📜
मूलसिक्खा-टीका
गन्थारम्भकथा
सब्बकामददं ¶ ¶ सब्बरतने रतनत्तयं;
उत्तमं उत्तमतरं, वन्दित्वा वन्दनारहं.
चरणे ब्रह्मचारीनं, आचरियानं सिरं मम;
ठपेत्वान करिस्सामि, मूलसिक्खत्थवण्णनं.
गन्थारम्भकथावण्णना
तत्थादो ताव सब्बसक्कतस्स सब्बसत्तुत्तमस्स सत्थुनो पणामं दस्सेन्तो आह ‘‘नत्वा नाथ’’न्त्यादि. नाथं चतूहि नाथङ्गेहि समन्नागतं भगवन्तं नत्वा वन्दित्वा आदो आदिम्हि उपसम्पन्नतो पट्ठाय नवकेन भिक्खुना अधुना पब्बजितेन उपसम्पन्नेन मूलभासाय मागधभासाय सिक्खितुं समासतो सङ्खेपेन मूलसिक्खं अहं पवक्खामीति पिण्डत्थो.
अयं ¶ पन अवयवत्थो – नत्वाति तन्निन्नतप्पोणतप्पब्भारो हुत्वा कायवचीमनोद्वारेहि वन्दित्वाति अत्थो. नाथतीति नाथो, वेनेय्यानं हितसुखं मेत्तायनवसेन आसीसति पत्थेतीति अत्थो, अथ वा नाथति वेनेय्यगते ¶ किलेसे उपतापेतीति अत्थो, नाथति वा याचतीति अत्थो. भगवा हि ‘‘साधु, भिक्खवे, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खेय्या’’तिआदिना (अ. नि. ८.७) सत्तानं तं तं हितप्पटिपत्तिं याचित्वापि करुणाय समुस्साहितो ते तत्थ नियोजेति. परमेन वा चित्तिस्सरियेन समन्नागतो सब्बसत्ते ईसति अभिभवतीति परमिस्सरो भगवा ‘‘नाथो’’ति वुच्चति. सब्बो चायमत्थो सद्दसत्थानुसारतो वेदितब्बो. पवक्खामीति पकारेन कथेस्सामि. मूलसिक्खाति अधिसीलअधिचित्तअधिपञ्ञावसेन तिस्सोपि सिक्खा, उपसम्पन्नस्स सुप्पतिट्ठितभावसाधनट्ठेन मूला च सा सिक्खितब्बतो सिक्खा चाति मूलसिक्खा. गन्थवसेनेत्थ सङ्खिपित्वा वुत्तत्ता तद्दीपनो गन्थो ‘‘मूलसिक्खा’’ति वुच्चति.
तत्थ कतमं सीलं, कतमं अधिसीलं, कतमं चित्तं, कतमं अधिचित्तं, कतमा पञ्ञा, कतमा अधिपञ्ञाति? वुच्चते – पञ्चङ्गअट्ठङ्गदसङ्गसीलं ताव सीलमेव. पातिमोक्खसंवरसीलं पन ‘‘अधिसील’’न्ति वुच्चति. तञ्हि सूरियो विय पज्जोतानं, सिनेरु विय पब्बतानं सब्बलोकियसीलानं अधिकञ्चेव उत्तमञ्च. पातिमोक्खसंवरतोपि च मग्गफलसम्पयुत्तमेव सीलं अधिसीलं, तं पन इध नाधिप्पेतं. न हि तं सिक्खन्तो मेथुनं धम्मं पटिसेवति. कामावचरानि पन अट्ठ कुसलचित्तानि, लोकियअट्ठसमापत्तिचित्तानि च एकज्झं कत्वा चित्तमेव. विपस्सनापादकं अट्ठसमापत्तिचित्तं पन ‘‘अधिचित्त’’न्ति वुच्चति. तञ्हि सब्बलोकियचित्तानं अधिकञ्चेव उत्तमञ्च. ततोपि च मग्गफलचित्तमेव अधिचित्तं, तं पन इध नाधिप्पेतं. न हि तं सिक्खन्तो मेथुनं धम्मं पटिसेवति. ‘‘अत्थि दिन्नं, अत्थि यिट्ठ’’न्तिआदिनयप्पवत्तं कम्मस्सकताञाणं पञ्ञा, तिलक्खणाकारपरिच्छेदकं पन विपस्सनाञाणं ‘‘अधिपञ्ञा’’ति ¶ वुच्चति. सा हि सब्बलोकियपञ्ञानं अधिका चेव उत्तमा च. ततोपि च मग्गफलपञ्ञाव अधिपञ्ञा, सा पन इध नाधिप्पेता. न हि तं सिक्खन्तो मेथुनं धम्मं पटिसेवति.
तासु तीसु अधिसीलसिक्खा चारित्तवारित्तवसेन दुविधम्पि सीलं यथानुसिट्ठं पटिपज्जमानेन, तप्पटिपक्खे किलेसे तदङ्गप्पहानवसेन पजहन्तेन सिक्खितब्बा. अधिचित्तसिक्खा ¶ यथावुत्तेसु आरम्मणेसु अभियोगवसेन झानप्पटिपक्खानं नीवरणगणानं विक्खम्भनप्पहानं कुरुमानेन सिक्खितब्बा. अधिपञ्ञासिक्खा पन यथानुरूपं तदङ्गप्पहानसमुच्छेदवसेन सानुसये किलेसे समुच्छिन्दन्तेन सिक्खितब्बा. तस्मा सुप्पतिट्ठितभावसाधनट्ठेन मूला च सा सिक्खितब्बतो सिक्खा चाति मूलसिक्खा, कम्मवचनिच्छायं ‘‘मूलसिक्ख’’न्ति वुत्तं.
समासीयते सङ्खिपीयतेति समासो, ततो समासतो. समग्गेन सङ्घेन ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपसम्पन्नोति भिक्खु. तत्थ सब्बन्तिमेन परियायेन पञ्चवग्गकरणीये कम्मे यावतिका भिक्खू कम्मप्पत्ता, तेसं आगतत्ता, छन्दारहानं छन्दस्स आहटत्ता, सम्मुखीभूतानञ्च अप्पटिक्कोसनतो एकस्मिं कम्मे समग्गभावं उपगतेन सङ्घेन तीहि अनुस्सावनाहि एकाय ञत्तिया कातब्बकम्मसङ्खातेन ञत्तिचतुत्थेन धम्मिकेन विनयकम्मेन वत्थुञत्तिअनुस्सावनसीमापरिसासम्पत्तिसम्पन्नत्ता अकोपेतब्बतं, अप्पटिक्कोसितब्बतं उपगतेन ठानारहेन कारणारहेन सत्थुसासनारहेन उपसम्पन्नो नाम, उपरिभावं समापन्नो पत्तोति अत्थो. भिक्खुभावो हि उपरिभावो. तञ्चेस यथावुत्तेन कम्मेन समापन्नत्ता ‘‘उपसम्पन्नो’’ति वुच्चति, तेन भिक्खुना. ऊनपञ्चवस्सताय नवको, तेन नवकेन ¶ अधुना पब्बजितेन, अचिरपब्बजितेनाति वुत्तं होति. आदोति आदिम्हियेवाति अत्थो, आदितो पट्ठायाति वा. अपि च थेरो ‘‘आदो’’ति वचनेन सद्धापब्बजितानं कुलपुत्तानं आलसियदोसेन, अप्पटिपज्जन्तानं अञ्ञाणदोसेन च अञ्ञथा पटिपज्जन्तानं संवेगं जनेति. कथं? अतिदुल्लभं खणं समवायं पटिलभित्वा तङ्खणं न कुसीतेन वा निरत्थककथापसुतेन वा वीतिनामेतब्बं, किं कातब्बं? आदितो पट्ठाय निरन्तरमेव तीसु सिक्खासु आदरो जनेतब्बोति.
‘‘सा मागधी मूलभासा, नरा यायादिकप्पिका;
ब्रह्मानो चस्सुतालापा, सम्बुद्धा चापि भासरे’’ति. –
वचनतो मूलभासायाति मागधमूलाय भासाय, सभावनिरुत्तिया भासायाति वुत्तं होति. सिक्खितुन्ति उग्गण्हितुं.
१. पाराजिकनिद्देसवण्णना
१. इदानि ¶ सब्बसिक्खानं पन मूलभूतत्ता अधिसीलसिक्खाव पठमं वुत्ता, तत्रापि महासावज्जत्ता, मूलच्छेज्जवसेन पवत्तनतो च सब्बपठमं पाराजिकं जानितब्बन्ति दस्सेन्तो ‘‘सं निमित्त’’न्त्यादिमाह. तत्थ मग्गत्तये सं निमित्तं पवेसन्तो भिक्खु चुतोति अत्थो. सं निमित्तन्ति अत्तनो अङ्गजातं, सब्बन्तिमेन परिच्छेदेन एकतिलबीजमत्तम्पि अत्तनो अङ्गजातन्ति वुत्तं होति. भिक्खूति अनिक्खित्तसिक्खो. मग्गत्तयेति एत्थ मनुस्सामनुस्सतिरच्छानगतानं वसेन तिस्सो इत्थियो, तयो उभतोब्यञ्जनका, तयो पण्डका, तयो पुरिसाति पाराजिकवत्थुभूतानं निमित्तानं निस्सया द्वादस सत्ता होन्ति. तेसं वच्चपस्सावमुखमग्गवसेन तयो मग्गा. तत्थ मनुस्सित्थिया तयो, अमनुस्सित्थिया तयो, तिरच्छानगतित्थिया तयोति नव ¶ , तथा मनुस्सुभतोब्यञ्जनकादीनं. मनुस्सपण्डकादीनं पन वच्चमुखमग्गवसेन द्वे द्वेति छ, तथा मनुस्सपुरिसादीनन्ति सब्बेसं वसेन तिंस मग्गा होन्ति. ते सब्बे परिग्गहेत्वा इध ‘‘मग्गत्तये’’ति वुत्तं, तस्मिं मग्गत्तये, द्वादसन्नं सत्तानं तीसु मग्गेसु यत्थ कत्थचि मग्गेति अत्थो. चुतोति सक्कत्ता वा ब्रह्मत्ता वा चुतसत्तो विय सासनतो चुतो होति, पाराजिको होतीति अत्थो.
इदानि पवेसनं नाम न केवलं अत्तुपक्कमेनेव होति, परूपक्कमेनापि होति, तत्थापि सेवनचित्ते सति पाराजिको होतीति दस्सनत्थं ‘‘पवेसना’’त्यादि वुत्तं. तस्सत्थो – यो भिक्खु पवेसनट्ठितउद्धरणपविट्ठक्खणेसु अञ्ञतरं खणं चेपि सादियं सादियन्तो सचेपि तस्मिं खणे सेवनचित्तं उपट्ठापेन्तो, चुतो पाराजिको होति. यो पन सब्बसो असादियन्तो आसीविसमुखं अङ्गारकासुं पविट्ठं विय च मञ्ञति, सो निप्पराधो होति. एत्थ पन ठितं नाम सुक्कविस्सट्ठिसमयप्पत्तं. पठमपाराजिकं.
२-७. इदानि दुतियं दस्सेतुं ‘‘अदिन्नं मानुसं भण्ड’’न्त्यादिमाह. तत्थ यो भिक्खु अदिन्नं मानुसं गरुकं भण्डं पञ्चवीसावहारेसु येन केनचि अवहारेन आदियन्तो चुतो भवेति सम्बन्धो. अदिन्नन्ति यं किञ्चि परपरिग्गहितं सस्सामिकं भण्डं, तं तेहि सामिकेहि कायेन वा वाचाय वा न दिन्नन्ति अदिन्नं, अनिस्सट्ठं अपरिच्चत्तं रक्खितं गोपितं ममायितं परपरिग्गहितं. मनुस्सस्स इदन्ति मानुसं, मनुस्ससन्तकं, ‘‘भण्ड’’न्तिमिना तुल्याधिकरणं ¶ . थेय्यायेकेनाति थेय्याय एकेन, एकेन अवहारेनाति अत्थो. लिङ्गभेदं कत्वा वुत्तं. ‘‘थेय्या केनची’’ति वा पाठो. तत्थ थेनोति चोरो, थेनस्स भावो थेय्या, करणत्थे चेतं पच्चत्तवचनं, तस्मा केनचि थेय्येन ¶ अवहारेनाति अत्थो. आदियन्ति आदियन्तो गण्हन्तो. पञ्चवीसावहारेसूति पञ्चपञ्चके समोधानेत्वा पञ्चवीसति अवहारा. तत्थ पञ्चपञ्चकानि नाम नानाभण्डपञ्चकं एकभण्डपञ्चकं साहत्थिकपञ्चकं पुब्बप्पयोगपञ्चकं थेय्यावहारपञ्चकन्ति.
