय्य. कस्माति आह ‘‘परम्पराहटा’’तिआदि. तेनाति पठमतो गहितछन्दपारिसुद्धिकेन. परम्पराहटाति यथा बिळालसङ्खलिकाय पठमं वलयं दुतियं पापुणाति, ततियं न पापुणाति, एवं दुतियस्स आगच्छति, ततियस्स न आगच्छति. ‘‘परिम्पराहटा छन्द-पारिसुद्धि न गच्छती’’ति वा पाठो.

४०५. सब्बूपचारन्ति ‘‘एकंसं चीवरं कत्वा’’ तिआदि सब्बं उपचारं.

४०६. सो आगतो आरोचेत्वा सङ्घं पवारेय्याति योजना. अथाति अनन्तरत्थे. आगतोति पवारणं गहेत्वा आगतो भिक्खु. आरोचेत्वाति भिक्खुसङ्घस्स आरोचेत्वा. एवन्ति वक्खमानक्कमेन.

४०७-८. गहेत्वा हारकोति सम्बन्धो. नाहटाति आहटाव न होतीति अत्थो. हारको सङ्घं पत्वा तथा हेय्य, आहटा होतीति योजना. तथा हेय्याति विब्भन्तादिको भवेय्य.

४०९. सङ्घं पत्तो पमत्तो वा सुत्तो वा नारोचयेय्य अनापत्ति चाति सम्बन्धो. -सद्दो छन्दपारिसुद्धिहरणं सम्पिण्डेतीति.

छन्ददाननिद्देसवण्णना निट्ठिता.

४४. उपोसथनिद्देसवण्णना

४१०. दुवे उपोसथाति सुलभप्पवत्तिवसेन वुत्तं. तयो पन दिवसवसेनेव उपोसथा चातुद्दसिको पन्नरसिको सामग्गिकोति. तत्थ हेमन्तगिम्हवस्सानानं तिण्णं उतूनं ततियसत्तमपक्खेसु द्वे द्वे कत्वा छ चातुद्दसिका, सेसा पन्नरसिकाति एवं एकसंवच्छरे चतुवीसतिउपोसथा. इदं ताव लोकस्स पकतिचारित्तं. ‘‘आगन्तुकेहि आवासिकानं अनुवत्तितब्ब’’न्तिआदिवचनतो (महाव. १७८) पन तथारूपपच्चये सति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टति.

४११. सुत्तुद्देसो सङ्घस्सेवाति योजना. अधिट्ठानञ्च तं उपोसथो चाति कम्मधारयो. सेसानन्ति द्विन्नं तिण्णं वा. ‘‘दुवे’’तिआदिना च चातुद्दसो पन्नरसो सामग्गीति दिवसवसेन, सुत्तुद्देसो अधिट्ठानं पारिसुद्धीति करणप्पकारेन, सङ्घुपोसथो गणुपोसथो पुग्गलुपोसथोति पुग्गलवसेन चाति नव उपोसथा दीपिता होन्ति.

४१२. पुब्बकिच्चेति –

‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणना च ओवादो;

उपोसथस्स एतानि, पुब्बकिच्चन्ति वुच्चती’’ति. (महाव. अट्ठ. १६८) –

एवं अट्ठकथाचरियेहि वुत्ते पुब्बकरणानन्तरं कत्तब्बे पुब्बकिच्चे.

पुब्बकरणेति –

‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च;

उपोसथस्स एतानि, पुब्बकरणन्ति वुच्चती’’ति. (महाव. अट्ठ. १६८) –

एवं अट्ठकथाचरियेहेव वुत्ते सब्बपठमं कत्तब्बे पुब्बकरणे. पत्तकल्लेति उपोसथादीनं चतुन्नं अङ्गानं सम्भवेन पत्तो कालो इमस्साति पत्तकालं, पत्तकालमेव पत्तकल्लं. किं तं? उपोसथादिकम्मं. तं पन चतूहि अङ्गेहि सङ्गहितं. यथाहु अट्ठकथाचरिया –

‘‘उपोसथो यावतिका च भिक्खू कम्मप्पत्ता,

सभागापत्तियो च न विज्जन्ति;

वज्जनीया च पुग्गला तस्मिं न होन्ति,

पत्तकल्लन्ति वुच्चती’’ति. (महाव. अट्ठ. १६८);

समानितेति सम्मा आनीते पवत्तितेति अत्थो. सोति सुत्तुद्देसो. पञ्चधाति निदानुद्देसो पाराजिकुद्देसो सङ्घादिसेसुद्देसो अनियतुद्देसो वित्थारुद्देसोति एवं पञ्चधा.

४१३. विनान्तरायन्ति राजन्तरायो चोरन्तरायो अग्यन्तरायो उदकन्तरायो मनुस्सन्तरायो अमनुस्सन्तरायो वाळन्तरायो सरीसपन्तरायो जीवितन्तरायो ब्रह्मचरियन्तरायोति (महाव. १५०) वुत्तेसु दससु यं किञ्चि अन्तरायं विना. सङ्खेपेनाति विना वित्थारं. ‘‘एत्थ द्वीसु तीसु वा उद्देसेसु विसदेसु थेरोव इस्सरो’’ति वुत्तत्ता अवत्तन्तेपि वट्टतीति योजना. एत्थाति पञ्चसु उद्देसेसु. अवत्तन्तेति थेरस्स वित्थारेन अवत्तमाने अप्पगुणे. वट्टतीति संखित्तेन उद्दिसितुम्पि वट्टति. इमिनाव यस्स कस्सचि उद्देसकस्स अवत्तन्तेपि वट्टतीति विञ्ञायति. द्वीसु वत्तमानेसु इस्सरत्ते अधिके वत्तब्बमेव नत्थीति दस्सनत्थं ‘‘तीसू’’ति वुत्तं. ‘‘थेरोव इस्सरो’’तिआदिना इदं परिदीपेति – द्वे अखण्डा सुविसदा वाचुग्गता, थेराधेय्यं पातिमोक्खं, सचे पन एत्तकम्पि विसदं कातुं न सक्कोति, ब्यत्तस्स भिक्खुनो आयत्तं होति, तस्मा सयं उद्दिसितब्बं, अञ्ञा वा अज्झेसितब्बोति.

४१४. उद्दिसन्ते समा वा अथ थोकिका वा यदि आगच्छेय्युन्ति सम्बन्धनीयं. उद्दिसन्ते आवासिकेहि पातिमोक्खे उद्दिस्समाने. समा वा थोकिका वाति आवासिकेहि समा वा थोकिका वा आगन्तुका भिक्खू. अवसेसकं सोतब्बन्ति इमिना एत्तावतापि उपोसथो कतोयेव नामाति दीपेति.

