📜

मूलसिक्खा

गन्थारम्भकथा

नत्वा नाथं पवक्खामि, मूलसिक्खं समासतो;

भिक्खुना नवकेनादो, मूलभासाय सिक्खितुं.

१. पाराजिकनिद्देसो

.

सं निमित्तं पवेसन्तो, भिक्खु मग्गत्तये चुतो;

पवेसनट्ठितुद्धार-पविट्ठे चेपि सादियं.

.

अदिन्नं मानुसं भण्डं, थेय्यायेकेन आदियं;

पञ्चवीसावहारेसु, गरुकं चे चुतो भवे.

.

आदियन्तो हरन्तोव-हरन्तोपिरियापथं;

विकोपेन्तो तथा ठाना, चावेन्तोपि पराजिको.

.

तत्थ नानेकभण्डानं, पञ्चकानं वसा पन;

अवहारा दसञ्चेति, विञ्ञातब्बा विभाविना.

.

साहत्थाणत्तिको चेव, निस्सग्गो चात्थसाधको;

धुरनिक्खेपनञ्चेव, इदं साहत्थपञ्चकं.

.

पुब्बसहप्पयोगो च, संविधाहरणम्पि च;

सङ्केतकम्मं निमित्तं, पुब्बप्पयोगपञ्चकं.

.

थेय्यापसय्हपरिकप्प-प्पटिच्छन्नकुसादिका;

अवहारा इमे पञ्च, विञ्ञातब्बा विभाविना.

.

मनुस्सपाणं पाणोति, जानं वधकचेतसा;

जीविता यो वियोजेति, सासना सो पराजितो.

.

झानादिभेदं हदये असन्तं,

अञ्ञपदेसञ्च विनाधिमानं;

मनुस्सजातिस्स वदेय्य भिक्खु,

ञातक्खणे तेन पराजिको भवेति.

२. गरुकापत्तिनिद्देसो

१०.

मोचेतुकामचित्तेन, उपक्कम्म विमोचयं;

सुक्कमञ्ञत्र सुपिना, समणो गरुकं फुसे.

११.

कायसंसग्गरागेन , मनुस्सित्थिं परामसं;

इत्थिसञ्ञी उपक्कम्म, समणो गरुकं फुसे.

१२.

दुट्ठुल्लवाचस्सादेन, मग्गं वारब्भ मेथुनं;

ओभासन्तो मनुस्सित्थिं, सुणमानं गरुं फुसे.

१३.

वण्णं वत्वात्तनोकाम-पारिचरियाय मेथुनं;

इत्थिं मेथुनरागेन, याचमानो गरुं फुसे.

१४.

सन्देसं पटिग्गण्हित्वा, पुरिसस्सित्थियापि वा;

वीमंसित्वा हरंपच्चा, समणो गरुकं फुसे.

१५.

चावेतुकामो चोदेन्तो, अमूलन्तिमवत्थुना;

चोदापयं वा समणो, सुणमानं गरुं फुसे.

१६.

लेसमत्तं उपादाय, अमूलन्तिमवत्थुना;

चावेतुकामो चोदेन्तो, सुणमानं गरुं फुसेति.

३. निस्सग्गियनिद्देसो

१७.

विकप्पनमधिट्ठान-मकत्वा कालचीवरं;

दसाहमतिमापेति, तस्स निस्सग्गियं सिया.

१८.

भिक्खुसम्मुतियाञ्ञत्र, तिचीवरमधिट्ठितं;

एकाहमतिमापेति, निस्सग्गि समयं विना.

१९.

अञ्ञातिका भिक्खुनिया, पुराणचीवरं पन;

धोवापेति रजापेति, आकोटापेति तं सिया.

२०.

अञ्ञातिका भिक्खुनिया, हत्थतो किञ्चि मूलकं;

अदत्वा चीवरादाने, निस्सग्गियमुदीरितं.

२१.

अप्पवारितमञ्ञातिं, विञ्ञापेन्तस्स चीवरं;

अञ्ञत्र समया तस्स, निस्सग्गियमुदीरितं.

२२.

रजतं जातरूपं वा, मासकं वा कहापणं;

गण्हेय्य वा गण्हापेय्य, निस्सग्गि सादियेय्य वा.

२३.

परिवत्तेय्य निस्सग्गि, रजतादि चतुब्बिधं;

कप्पियं कप्पियेनापि, ठपेत्वा सहधम्मिके.