तत्थ सविञ्ञाणकाविञ्ञाणकमिस्सकभण्डवसेन नानाभण्डपञ्चकं, सविञ्ञाणकभण्डवसेन एकभण्डपञ्चकं. तत्थ नानाभण्डवसेन ताव एवं वेदितब्बो – यो आरामं अभियुञ्जति, आपत्ति दुक्कटस्स. सामिकस्स विमतिं उप्पादेति, आपत्ति थुल्लच्चयस्स. सामिको ‘‘न मय्हं भविस्सती’’ति धुरं निक्खिपति, आपत्ति पाराजिकस्स. अञ्ञस्स भण्डं हरन्तो सीसे भारं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. खन्धं ओरोपेति, आपत्ति पाराजिकस्स. उपनिक्खित्तं भण्डं ‘‘देहि मे भण्ड’’न्ति वुच्चमानो ‘‘नाहं गण्हामी’’ति भणति, आपत्ति दुक्कटस्स. सामिकस्स विमतिं उप्पादेति, आपत्ति थुल्लच्चयस्स. सामिको ‘‘न मय्हं दस्सती’’ति धुरं निक्खिपति, आपत्ति पाराजिकस्स. ‘‘सहभण्डहारकं नेस्सामी’’ति पठमं पादं सङ्कामेति, आपत्ति थुल्लच्चयस्स. दुतियं पादं सङ्कामेति, आपत्ति पाराजिकस्स. थलट्ठं भण्डं थेय्यचित्तो आमसति, आपत्ति दुक्कटस्स. फन्दापेति, आपत्ति थुल्लच्चयस्स. ठाना चावेति, आपत्ति पाराजिकस्स. अयमेत्थ नानाभण्डवसेन योजना. एकभण्डवसेन पन सस्सामिकं दासं वा तिरच्छानं वा यथावुत्तेन अभियोगादिना नयेन आदियति वा हरति वा अवहरति वा इरियापथं कोपेति वा ठाना चावेति वाति. अयमेत्थ एकभण्डवसेन योजना.
पञ्च अवहारा साहत्थिको आणत्तिको निस्सग्गियो अत्थसाधको धुरनिक्खेपोति. तत्थ साहत्थिको नाम ¶ परस्स भण्डं सहत्था अवहरति. आणत्तिको नाम ‘‘असुकस्स भण्डं अवहरा’’ति अञ्ञं आणापेति. निस्सग्गियो नाम अन्तोसुङ्कघाते ठितो बहिसुङ्कघातं पातेति, आपत्ति पाराजिकस्स. अत्थसाधको नाम ‘‘असुकं भण्डं यदा सक्कोसि, तदा अवहरा’’ति आणापेति. तत्थ सचे परो अनन्तरायिको हुत्वा तं अवहरति, आणापको आणत्तिक्खणेयेव ¶ पाराजिको होति, अवहारको पन अवहटकाले, अयं अत्थसाधको. धुरनिक्खेपो पन उपनिक्खित्तभण्डवसेन वेदितब्बोति इदं साहत्थिकपञ्चकं.
अपरेपि पञ्च अवहारा पुब्बप्पयोगो सहप्पयोगो संविधावहारो सङ्केतकम्मं निमित्तकम्मन्ति. तत्थ आणत्तिवसेन पुब्बप्पयोगो वेदितब्बो, ठानाचावनवसेन सहप्पयोगो. संविधावहारो नाम सम्बहुला भिक्खू ‘‘अमुकं नाम गेहं गन्त्वा, छदनं वा भिन्दित्वा, सन्धिं वा छिन्दित्वा भण्डं हरिस्सामा’’ति संविदहित्वा गच्छन्ति, तेसु एको भण्डं अवहरति, तस्सुद्धारे सब्बेसं पाराजिकं. सङ्केतकम्मं नाम सञ्जाननकम्मं कालपरिच्छेदवसेन सञ्ञाकरणं. एत्थ च ‘‘पुरेभत्तं अवहरा’’ति वुत्ते अज्ज वा पुरेभत्तं अवहरतु, स्वे वा अनागते संवच्छरे वा, नत्थि विसङ्केतो, सङ्केतकारकस्स आणत्तिक्खणे, इतरस्स ठाना चावनेति एवं आपत्ति उभिन्नं पाराजिकस्स. निमित्तकम्मं नाम सञ्ञुप्पादनत्थं कस्सचि निमित्तस्स करणं अक्खिनिखणनहत्थालङ्घनपाणिप्पहारअङ्गुलिफोटनगीवुन्नामनउक्कासनादिना अनेकप्पकारं. अवहारको आणापकेन यं निमित्तसञ्ञं कत्वा वुत्तं, तं ‘‘एत’’न्ति मञ्ञमानो तमेव अवहरति, उभिन्नं पाराजिकं. यं ‘‘अवहरा’’ति वुत्तं, तं ‘‘एत’’न्ति मञ्ञमानो अञ्ञं तस्मिंयेव ठाने ठपितं अवहरति, मूलट्ठस्स अनापत्ति. इदं पुब्बप्पयोगपञ्चकं.
अपरेपि ¶ पञ्च अवहारा थेय्यावहारो पसय्हावहारो परिकप्पावहारो पटिच्छन्नावहारो कुसावहारोति. तत्थ यो कूटमानकूटकहापणादीहि वञ्चेत्वा गण्हाति, तस्सेवं गण्हतो अवहारो थेय्यावहारो. यो सन्तज्जेत्वा सयं दस्सेत्वा तेसं सन्तकं गण्हाति, यो वा अत्तनो पत्तबलितो च अधिकं बलक्कारेन गण्हाति राजराजमहामत्तादयो विय, तस्सेवं गण्हतो अवहारो पसय्हावहारो. परिकप्पेत्वा गण्हतो पनावहारो परिकप्पावहारो. सो दुविधो भण्डोकासपरिकप्पवसेन. तत्र यो ‘‘साटको चे, गण्हिस्सामि, सुत्तं चे, न गण्हिस्सामी’’ति परिकप्पेत्वा अन्धकारे पसिब्बकं गण्हाति, तत्र साटको चे, उद्धारेयेव पाराजिकं, सुत्तं चे होति, रक्खति. अयं भण्डपरिकप्पो नाम. यो ठानं परिकप्पेत्वा भण्डं गण्हाति, तस्स तं परिकप्पितपरिच्छेदं अतिक्कन्तमत्ते पाराजिकं. अयं ओकासपरिकप्पो नाम. एवमिमेसं द्विन्नं परिकप्पानं वसेन परिकप्पेत्वा गण्हतो अवहारो परिकप्पावहारो. पटिच्छादेत्वा परस्स भण्डं गण्हतो अवहारो पटिच्छन्नावहारो नाम. कुसं सङ्कामेत्वा ¶ अवहरणं कुसावहारो. यो कुसं पातेत्वा चीवरे भाजियमाने अत्तनो कोट्ठासस्स समीपे ठितं अप्पग्घतरं वा महग्घतरं वा समसमं वा परस्स कोट्ठासं दिस्वा सचे पठमतरं परकोट्ठासतो कुसदण्डकं उद्धरति, अत्तनो कोट्ठासे पातेतुकामताय उद्धारे रक्खति, पातनेपि रक्खति, अत्तनो कोट्ठासतो पन कुसदण्डं उद्धरति, उद्धारे रक्खति, तं उद्धरित्वा परकोट्ठासे पातेन्तस्स हत्थतो मुत्तमत्ते पाराजिकं. अयं कुसावहारो नामाति इमेसु पञ्चवीसावहारेसु येन केनचि अवहारेन गण्हन्तो पाराजिको भवेति अत्थो.
गरुकन्ति ¶ पञ्चमासकं. वीसतिमासको हि कहापणो, कहापणस्स चतुत्थो भागो पादो नाम, तस्मा पञ्चमासकं वा पादं वा गरुकन्ति वेदितब्बं. तत्थ ‘‘चत्तारो वीहयो गुञ्जा, द्वे गुञ्जा मासको भवे’’ति वचनतो वीहिवसेन चत्तालीस वीहयो दस गुञ्जा पञ्चमासकोति वेदितब्बो. यं पन सामणेरसिक्खायं ‘‘वीसतिवीही’’ति वुत्तं, तं नेव पाळियं, न अट्ठकथायं अत्थि, वीमंसितब्बमेतं. दुतियपाराजिकं.
८. इदानि ततियं दस्सेतुं ‘‘मनुस्सपाणं पाणो’’त्यादि वुत्तं. तत्थ यो भिक्खु ‘‘मनुस्सपाणो’’ इति जानन्तो वधकचित्तेन मनुस्सपाणं जीविता वियोजेति, सो भिक्खु सासना पाराजिको होतीति समुदायत्थो.
मनुस्सपाणन्ति मातुकुच्छिस्मिं पटिसन्धिचित्तेन सहुप्पन्नं अतिपरित्तं कललरूपं आदिं कत्वा पकतिया वीसवस्ससतायुकस्स सत्तस्स याव मरणकाला एत्थन्तरे अनुपुब्बेन वुद्धिप्पत्तो अत्तभावो, एसो मनुस्सपाणो नाम, एवरूपं मनुस्सपाणन्ति अत्थो. पाणोति जानन्ति ‘‘पाणो’’ इति जानन्तो ‘‘तं जीविता वोरोपेमी’’ति जानन्तो. वधकचेतसाति वधकचित्तेन, इत्थम्भूते करणवचनं, वधकचित्तो हुत्वा मरणाधिप्पायो हुत्वाति वुत्तं होति. जीविताति जीवितिन्द्रियतो. योति अनियमवचनं. सोति एतेन नियमनं वेदितब्बं. वियोजेतीति वुत्तप्पकारं मनुस्सविग्गहं कललकालेपि तापनमद्दनेहि वा भेसज्जसम्पदानेन वा ततो वा उद्धम्पि तदनुरूपेन उपक्कमेन जीविता वियोजेतीति अत्थो. सासनाति परापुब्बजिधातुप्पयोगे निस्सक्कवचनं, तेन सत्थुसासनतोति अत्थो. पराजितोति पराजयमापन्नो. होतीति पाठसेसो. ततियपाराजिकं.
९. इदानि ¶ ¶ चतुत्थं दस्सेतुं ‘‘झानादिभेद’’न्त्यादि वुत्तं. तत्थ यो भिक्खु अञ्ञापदेसञ्च अधिमानञ्च वज्जेत्वा हदये असन्तं झानादिभेदं धम्मं मनुस्सजातिकस्स सत्तस्स वदेय्य, तस्मिं खणे ञाते सो ततो सासना पाराजिको एव होतीति अत्थो.
झानादिभेदन्ति ‘‘झानं विमोक्खो समाधि समापत्ति ञाणदस्सनं मग्गभावना फलसच्छिकिरिया किलेसप्पहानं विनीवरणता चित्तस्स सुञ्ञागारे अभिरती’’ति (पारा. १९८) एवं वुत्तं झानादिभेदं उत्तरिमनुस्सधम्मं. हदयेति चित्ते. असन्तन्ति असंविज्जमानं. अञ्ञापदेसन्ति ‘‘यो ते विहारे वसि, सो भिक्खु पठमस्स झानस्स लाभी’’तिआदिना नयेन अञ्ञापदेसं वज्जेत्वाति अत्थो. विनाति वज्जनत्थे निपातो, तस्स वज्जेत्वाति अत्थो. अधिमानन्ति ‘‘अधिगता मया’’ति एवं उप्पन्नं मानन्ति अत्थो. अधिगतो मानोति विग्गहो, तं अधिमानं वज्जेत्वाति अत्थो. मनुस्सजातिस्साति मनुस्सजातिकस्स, न देवब्रह्मादीसु अञ्ञतरस्साति अत्थो. वदेय्याति आरोचेय्य. ञातक्खणेति ञाते खणेति छेदो, तस्मिं तेनारोचितक्खणे मनुस्सजातिकेन ञातेति अत्थो. तेनाति निस्सक्के करणवचनं, ततो सासनतो पाराजिकोति अत्थो. चतुत्थपाराजिकं.