४१५. उद्दिट्ठमत्तेति उद्दिट्ठंयेव उद्दिट्ठमत्तं. मत्त-सद्दो अवधारणे. सकलाय एकच्चाय वा उट्ठिताय समा वा थोकिका वा यदि आगच्छेय्युन्ति योजना. सकलायाति सब्बाय परिसाय. एसं सन्तिके पारिसुद्धिं करेय्युन्ति एसं आवासिकानं समीपे ते आगन्तुका भिक्खू पारिसुद्धिउपोसथं करेय्युन्ति अत्थो. अथ बहुका चे, सब्बविकप्पेसु पुब्बकिच्चं कत्वाति योजनीयं. विकप्पीयन्ति परिकप्पीयन्तीति विकप्पा, अवसेससवनपारिसुद्धिउपोसथविधाना सब्बे च ते विकप्पा चेति सब्बविकप्पा. तेसु. पुनुद्दिसेति पुन पातिमोक्खं उद्दिसेय्य.

४१६. इतरानन्ति आगन्तुकानं. इतरोति चातुद्दसो. एत्थ पन येसं पन्नरसो, ते अतीतं उपोसथं चातुद्दसिकं अकंसूति वेदितब्बा. अयमेत्थाधिप्पायो – तादिसे पच्चये सति चातुद्दसिकस्स कतत्ता तेसं यथावुत्तततियसत्तमपक्खसङ्खातचातुद्दसिके सम्पत्ते तेरसीचातुद्दसीकत्तब्बत्ता अनुपोसथत्ता पन तत्थ उपोसथो न कतोति चातुद्दसोयेव पन्नरसो जातो. समानेतरेति समा ऊना इतरेति पदच्छेदो. इतरेति आगन्तुका. पुरिमानं अनुवत्तन्तूति आवासिकेहि ‘‘अज्जुपोसथो पन्नरसो’’ति पुब्बकिच्चे कयिरमाने पुरिमानं आवासिकानं अनुवत्तन्तूति अत्थो. सचेधिकाति यदि आगन्तुका बहुका होन्ति. पुरिमाति आवासिका. तेसं अनुवत्तन्तूति तेसं आगन्तुकानं ‘‘अज्जुपोसथो चातुद्दसो’’ति पुब्बकिच्चे कयिरमाने अनुवत्तन्तु. सेसेपीति आगन्तुकानं पन्नरसवारेपि. अयं नयोति ‘‘आगन्तुकानं पन्नरसो इतरानं सचेतरो’’तिआदिको अयमेव नयो. एत्थ पन येसं पन्नरसो, ते तिरोरट्ठतो वा आगता अतीतं वा उपोसथं चातुद्दसिकं अकंसूति वेदितब्बो.

४१७. अतीतुपोसथस्स चातुद्दसियं कतत्ता चातुद्दसियं पन्नरसुपोसथो कतोति पन्नरसी आवासिकानं पाटिपदो जातोति आह ‘‘आवासिकानं पाटिपदो’’ति. इतरानन्ति आगन्तुकानं. उपोसथोति पन्नरसो उपोसथो. समथोकानन्ति अत्तना समानं वा थोकानं वा आगन्तुकानं. मूलट्ठाति आवासिका. कामतो देन्तूति अत्तनो इच्छाय देन्तु.

४१८. नो चे देन्तीति यदि आवासिका कायसामग्गिं न देन्ति, तेसं पन आवासिकानं हिय्यो उपोसथस्स कतत्ता अज्ज उपोसथकरणं नत्थि. बहूसु अनिच्छाय कायसामग्गिं ददेय्याति योजना. बहूसूति आगन्तुकेसु बहुकेसु. बहि वा वजेति आवासिकभिक्खुपरिसा निस्सीमं वा वजेय्याति अत्थो.

४१९. सावेय्य सुत्तन्ति पातिमोक्खसङ्खातं सुत्तं वायमित्वा सावेय्य.

४२०. सम्मज्जितुं …पे… उदकासनं पञ्ञपेतुञ्च महाथेरेन पेसितो कल्लो न करेय्य तथाति सम्बन्धो. कल्लोति अगिलानो. तथाति दुक्कटं अतिदिसति. आसनेसु असति अन्तमसो साखाभङ्गम्पि कप्पियं कारापेत्वा पञ्ञपेतब्बं. तेले असति कपल्ले अग्गिपि जालेतब्बो.

४२१-३. पट्ठपेत्वा दकासनन्ति परिभोजनीयपानीयोदकञ्च आसनञ्च सन्निहितं कत्वा. गणञत्तिन्ति इदानि वक्खमानं गणेन ठपेतब्बं ञत्तिं. तेति अञ्ञे दुवे भिक्खू. समत्तपुब्बारम्भेनाति समत्तो निट्ठितो पुब्बेसु उत्तरासङ्गएकंसकरणादीसु आरम्भो यस्साति तिपदबहुब्बीहि. नवेन ते एवमीरियाति सम्बन्धो. तेति इतरे द्वे.

४२४. कत्तब्बं कत्वा पुब्बकिच्चादिकं सम्पादेत्वा नवो एवं ईरियोति योजना.

४२७. यत्थाति यस्मिं विहारे एकेकस्स पारिसुद्धिं हरित्वानाति सम्बन्धो. एकेकस्साति एत्थ विच्छायं द्वित्तं. किरियाय गुणेन दब्बेन वा भिन्ने अत्थे ब्यापितुं इच्छा विच्छा. एत्थ पन छन्दपारिसुद्धिहरणसङ्खाताय किरियाय चतूसु च तीसु च द्वीसु च भिन्नमेकेकं ब्यापितुं सम्बन्धितुं इच्छाति विच्छा. इतरीतरेति एत्थापि करणकिरियावसेन वेदितब्बं. तयो द्वे एको वा तं तं सङ्घुपोसथं गणुपोसथं पुग्गलुपोसथं वाति वुत्तं होति. अयमेत्थाधिप्पायो – चतूसु एकस्स आहरित्वा तयो पारिसुद्धिउपोसथं करोन्ति, तीसु वा एकस्स आहरित्वा द्वे सङ्घुपोसथं करोन्ति, अधम्मेन वग्गं उपोसथकम्मं. अथ पन एकस्स आहरित्वा तयो सङ्घुपोसथं करोन्ति, एकस्स आहरित्वा द्वे पारिसुद्धिउपोसथं करोन्ति, अधम्मेन वग्गं नाम होति. यदि पन चत्तारोपि सन्निपतित्वा पारिसुद्धिउपोसथं करोन्ति, तयो वा द्वे वा सङ्घुपोसथं करोन्ति, अधम्मेन समग्गं नाम होतीति. तब्बिपरियायेन धम्मेन समग्गं वेदितब्बं.

४२८. वग्गे समग्गे वा ‘‘वग्गो’’ति सञ्ञिनो विमतिस्स वा करोतो दुक्कटन्ति सम्बन्धो. वग्गेति वग्गसङ्घे. विमतिस्साति ‘‘वग्गो नु खो, समग्गो’’ति एवं वेमतिकस्स. इमिनाव कुक्कुच्चपकतवारोपि उपलक्खितो. करोतोति उपोसथं करोन्तस्स. भेदाधिप्पायेन करोतोति योजना. एत्थ पन पापस्स बलवताय थुल्लच्चयं वुत्तं. सञ्ञिनोति सञ्ञासीसेन चित्तं वुत्तं, चित्तवतोति अत्थो.