२४.

विकप्पनमधिट्ठान-मकत्वान पमाणिकं;

दसाहमतिमापेति, पत्तं निस्सग्गियं सिया.

२५.

पञ्चबन्धनतो ऊन-पत्ते सति परं पन;

विञ्ञापेति नवं पत्तं, तस्स निस्सग्गियं सिया.

२६.

पटिग्गहेत्वा भुञ्जन्तो, सप्पितेलादिकं पन;

सत्ताहमतिमापेति, तस्स निस्सग्गियं सिया.

२७.

भिक्खुस्स चीवरं दत्वा, अच्छिन्दन्तस्स तं पुन;

सकसञ्ञाय निस्सग्गि, अच्छिन्दापयतोपि वा.

२८.

अप्पवारितमञ्ञातिं , सुत्तं याचिय चीवरं;

वायापेन्तस्स निस्सग्गि, विना ञातिप्पवारिते.

२९.

जानन्तो भिक्खु सङ्घस्स, लाभं परिणतं पन;

अत्तनो परिणामेति, तस्स निस्सग्गियं सियाति.

४. पाचित्तियनिद्देसो

३०.

सम्पजानमुसावादे, पाचित्तियमुदीरितं;

भिक्खुञ्च ओमसन्तस्स, पेसुञ्ञहरणेपि च.

३१.

ठपेत्वा भिक्खुनिं भिक्खुं, अञ्ञेन पिटकत्तयं;

पदसोधम्मं भणन्तस्स, पाचित्तियमुदीरितं.

३२.

अनुपसम्पन्नेनेव, सयित्वान तिरत्तियं;

पाचित्ति सहसेय्याय, चतुत्थत्थङ्गते पुन.

३३.

इत्थिया एकरत्तम्पि, सेय्यं कप्पयतोपि वा;

देसेन्तस्स विना विञ्ञुं, धम्मञ्च छप्पदुत्तरिं.

३४.

दुट्ठुल्लं भिक्खुनो वज्जं, भिक्खुसम्मुतिया विना;

अभिक्खुनो वदन्तस्स, पाचित्तियमुदीरितं.

३५.

खणेय्य वा खणापेय्य, पथविञ्च अकप्पियं;

भूतगामं विकोपेय्य, तस्स पाचित्तियं सिया.

३६.

अज्झोकासे तु मञ्चादिं, कत्वा सन्थरणादिकं;

सङ्घिकं याति पाचित्ति, अकत्वापुच्छनादिकं.

३७.

सङ्घिकावसथे सेय्यं, कत्वा सन्थरणादिकं;

अकत्वापुच्छनादिं यो, याति पाचित्ति तस्सपि.

३८.

जानं सप्पाणकं तोयं, पाचित्ति परिभुञ्जतो;

अञ्ञातिका भिक्खुनिया, ठपेत्वा पारिवत्तकं.

३९.

चीवरं देति पाचित्ति, चीवरं सिब्बतोपि च;

अतिरित्तं अकारेत्वा, पवारेत्वान भुञ्जतो.

४०.

भिक्खुं आसादनापेक्खो, पवारेति पवारितं;

अनतिरित्तेन भुत्ते तु, पाचित्तियमुदीरितं.

४१.

सन्निधिभोजनं भुञ्जे, विकाले यावकालिकं;

भुञ्जतो वापि पाचित्ति, अगिलानो पणीतकं.

४२.

विञ्ञापेत्वान भुञ्जेय्य, सप्पिभत्तादिकम्पि च;

अप्पटिग्गहितं भुञ्जे, दन्तकट्ठोदकं विना.

४३.

तित्थियस्स ददे किञ्चि, भुञ्जितब्बं सहत्थतो;

निसज्जं वारहो कप्पे, मातुगामेन चेकतो.

४४.

सुरामेरयपानेपि, पाचित्तियमुदीरितं;

अङ्गुलिपतोदके चापि, हसधम्मेपि चोदके.

४५.

अनादरेपि पाचित्ति, भिक्खुं भीसयतोपि वा;

भयानकं कथं कत्वा, दस्सेत्वा वा भयानकं.

४६.

ठपेत्वा पच्चयं किञ्चि, अगिलानो जलेय्य वा;

जोतिं जलापयेय्यापि, तस्स पाचित्तियं सिया.

४७.