पाराजिकनिद्देसवण्णना निट्ठिता.
२. गरुकापत्तिनिद्देसवण्णना
१०. इदानि सङ्घादिसेसं पकासेतुं ‘‘मोचेतुकामचित्तेना’’तिआदिमारद्धं. तत्थ मोचेतुं कामेतीति मोचेतुकामं, मोचेतुकामञ्च तं चित्तञ्चाति मोचेतुकामचित्तं ¶ , तेन, मोचनस्सादचित्तेनाति अत्थो. एकादसन्नञ्हि रागानं एकेन मोचनस्सादेन आपत्ति होतीति वुत्तं होति.
तत्रिमे एकादस अस्सादा मोचनस्सादो मुच्चनस्सादो मुत्तस्सादो मेथुनस्सादो फस्सस्सादो कण्डूवनस्सादो दस्सनस्सादो निसज्जस्सादो वाचस्सादो गेहसितपेमं वनभङ्गियन्ति. तत्थ मोचनस्सादचेतनाय चेतेन्तो चेव अस्सादेन्तो च उपक्कमति, मुच्चति, सङ्घादिसेसो ¶ , न मुच्चति चे, थुल्लच्चयं. सचे पन सयनकाले रागपरियुट्ठितो हुत्वा ऊरुना वा मुट्ठिना वा अङ्गजातं गाळ्हं पीळेत्वा मोचनत्थाय सउस्साहो सुपति, सुपन्तस्स चस्स असुचि मुच्चति, सङ्घादिसेसो. मुच्चनस्सादे अत्तनो धम्मताय मुच्चमानं अस्सादेति, न उपक्कमति, मुच्चति, अनापत्ति. मुत्तस्सादे अत्तनो धम्मताय मुत्ते ठाना चुते असुचिम्हि पच्छा अस्सादेन्तस्स विना उपक्कमेन मुच्चति, अनापत्ति. मेथुनस्सादे मेथुनरागेन मातुगामं गण्हाति, तेन असुचि मुच्चति, अनापत्ति, दुक्कटं पन आपज्जति. फस्सस्सादो दुविधो अज्झत्तिको बाहिरो चाति. तत्थ अत्तनो निमित्तं ‘‘थद्धं, मुदुकन्ति जानिस्सामी’’ति वा लोलभावेन वा कीळापयतो असुचि मुच्चति, अनापत्ति. बाहिरफस्सस्सादे पन कायसंसग्गरागेन इत्थिं फुसतो, आलिङ्गतो च असुचि मुच्चति, अनापत्ति, कायसंसग्गसङ्घादिसेसं पन आपज्जति.
कण्डूवनस्सादे दद्दुकच्छुपिळकपाणकादीनं अञ्ञतरेन खज्जमानं निमित्तं कण्डूवनस्सादेन कण्डूवतो असुचि मुच्चति, अनापत्ति. दस्सनस्सादे इत्थिया अनोकासं उपनिज्झायतो असुचि मुच्चति, अनापत्ति, दुक्कटं पन होति. निसज्जस्सादे मातुगामेन सद्धिं रहो निसिन्नस्स मुत्तेपि अनापत्ति ¶ , रहोनिसज्जापत्ति पन होति. वाचस्सादे मातुगामं मेथुनप्पटिसंयुत्ताहि वाचाहि ओभासन्तस्स मुत्तेपि अनापत्ति, दुट्ठुल्लवाचासङ्घादिसेसं पन आपज्जति. गेहसितपेमे मातादीनं मातादिपेमेन आलिङ्गनादिं करोन्तस्स मुत्तेपि अनापत्ति. वनभङ्गं सन्थवकरणत्थाय इत्थिया पेसितपुप्फादिवनभङ्गसञ्ञितं पण्णाकारं ‘‘इत्थन्नामाय इमं पेसित’’न्ति अस्सादेन आमसन्तस्स मुत्तेपि अनापत्तीति. एवमेतेसु मोचनस्सादेन आपत्ति होतीति दस्सेतुं ‘‘मोचेतु…पे… ना’’ति वुत्तं. अथ वा मोचेतुकामं चित्तं यस्स सोयं मोचेतुकामचित्तो, तेन, इत्थम्भूते करणवचनं, मोचेतुकामचित्तो हुत्वाति अत्थो.
उपक्कम्माति हत्थादीसु येन केनचि निमित्ते उपक्कमित्वाति अत्थो. विमोचयन्ति यं अन्तमसो एका खुद्दकमक्खिका पिवेय्य, तत्तकम्पि विमोचेन्तोति अत्थो. सुक्कन्ति नीलपीतलोहितोदाततक्कतेलदकखीरदधिसप्पिवण्णसङ्खातेसु दसविधेसु सुक्केसु यं किञ्चि सुक्कं. अञ्ञत्र सुपिनाति या सुपिनन्ते सुक्कविस्सट्ठि होति, तं ठपेत्वाति अत्थो. समणोति यो कोचि उपसम्पन्नो. गरुकन्ति सङ्घादिसेसं. फुसेति आपज्जेय्याति अत्थो. चेतना उपक्कमो मुच्चनन्ति इमानेत्थ तीणि अङ्गानीति. सुक्कविस्सट्ठिसिक्खापदं.
११. इदानि ¶ कायसंसग्गं दस्सेतुं ‘‘कायसंसग्गरागेना’’तिआदिमारद्धं. भिक्खु मनुस्सित्थिया मनुस्सित्थिसञ्ञी हुत्वा कायसंसग्गरागेन उपक्कमित्वा मनुस्सित्थिं परामसन्तो सङ्घादिसेसं आपज्जेय्याति योजना. तत्थ कायसंसग्गरागेनाति हत्थग्गहणादिकायसम्फस्सेन रागेन कायमिस्सरागेन. मनुस्सित्थिन्ति तदहुजातम्पि जीवमानकमनुस्सित्थिं. परामसन्ति परामसन्तो, इत्थीति सञ्ञा इत्थिसञ्ञा ¶ , सा अस्स अत्थीति इत्थिसञ्ञी, इत्थिसञ्ञी हुत्वाति अत्थो. मनुस्सित्थी, इत्थिसञ्ञिता, कायसंसग्गरागो, तेन रागेन वायामो, हत्थग्गाहादिसमापज्जनन्ति इमानेत्थ पञ्च अङ्गानि. कायसंसग्गसिक्खापदं.
१२. इदानि दुट्ठुल्लं दस्सेतुं ‘‘दुट्ठुल्लवाचस्सादेना’’तिआदि आरद्धं. तत्थ दुट्ठुल्लवाचस्सादेनाति वच्चमग्गपस्सावमग्गमेथुनधम्मप्पटिसंयुत्तवाचस्सादरागेन. मग्गं वारब्भ मेथुनन्ति वच्चमग्गपस्सावमग्गानं अञ्ञतरं मग्गं वा मेथुनं वा आरब्भाति अत्थो. ओभासन्तोति अवभासन्तो. मनुस्सित्थिन्ति विञ्ञुं पटिबलं सुभासितदुब्भासितं दुट्ठुल्लादुट्ठुल्लं सल्लक्खणसमत्थं मनुस्सित्थिं. सुणमानन्ति सुणन्तिं. इमिना पटिबलायपि इत्थिया अविञ्ञत्तिपथे ठिताय दूतेन वा पण्णेन वा आरोचेन्तस्स दुट्ठुल्लवाचापत्ति न होतीति दीपितं होति. मनुस्सित्थी, इत्थिसञ्ञिता, दुट्ठुल्लवाचस्सादरागो, तेन रागेन ओभासनं, तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि. दुट्ठुल्लवाचस्सादसिक्खापदं.
१३. इदानि अत्तकामपारिचरियं दस्सेतुं ‘‘वण्ण’’न्त्यादि वुत्तं. तत्थ यो भिक्खु अत्तनो कामपारिचरियाय वण्णं वत्वा मेथुनरागेन इत्थिं मेथुनं याचमानो गरुं फुसेति सम्बन्धो. वण्णं वत्वाति गुणं आनिसंसं पकासेत्वा. अत्तनोकामपारिचरियायाति मेथुनधम्मसङ्खातेन कामेन पारिचरिया कामपारिचरिया, अत्तनो अत्थाय कामपारिचरिया अत्तनोकामपारिचरिया, अलुत्तसमासोयं. अथ वा अत्तनोति कत्वत्थे सामिवचनं, अत्तनो कामिता इच्छिताति अत्तनोकामा, सयं मेथुनरागवसेन पत्थिताति अत्थो, अत्तनोकामा च सा पारिचरिया चाति अत्तनोकामपारिचरिया ¶ , ताय अत्तनोकामपारिचरियाय, ‘‘एतदग्गं, भगिनि, पारिचरियानं, या मादिसं सीलवन्तं कल्याणधम्मं ब्रह्मचारिं एतेन धम्मेन परिचरेय्या’’ति एवं वण्णं वत्वाति अत्थो. याचधातुनो द्विकम्मिकत्ता ‘‘इत्थिं मेथुनं याचमानो’’ति वुत्तं. तत्थ इत्थिन्ति दुट्ठुल्लोभासने वुत्तप्पकारं इत्थिं. मनुस्सित्थी, इत्थिसञ्ञिता ¶ , अत्तकामपारिचरियाय रागो, तेन रागेन वण्णभणनं, तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि. अत्तकामपारिचरियसिक्खापदं.
१४. इदानि सञ्चरित्तं दस्सेतुं ‘‘सन्देस’’न्त्यादिमारद्धं. तत्थ भिक्खु पुरिसस्स वा सन्देसं, इत्थिया वा सन्देसं पटिग्गहेत्वा वीमंसित्वा पच्चाहरन्तो गरुकं फुसेति सम्बन्धो. तत्थ सन्देसन्ति ‘‘गच्छ, भन्ते, इत्थन्नामं मातुरक्खितं ब्रूहि ‘होहि किर इत्थन्नामस्स भरिया धनक्कीता’’ति (पारा. ३०५) एवं वुत्तं पुरिसस्स सासनं, ‘‘गच्छ, भन्ते, इत्थन्नामं पुरिसं ब्रूहि ‘अहं तस्स भरिया भविस्सामी’’ति (पारा. ३२६-३२७ थोकं विसदिसं) एवं वुत्तं इत्थिया सासनं. पटिग्गण्हित्वाति ‘‘साधु उपासका’’ति वा ‘‘होतू’’ति वा ‘‘आरोचेस्सामी’’ति वा येन केनचि आकारेन वचीभेदं कत्वा वा सीसकम्पनादीहि वा पटिग्गण्हित्वा सम्पटिच्छित्वाति अत्थो. वीमंसित्वाति वुत्तप्पकारेन सासनं गहेत्वा पुरिसस्स वा इत्थिया वा तेसं अवस्सारोचनकानं मातापिताभाताभगिनिआदीनं वा आरोचेत्वाति अत्थो. हरंपच्चाति एत्थ ‘‘पच्चाहर’’न्ति वत्तब्बे छन्दहानिभया हर-सद्दं पुब्बनिपातं कत्वा वुत्तन्ति दट्ठब्बं. यत्थ पहितेन तत्थ गन्त्वा तेन आरोचिता सा इत्थी ‘‘साधू’’ति सम्पटिच्छतु वा पटिक्खिपतु वा लज्जाय वा तुण्ही होतु, पुन आगन्त्वा तस्स पुरिसस्स हरन्तो एत्तावता इमाय पटिग्गहणारोचनप्पच्चाहरणसङ्खाताय तिवङ्गसम्पत्तिया ¶ सो भिक्खु सङ्घादिसेसं आपज्जेय्याति अत्थो. तेसं मनुस्सजातिकता, अलंवचनीयता, पटिग्गण्हनवीमंसनप्पच्चाहरणानीति इमानेत्थ पञ्च अङ्गानि. सञ्चरित्तसिक्खापदं.