४२९-३०. ‘‘उक्खित्तस्सा’’तिआदिना वज्जनीयपुग्गले दस्सेति. उक्खित्तस्साति कत्तुअत्थे सामिवचनं. निसिन्नसद्दस्स कम्मसाधनत्ता उक्खित्तादीहि कत्तूहि भवितब्बन्ति. ‘‘सेसान’’न्ति विसेसनस्स भिक्खूनं ब्यभिचारेन सात्थकता. अभब्बस्स पण्डकादिएकादसविधस्स अभब्बस्स. निसिन्नपरिसायञ्च पातिमोक्खं न उद्दिसेति सम्बन्धो. सभागापत्तिको तथा न उद्दिसेति योजेतब्बं. विकालभोजनादिवत्थुतो समानो भागो कोट्ठासो एतिस्साति सभागा, सा आपत्ति अस्साति बहुब्बीहि.

छन्देन परिवुत्थेनाति एत्थ चतुब्बिधं पारिवासियं परिसपारिवासियं रत्तिपारिवासियं छन्दपारिवासियं अज्झासयपारिवासियन्ति. तत्थ भिक्खू केनचिदेव करणीयेन सन्निपतिता होन्ति, अथ मेघुट्ठानादिना केनचिदेव करणीयेन अनोकासो, अथ ‘‘अञ्ञत्थ गच्छामा’’ति छन्दं अविस्सज्जित्वाव उट्ठहन्ति, इदं परिसपारिवासियं नाम किञ्चापि परिसपारिवासियं, छन्दस्स पन अविस्सट्ठत्ता कम्मं कातुं वट्टति.

‘‘याव पन सब्बे सन्निपतन्ति, ताव धम्मं सुणिस्सामा’’ति एकं अज्झेसन्ति, तस्मिं धम्मकथं कथेन्तेयेव अरुणो उग्गच्छति, सचे चातुद्दसिकं कातुं निसिन्ना, पन्नरसोति कातुं वट्टति, सचे पन्नरसिकं कातुं निसिन्ना, पाटिपदे अनुपोसथे उपोसथं कातुं न वट्टति, अञ्ञं पन सङ्घकिच्चं कातुं वट्टति, इदं रत्तिपारिवासियं नाम.

एवं पन निसिन्ने कोचि नक्खत्तपाठको भिक्खु ‘‘अज्ज नक्खत्तं दारुणं, इमं कम्मं मा करोथा’’ति वदति, ते तस्स वचनेन छन्दं विस्सज्जेत्वा तत्थेव निसिन्ना होन्ति, अथञ्ञो आगन्त्वा ‘‘नक्खत्तं पटिमानेन्तं, अत्थो बालं उपच्चगा’’ति (जा. १.१.४९) वत्वा ‘‘किं नक्खत्तेन, करोथा’’ति वदति, इदं छन्दपारिवासियञ्चेव अज्झासयपारिवासियञ्च. एकस्मिं पारिवासिये पुन छन्दपारिसुद्धिं आनेत्वा कम्मं कातुं वट्टति.

४३१. आपन्नञ्च वेमतिकञ्च अदेसयित्वा वा नाविकत्वा वा उपोसथं कातुं न च कप्पतीति सम्बन्धो. नाविकत्वाति गरुकापत्तिं अनाविकत्वा. न चाति नेव.

४३२. अट्ठितोपोसथाति अट्ठितो अविस्सट्ठो उपोसथो यस्मिन्ति बहुब्बीहि. तदहूति तस्मिं उपोसथदिवसे. अन्तरायं वा सङ्घं वा विना अधिट्ठातुं सीममेव वा न वजेति योजना. अधिट्ठातुन्ति इमिना गणुपोसथम्पि उपलक्खेति. सीमन्ति इमिना नदिम्पि.

उपोसथनिद्देसवण्णना निट्ठिता.

४५. पवारणानिद्देसवण्णना

४३३. ‘‘अञ्ञमञ्ञप्पवारणा’’त्यादीनं अञ्ञमञ्ञेहि कातब्बा पवारणा. तत्थ तिण्णं चतुन्नञ्च गणञत्तिं ठपेत्वा अञ्ञमञ्ञप्पवारणा, द्विन्नं पन अट्ठपेत्वाव. अधिट्ठानन्ति अधिट्ठानप्पवारणा, युपच्चयन्तानं भावे नियतनपुंसकत्ता ‘‘अधिट्ठान’’न्ति वुत्तं. सेसा पञ्चादीहि कातब्बा अवसेसा सङ्घप्पवारणा सङ्घवसेन ञत्तिं ठपेत्वा कातब्बा. एतेन नवसु सङ्घप्पवारणादयो तिस्सो दस्सिता. नव हि पवारणा चातुद्दसी पन्नरसी सामग्गीति दिवसवसेन, तेवाची द्वेवाची एकवाचीति कत्तब्बाकारवसेन, सङ्घे पवारणा, गणे पवारणा, पुग्गले पवारणाति कारकवसेन च. तत्थ पुरिमवस्संवुत्थानं पुब्बकत्तिकपुण्णमा वा तेसंयेव सचे भण्डनकारकेहि उपद्दुता पवारणं पच्चुक्कड्ढन्ति, अथ कत्तिकमासस्स काळपक्खचातुद्दसो वा पच्छिमकत्तिकपुण्णमा वा पच्छिमवस्संवुत्थानञ्च पच्छिमकत्तिकपुण्णमा एव वा पवारणादिवसा होन्ति. इदं पन पकतिचारित्तं. तथारूपप्पच्चये सति द्विन्नं कत्तिकपुण्णमानं पुरिमेसु चातुद्दसेसुपि पवारणं कातुं वट्टति. भिन्नस्स पन सङ्घस्स सामग्गियं यो कोचि दिवसो पवारणादिवसो होति. इमा दिवसवसेन तिस्सो पवारणा. कत्तब्बाकारवसेन पन वक्खमाननयेन विञ्ञातब्बा.

४३४. ‘‘पुब्बकिच्चे’’तिआदीसु –

‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च;

पवारणाय एतानि, पुब्बकरणन्ति वुच्चति.

‘‘छन्दप्पवारणा उतुक्खानं, भिक्खुगणना च ओवादो;

पवारणाय एतानि, पुब्बकिच्चन्ति वुच्चति.