कप्पबिन्दुमनादाय, नवचीवरभोगिनो;

हसापेक्खस्स पाचित्ति, भिक्खुनो चीवरादिकं.

४८.

अपनेत्वा निधेन्तस्स, निधापेन्तस्स वा पन;

जानं पाणं मारेन्तस्स, तिरच्छानगतम्पि च.

४९.

छादेतुकामो छादेति, दुट्ठुल्लं भिक्खुनोपि च;

गामन्तरगतस्सापि, संविधायित्थिया सह.

५०.

भिक्खुं पहरतो वापि, तलसत्तिकमुग्गिरे;

चोदेति वा चोदापेति, गरुकामूलकेनपि.

५१.

कुक्कुच्चुप्पादने चापि, भण्डनत्थायुपस्सुतिं;

सोतुं भण्डनजातानं, याति पाचित्तियं सिया.

५२.

सङ्घस्स लाभं परिणामितं तु,

नामेति यो तं परपुग्गलस्स;

पुच्छं अकत्वापि च सन्तभिक्खुं,

पाचित्ति गामस्स गते विकालेति.

५. पकिण्णकनिद्देसो

५३.

सङ्घिकं गरुभण्डं यो, देति अञ्ञस्स इस्सरो;

थुल्लच्चयं यथावत्थुं, थेय्या पाराजिकादिपि.

५४.

कुसादिमयचीरानि, कम्बलं केसवालजं;

समयं विना धारयतो, लूकपक्खाजिनक्खिपं.

५५.

सत्थकम्मे वत्थिकम्मे, सं निमित्तञ्च छिन्दतो;

थुल्लच्चयं मनुस्सानं, मंसादिभोजनेपि वा.

५६.

कदलेरकक्कदुस्सानि , पोत्थकं सब्बनीलकं;

सब्बपीतादिकञ्चापि, धारयन्तस्स दुक्कटं.

५७.

हत्थिस्सुरगसोणानं, सीहब्यग्घच्छदीपिनं;

तरच्छस्स च मंसादिं, उद्दिस्सकतकम्पि च.

५८.

अनापुच्छितमंसञ्च, भुञ्जतो दुक्कटं सिया;

यातानुपुब्बं हित्वान, दकतित्थादिकं वजे.

५९.

सहसा वुब्भजित्वान, पविसे निक्खमेय्य वा;

वच्चपस्सावकुटिकं, विना उक्कासिकं विसे.

६०.

नित्थुनन्तो करे वच्चं, दन्तकट्ठञ्च खादयं;

वच्चपस्सावदोणीनं, बहि वच्चादिकं करे.

६१.

खरेन चावलेखेय्य, कट्ठं पातेय्य कूपके;

ऊहतञ्च न धोवेय्य, उक्लापञ्च न सोधये.

६२.

दककिच्चं करोन्तस्स, कत्वा ‘‘चपुचपू’’ति च;

अनज्झिट्ठोव थेरेन, पातिमोक्खम्पि उद्दिसे.

६३.

अनापुच्छाय पञ्हस्स, कथने विस्सज्जनेपि च;

सज्झायकरणे दीप-जालने विज्झापनेपि च.

६४.

वातपानकवाटानि, विवरेय्य थकेय्य वा;

वन्दनादिं करे नग्गो, गमनं भोजनादिकं.

६५.

परिकम्मं करे कारे, तिपटिच्छन्नकं विना;

कायं नहायं घंसेय्य, कुट्टे थम्भे तरुम्हि वा.

६६.

कुरुविन्दकसुत्तेन, अञ्ञमञ्ञस्स कायतो;

अगिलानो बहारामे, चरेय्य सउपाहनो.

६७.

उपाहनं यो धारेति, सब्बनीलादिकम्पि च;

निमित्तं इत्थिया रत्तो, मुखं वा भिक्खदायिया.

६८.

उज्झानसञ्ञी अञ्ञस्स, पत्तं वा अत्तनो मुखं;

आदासादिम्हि पस्सेय्य, उच्चासनमहासने.

६९.

निसज्जादिं करोन्तस्स, दुक्कटं वन्दनेपि च;

उक्खित्तानुपसम्पन्न-नानासंवासकादिनं.

७०.

एकतो पण्डकित्थीहि, उभतोब्यञ्जनेन वा;

दीघासने निसीदेय्य, अदीघे आसने पन.

७१.