१५. इदानि अमूलकं पकासेतुं ‘‘चावेतुकामो’’तिआदिमारद्धं. चावेतुकामो भिक्खु अमूलन्तिमवत्थुना अञ्ञं सुणमानं भिक्खुं चोदेन्तो वा चोदापेन्तो वा गरुं फुसेति सम्बन्धो. तत्थ चावेतुकामोति ब्रह्मचरिया चावेतुकामो. चोदेन्तोति ‘‘त्वं पाराजिकं धम्मं आपन्नोसि, अस्समणोसि, असक्यपुत्तियोसी’’तिआदीहि वचनेहि सयं चोदेन्तोति अत्थो. एवं चोदेन्तस्स वाचाय वाचाय सङ्घादिसेसो. अमूलन्तिमवत्थुनाति यं चोदकेन चुदितकम्हि पुग्गले अदिट्ठं असुतं अपरिसङ्कितं, इदं एतेसं दस्सनसवनपरिसङ्कितसङ्खातानं मूलानं अभावतो नास्स मूलन्ति अमूलं, अन्तिमं वत्थु यस्स पाराजिकस्स तदिदं अन्तिमवत्थु, अमूलञ्च तं अन्तिमवत्थु चेति अमूलन्तिमवत्थु, तेन अमूलन्तिमवत्थुना, भिक्खुनो अनुरूपेसु एकूनवीसतिया पाराजिकेसु अञ्ञतरेनाति अत्थो. चोदापयन्ति चोदापयन्तो, तस्स समीपे ठत्वा ¶ अञ्ञं भिक्खुं आणापेत्वा चोदापेन्तो तस्स आणत्तस्स वाचाय वाचाय गरुं फुसेति अत्थो. सुणमानन्ति इमिना परम्मुखा दूतेन वा पण्णेन वा चोदेन्तस्स न रुहतीति दीपितं होति. परम्मुखा पन सत्तहि आपत्तिक्खन्धेहि वदन्तस्स दुक्कटं. यं चोदेति, तस्स उपसम्पन्नोति सङ्ख्यूपगमनं, तस्मिं सुद्धसञ्ञिता, येन पाराजिकेन चोदेति, तस्स दिट्ठादिवसेन अमूलकता, चावनाधिप्पायेन सम्मुखा चोदना, तस्स तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि. अमूलकसिक्खापदं.
१६. इदानि ¶ अञ्ञभागियं दस्सेतुं ‘‘लेसमत्त’’न्तिआदिमाह. तत्थ लेसमत्तमुपादायाति जातिनामगोत्तलिङ्गापत्तिपत्तचीवरूपज्झायाचरियसेनासनलेससङ्खातेसु दससु लेसेसु यो तस्मिं पुग्गले दिस्सति, तं लेसमत्तं उपादाय निस्साय भिक्खुं ब्रह्मचरिया चावेतुकामो अमूलन्तिमवत्थुना सुणमानं भिक्खुं चोदेन्तो गरुं फुसेति अत्थो. कथं? अञ्ञो खत्तियजातिको इमिना चोदकेन पाराजिकं धम्मं अज्झापज्जन्तो दिट्ठो होति, सो अञ्ञं अत्तनो वेरिं खत्तियजातिकं भिक्खुं पस्सित्वा तं खत्तियजातिलेसं गहेत्वा एवं ‘‘खत्तियो मया दिट्ठो पाराजिकं धम्मं अज्झापज्जन्तो, त्वं खत्तियो पाराजिकं धम्मं आपन्नोसी’’ति वा ‘‘त्वं सो खत्तियो, नाञ्ञो, पाराजिकं धम्मं अज्झापन्नोसी’’ति वा चोदेति, एवं नामलेसादयोपि वेदितब्बा. अङ्गानि पनेत्थ अनन्तरसदिसानि. अञ्ञभागियसिक्खापदं.
गरुकापत्तिनिद्देसवण्णना निट्ठिता.
३. निस्सग्गियनिद्देसवण्णना
१७. इदानि चीवरविधिं दस्सेतुं ‘‘विकप्पन’’न्त्यादिमुद्धटं. यो भिक्खु अकालचीवरं विकप्पनञ्च अधिट्ठानञ्च अकत्वा दसाहं अतिक्कामेति, तस्स भिक्खुनो निस्सग्गियं सियाति पिण्डत्थो. तत्थ अकालचीवरन्ति अकाले चीवरं, खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्गन्ति जातितो छ चीवरानि, दुकूलं पट्टुण्णं सोमारपट्टं चीनपट्टं इद्धिजं देवदिन्नन्ति इमानि पन छ अनुलोमचीवरानि. तेसु दुकूलं साणस्स अनुलोमं वाकमयत्ता. पट्टुण्णादीनि ¶ तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता. इद्धिजादीनि द्वयानि खोमादीनं अनुलोमानि तेसमञ्ञतरभावतो ¶ . इमेसं छन्नं चीवरानं अञ्ञतरं अकालचीवरं.
विकप्पनमधिट्ठानन्ति एत्थ पन विकप्पनूपगं अधिट्ठानूपगञ्च एवं वेदितब्बं. तत्रायं पाळि – ‘‘अनुजानामि, भिक्खवे, आयामेन अट्ठङ्गुलं सुगतङ्गुलेन चतुरङ्गुलवित्थतं पच्छिमचीवरं विकप्पेतु’’न्ति (महाव. ३५८). मज्झिमस्स पुरिसस्स दीघसो द्वे विदत्थियो, तिरियं विदत्थि. द्वे विकप्पना सम्मुखाविकप्पना च परम्मुखाविकप्पना च. कथं? ‘‘इमं चीवरं तुय्हं विकप्पेमी’’ति वत्तब्बं, अयं सम्मुखाविकप्पना. ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति, एकस्स सन्तिके ‘‘इमं चीवरं तिस्सस्स भिक्खुनो विकप्पेमी’’ति वत्तब्बं, अयं अपरापि सम्मुखाविकप्पना. तेन भिक्खुना ‘‘तिस्सस्स भिक्खुनो सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति, ‘‘इमं चीवरं तुय्हं विकप्पनत्थाय दम्मी’’ति वत्तब्बं, तेन वत्तब्बो ‘‘को ते मित्तो वा सन्दिट्ठो वा सम्भत्तो वा’’ति, ततो इतरेन ‘‘तिस्सो भिक्खू’’ति वत्तब्बं, पुन तेन ‘‘अहं तिस्सस्स भिक्खुनो दम्मी’’ति वत्तब्बं, अयं परम्मुखाविकप्पना. ‘‘तिस्सस्स भिक्खुनो सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वुत्ते पच्चुद्धारो नाम होति. बहुके ‘‘इमानी’’ति, अहत्थपासे ‘‘एतं, एतानी’’ति वा. एवं विकप्पनञ्च अकत्वाति अत्थो.
तिचीवरस्स पन पमाणं उक्कट्ठपरिच्छेदेन सुगतचीवरतो ऊनकं वट्टति, लामकपरिच्छेदेन सङ्घाटिया, उत्तरासङ्गस्स च दीघतो मुट्ठिपञ्चकं, तिरियं मुट्ठित्तिकं, अन्तरवासको दीघतो मुट्ठिपञ्चको, तिरियं द्विहत्थोपि अड्ढतेय्यो वा वट्टति. वुत्तप्पमाणतो अधिकञ्च ऊनकञ्च ‘‘परिक्खारचोळ’’न्ति अधिट्ठातब्बं. द्वे चीवरस्स अधिट्ठाना कायेन वा अधिट्ठेति, वाचाय वा अधिट्ठेति. तिचीवरं अधिट्ठहन्तेन रजित्वा ¶ कप्पबिन्दुं दत्वा पुराणसङ्घाटिं ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति पच्चुद्धरित्वा नवं सङ्घाटिं हत्थेन गहेत्वा ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति चित्तेन आभोगं कत्वा कायविकारं करोन्तेन कायेन अधिट्ठातब्बा, इदं कायेन अधिट्ठानं. तं येन केनचि सरीरावयवेन अफुसन्तस्स न वट्टति. वाचाय अधिट्ठानं पन वचीभेदं कत्वा वाचाय अधिट्ठातब्बं, सचे हत्थपासे ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति, सचे अहत्थपासे ठपितट्ठानं सल्लक्खेत्वा ‘‘एतं सङ्घाटिं अधिट्ठामी’’ति वाचा भिन्दितब्बा ¶ . एस नयो उत्तरासङ्गे, अन्तरवासके च. तिचीवरादीनि सब्बानि एकतो कत्वा ‘‘इमानि चीवरानि परिक्खारचोळानि अधिट्ठामी’’ति अधिट्ठातुम्पि वट्टतीति. एवं अधिट्ठानञ्च अकत्वाति अत्थो.
दस अहानि दसाहं. अतिमापेतीति अतिक्कामेति. तस्साति तस्स भिक्खुनो. निस्सग्गियन्ति निस्सज्जनं निस्सग्गियं, पुब्बभागे कत्तब्बस्स विनयकम्मस्सेतं नामं, निस्सग्गियमस्स अत्थीति निस्सग्गियं, किं तं? पाचित्तियं, तं अतिक्कामयतो सहनिस्सग्गियविनयकम्मं पाचित्तियं सिया, अयमेत्थ अत्थो. तं पनेतं चीवरं यं दिवसं उप्पन्नं, तस्स यो अरुणो, सो उप्पन्नदिवसनिस्सितो, तस्मा चीवरुप्पाददिवसेन सद्धिं एकादसे अरुणुग्गमने दसाहातिक्कमितं होतीति. चीवरस्स अत्तनो सन्तकता, जातिप्पमाणयुत्तता, छिन्नपलिबोधभावो, अतिरेकचीवरता, दसाहातिक्कमोति इमानेत्थ पञ्च अङ्गानि. पठमकथिनसिक्खापदं.
१८. इदानि दुतियं दस्सेतुं ‘‘भिक्खुसम्मुतिया’’त्यादिमारद्धं. यो भिक्खुसम्मुतिं वज्जेत्वा कालञ्च विना अधिट्ठितं तिचीवरं एकाहं अतिक्कमापेति, तस्स निस्सग्गियं सियाति सम्बन्धो. तत्थ भिक्खुसम्मुतियाञ्ञत्राति यं सङ्घो गिलानस्स भिक्खुनो तिचीवरेन विप्पवाससम्मुतिं देति ¶ , तं ठपेत्वा. तिचीवरमधिट्ठितन्ति करणत्थे उपयोगवचनं, तेन तिचीवराधिट्ठाननयेन अधिट्ठितेसु सङ्घाटिआदीसु येन केनचि चीवरेन. एकाहन्ति एकरत्तं. अतिमापेतीति विप्पवसति, वियुत्तो वसतीति अत्थो. तस्स अलद्धसम्मुतिकस्स भिक्खुनो एकरत्तम्पि चीवरेन विप्पवासतो निस्सग्गियं पाचित्तियं सियाति अत्थो. समयं विनाति चीवरकालं वज्जेत्वा. अधिट्ठितचीवरता, अनत्थतकथिनता, अलद्धसम्मुतिता, रत्तिविप्पवासोति इमानेत्थ चत्तारि अङ्गानि. दुतियकथिनसिक्खापदं.
१९. इदानि पुराणचीवरं दस्सेतुं ‘‘अञ्ञातिका’’त्यादि आरद्धं. तत्थ अञ्ञातिकाति अञ्ञातिकाय ‘‘पटिसङ्खा योनिसो’’तिआदीसु विय, अञ्ञातिकाय नेव मातुसम्बन्धेन न पितुसम्बन्धेन सम्बद्धायाति वुत्तं होति. भिक्खुनियाति अट्ठवाचिककम्मेन उपसम्पन्नाय. आकोटापेतीति पहरापेति. तन्ति निस्सग्गियं पाचित्तियं भवेय्याति अत्थो. पुराणचीवरता, उपचारे ¶ ठत्वा अञ्ञातिकाय भिक्खुनिया आणापनं, तस्सा धोवनादीनि चाति इमानेत्थ तीणि अङ्गानि. पुराणचीवरसिक्खापदं.
२०. किञ्चि मूलकन्ति किञ्चि पाभतं. चीवरादानेति चीवरस्स आदाने चीवरप्पटिग्गहणे. विकप्पनूपगचीवरता, पारिवत्तकाभावो, अञ्ञातिकाय हत्थतो गहणन्ति इमानेत्थ तीणि अङ्गानि. चीवरप्पटिग्गहणसिक्खापदं.