‘‘पवारणा यावतिका च भिक्खू कम्मप्पत्ता,

सभागापत्तियो च न विज्जन्ति;

वज्जनीया च पुग्गला तस्मिं न होन्ति,

पत्तकल्लन्ति वुच्चती’’ति. –

एवं अट्ठकथायं वुत्ता पुब्बकिच्चादयो वेदितब्बा. ञत्तिन्ति इदानि वक्खमानं सामञ्ञं सङ्घञत्तिं. एवं पन ञत्तिया ठपिताय कारणे सति तेवाचिकद्वेवाचिकएकवाचिकसमानवस्सिकवसेनपि पवारेतुं वट्टति. अयमेव पन ञत्ति ‘‘सङ्घो पवारेय्या’’ति एत्थ ‘‘सङ्घो तेवाचिकं पवारेय्य, सङ्घो द्वेवाचिकं पवारेय्य, सङ्घो एकवाचिकं पवारेय्य, सङ्घो समानवस्सिकं पवारेय्या’’तिपि ठपेतुं वट्टति. चातुद्दसियं पन सामग्गियञ्च ‘‘चातुद्दसी सामग्गी’’ति वत्तब्बं.

४३७. थेरेसु उक्कुटिकं निसज्ज पवारेन्तेसु नवो याव सयं पवारेति, ताव उक्कुटिको एव अच्छतूति योजना. अच्छतूति निसीदेय्य.

४४०-२. धम्मसाकच्छा च कलहो चाति द्वन्दो. रत्तिया खेपितभावतो तेवाचिकाय ओकासे असति दसविधे वा अन्तराये सति ‘‘सुणातु मे…पे… समानवस्सिकं पवारेय्या’’ति अनुरूपतो ञत्तिं वत्वा यथाठपितञत्तिया अनुरूपेन पवारेय्याति सम्बन्धो वेदितब्बो. अनुरूपतोति ‘‘सुणातु मे…पे… दानं देन्तेहि रत्ति खेपिता, सचे…पे… रत्ति विभायिस्सति, यदि सङ्घस्स पत्तकल्ल’’न्तिआदिना तेन खेपितरत्तिया अनुरूपेन. ‘‘सुणातु मे भन्ते सङ्घो, अयं राजन्तरायो, सचे सङ्घो तेवाचिकं…पे… सङ्घो भविस्सति, अथायं राजन्तरायो भविस्सति, यदि सङ्घस्स पत्तकल्ल’’न्तिआदिना राजन्तरायादीनं अनुरूपेन वाति अत्थो. ‘‘अथायं ब्रह्मचरियन्तरायो भविस्सती’’ति पन पेय्यालवसेन अन्ते वुत्तं ब्रह्मचरियन्तरायं गहेत्वा वुत्तं. ‘‘द्वेवाचिक’’न्तिआदिकं पन विसुं विसुं वत्तब्बम्पि लङ्घनक्कमेन सम्पिण्डेत्वा वुत्तं. वचनसमये पन ‘‘द्वेवाचिकं पवारेय्य’’इच्चादिना वत्तब्बं. आगच्छेय्युं यदि समाआदिका चाति ‘‘आगच्छेय्युं यदि समा’’इच्चादयो उपोसथे वुत्ता गाथायो च. एत्थाति एतिस्सं पवारणायं. अयमेव च आहरणक्कमो –

आगच्छेय्युं यदि समा, पवारेन्तेव थोकिका;

पवारिता ते सुप्पवारिता, अञ्ञेहि च पवारियं;

पवारितेसु सकला-येकच्चायुट्ठिताय वा.

पवारेय्युञ्च ते तेसं, सन्तिके बहुका सचे;

कत्वा सब्बविकप्पेसु, पुब्बकिच्चं पुनुद्दिसेति.

‘‘आवासिकानं पन्नरसो’’तिआदिका गाथायो पन एत्थापि समाना.

४४३. ञत्तिं वत्वाति वक्खमानगणञत्तिं वत्वा.

४४४. समुदीरियाति अञ्ञे द्वे तयो वा वक्खमानक्कमेन वत्तब्बा.

४४६-८. कत्तब्बं कत्वाति योजेतब्बं. कत्तब्बन्ति पुब्बकिच्चादिकं. नवेनपि ‘‘अहं भन्ते…पे… पटिकरिस्सामी’’ति थेरो ईरियोति योजेतब्बं. एवन्ति इदानि वक्खमानं परामसति.

४४९. ‘‘यस्मि’’न्तिआदि वुत्तनयत्ता उत्तानमेव.

४५०. गाथायोति ‘‘वग्गे समग्गे वग्गोति, सञ्ञिनो’’तिआदिका हेट्ठा वुत्तगाथायो वा. अयं पनेत्थ विसेसो – करोतोति एत्थ पवारणं करोतोति अत्थो गहेतब्बो. ततिय गाथाय ‘‘पातिमोक्खं न उद्दिसे’’ति अपनेत्वा ‘‘नो करेय्य पवारण’’न्ति पदं पक्खिपितब्बं. चतुत्थगाथाय ‘‘अनुपोसथे’’तिआदिगाथाबन्धं अपनेत्वा ‘‘नेव पवारणे कातुं, सा कप्पति पवारणा’’ति पक्खिपितब्बं. पञ्चमगाथाय ‘‘अट्ठितोपोसथावासा’’ति अपनेत्वा ‘‘पवारणाठितावासा’’ति पक्खिपितब्बं.

४५१. सङ्घम्हि पवारितेवाति पुरिमवस्सूपगते सङ्घम्हि पवारिते एव. पारिसुद्धिउपोसथं करेय्याति न एकस्मिं उपोसथग्गे द्वे ञत्तियो ठपेतब्बाति अधिप्पायो. पच्छिमिकाय उपगन्त्वा अपरिनिट्ठितवस्सो अवुत्थो. अनुपागतोति वस्सं अनुपागतो. अयमेत्थाधिप्पायो – पुरिमिकाय वस्सं उपगता पञ्च वा अतिरेका वा पच्छिमिकाय उपगता तेहि समा वा ऊनतरा वा पुरिमिकाय वा उपगतेहि पच्छिमिकाय उपगता थोकतरा चेव होन्ति, सङ्घप्पवारणाय गणं पूरेन्ति सङ्घप्पवारणावसेन ञत्तिं ठपेत्वा, अथ च उभोपि एकतो हुत्वा सङ्घं न पूरेन्ति, गणं पन पूरेन्ति, गणञत्तिं ठपेत्वा पवारेतब्बं, पच्छा तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बो. यदि पन पुरिमिकाय एको, पच्छिमिकाय एको, एकेन एकस्स सन्तिके पवारेतब्बं, एकेन पारिसुद्धिउपोसथो कातब्बो. सचे पुरिमेहि वस्सूपगतेहि पच्छा वस्सूपगता एकेनपि अधिका सङ्घं पूरेन्ति, पठमं पातिमोक्खं उद्दिसित्वा पच्छा तेसं सन्तिके पवारेतब्बन्ति. गणेपि एसेव नयो. एवमुपरिपि यथायोगं चिन्तनीयं.

४५२. चातुमासिनियाति अपरकत्तिकपुण्णमायं. सङ्घेनाति पठमं वस्सूपगतेन सङ्घेन. वुत्था वस्सा येहि ते वुत्थवस्सा, पच्छिमवस्सूपगता. सचे अप्पतरा सियुन्ति इमिना यदि अधिकतरा वा समसमा वा होन्ति, पवारणाञत्तिं ठपेत्वा पच्छिमवस्सूपगतेहि पठमं पवारिते पच्छा इतरेहि पारिसुद्धिउपोसथो कातब्बोति दीपेतीति.