असमानासनिकेन, मञ्चपीठे सयेय्य वा;

कुलसङ्गहत्थं ददतो, फलपुप्फादिकम्पि च.

७२.

गन्थिमादिं करे कारे, जिनवारितपच्चये;

परिभुञ्जेय्य अब्यत्तो, अनिस्साय वसेय्य वा.

७३.

अनुञ्ञातेहि अञ्ञस्स, भेसज्जं वा करे वदे;

करे सापत्तिको भिक्खु, उपोसथप्पवारणं.

७४.

द्वारबन्धादिके ठाने, परिवत्तकवाटकं;

अपिधाय विनाभोगं, नियोगं वा सये दिवा.

७५.

धञ्ञित्थिरूपरतनं, आवुधित्थिपसाधनं;

तूरियभण्डं फलं रुक्खे, पुब्बण्णादिञ्च आमसे.

७६.

ससित्थोदकतेलेहि, फणहत्थफणेहि वा;

केसमोसण्ठनेकस्मिं, भाजने भोजनेपि च.

७७.

एकत्थरणपावुरणा, सयेय्युं द्वेकमञ्चके;

दन्तकट्ठञ्च खादेय्य, अधिकूनं पमाणतो.

७८.

योजेति वा योजापेति, नच्चं गीतञ्च वादितं;

दस्सनं सवनं तेसं, करोन्तस्स च दुक्कटं.

७९.

वीहादिरोपिमे चापि, बहिपाकारकुट्टके;

वच्चादिछड्डनादिम्हि, दीघकेसादिधारणे.

८०.

नखमट्ठकरणादिम्हि, सम्बाधे लोमहारणे;

परिकम्मकतं भूमिं, अक्कमे सउपाहनो.

८१.

अधोतअल्लपादेहि, सङ्घिकं मञ्चपीठकं;

परिकम्मकतं भित्तिं, आमसन्तस्स दुक्कटं.

८२.

सङ्घाटियापि पल्लत्थे, दुप्परिभुञ्जेय्य चीवरं;

अकायबन्धनो गामं, वजे कत्वान वच्चकं.

८३.

नाचमेय्य दके सन्ते, समादेय्य अकप्पिये;

देसनारोचनादिम्हि, सभागापत्तियापि च.

८४.

वसे वस्सं विसंवादे, सुद्धचित्ते पटिस्सवं;

वस्सं वसित्वा गमने, अननुञ्ञातकिच्चतो.

८५.

विनापदं तरुस्सुद्धं, पोरिसम्हाभिरूहणे;

अपरिस्सावनोद्धानं, वजे तं याचतो न दे.

८६.

अत्तनो घातने इत्थि-रूपादिं कारयेय्य वा;

हित्वा मालादिकं चित्तं, जातकादिं सयं करे.

८७.

भुञ्जन्तमुट्ठपे तस्स, सालादीसु निसीदतो;

वुड्ढानं पन ओकासं, अदत्वा वापि दुक्कटं.

८८.

यानादिमभिरूहेय्य, कल्लको रतनत्तयं;

आरब्भ वदे दवञ्ञ-परिसायोपलालने.

८९.

कायादिं विवरित्वान, भिक्खुनीनं न दस्सये;

वाचे लोकायतं पलितं, गण्हेय्य गण्हापेय्य वा.

९०.

यत्थ कत्थचि पेळायं, भुञ्जतो पत्तहत्थको;

वातपानकवाटं वा, पणामे सोदकम्पि च.

९१.

उण्हेय्य पटिसामेय्य, अतिउण्हेय्य वोदकं;

ठपेय्य भूमियं पत्तं, अङ्के वा मञ्चपीठके.

९२.

मिड्ढन्ते परिभण्डन्ते, पादे छत्ते ठपेति वा;

चलकादिं ठपे पत्तं, पत्ते वा हत्थधोवने.

९३.

पत्तेन नीहरन्तस्स, उच्छिट्ठमुदकम्पि च;

अकप्पियम्पि पत्तं वा, परिभुञ्जेय्य दुक्कटं.

९४.

वदे ‘‘जीवा’’ति खिपिते, न सिक्खति अनादरो;

परिमण्डलकादिम्हि, सेखिये दुक्कटं सिया.

९५.

यो भण्डगारे पयुतोव भण्डकं,

मातून पाचित्तियमस्स गोपये;

दवाय हीनेनपि जातिआदिना,

वदेय्य दुब्भासितमुत्तमम्पि योति.