२१. अप्पवारितन्ति ‘‘वदेय्याथ, भन्ते, येन अत्थो’’ति इच्छापितं इच्छं रुचिं उप्पादितं, न पवारितन्ति अप्पवारितं. विञ्ञापेन्तस्साति याचन्तस्स. अञ्ञत्र समयाति नट्ठचीवरकालं ठपेत्वा. विकप्पनूपगचीवरता, समयाभावो, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. अञ्ञातकविञ्ञत्तिसिक्खापदं.
२२. रजतन्ति ¶ रूपियं. जातरूपन्ति सुवण्णं. मासकन्ति तयो मासका लोहमासको दारुमासको जतुमासकोति. तत्थ लोहमासकोति तम्बलोहादीहि कतमासको. दारुमासकोति सारदारुना वा वेळुपेसिकाय वा अन्तमसो तालपण्णेनपि रूपं छिन्दित्वा कतमासको. जतुमासकोति लाखाय वा निय्यासेन वा रूपं समुट्ठापेत्वा कतमासको. कहापणन्ति सुवण्णमयं वा रूपियमयं वा पाकतिकं वा. गण्हेय्याति अत्तनो अत्थाय दीयमानं वा कत्थचि ठितं वा निप्परिग्गहं दिस्वा सयं गण्हेय्य. गण्हापेय्याति तदेव अञ्ञेन गाहापेय्य. निस्सग्गीति गहणादीसु यं किञ्चि करोन्तस्स अघनबद्धेसु वत्थुगणनाय निस्सग्गि सियाति अत्थो. सादियेय्य वाति कायवाचाहि अप्पटिक्खिपित्वा चित्तेन अधिवासेय्य. जातरूपरजतभावो, अत्तुद्देसिकता, गहणादीसु अञ्ञतरभावोति इमानेत्थ तीणि अङ्गानि. रूपियप्पटिग्गहणसिक्खापदं.
२३. रजतादिचतुब्बिधं अकप्पियं कप्पियेनापि परिवत्तेय्य सहधम्मिके ठपेत्वा, निस्सग्गियं सियाति सम्बन्धो. तत्थ अकप्पियन्ति अकप्पियवत्थुं. कप्पियेनाति कप्पियवत्थुना. सहधम्मिकेति भिक्खुभिक्खुनिसामणेरसामणेरिसिक्खमानसङ्खाते पञ्च सहधम्मिके. रूपियभावो, परिवत्तनञ्चाति इमानेत्थ द्वे अङ्गानि. रूपियपरिवत्तनसिक्खापदं.
२४. ‘‘इमं ¶ पत्तं तुय्हं विकप्पेमी’’तिआदिना विकप्पनञ्च ‘‘इमं पत्तं अधिट्ठामी’’तिआदिना अधिट्ठानञ्च अकत्वाति अत्थो. पमाणिकन्ति एत्थायं विनिच्छयो – अनुपहतपुराणसालितण्डुलानं सुकोट्टितपरिसुद्धानं द्वे मगधनाळियो गहेत्वा तेहि तण्डुलेहि अनुत्तण्डुलमकिलिन्नमपिण्डितं सुविसदं कुन्दमकुळरासिसदिसं अवस्सावितोदनं पचित्वा निरवसेसं पत्ते पक्खिपित्वा तस्स ओदनस्स ¶ चतुत्थभागप्पमाणो नातिघनो नातितनुको हत्थहारियो सब्बसम्भारसङ्खतो मुग्गसूपो पक्खिपितब्बो, ततो आलोपस्स अनुरूपं यावचरिमालोपप्पहोनकं मच्छमंसादिब्यञ्जनं पक्खिपितब्बं. सप्पितेलतक्करसकञ्जिकादीनि पन अगणनूपगानि होन्ति. तानि हि ओदनगतिकानि नेव हापेतुं, न वड्ढेतुं सक्कोन्ति. एवमेतं सब्बम्पि पक्खित्तं सचे पन पत्तस्स मुखवट्टिया हेट्ठिमराजिसमं तिट्ठति, सुत्तेन वा हीरेन वा छिन्दन्तस्स सुत्तस्स वा हीरस्स वा हेट्ठिमन्तं फुसति, अयं उक्कट्ठो नाम पत्तो. सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं उक्कट्ठोमको नाम पत्तो. सचे तं राजिं न सम्पापुणाति, अन्तोगतमेव होति, अयं उक्कट्ठुक्कट्ठो नाम. उक्कट्ठतो उपड्ढप्पमाणो मज्झिमो. मज्झिमतो उपड्ढप्पमाणो ओमको. तेसम्पि वुत्तनयेनेव पभेदो वेदितब्बो. इच्चेतेसु उक्कट्ठुक्कट्ठो च ओमकोमको चाति द्वे अपत्ता, सेसा सत्त पत्ता पमाणयुत्ता नामाति एवं पमाणेन युत्तो पमाणिको, तं पमाणिकं. पत्तन्ति सत्तसु पत्तेसु अञ्ञतरं पत्तं. पत्तस्स अत्तनो सन्तकता, पमाणयुत्तता, अधिट्ठानूपगता, अतिरेकपत्तता, दसाहातिक्कमोति इमानेत्थ पञ्च अङ्गानि. पठमपत्तसिक्खापदं.
२५. यो भिक्खु पञ्चबन्धनतो ऊनपत्ते सति परं पन नवं पत्तं विञ्ञापेति, तस्सपि भिक्खुनो निस्सग्गियं सियाति सम्बन्धो. तत्थ परन्ति अञ्ञं, ‘‘नवं पत्त’’न्तिमिना तुल्याधिकरणं. अधिट्ठानूपगपत्तस्स ऊनपञ्चबन्धनता, अत्तुद्देसिकता, कतविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. ऊनपञ्चबन्धनसिक्खापदं.
२६. यो सप्पितेलादिकं पन भेसज्जं पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं भुञ्जन्तो सत्ताहं अतिक्कामेति ¶ , तस्स निस्सग्गियं सियाति अत्थो. तत्थ सप्पितेलादिकन्ति एत्थ आदि-सद्दो नवनीतमधुफाणितं सङ्गण्हाति. तत्थ सप्पि नाम गवादीनं सप्पि, येसं मंसं कप्पति, तेसं सप्पि, तथा नवनीतं. तेलं नाम तिलसासपमधुकएरण्डवसादीहि निब्बत्तं. मधु नाम ¶ मक्खिकामधुमेव. उच्छुरसं उपादाय पन अपक्का वा अवत्थुकपक्का वा सब्बापि उच्छुविकति फाणितन्ति वेदितब्बं. भेसज्जविधानसिक्खापदं.
२७. भिक्खुस्स चीवरं दत्वा पुन तं चीवरं सकसञ्ञाय अच्छिन्दन्तस्स वा अच्छिन्दापयतोपि वा निस्सग्गियं सियाति योजना. तत्थ दत्वाति वेय्यावच्चादीनि पच्चासीसमानो दत्वा. अच्छिन्दन्तस्साति वेय्यावच्चादीनि अकरोन्तं दिस्वा बलक्कारेन गण्हन्तस्स, तथा अच्छिन्दापयतोति. विकप्पनूपगचीवरता, सामंदिन्नता, सकसञ्ञिता, उपसम्पन्नता, कोधवसेन अच्छिन्दनं वा अच्छिन्दापनं वाति इमानेत्थ पञ्च अङ्गानि. अच्छिन्दनसिक्खापदं.
२८. अप्पवारितं अञ्ञातिं गहपतिं सुत्तं याचित्वा ञातिप्पवारिते वज्जेत्वा तन्तवायेहि चीवरं वायापेन्तस्स निस्सग्गियं सियाति पिण्डत्थो. तत्थ सुत्तन्ति छब्बिधं खोमसुत्तादिकं वा तेसं अनुलोमं वा. याचियाति चीवरत्थाय याचित्वा. चीवरत्थाय विञ्ञापितसुत्तं, अत्तुद्देसिकता, अकप्पियतन्तवायेन अकप्पियविञ्ञत्तिया वायापनन्ति इमानेत्थ तीणि अङ्गानि. सुत्तविञ्ञत्तिसिक्खापदं.
२९. यो भिक्खु सङ्घस्स परिणतं लाभं जानन्तो अत्तनो परिणामेति, तस्स निस्सग्गियं सियाति अत्थो. तत्थ जानन्ति जानन्तो. लाभन्ति लभितब्बं चीवरादिवत्थुं. परिणतन्ति सङ्घस्स निन्नं सङ्घस्स पोणं सङ्घस्स पब्भारं हुत्वा ¶ ठितं. अत्तनो परिणामेतीति ‘‘मय्हं देथा’’तिआदीनि वदन्तो अत्तनि निन्नं करोति. सङ्घे परिणतभावो, तं ञत्वा अत्तनो परिणामनं, पटिलाभोति इमानेत्थ तीणि अङ्गानि. परिणामनसिक्खापदं.
निस्सग्गियनिद्देसवण्णना निट्ठिता.
४. पाचित्तियनिद्देसवण्णना
३०. इदानि ¶ पाचित्तियं दस्सेतुं ‘‘सम्पजानमुसावादे’’त्यादि आरद्धं. तत्थ सम्पजानमुसावादेति निमित्तत्थे भुम्मवचनं, तस्मा यो भिक्खु सम्पजानन्तो मुसा वदति, तस्स तन्निमित्तं तंहेतु तप्पच्चया पाचित्तियं उदीरितन्ति अत्थो. भिक्खुञ्च ओमसन्तस्साति जातिनामगोत्तकम्मसिप्पवयआबाधलिङ्गकिलेसापत्तिअक्कोसेसु भूतेन वा अभूतेन वा येन केनचि मुखसत्तिना भिक्खुं ओविज्झन्तस्स भिक्खुनो पाचित्तियं उदीरितन्ति अत्थो. पेसुञ्ञहरणेपि चाति भिक्खुस्स पेसुञ्ञहरणे, जातिआदीहि अक्कोसवत्थूहि भिक्खुं अक्कोसन्तस्स भिक्खुनो सुत्वा भिक्खुनो पियकम्यताय वा भेदाधिप्पायेन वा यो अक्कुद्धो, तस्स भिक्खुस्स कायेन वा वाचाय वा पेसुञ्ञहरणवचने पाचित्तियं उदीरितन्ति अत्थो.
३१. सङ्गीतित्तयमारुळ्हं पिटकत्तयं धम्मं भिक्खुञ्च भिक्खुनिञ्च ठपेत्वा अञ्ञेन पुग्गलेन सद्धिं एकतो पदं पदं भणन्तस्स भिक्खुनो पदगणनाय पाचित्तियं उदीरितन्ति समुदायत्थो.
३२. अनुपसम्पन्नेनेवाति भिक्खुं ठपेत्वा अन्तमसो पाराजिकवत्थुभूतेन तिरच्छानगतेनापि सह तिरत्तियं सयित्वा चतुत्थदिवसे अत्थङ्गते सूरिये पुन सहसेय्याय ¶ पाचित्ति सियाति सम्बन्धो. तत्थ सहसेय्यायाति सब्बच्छन्नपरिच्छिन्ने, येभुय्येनच्छन्नपरिच्छिन्ने वा सेनासने पुब्बापरियेन वा एकक्खणे वा एकतो निसज्जनाय. तत्थ छदनं अनाहच्च दियड्ढहत्थुब्बेधेन पाकारादिना परिच्छिन्नम्पि सब्बपरिच्छिन्नमिच्चेव वेदितब्बं.
३३. एकरत्तम्पि इत्थिया सद्धिं सेय्यं कप्पयतो तस्स भिक्खुनोपि पाचित्ति सियाति अत्थो. तत्थ इत्थियाति अन्तमसो तदहुजातायपि मनुस्सित्थिया. देसेन्तस्स विना विञ्ञुं, धम्मञ्च छप्पदुत्तरिन्ति विञ्ञुं पुरिसं विना इत्थिया छप्पदतो उत्तरिं धम्मं देसेन्तस्स भिक्खुनो पाचित्ति सियाति अत्थो. तत्थ ‘‘छप्पदुत्तरि’’न्ति एत्थ एको गाथापादो एकं पदन्ति एवं सब्बत्थ पदप्पमाणं वेदितब्बं. छ पदानि छप्पदं, छप्पदतो उत्तरिं छप्पदुत्तरिं.