पवारणानिद्देसवण्णना निट्ठिता.

४६. संवरनिद्देसवण्णना

४५३. संवरणं चक्खुद्वारादीनं सतिकवाटेन पिदहनं संवरो. तत्थ किञ्चापि चक्खुन्द्रिये संवरो नत्थि, न हि चक्खुपसादं निस्साय सति उप्पज्जति, नेव भवङ्गसमये आवज्जनादीनं अञ्ञतरसमये, जवनक्खणे पन उप्पज्जतीति तदा संवरो होति, एवं होन्ते पन सो चक्खुद्वारादीनं संवरोति वुच्चति. चक्खुसोतादिभेदेहीति चक्खु च सोतञ्च, तानि आदि येसं, तेव भेदा चाति समासो, तेहि द्वारेहि. अभिज्झादिप्पवत्तिया अच्चन्तोपकारकत्ता करणत्थे चेत्थ ततिया. एतेन चक्खुसोतघानजिव्हाकायमनसङ्खातानि द्वारानि वुत्तानि. रूपसद्दादिगोचरेति रूपसद्दगन्धरसफोट्ठब्बधम्मसङ्खाते विसये. अभिज्झादोमनस्सादिप्पवत्तिन्ति एत्थ परसम्पत्तिं अभिमुखं झायतीति अभिज्झा, बलवतण्हा. आदि-सद्देन मिच्छादिट्ठिआदयो अनेके अकुसला धम्मा सङ्गहिता.

४५४. सकं चित्तं किट्ठादिं दुप्पसुं विय निग्गण्हेय्याति सम्बन्धो. किट्ठन्ति किट्ठट्ठाने उप्पन्नं सस्सं गहितं. किट्ठं अदतीति किट्ठादि, तं. सम्पजानोति सात्थकसप्पायगोचरअसम्मोहसङ्खातेन चतुसम्पजञ्ञेन सम्मा पजानो. इमिना इन्द्रियसंवरसीलं कथितं.

संवरनिद्देसवण्णना निट्ठिता.

४७. सुद्धिनिद्देसवण्णना

४५५. देसना संवरो एट्ठि पच्चवेक्खणन्ति भेदतो सुद्धि चतुब्बिधाति सम्बन्धो. ‘‘पच्चवेक्खणं भेदतो’’ति वत्तब्बे निग्गहितलोपो दट्ठब्बो, देसनासुद्धि संवरसुद्धि परियेट्ठिसुद्धि पच्चवेक्खणसुद्धीति चतुब्बिधाति वुत्तं होति. तत्थ सुज्झतीति सुद्धि, यथाधम्मं देसनाय सुद्धि देसनासुद्धि. वुट्ठानस्सापि चेत्थ देसनाय एव सङ्गहो दट्ठब्बो. मूलापत्तीनं पन अभिक्खुतापटिञ्ञाव देसनाति हेट्ठा वुत्ता, सावस्स पाराजिकापन्नस्स विसुद्धि नाम होति. अयञ्हि यस्मा पाराजिकं आपन्नो, तस्मा भिक्खुभावे ठत्वा अभब्बो झानादीनि अधिगन्तुं. भिक्खुभावो हिस्स सग्गन्तरायो चेव होति, मग्गन्तरायो च. वुत्तञ्हेतं –

‘‘सामञ्ञं दुप्परामट्ठं, निरयायूपकड्ढती’’ति. (ध. प. ३११);

अपरम्पि वुत्तं –

‘‘सिथिलो हि परिब्बजो, भिय्यो आकिरते रज’’न्ति. (ध. प. ३१३);

इच्चस्स भिक्खुभावो विसुद्धि नाम न होति. यस्मा पन गिहिआदिको हुत्वा दानसरणसीलसंवरादीहि सग्गमग्गं वा झानविमोक्खमग्गं वा आराधेतुं भब्बो होति, तस्मास्स गिहिआदिभावो विसुद्धि नाम होति. अधिट्ठानविसिट्ठेन संवरेन विसुद्धि संवरविसुद्धि. धम्मेन समेन पच्चयानं एट्ठिया सुद्धि एट्ठिसुद्धि. चतूसु पच्चयेसु पच्चवेक्खणेन सुद्धि पच्चवेक्खणसुद्धि. ‘‘चतुब्बिधा पाती’’तिआदीसु पातिमोक्खसंवरसम्मतन्ति ‘‘पातिमोक्खसंवरो’’ति सम्मतं सीलं.

४५६. चित्ताधिट्ठानसंवरा सुज्झतीति इन्द्रियसंवरो संवरसुद्धीति वुत्तोति योजना.

४५७. अनेसनं पहाय धम्मेन उप्पादेन्तस्स एट्ठिया सुद्धत्ता आजीवनिस्सितं एट्ठिसुद्धीति वुत्तन्ति सम्बन्धो. उप्पादेन्तस्साति पच्चये उप्पादेन्तस्स.

४५८. पच्चवेक्खणसुज्झनाति हेतुम्हि पञ्चमीति.

सुद्धिनिद्देसवण्णना निट्ठिता.

४८. सन्तोसनिद्देसवण्णना

४५९. पंसुकूलं पिण्डियालोपो रुक्खमूलं पूतिमुत्तभेसज्जन्ति इमे चत्तारो पच्चया अप्पग्घनकताय अप्पा चेव कस्सचिपि आलयाभावेन अनवज्जा च गतगतट्ठाने लब्भमानताय सुलभा चाति वुच्चन्ति, तेनाह ‘‘अप्पेना’’तिआदि. मत्तञ्ञूति परियेसनप्पटिग्गहणपरिभोगविस्सज्जनेसु चतूसु मत्तञ्ञुतावसेन पमाणञ्ञू.

४६०. कथं सन्तुट्ठोति आह ‘‘अतीत’’न्तिआदि. पच्चुप्पन्नेन यापेन्तोति यथालाभयथाबलयथासारुप्पवसेन पच्चुप्पन्नेन यथावुत्तचतुब्बिधपच्चयेन यापेन्तोति.

सन्तोसनिद्देसवण्णना निट्ठिता.

४९. चतुरारक्खनिद्देसवण्णना

४६१-२. बुद्धानुस्सति …पे… मरणस्सतीति इमा चतुरारक्खा नामाति सेसो. आरकत्तादिनाति आरकभावो आरकत्तं, तं आदि यस्स ‘‘अरीनं हतत्ता’’तिआदिकस्स तं आरकत्तादि. तेन तेन मग्गेन सवासनानं अरानं हतत्ता आरका सब्बकिलेसेहि सुविदूरविदूरे ठितोति आ-कारस्स रस्सत्तं, क-कारस्स ह-कारं सानुनासिकं कत्वा ‘‘अरह’’न्ति पदसिद्धि वेदितब्बा. ‘‘आरका’’ति च वुत्ते सामञ्ञजोतनाय विसेसे अवट्ठानतो, विसेसत्थिना च विसेसस्स अनुप्पयोजितब्बत्ता ‘‘किलेसेही’’ति लब्भति.