६. वत्तादिकण्डनिद्देसो

९६.

उपज्झाचरियवत्तञ्च, गमिकागन्तुकम्पि च;

सेनासनादिवत्तञ्च, कातब्बं पियसीलिना.

९७.

हत्थपासे ठितो किञ्चि, गहितब्बं ददे तिधा;

गहेतुकामो गण्हेय्य, द्विधायं सम्पटिग्गहो.

९८.

सङ्घाटिमुत्तरासङ्गं, तथा अन्तरवासकं;

‘‘एतं इमं अधिट्ठामि’’, तथा ‘‘पच्चुद्धरामि’’ति.

९९.

‘‘इमं इमानि एतानि, एतम्पि चीवर’’न्ति वा;

‘‘परिक्खारचोळानी’’ति, तथा ‘‘पच्चुद्धरामि’’ति.

१००.

‘‘एतं इमं अधिट्ठामि, पत्तं पच्चुद्धरामि’’ति;

एवं पच्चुद्धरेधिट्ठे, चीवरादिं यथाविधि.

१०१.

सञ्चरित्तं विना सेसा, सचित्ता गरुकन्तिमा;

अच्छिन्नं परिणतं हित्वा, निस्सग्गियमचित्तकं.

१०२.

पदसोधम्मं दुवे सेय्या, इत्थिया धम्मदेसना;

दुवे सेनासनानीपि, सिब्बनं चीवरस्सपि.

१०३.

पवारितं सुरापानं, पञ्चसन्निधिआदिकं;

जोतिनुज्जालनञ्चेव, कप्पबिन्दुमनादिकं;

गामप्पवेसनन्तेते, पाचित्तीसु अचित्तका.

१०४.

पकिण्णकेसु उद्दिस्स-कतं हित्वाञ्ञमंसकं;

एकत्थरणपावुरणं, एकमञ्चे तुवट्टनं;

एकतो भुञ्जनञ्चापि, नच्चगीतादिसत्तपि.

१०५.

अकायबन्धनञ्चापि , पत्तहत्थकवाटकं;

अचित्तकमिदं सब्बं, सेसमेत्थ सचित्तकं.

१०६.

वीतिक्कमनचित्तेन, सचित्तकमचित्तकं;

पञ्ञत्तिजाननेनापि, वदन्ताचरिया तथा.

१०७.

पुब्बकरणादिकं कत्वा, उपोसथप्पवारणं;

नवधा दीपितं सब्बं, कातब्बं पियसीलिना.

१०८.

सम्मज्जनी पदीपो च, उदकं आसनेन च;

उपोसथस्स एतानि, पुब्बकरणन्ति वुच्चति.

१०९.

छन्दपारिसुद्धिउतुक्खानं , भिक्खुगणना च ओवादो;

उपोसथस्स एतानि, पुब्बकिच्चन्ति वुच्चति.

११०.

उपोसथो यावतिका च भिक्खू कम्मप्पत्ता,

सभागापत्तियो च न विज्जन्ति;

वज्जनीया च पुग्गला तस्मिं न होन्ति,

पत्तकल्लन्ति वुच्चति.

१११. पुब्बकरणपुब्बकिच्चानि समापेत्वा देसितापत्तिकस्स समग्गस्स भिक्खुसङ्घस्स अनुमतिया पातिमोक्खं उद्दिसितुं आराधनं करोम.

११२.

पारिसुद्धिअधिट्ठान-सुत्तुद्देसवसा तिधा;

गणपुग्गलसङ्घा च, तं करेय्युं यथाक्कमं.

११३.

चातुद्दसो पन्नरसो, सामग्गी दिनतो तिधा;

दिनपुग्गलकत्तब्बा-कारतो ते नवेरिता.

११४.

तयो तयोति कत्वान, दिनपुग्गलभेदतो;

तेवाचीद्वेकवाचीति, नव वुत्ता पवारणा.

११५.

कत्तिकन्तिमपक्खम्हा, हेमं फग्गुनपुण्णमा;

तस्स अन्तिमपक्खम्हा, गिम्हं आसाळ्हिपुण्णमा;

वस्सकालं ततो सेसं, चतुवीसतुपोसथा.

११६.

चातुद्दसा छ एतेसु, पक्खा ततियसत्तमा;

ञेय्या पन्नरसा सेसा, अट्ठारस उपोसथा.