३४. भिक्खुसम्मुतिं ¶ ठपेत्वा भिक्खुनो दुट्ठुल्लं वज्जं अभिक्खुनो वदन्तस्स पाचित्तियं उदीरितन्ति अत्थो. तत्थ दुट्ठुल्लन्ति इध सङ्घादिसेसं अधिप्पेतं. भिक्खुसम्मुतियाति यं सङ्घो अभिण्हापत्तिकस्स भिक्खुनो आयतिं संवरत्थाय आपत्तीनञ्च कुलानञ्च परियन्तं कत्वा वा अकत्वा वा तिक्खत्तुं अपलोकेत्वा कतिकं करोति, तं ठपेत्वा. अभिक्खुनोति अनुपसम्पन्नस्स. वदन्तस्साति आरोचेन्तस्स.
३५. यो अकप्पियं पथविं खणेय्य वा खणापेय्य वा, तस्स पाचित्तियं सिया. तत्थ अकप्पियन्ति उद्धनपचनादिवसेन वा तथा तथा अदड्ढा वा जातपथवी वुच्चति. सा तिविधा सुद्धमिस्सपुञ्जवसेन. तत्थ सुद्धपथवी नाम पकतिया सुद्धपंसु वा सुद्धमत्तिका वा. मिस्सपथवी नाम यत्थ पंसुतो वा मत्तिकतो वा पासाणसक्खरकथलमरुम्बवालुकासु अञ्ञतरस्स ततियभागो होति. पुञ्जपथवी ¶ नाम अतिरेकचातुमासं ओवट्ठो पंसुपुञ्जो वा मत्तिकापुञ्जो वा होति. वुत्तलक्खणेन पन मिस्सकपुञ्जोपि पिट्ठिपासाणे ठितसुखुमरजम्पि च देवे फुसयन्ते सकिं चे तिन्तं, चातुमासच्चयेन तिन्तोकासो पुञ्जपथवीसङ्खमेव गच्छति. यो भिक्खु भूतगामं विकोपेय्य, तस्स पाचित्तियं सियाति सम्बन्धो. तत्थ भूतगामन्ति भवन्ति, अभवुं चाति भूता, जायन्ति वड्ढन्ति जाता वड्ढिता चाति अत्थो, गामोति रासि, भूतानं गामो, भूता एव वा गामोति भूतगामो, पतिट्ठितहरिततिणरुक्खादीनमेतं अधिवचनं. तं भूतगामं. विकोपेय्याति छेदनभेदनादीनि करेय्य.
३६. यो भिक्खु सङ्घिकं मञ्चादिं अज्झोकासे सन्थरणादिकं कत्वा आपुच्छनादिकं अकत्वा याति, तस्स पाचित्ति सियाति अत्थो. तत्थ सङ्घिकन्ति सङ्घस्स सन्तकं. मञ्चादिन्ति एत्थ आदि-सद्देन पीठभिसिकोच्छादिं सङ्गण्हाति. सन्थरणादिकन्ति सन्थरणादिं कत्वा वा कारापेत्वा वा. आपुच्छनादिकन्ति आपुच्छनं वा उद्धरणं वा उद्धरापनं वाति अत्थो. यातीति गच्छति.
३७. यो भिक्खु सङ्घिकावसथे सेय्यं सन्थरणादिकं कत्वा आपुच्छनादिकं अकत्वा याति, तस्स भिक्खुनो पाचित्ति सियाति अत्थो. तत्थ सङ्घिकावसथेति सङ्घस्स सन्तके आवसथे विहारे गब्भे वा अञ्ञस्मिं वा सब्बपरिच्छिन्ने गुत्तसेनासने. सेय्यन्ति भिसि चिमिलिका पावुरणं उत्तरत्थरणं भूमत्थरणं तट्टिका चम्मक्खण्डं निसीदनं पच्चत्थरणं तिणसन्थारो ¶ पण्णसन्थारोति एवमादिकं. सन्थरणादिकन्ति तेसु येन केनचि अत्थरणादिकं कत्वा वा कारापेत्वा वा.
३८-९. यो पन भिक्खु जानं सप्पाणकं तोयं परिभुञ्जये, तस्स भिक्खुनो पाचित्ति सियाति योजना. तत्थ जानं ¶ सप्पाणकन्ति ‘‘सप्पाणकमिद’’न्ति दिस्वा वा सुत्वा वा येन केनचि आकारेन जानन्तो. तोयन्ति उदकं. परिभुञ्जयेति परिभुञ्जेय्य. यो भिक्खु पारिवत्तकं ठपेत्वा अञ्ञातिकाय भिक्खुनिया चीवरं देति, तस्स भिक्खुनो पाचित्ति सिया. चीवरप्पटिग्गहणसिक्खापदे भिक्खु पटिग्गाहको इध भिक्खुनी, अयं विसेसो. अञ्ञातिकाय भिक्खुनिया चीवरं सिब्बतोपि तस्स भिक्खुनो पाचित्ति सियाति अत्थो. चीवरन्ति निवासनपारुपनूपगं. सिब्बतोति सयं सिब्बन्तस्स सूचिं पवेसेत्वा नीहरणे पयोगगणनाय पाचित्ति. सिब्बापेन्तस्स पन ‘‘सिब्बा’’ति वुत्तो सचेपि सब्बं सूचिकम्मं निट्ठापेसि, एकमेव पाचित्ति, आणत्तस्स पयोगगणनाय पाचित्ति होति. पवारेत्वान अतिरित्तं अकारेत्वा भुञ्जतो पाचित्ति सियाति अत्थो. तत्रायं विनिच्छयो – ओदनो सत्तु कुम्मासो मच्छो मंसन्ति पञ्चन्नं भोजनानं अञ्ञतरं सासपमत्तम्पि अज्झोहरित्वा भोजनं पटिक्खेपं कत्वा अञ्ञेन इरियापथेन ‘‘अलमेतं सब्ब’’न्ति अतिरित्तं अकारेत्वा परिभुञ्जतो पाचित्ति होतीति.
४०. यो भिक्खु आसादनापेक्खो भुत्ताविं पवारितं भिक्खुं ‘‘हन्द, भिक्खु, खाद वा भुञ्ज वा’’ति अनतिरित्तेन पवारेति, भोजने भुत्ते तस्स पाचित्तियं उदीरितन्ति अत्थो. तत्थ आसादनापेक्खोति आसादनं चोदनं मङ्कुकरणभावं अपेक्खमानो.
४१-२. यो भिक्खु सन्निधिभोजनं भुञ्जेय्य, तस्स भिक्खुनो पाचित्ति सियाति अत्थो. तत्थ सन्निधिभोजनन्ति पटिग्गहेत्वा एकरत्तं वीतिनामितभोजनं. विकाले यावकालिकं भुञ्जतो वापि पाचित्ति सियाति योजना. तत्थ विकालेति विगतकाले, मज्झन्हिकातिक्कमतो पट्ठाय ¶ याव अरुणुग्गमनाति अत्थो. यावकालिकन्ति वनमूलफलादिकं आमिसभोजनं. अगिलानो भिक्खु पणीतकं सप्पिभत्तादिकम्पि विञ्ञापेत्वान भुञ्जेय्य, तस्स भिक्खुनो पाचित्ति सियाति योजना. तत्थ अगिलानोति कल्लको. पणीतकन्ति सप्पितेलमधुफाणितमच्छमंसखीरदधिसङ्खातेहि संसट्ठं सत्तधञ्ञनिब्बत्तं पणीतभोजनं ¶ . यो भिक्खु दन्तकट्ठोदकं वज्जेत्वा अप्पटिग्गहितकं भुञ्जेय्य, पाचित्ति सियाति अत्थो. तत्थ अप्पटिग्गहितन्ति कायेन वा कायप्पटिबद्धेन वा गण्हन्तस्स हत्थपासे ठत्वा कायकायप्पटिबद्धनिस्सग्गियानं अञ्ञतरेन न दिन्नं अप्पटिग्गहितं नाम.
४३. यो भिक्खु तित्थियस्स सहत्थतो किञ्चि भुञ्जितब्बं ददेय्य, तस्स पाचित्ति सियाति सम्बन्धो. तत्थ तित्थियस्साति अञ्ञतित्थियस्स. किञ्चि भुञ्जितब्बन्ति यं किञ्चि भोजनीयं. सहत्थतोति सहत्था. यो भिक्खु मातुगामेन एकतो रहो निसज्जं कप्पेय्य, तस्स पाचित्ति सियाति सम्बन्धो. तत्थ रहोति पटिच्छन्ने. कप्पेति कप्पेय्य. एकतोति सद्धिं.
४४. सुरामेरयपानेपीति एत्थ पिट्ठादीहि कतं मज्जं सुरा. पुप्फादीहि कतो आसवो मेरयं. यो भिक्खु तदुभयम्पि बीजतो पट्ठाय कुसग्गेनापि पिवति, तस्स तप्पानपच्चया पाचित्तियं उदीरितन्ति अत्थो. अङ्गुलिपतोदके चापीति अङ्गुलीहि उपकच्छकादीनं घट्टनपच्चया पाचित्ति सियाति अत्थो. हसधम्मेपि चोदकेति उपरिगोप्फके उदके हसधम्मे कीळानिमित्तं तस्स पाचित्ति सियाति अत्थो.
४५. अनादरेपि पाचित्तीति पुग्गलस्स वा धम्मस्स वा अनादरकरणेपि पाचित्ति सियाति अत्थो. यो भिक्खु उपसम्पन्नेन ¶ पञ्ञत्तेन वुच्चमानो तस्स वा वचनं अकत्तुकामताय, तं वा धम्मं असिक्खितुकामताय अनादरियं करोति, तस्स तस्मिं अनादरिये पाचित्ति सियाति अत्थो. भयानकं कथं कत्वा वा भयानकं रूपं दस्सेत्वा वा भिक्खुं भीसयतोपि पाचित्ति सियाति अत्थो.
४६. यो भिक्खु अगिलानो किञ्चि पच्चयं ठपेत्वा जोतिं जलेय्य वा जलापेय्य वा, तस्स पाचित्तियं सियाति सम्बन्धो. तत्थ किञ्चि पच्चयन्ति पदीपुज्जलनं वा पत्तपचनादीसु जोतिकरणं वाति एवरूपं पच्चयं ठपेत्वा. जोतिन्ति अग्गिं.
४७-८. कप्पबिन्दुं अनादाय नवचीवरभोगिनो नवं चीवरं भुञ्जन्तस्स पाचित्ति सियाति अत्थो. कप्पबिन्दुन्ति मोरक्खिमण्डलमङ्गुलपिट्ठीनं अञ्ञतरप्पमाणं कप्पबिन्दुं. अनादायाति अनादियित्वा. भिक्खुनो चीवरादिकं परिक्खारं अपनेत्वा निधेन्तस्स वा निधापेन्तस्स ¶ वा हसापेक्खस्स भिक्खुनो पाचित्ति सियाति अत्थो. चीवरादिकन्ति आदि-सद्देन पत्तनिसीदनसूचिघरकायबन्धनादिं सङ्गण्हाति. निधेन्तस्साति निदहन्तस्स. हसापेक्खस्साति हसाधिप्पायस्स. जानं पाणं हने भिक्खु, तिरच्छानगतम्पि चाति यो भिक्खु ‘‘पाणो’’ति जानन्तो तिरच्छानगतं पाणं खुद्दकम्पि महन्तम्पि हनेय्य, तस्स पाचित्तियं सियाति अत्थो.
४९. छादेतुकामो छादेति, दुट्ठुल्लं भिक्खुनोपि चाति यो भिक्खु भिक्खुनो दुट्ठुल्लसङ्खातं सङ्घादिसेसं छादेतुकामो हुत्वा छादेति, तस्स पाचित्तियं सियाति अत्थो. इत्थिया सह संविधाय गामन्तरगतस्स भिक्खुनो पाचित्तियं सियाति योजना.