सम्माति अविपरीतं. सामन्ति सयमेव, अपरनेय्यो हुत्वाति अत्थो. ‘‘सम्बुद्धो’’ति हि एत्थ सं-सद्दो ‘‘सय’’न्ति एतस्स अत्थस्स बोधको दट्ठब्बो. बुद्धतोति भावप्पधानोयं निद्देसो, बुद्धत्ताति अत्थो. ‘‘अरहं’’ इति वा ‘‘सम्मासम्बुद्धो’’ इति वा भगवतो नवभेदे गुणे या पुनप्पुनं अनुस्सति, सा बुद्धानुस्सतीति योजना. ‘‘सम्मासम्बुद्धो इती’’ति वत्तब्बे अ-कारो सन्धिवसेन आगतो. इति-सद्दो पनेत्थ आदिअत्थो, इच्चादीति अत्थो. नवभेदेति ‘‘अनुत्तरो पुरिसदम्मसारथी’’ति एकतो गहेत्वा. एत्थ पन उपचारो उप्पज्जति, न अप्पना, तथा मरणस्सतियं. इतरेसु पन उभयम्पि उप्पज्जतीति वेदितब्बं. बुद्धानुस्सति.

४६३-४. ‘‘सीमट्ठा’’तिआदिना मेत्ताभावनं दस्सेति. सीमट्ठसङ्घेति सीमायं तिट्ठतीति सीमट्ठो , सोव सङ्घो. गोचरगामम्हि इस्सरे जनेति सम्बन्धो. तत्थ मानुसे उपादाय सब्बसत्तेसूति योजेतब्बं. तत्थाति तस्मिं गामे. सुखिता होन्तु अवेराति पदच्छेदो. आदिनाति ‘‘अब्यापज्जा होन्तु, अनीघा होन्तु, सुखी अत्तानं परिहरन्तू’’ति इमिना. परिच्छिज्ज परिच्छिज्जाति ‘‘इमस्मिं विहारे सब्बे भिक्खू’’तिआदिना एवम्पि परिच्छिन्दित्वा परिच्छिन्दित्वा. मेत्ताभावना.

४६५-६. इदानि असुभं निद्दिसन्तो सब्बपठमं साधेतब्बं सत्तविधमुग्गहकोसल्लं ‘‘वण्णे’’च्चादिना दस्सेति. सत्तविधञ्हि तं नयतो आगतं वाचासज्झायमनसासज्झायेहि सद्धिं. तत्थ पठमं वाचाय सज्झायन्तेन चत्तारि तचपञ्चकादीनि परिच्छिन्दित्वा अनुलोमप्पटिलोमवसेन कातब्बं. यथा पन वचसा, तथेव मनसापि सज्झायो कातब्बो. वचसा सज्झायो हि मनसा सज्झायस्स पच्चयो. सो पन लक्खणप्पटिवेधस्स पच्चयो. तत्थ वण्णो नाम केसादीनं वण्णो. सण्ठानं तेसंयेव सण्ठानं. ओकासो तेसंयेव पतिट्ठोकासो. दिसा नाभितो उद्धं उपरिमदिसा, अधो हेट्ठिमा. परिच्छेदो नाम ‘‘अयं कोट्ठासो हेट्ठा च उपरि च तिरियञ्च इमिना नाम परिच्छिन्नो’’ति एवं सभागपरिच्छेदो चेव ‘‘केसा न लोमा, लोमा न केसा’’ति एवं अमिस्सकतावसेन विसभागपरिच्छेदो च. केसादिकोट्ठासे ववत्थपेत्वाति सम्बन्धो. ववत्थपेत्वाति वुत्तनयेन ववत्थपेत्वा.

एवं ववत्थपेन्तेन यथावुत्तं सत्तविधं उग्गहकोसल्लं सम्पादेत्वा अट्ठारसविधं मनसिकारकोसल्लं सम्पादेतब्बन्ति दस्सेतुं ‘‘अनुपुब्बतो’’तिआदिमाह. तत्थ अप्पनातो तयो च सुत्तन्ताति इमे चत्तारोपि नयतोवागते नातिसीघादीसु पक्खिपित्वा दसविधता वेदितब्बा. अनुपुब्बतोति सज्झायकरणतो पट्ठाय अनुपटिपाटिया. नातिसीघं नातिसणिकं कत्वाति किरियाविसेसनं. विक्खेपंपटिबाहयन्ति कम्मट्ठानं विस्सज्जेत्वा बहिद्धा पुथुत्तारम्मणे चेतसो विक्खेपं पटिबाहन्तो. पण्णत्तिं समतिक्कम्माति यायं ‘‘केसा लोमा’’ति पण्णत्ति, तं अतिक्कमित्वा, ‘‘पटिक्कूल’’न्ति चित्तं ठपेत्वाति अधिप्पायो. अनुपुब्बतो मुञ्चन्तस्साति यो यो कोट्ठासो न उपट्ठाति, तं तं अनुक्कमेन मुञ्चतो, तस्स ‘‘भावना’’ति इमिना सम्बन्धो वेदितब्बो.

४६७. एवं उभयकोसल्लं सम्पादेत्वा सब्बकोट्ठासे वण्णादिवसेन ववत्थपेत्वा वण्णादिवसेनेव पञ्चधा पटिक्कूलता ववत्थपेतब्बाति दस्सेतुं ‘‘वण्णा’’तिआदिमाह. वण्ण…पे… ओकासेहि कोट्ठासे पटिक्कूलाति भावना असुभन्ति योजना. तत्र केसा ताव पकतिवण्णेन काळका अद्दारिट्ठकवण्णा, सण्ठानतो दीघवट्टतुलादण्डसण्ठाना, दिसतो उपरिमदिसाय जाता, ओकासतो उभोसु पस्सेसु कण्णचूळिकाहि, पुरतो नळाटन्तेन, पच्छतो गळवाटकेन परिच्छिन्ना, सीसकटाहवेठनअल्लचम्मं केसानं ओकासो. परिच्छेदतो केसा सीसवेठनचम्मे वीहग्गमत्तं पविसित्वा पतिट्ठितेन हेट्ठा अत्तनो मूलतलेन, उपरि आकासेन, तिरियं अञ्ञमञ्ञेन परिच्छिन्ना. द्वे केसा एकतो नत्थीति अयं सभागपरिच्छेदो. ‘‘केसा न लोमा, लोमा न केसा’’ति एवं अवसेसएकतिं सकोट्ठासेहि अमिस्सीकता केसा नाम पाटियेक्को एको कोट्ठासोति अयं विसभागपरिच्छेदो. इदं केसानं वण्णादितो निच्छयनं. इदं पन नेसं वण्णादिवसेन पञ्चधा पटिक्कूलतो निच्छयनं – केसा नामेते वण्णतोपि पटिक्कूला आसयतोपि सण्ठानतोपि गन्धतोपि ओकासतोपि पटिक्कूलाति एवं सेसकोट्ठासानम्पि यथायोगं वेदितब्बं.