११७. ‘‘छन्दं दम्मि, छन्दं मे हर, छन्दं मे आरोचेही’’ति छन्दं दातब्बं.

११८. ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर, पारिसुद्धिं मे आरोचेही’’ति पारिसुद्धि दातब्बा.

११९. ‘‘पवारणं दम्मि, पवारणं मे हर, पवारणं मे आरोचेहि, ममत्थाय पवारेही’’ति पवारणा दातब्बा.

१२०. आपत्तिदेसकेन ‘‘अहं, भन्ते, सम्बहुला नानावत्थुका आपत्तियो आपज्जिं, ता तुम्हमूले पटिदेसेमी’’ति वत्वा पटिग्गण्हन्तेन ‘‘पस्ससि, आवुसो, ता आपत्तियो’’ति वुत्ते ‘‘आम, भन्ते, पस्सामी’’ति वत्वा पुन पटिग्गण्हन्तेन ‘‘आयतिं, आवुसो, संवरेय्यासी’’ति वुत्ते ‘‘साधु, सुट्ठु, भन्ते संवरिस्सामी’’ति तिक्खत्तुं वत्वा देसेतब्बं.

१२१. वेमतिं आरोचेन्तेन ‘‘अहं, भन्ते, सम्बहुलासु नानावत्थुकासु आपत्तीसु वेमतिको, यदा निब्बेमतिको भविस्सामि, तदा ता आपत्तियो पटिकरिस्सामी’’ति तिक्खत्तुं वत्वा आरोचेतब्बं.

१२२. ‘‘अज्ज मे उपोसथो ‘पन्नरसो, चातुद्दसो’ति वा अधिट्ठामी’’ति तिक्खत्तुं वत्वा पुग्गलेन अधिट्ठानुपोसथो कातब्बो.

१२३. द्वीसु पन थेरेन ‘‘परिसुद्धो अहं आवुसो, ‘परिसुद्धो’ति मं धारेही’’ति तिक्खत्तुं वत्तब्बं. नवकेनपि तथेव वत्तब्बं. ‘‘भन्ते, धारेथा’’ति वचनं विसेसो.

१२४. तीसु पन ‘‘सुणन्तु मे आयस्मन्ता, अज्जुपोसथो पन्नरसो, यदायस्मन्तानं पत्तकल्लं, मयं अञ्ञमञ्ञं पारिसुद्धिउपोसथं करेय्यामा’’ति ञत्तिं ठपेत्वा पटिपाटिया वुत्तनयेन पारिसुद्धिउपोसथो कातब्बो.

१२५. ‘‘अज्ज मे पवारणा ‘चातुद्दसी, पन्नरसी’ति वा अधिट्ठामी’’ति तिक्खत्तुं वत्वा एकेन पवारेतब्बं.

१२६. द्वीसु पन थेरेन ‘‘अहं, आवुसो, आयस्मन्तं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदतु मं आयस्मा अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामी’’ति तिक्खत्तुं वत्वा पवारेतब्बं. नवकेनापि तथेव वत्तब्बं. ‘‘भन्ते’’ति वचनं विसेसो.

१२७. तीसु वा चतूसु वा पन ‘‘सुणन्तु मे आयस्मन्ता, अज्ज पवारणा पन्नरसी, यदायस्मन्तानं पत्तकल्लं, मयं अञ्ञमञ्ञं पवारेय्यामा’’ति ञत्तिं ठपेत्वा थेरेन ‘‘अहं, आवुसो, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्ता अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामी’’ति तिक्खत्तुं वत्वा पवारेतब्बं. नवकेहिपि तथेव पटिपाटिया पवारेतब्बं. ‘‘भन्ते’’तिवचनं विसेसो.

१२८. चतूहि अधिकेसु पन ‘‘सुणातु मे आवुसो सङ्घो, अज्ज पवारणा पन्नरसी, यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति ञत्तिं ठपेत्वा वुड्ढतरेन ‘‘सङ्घं, आवुसो, पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामी’’ति तिक्खत्तुं वत्वा पवारेतब्बं. नवकेहिपि तथेव पटिपाटिया ‘‘सङ्घं, भन्ते, पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सामी’’ति तिक्खत्तुं वत्वा पवारेतब्बं.

मूलसिक्खा निट्ठिता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स