५०. भिक्खुं ¶ वा पहरेय्याथाति यो भिक्खु भिक्खुं पहरेय्य, तस्स पाचित्तियं सियाति योजना. तलसत्तिकमुग्गिरेति यो भिक्खु पहरणाकारं दस्सेन्तो कायं वा कायप्पटिबद्धं वा उग्गिरेय्य, तस्स पाचित्तियं सियाति अत्थो. चोदेय्य वा चोदापेय्य, भिक्खुं अमूलकेन चाति यो भिक्खु भिक्खुं अमूलकेन सङ्घादिसेसेन चोदेय्य वा चोदापेय्य वा, तस्स पाचित्तियं सियाति अत्थो. तत्थ अमूलकेनाति दिट्ठादिमूलविरहितेन.
५१. कुक्कुच्चुप्पादने चापीति ‘‘ऊनवीसतिवस्सो त्वं मञ्ञे’’तिआदीनि भणन्तो कुक्कुच्चं उप्पादेय्य, तस्स कुक्कुच्चुप्पादनपच्चया पाचित्तियं होति. यो भिक्खु भण्डनत्थाय भण्डनजातानं वचनं सोतुं उपस्सुतिं याति, तस्स पाचित्तियं सियाति सम्बन्धो. तत्थ भण्डनत्थायाति कलहत्थाय. भण्डनजातानन्ति कलहजातानं. उपस्सुतिन्ति सुतिसमीपं.
५२. यो भिक्खु सङ्घस्स परिणामितं यं लाभं, तं परपुग्गलस्स नामेति, तस्स पाचित्तियं सियाति सम्बन्धो. तत्थ नामेतीति परिणामेति. पुच्छं अकत्वाति ‘‘विकाले गामप्पवेसनं आपुच्छामी’’ति वा ‘‘गामं पविसिस्सामी’’ति वा अनापुच्छित्वा. सन्तभिक्खुन्ति अन्तोउपचारसीमाय दस्सनूपचारे भिक्खुं दिस्वा यं सक्का होति पकतिवचनेन आपुच्छितुं, तादिसं विज्जमानं भिक्खुं. गामस्साति गामं, कम्मत्थे सामिवचनं. गतेति सम्पदानत्थे भुम्मवचनं, गतस्साति अत्थो. सन्तं भिक्खुं अनापुच्छित्वा विकाले गामं गतस्स भिक्खुनो पाचित्तियं सियाति अत्थो. सेसं उत्तानमेवाति.
पाचित्तियनिद्देसवण्णना निट्ठिता.
५. पकिण्णकनिद्देसवण्णना
५३. इदानि ¶ ¶ पकिण्णकं दस्सेतुं ‘‘सङ्घिक’’न्त्यादि आरद्धं. तत्थ यो भिक्खु इस्सरो हुत्वा सङ्घिकं गरुभण्डं अञ्ञस्स देति, तस्स थुल्लच्चयं सिया. थेय्याय अञ्ञस्स देति, यथावत्थु पाराजिकादि सिया, दुक्कटवत्थु दुक्कटं, थुल्लच्चयवत्थु थुल्लच्चयं, पाराजिकवत्थु पाराजिकं सियाति वुत्तं होति.
५४. कुसादिमयचीरानीति एत्थ आदि-सद्दो वाकफलकं सङ्गण्हाति, कुसमयचीरं वाकमयचीरं फलकमयचीरन्ति. तत्थ कुसे गन्थेत्वा कतचीरं कुसमयचीरं. वाकमयचीरं नाम तापसानं वक्कलं. फलकमयचीरं नाम फलकसण्ठानानि फलकानि सिब्बेत्वा कतचीरं. कम्बलं केसवालजन्ति केसजं कम्बलं वालजं कम्बलं, केसकम्बलं वालकम्बलन्ति अत्थो. केसेहि तन्ते वायित्वा कतकम्बलं केसकम्बलं. चमरिवालेहि वायित्वा कतकम्बलं वालकम्बलं. समयं विनाति नट्ठचीवरकालं ठपेत्वा. धारयतो धारयन्तस्स. लूकपक्खाजिनक्खिपन्ति उलूकपक्खिअजिनक्खिपं. तत्थ उलूकपक्खीति उलूकसकुणपक्खेहि कतनिवासनं. अजिनक्खिपन्ति सलोमं सखुरं अजिनमिगचम्मं. नट्ठचीवरकालं ठपेत्वा इमेसु सत्तसु वत्थूसु यं किञ्चि धारयतो थुल्लच्चयं सियाति अत्थो.
५५. सत्थकेन कत्तब्बं कम्मं सत्थकम्मं, तस्मिं सत्थकम्मे. वत्थिम्हि कत्तब्बं कम्मं वत्थिकम्मं, तस्मिं वत्थिकम्मे. सं निमित्तन्ति अत्तनो अङ्गजातं. तं छिन्दतो थुल्लच्चयं सियाति सम्बन्धो. मंसादिभोजनेति एत्थ आदि-सद्दो अट्ठिलोहितचम्मलोमानि सङ्गण्हाति. तस्मा मनुस्सानं मंसअट्ठिलोहितचम्मलोमभोजनपच्चया थुल्लच्चयं सियाति अत्थो.
५६. कदलेरकक्कदुस्सानीति ¶ एत्थ कदलिएरकअक्कवाकेहि कतानि वत्थानि धारयन्तस्स दुक्कटं. पोत्थकन्ति मकचिवाकेहि कतं पोत्थकदुस्सं. सब्बपीतादिकन्ति एत्थ आदि-सद्देन सब्बलोहितकसब्बकण्हकसब्बमञ्जेट्ठिकं सङ्गण्हाति. तत्थ सब्बमेव नीलकं सब्बनीलकं. एवं सेसेसुपि. नीलं उम्मारपुप्फवण्णं. पीतं कणिकारपुप्फवण्णं. लोहितं जयसुमनपुप्फवण्णं. कण्हकं अद्दारिट्ठकवण्णं. मञ्जेट्ठिकं लाखारसवण्णं. इमेसु अट्ठसु वत्थूसु यं किञ्चि धारयन्तस्स दुक्कटं सियाति अत्थो.
५७-८. हत्थिस्सुरगसोणानन्ति ¶ हत्थिअस्सउरगसोणानं मंसं अट्ठिरुधिरचम्मलोमानि. सीहब्यग्घच्छदीपिनन्ति सीहब्यग्घअच्छदीपीनं मंसादीनि. तरच्छस्स च मंसादिं उद्दिस्सकतमंसञ्च अनापुच्छितमंसञ्च भुञ्जतो दुक्कटं सिया. दकतित्थादिकन्ति एत्थ आदि-सद्दो वच्चपस्सावकुटियो सङ्गण्हाति. तेन यातानुपुब्बं आगतप्पटिपाटिं हित्वान वज्जेत्वा नहानतित्थञ्च वच्चकुटिञ्च पस्सावकुटिञ्च वजे वजेय्य गच्छेय्य, दुक्कटं तस्स सियाति अत्थो.
५९. सहसाति वेगसा वेगेन. वुब्भजित्वानाति अन्तरवासकं दूरतोव उक्खिपित्वा, व-कारो सन्धिवसेनागतो. पविसेति पविसेय्य. वच्चपस्सावकुटिकन्ति वच्चकुटिकं पस्सावकुटिकं. विसेति पविसेय्य. यो भिक्खु वच्चपस्सावकुटिकं सहसा पविसेय्य वा निक्खमेय्य वा, उब्भजित्वा वा पविसेय्य वा निक्खमेय्य वा, उक्कासिकं वज्जेत्वा तं पविसेय्य, तस्स दुक्कटं सियाति योजना.
६०. नित्थुनन्तो वच्चं करेय्य दन्तकट्ठञ्च खादन्तो, तस्स दुक्कटं सियाति अत्थो. वच्चपस्सावदोणीनं बहि वच्चादिकं वच्चपस्सावं करेय्य, तस्स दुक्कटं सिया.
६१. खरेन ¶ चावलेखेय्याति फालितकट्ठेन वा फरुसेन वा गण्ठिकेन वा पूतिकट्ठेन वा सुसिरेन वा अवलेखेय्याति अत्थो. कट्ठन्ति अवलेखनकट्ठं. कूपकेति वच्चकूपके. ऊहतञ्चाति गूथमक्खितञ्च. न धोवेय्याति अत्तना वा न धोवेय्य परेन वा न धोवापेय्य. उक्लापञ्चाति कचवरञ्च. न सोधयेन सम्मज्जेय्य.
६२. चपुचपूति सद्दं कत्वा उदककिच्चं करोन्तस्स आचमन्तस्स दुक्कटं सियाति अत्थो. अनज्झिट्ठोवाति अनाणत्तोयेव. थेरेनाति सङ्घत्थेरेन. पातिमोक्खन्ति पातिमोक्खुद्देसं. उद्दिसे उद्दिसेय्य, दुक्कटं सिया.
६३. अनापुच्छाय पञ्हस्स कथने, अनापुच्छाय पञ्हस्स विस्सज्जने, अनापुच्छाय सज्झायकरणे, अनापुच्छाय पदीपजालने, अनापुच्छाय पदीपविज्झापनेति इमेसु चतूसु पच्चयेसु तस्स दुक्कटं सिया.
६४. अनापुच्छा ¶ वातपानकवाटानि विवरेय्य वा थकेय्य वा, तस्स दुक्कटं सियाति सम्बन्धो. वन्दनादिन्ति एत्थ आदि-सद्दो वन्दापनं सङ्गण्हाति. यो भिक्खु नग्गो वन्दनं करेय्य, वन्दापनं करेय्य, गमनं करेय्य, भोजनं करेय्य, पिवनं करेय्य, खादनं करेय्य, गहणं करेय्य, दानं करेय्य, तस्स सब्बत्थ दुक्कटन्ति सम्बन्धो.
६५. तिपटिच्छन्नकं विनाति ‘‘अनुजानामि, भिक्खवे, तिस्सो पटिच्छादियो जन्ताघरप्पटिच्छादिं उदकप्पटिच्छादिं वत्थप्पटिच्छादि’’न्ति (चूळव. २६१) एवं वुत्ता तिस्सो पटिच्छादियो समाहटाति ‘‘तिपटिच्छादी’’ति वुत्तं. तिपटिच्छन्नकं ठपेत्वा परिकम्मं सयं करेय्य, परं कारापेय्य, तस्स दुक्कटं सियाति अत्थो ¶ . यो भिक्खु नहायं नहायन्तो कुट्टे वा थम्भे वा तरुम्हि वा कायं उपघंसेय्य, तस्स दुक्कटं सिया.
६६. यो भिक्खु नहायन्तो कुरुविन्दकसुत्तेन कायं घंसेय्य, कायतो कायेन अञ्ञमञ्ञं घंसेय्य, तस्स दुक्कटं सियाति सम्बन्धो. यो अगिलानो सउपाहनो बहारामे बहिआरामे चरेय्य, तस्स दुक्कटं सियाति सम्बन्धो.
६७. सब्बनीलादिकम्पि चाति एत्थ आदि-सद्दो लोहितोदातपीतकण्हमञ्जेट्ठमहारङ्गमहानामरङ्गरत्तादयो उपाहनायो सङ्गण्हाति. यो भिक्खु सब्बनीलसब्बलोहितादिकं उपाहनं धारेति, तस्स दुक्कटं सियाति सम्बन्धो. यो भिक्खु रत्तो रत्तचित्तो तदहुजातायपि इत्थिया निमित्तं पस्सेय्य, तस्स दुक्कटं सिया. यो भिक्खु भिक्खदायिया भिक्खदायिकाय इत्थिया मुखं पस्सेय्य, तस्स दुक्कटं सिया.
६८-९. यो भिक्खु उज्झानसञ्ञी हुत्वा अञ्ञस्स भिक्खुनो पत्तं वा पस्सेय्य, तस्स दुक्कटं सिया. आदासादिम्हि उदकपत्ते अत्तनो मुखं पस्सेय्य, तस्स दुक्कटं सिया. उच्चासनमहासने निसज्जादिं निसीदनसयनादिं करोन्तस्स भिक्खुनो दुक्कटं सिया. उक्खित्तानुपसम्पन्ननानासंवासकादीनं वन्दनेपि दुक्कटं सियाति सम्बन्धो. तत्थ उक्खित्तोति आपत्तिया अदस्सने उक्खित्तको, आपत्तिया अप्पटिकम्मे उक्खित्तको, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तकोति तिविधोपि इधाधिप्पेतो. अनुपसम्पन्नोति इमिना भिक्खुनिसामणेरसामणेरिसिक्खमानपण्डकइत्थिसिक्खापच्चक्खातका ¶ गहिता. नानासंवासकाति लद्धिनानासंवासका गहिता. आदि-सद्देन छिन्नमूलका गहिता.