उद्धुमातादिवत्थूसूति उद्धुमातकविनीलकविपुब्बकविच्छिद्दकविक्खायितकविक्खित्तकहतवि- क्खित्तकलोहितकपुळवकअट्ठिकसङ्खातेसु दसेसु अविञ्ञाणकअसुभवत्थूसु असुभाकारं गहेत्वा पवत्ता भावना वा असुभन्ति सम्बन्धो. असुभभावना.

४६८. ‘‘मरणं मे भविस्सती’’ति वा ‘‘जीवितं मे उपरुज्झती’’ति वा ‘‘मरणं मरण’’न्ति वा योनिसो भावयित्वानाति योजना. जीवितन्ति रूपजीवितिन्द्रियञ्च अरूपजीवितिन्द्रियञ्च. योनिसोति उपायेन. एवं पवत्तयतोयेव हि एकच्चस्स नीवरणानि विक्खम्भन्ति, मरणारम्मणा सति सण्ठाति, उपचारप्पत्तमेव कम्मट्ठानं होति.

४६९-४७०. यस्स पन एत्तावता न होति, तेन वधकपच्चूपट्ठानादीहि अट्ठहाकारेहि मरणं अनुस्सरितब्बन्ति दस्सेतुं ‘‘वधकस्सेवा’’तिआदिमाह. वधकस्स इव उपट्ठानाति ‘‘इमस्स सीसं छिन्दिस्सामी’’ति असिं गहेत्वा गीवाय सञ्चारयमानस्स वधकस्स विय मरणस्स उपट्ठानतो. सम्पत्तीनं विपत्तितोति भोगसम्पत्तिया जीवितसम्पत्तिया च विनासमरणसङ्खातविपत्तितो. उपसंहरतोति यसमहत्ततो पुञ्ञमहत्ततो थाममहत्ततो इद्धिमहत्ततो पञ्ञामहत्ततो पच्चेकबुद्धतो सम्मासम्बुद्धतोति इमेहि सत्तहाकारेहि अत्तनो उपसंहरणतो . कायबहुसाधारणाति असीतिया किमिकुलानं, अनेकसतानं रोगानं, बाहिरानञ्च अहिविच्छिकादीनं मरणस्स पच्चयानं साधारणतो. आयुदुब्बलतोति अस्सासपस्सासूपनिबद्धत्तइरियापथूपनिबद्धत्तादिना आयुनो दुब्बलतो. कालववत्थानस्स अभावतोति ‘‘इमस्मिंयेव काले मरितब्बं, न अञ्ञस्मि’’न्ति एवं कालववत्थानस्स अभावतो. अद्धानस्स परिच्छेदाति ‘‘मनुस्सानं जीवितस्स परिच्छेदो नाम एतरहि परित्तो, अद्धा यो चिरं जीवति, सो वस्ससतं जीवती’’ति एवं अद्धानस्स कालस्स परिच्छेदतो.

एत्थ पन कम्मट्ठानं भावेत्वा विपस्सनाय सह पटिसम्भिदाहि अरहत्तं पत्तुकामेन बुद्धपुत्तेन यं कातब्बं, तं आदिकम्मिकस्स कुलपुत्तस्स वसेन आदितो पट्ठाय सङ्खेपेनोपदिस्साम. चतुब्बिधं ताव सीलं सोधेतब्बं. तत्थ तिविधा विसुज्झना अनापज्जनं, आपन्नवुट्ठानं, किलेसेहि च अप्पटिपीळनं. एवं विसुद्धसीलस्स हि भावना सम्पज्जति. यम्पिदं चेतियङ्गणवत्तादीनं वसेन आभिसमाचारिकसीलं वुच्चति, तम्पि साधुकं परिपूरेतब्बं. ततो –

‘‘आवासो च कुलं लाभो, गणो कम्मञ्च पञ्चमं;

अद्धानं ञाति आबाधो, गन्थो इद्धीति ते दसा’’ति. (विसुद्धि. १.४१) –

एवं वुत्तेसु दससु पलिबोधेसु यो पलिबोधो, यो उपच्छिन्दितब्बो. एवं उपच्छिन्नपलिबोधेन –

‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो;

गम्भीरञ्च कथं कत्ता, नो चाट्ठाने नियोजको’’ति. (अ. नि. ७.३७) –

एवं वुत्तलक्खणं आचरियं उपसङ्कमित्वा कम्मट्ठानं उग्गहेतब्बं. तं दुविधं होति सब्बत्थककम्मट्ठानञ्च पारिहारियकम्मट्ठानञ्च. तत्थ सब्बत्थककम्मट्ठानं नाम भिक्खुसङ्घादीसु मेत्ता, मरणस्सति च, ‘‘असुभसञ्ञा’’तिपि एके. एतं पन तयं सब्बत्थ अत्थयितब्बं इच्छितब्बन्ति कत्वा, अधिप्पेतस्स च योगानुयोगकम्मस्स पदट्ठानत्ता ‘‘सब्बत्थककम्मट्ठान’’न्ति वुच्चति. अट्ठतिंसारम्मणेसु पन यं यस्स चरितानुकूलं, तं तस्स निच्चं परिहरितब्बत्ता यथावुत्तेनेव नयेन ‘‘पारिहारियकम्मट्ठान’’न्ति वुच्चति, ततो –

‘‘महावासं नवावासं, जरावासञ्च पन्थनिं;

सोण्डिं पण्णञ्च पुप्फञ्च, फलं पत्थितमेव च.

‘‘नगरं दारुना खेत्तं, विसभागेन पट्टनं;

पच्चन्तसीमासप्पायं, यत्थ मित्तो न लब्भति.

‘‘अट्ठारसेतानि ठानानि, इति विञ्ञाय पण्डितो;

आरका परिवज्जेय्य, मग्गं सप्पटिभयं यथा’’ति. (विसुद्धि. १.५२) –

वुत्तअट्ठारससेनासनदोसवज्जितं ‘‘इध, भिक्खवे, सेनासनं नातिदूरं होति नच्चासन्नं गमनागमनसम्पन्नं दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसं अप्पडंसमकसवातातपसरीसपसम्फस्सं. तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेनेव उप्पज्जन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा. तस्मिं खो पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मविनयधरा मातिकाधरा. ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति ‘इदं भन्ते कथं, इमस्स को अत्थो’ति. तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानिं करोन्ति, अनेकविहितेसु च कङ्खाठानीयेसु धम्मेसु कङ्खं पटिविनोदेन्ति. एवं खो, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होती’’ति (अ. नि. १०.११) वुत्तपञ्चङ्गसमन्नागतं सेनासनं उपगम्म तत्थ वसन्तेन ‘‘दीघानि केसलोमनखानि छिन्दितब्बानि, जिण्णचीवरेसु अग्गळअनुवातपरिभण्डदानादिना दळ्हीकम्मं वा तन्तच्छेदादीसु तुन्नकम्मं वा कातब्बं, किलिट्ठानि रजितब्बानि, सचे पत्ते मलं होति, पत्तो पचितब्बो, मञ्चपीठादीनि सोधेतब्बानी’’ति एवं वुत्तउपच्छिन्नखुद्दकपलिबोधेन कतभत्तकिच्चेन भत्तसम्मदं विनोदेत्वा रतनत्तयगुणानुस्सरणेन चित्तं सम्पहंसेत्वा आचरियुग्गहतो एकपदम्पि असम्मुय्हन्तेन मनसि कातब्बन्ति.

चतुरारक्खनिद्देसवण्णना निट्ठिता.

५०. विपस्सनानिद्देसवण्णना

४७१-२. नामरूपन्ति चित्तचेतसिकसङ्खातं नामञ्च अट्ठवीसतिविधं रूपञ्च. ‘‘नमनलक्खणं नामं, रुप्पनलक्खणं रूपं, नामरूपतो न अञ्ञो अत्तादिको कोचि अत्थी’’ति एवं झानलाभी चे, झानतो वुट्ठाय झानगतं वा विपस्सनायानिको चे, पकिण्णकभूतं नामरूपं परिग्गहेत्वा. पातिमोक्खसंवरादि सीलविसुद्धि, चतुरारक्खवसेन दीपिता सोपचारसमाधिसङ्खाता चित्तविसुद्धि च वुत्ताव नामाति इमिना दिट्ठिविसुद्धि कथिता. ततो तस्स पच्चयञ्च परिग्गहेत्वाति सम्बन्धो. तस्स पच्चयन्ति ‘‘पटिसन्धिक्खणे नामरूपद्वयमेव अविज्जातण्हाउपादानकम्मेहि उप्पज्जति, न इस्सरादिकारणेना’’तिआदिना तस्स कारणं, इमिना कङ्खावितरणविसुद्धि दस्सिता.

हुत्वा अभावतो अनिच्चाति सब्बेपि नामरूपसङ्खारा उप्पज्जित्वा अभावापज्जनतो अनिच्चा. उदयब्बयपीळना दुक्खाति उप्पादनिरोधवसेन पीळनतो दुक्खा. अवसवत्तित्ता अनत्ताति अत्तनो वसे अवत्तनतो अनत्ताति एवं सङ्खारेहि सद्धिं तिलक्खणं आरोपेत्वा. पुनप्पुनं सम्मसन्तोति यथावुत्तनयेन सम्मसन्तो समथयानिको विपस्सनायानिको च योगावचरो. इमिना मग्गामग्गञाणदस्सनविसुद्धि, पटिपदाञाणदस्सनविसुद्धि च दस्सिता. सङ्खारानमेव हि उदयब्बयादिनानुपस्सनतो उदयब्बयभङ्गभयआदीनवनिब्बिदामुञ्चितुकम्यतापटिसङ्खानुपस्सनास- ङ्खारुपेक्खाञाणसङ्खातस्स अट्ठविधस्स ञाणस्स वसेन सिखाप्पत्तं विपस्सनाञाणं पटिपदाञाणदस्सनविसुद्धि नाम. अनुपुब्बेन सब्बसंयोजनक्खयं पापुणेय्याति इमिना ञाणदस्सनविसुद्धि दस्सिता. सब्बसंयोजनक्खयन्ति ओरम्भागियानं पञ्चन्नं संयोजनानं हेट्ठा मग्गत्तयेन खेपितत्ता, इतरेसं उद्धम्भागियानं संयोजनानं खेपितत्ता च सब्बेसं संयोजनानं खयन्ते जातं अरहत्तमग्गं.

निगमनकथावण्णना

४७३. यस्मा कारणा या सिक्खना, अयं भिक्खुकिच्चं, अतो तस्मा कारणाति अत्थो.

४७४. निच्चसो लोकविचारिनोति निच्चं लोके विचरतो. मालुतस्सेव परिस्समो न सम्भोतीति योजना. मालुतस्सेवाति वातस्स इव. न सम्भोतीति न होति.

४७५-६. तम्बपण्णि एव तम्बपण्णियो, केतु विय केतु, तम्बपण्णिये केतूति तप्पुरिसो. तेन रचिता धम्मविनयञ्ञुपसंसिता अयं खुद्दसिक्खा परिमाणतो गाथानं पञ्चमत्तेहि सतेहि एत्तावता निट्ठानमुपागताति सम्बन्धो.

निगमनकथावण्णना निट्ठिता.

निगमनकथा

कारापितेतिरुचिरे पवरे विहारे;

मानाधिकारिपुरिना गरुना गुणेन;

वस्सं वसं दमिळसो विधहं अकासिं;

आकङ्खटीक जिनसासनसम्पवुद्धिं.

पुञ्ञेन सत्थरचनाजनितेन तेन;

सम्बुद्धसासनवरोदयकारणेन;

लोकामिसेसु पन मे समयं अलग्गो;

सम्बुद्धसासनवरोदयमाचरेय्यं.

अत्थेसु अक्खरपदेसु विनिच्छयेसु;

पुब्बापरेसु लिखितं खलितं यदत्थि;

ओहाय खन्तुमरहन्ति वदन्तु सन्ता;

दिट्ठापराधमथ वा किमुलालनेन.

येनन्ततन्तरतनाकरमन्थनेन;

मन्थाचलोल्लसितञाणवरेन लद्धा;

सारामतातिसुखिता सुखयन्ति चञ्ञे;

ते मे जयन्ति गरवो गरवो गुणेहि.

परत्थसम्पादनतो, पुञ्ञेनाधिगतेनहं;

परत्थसम्पादनको, भवेय्यं जातिजातियं.

सिस्सो आह –

परमप्पिच्छतानेकसन्तोसोपसमेसिनं;

सुचिसल्लेखवुत्तीनं, सदारञ्ञनिवासिनं.

सासनुज्जोतकारीनं, आचेरत्तमुपागतं;

उदुम्बरगिरिख्यातयतीनं यतिपुङ्गवं.

मेधङ्कर इति ख्यातनामधेय्यं तपोधनं;

थेरं थिरदयामेधानिधानं साधुपूजितं.

सिस्सं सहायमागम्म, कल्याणमित्तमत्तनो;

सोधेतुं सासनं सत्थु, परक्कममकासि यो.

सुसद्दसिद्धिं यो योगनिच्छयं सब्भि वण्णितं;

अका सुबोधालङ्कारं, वुत्तोदयमनाकुलं.

सङ्घरक्खितनामेन, महाथेरेन धीमता;

निवासभूतेनानेकगुणानप्पिच्छतादिनं.

तेनेव रचिता साधु, सासनोदयकारिना;

खुद्दसिक्खाय टीकापि, सुमङ्गलप्पसादनी.

निगमनकथा निट्ठिता.

इति सुमङ्गलप्पसादनी नाम

खुद्दसिक्खा-अभिनवटीका समत्ता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स