७०-७१. यो ¶ दीघासने पण्डकित्थीहि पण्डकेन वा इत्थिया वा उभतोब्यञ्जनेन वा एकतो निसीदेय्य, तस्स दुक्कटं सिया. अदीघे आसनेति रस्से आसने. यो भिक्खु रस्सासने मञ्चे वा पीठे वा असमानासनिकेन एकतो सयेय्य, तस्स दुक्कटं सियाति अत्थो. फलपुप्फादिकन्ति एत्थ आदि-सद्देन वेळुचुण्णदन्तकट्ठमत्तिकादयो सङ्गहिता. कुलसङ्गहत्थाय फलपुप्फादिकं ददतो दुक्कटं सियाति सम्बन्धो.
७२-३. यो भिक्खु गन्थिमादिं सयं करेय्य, परं कारापेय्य, तस्स दुक्कटं सिया. यो भिक्खु जिनेन वारितपच्चये परिभुञ्जेय्य, तस्स दुक्कटं सिया. अब्यत्तो बालो यो भिक्खु आचरियुपज्झाये अनिस्साय निस्सयं अग्गहेत्वा वसेय्य, तस्स दुक्कटं सिया. यो भिक्खु अनुञ्ञातेहि मातापितुआदीहि पुग्गलेहि अञ्ञस्स पुग्गलस्स भेसज्जं करेय्य वा वदेय्य वा, तस्स दुक्कटं सिया. सापत्तिको यो भिक्खु उपोसथप्पवारणं करेय्य, तस्स दुक्कटं सियाति सम्बन्धो. तत्थ जिनेन भगवता वारिता जिनवारिता, जिनवारिता च ते पच्चया चेति जिनवारितपच्चया, ते जिनवारितपच्चये. द्वेमातिकाअप्पगुणताय अब्यत्तो.
७४. यो भिक्खु आभोगं वा नियोगं वा वज्जेत्वा द्वारबन्धादिके ठाने परिवत्तकवाटकं अपिधाय दिवा सयेय्य, तस्स दुक्कटं सियाति सम्बन्धो. द्वारबन्धादिकेति येन केनचि परिक्खित्ते अब्भोकासेपि रुक्खमूलेपि अन्तमसो इमिना लक्खणेन युत्तआकासङ्गणेपि. अपिधायाति अपिदहित्वा. विनाभोगन्ति ‘‘एस द्वारं जग्गिस्सती’’ति आभोगं ठपेत्वाति अत्थो. नियोगन्ति अवसट्ठानं, अत्तनो अवसं बहुसाधारणट्ठानं ठपेत्वा. ‘‘सवसो’’ति ¶ वा पाठो, सवसो हुत्वाति अत्थो. दिवाति दिवाकाले.
७५. धञ्ञन्ति सालि वीहि यवो गोधुमो कङ्गु वरको कुद्रूसकोति सत्तविधं धञ्ञं. इत्थिरूपन्ति दारुलोहमयादिइत्थिरूपं. रतनन्ति मुत्तादिदसविधं रतनं. आवुधन्ति सत्तितोमरादिसब्बावुधभण्डं. इत्थिपसाधनन्ति इत्थिया सीसादिअलङ्कारं. तूरियभण्डन्ति धमनसङ्खादिसब्बं तूरियभण्डं. फलरुक्खेति फलितरुक्खे. पुब्बण्णादिकन्ति मुग्गमासादिकं. आदि-सद्देन ¶ वाकुरकुमिनादयो गहिता. एतेसु यं किञ्चि आमसेय्य, तस्स दुक्कटं सियाति अत्थो.
७६. ससित्थोदकतेलेहीति यो पन मधुसित्थकतेलेन वा उदकमिस्सकतेलेन वा येन केनचि चिक्खल्लेन वा. फणहत्थफणेहि वाति दन्तमयादिफणेन वा फणकिच्चसाधकेहि हत्थङ्गुलीहि वा कोच्छेन वा केसमोसण्ठने दुक्कटं सियाति अत्थो. एकस्मिं भाजने भोजननिमित्ते दुक्कटं सियाति अत्थो.
७७. द्वे भिक्खू एकत्थरणा सयेय्यूं, द्वे भिक्खू एकपावुरणा सयेय्युं, द्वे भिक्खू एकमञ्चके सयेय्युं, तेसं दुक्कटानि होन्तीति सम्बन्धो. पमाणतो अधिकं वा ऊनं वा दन्तकट्ठं खादेय्य, तस्स दुक्कटं सियाति योजना. तत्थ अधिकन्ति अट्ठङ्गुलतो अधिकं. ऊनन्ति चतुरङ्गुलतो ऊनं.
७८. यो भिक्खु नच्चञ्च गीतञ्च वादितञ्च योजेति वा योजापेति वा, तस्स दुक्कटं सिया. तेसं नच्चानं दस्सनं, तेसं गीतानं सवनं, तेसं वादितानं सवनञ्च करोन्तस्स दुक्कटं सियाति अत्थो.
७९. वीहादिरोपिमेति ¶ वीहिआदीनं रुहनट्ठाने. बहिपाकारकुट्टकेति पाकारकुट्टानं बहि. वच्चादिछड्डनादिम्हीति वच्चपस्सावसङ्कारचलकादीनं छड्डनविस्सज्जनपच्चया दुक्कटं सियाति अत्थो. दीघकेसादिधारणेति दीघकेसधारणे दीघनखधारणे दुक्कटं सियाति अत्थो.
८०. नखमट्ठकरणादिम्हीति एत्थ आदि-सद्देन रजनकरणं गहितं. सम्बाधे लोमहारणेति सम्बाधे उपकच्छकमुत्तकरणट्ठाने लोमुद्धरणे. सउपाहनो भिक्खु परिकम्मकतं भूमिं अक्कमेय्याति सम्बन्धो.
८१. अधोतअल्लपादेहीति यो भिक्खु अधोतपादेहि वा अल्लपादेहि वा सङ्घिकं मञ्चं वा पीठं वा अक्कमेय्य, परिकम्मकतं भित्तिं वा कायतो आमसन्तस्स दुक्कटं सियाति अत्थो.
८२-३. सङ्घाटियापि ¶ पल्लत्थेति अधिट्ठितचीवरेन विहारे वा अन्तरघरे वा पल्लत्थिकं करेय्य, तस्स दुक्कटं. दुप्परिभुञ्जेय्य चीवरन्ति तिण्णं चीवरानं अञ्ञतरं चीवरं दुप्परिभोगेन परिभुञ्जेय्य. अकायबन्धनोति कायबन्धनविरहितो भिक्खु गामं वजेय्य गच्छेय्य. यो भिक्खु वच्चकं उच्चारं कत्वान उदके सन्ते नाचमेय्य उदकसुद्धिं न करेय्य, तस्स दुक्कटं सियाति अत्थो. समादेय्य अकप्पियेति भिक्खुं वा सामणेरादिके सेससहधम्मिके वा अकप्पिये नियोजेय्य, तस्स दुक्कटं सियाति अत्थो. सभागापत्तिया देसनारोचनपच्चया दुक्कटं सियाति अत्थो. सभागाति एत्थ वत्थुसभागताव इधाधिप्पेता, न आपत्तिसभागता.
८४. न वसे वस्सन्ति यो भिक्खु वस्सं न वसेय्य न उपगच्छेय्य, तस्स दुक्कटं सिया. विसंवादे सुद्धचित्तेति एत्थ ¶ सम्पदानत्थे भुम्मवचनं, पटिस्सवं विसंवादेन्तस्स सुद्धचित्तस्स दुक्कटं सियाति अत्थो. वस्सं वसित्वा अननुञ्ञातकिच्चतो अननुञ्ञातकिच्चेन भिक्खुनो गमने दुक्कटं सियाति योजना.
८५. आपदं वज्जेत्वा तरुस्स उद्धं पोरिसम्हा अभिरुहणे दुक्कटं सियाति सम्बन्धो. आपदन्ति अन्तरायं. तरुस्साति रुक्खस्स. पोरिसम्हाति एकपोरिसप्पमाणा मज्झिमस्स पुरिसस्स पञ्चहत्था. अपरिस्सावनो यो भिक्खु अद्धानं गच्छेय्य, यो च भिक्खु तं परिस्सावनं याचतो न ददेय्य, तस्स दुक्कटं सियाति योजना. अद्धानन्ति अद्धयोजनमेव अन्तिममद्धानं.
८६. अत्तनो घातने दुक्कटं सियाति सम्बन्धो. यो भिक्खु इत्थिरूपादिरूपं करेय्य वा कारापेय्य वा, तस्स दुक्कटं सिया. मालादिकं विचित्तं ठपेत्वा जातकादिवत्थुं सयं करेय्य, दुक्कटं सियाति सम्बन्धो.
८७. भुञ्जन्तमुट्ठपेति यो भिक्खु भुञ्जन्तं उट्ठापेय्य, तस्स दुक्कटं सिया. भत्तसालादीसु वुड्ढानं ओकासं अदत्वा निसीदतो दुक्कटं सियाति योजना.
८८. यानानीति वय्हं रथो सकटं सन्दमानिकादीनि. कल्लकोति अगिलानो. अगिलानो ¶ यो भिक्खु यानानि अभिरुहेय्य, तस्स दुक्कटं सियाति अत्थो. वदे दवन्ति केळिं वदेय्य, रतनत्तयं आरब्भ केळिं वदेय्य, तस्स दुक्कटं सियाति अत्थो. अञ्ञपरिसाय उपलालने दुक्कटं होति.
८९. कायादिन्ति एत्थ आदि-सद्दो ऊरुनिमित्तं सङ्गण्हाति. कायं वा ऊरुं वा निमित्तं वा विवरित्वा भिक्खुनीनं न दस्सये न दस्सेय्याति अत्थो. लोकायतं तिरच्छानादिविज्जं न च ¶ सयं वाचेय्य, परञ्च न वाचापेय्य. पलितं गण्हेय्य वा गण्हापेय्य वा, तस्स दुक्कटं सियाति योजना.
९०-९२. यत्थ कत्थचि पेळायं पक्खिपित्वा भत्तं भुञ्जन्तस्स दुक्कटं सियाति सम्बन्धो. पत्तहत्थको यो भिक्खु वातपानं वा कवाटं वा पणामे पणामेय्य, सोदकं पत्तं उण्हेय्य उण्हे ओतापेय्य वा पटिसामेय्य वा, वोदकं पत्तं अतिउण्हेय्य अतिठपेय्य, तस्स दुक्कटं सियाति अत्थो. यो भिक्खु पत्तं भूमियं वा अङ्के वा मञ्चे वा पीठे वा मिड्ढन्ते वा परिभण्डन्ते वा पादे वा छत्ते वा ठपेय्य, तस्स दुक्कटं सियाति सम्बन्धो. भूमियन्ति येन केनचि अनत्थताय पंसुसक्खरमिस्साय. अङ्केति द्विन्नं ऊरूनं मज्झे. मिड्ढन्तेति मिड्ढपरियन्ते. परिभण्डन्तेति बाहिरपस्से कताय तनुकमिड्ढिया अन्ते. यो भिक्खु चलकादिं वा पत्ते ठपेय्य, पत्ते वा हत्थधोवने हत्थस्स धोवनप्पच्चया तस्स दुक्कटं सियाति सम्बन्धो.
९३. उच्छिट्ठं मुखधोवनं उदकम्पि पत्तेन नीहरन्तस्स भिक्खुनो दुक्कटं सिया. यो भिक्खु अकप्पियं पत्तं परिभुञ्जेय्य, तस्स दुक्कटं सियाति अत्थो. तत्थ अकप्पियं पत्तन्ति दारुमयपत्तादिं.
९४. यो भिक्खु खिपिते ‘‘जीवा’’ति वदे वदेय्य, तस्स दुक्कटं सियाति अत्थो. यो भिक्खु परिमण्डलकादिम्हि पञ्चसत्तति सेखिये अनादरो हुत्वा न सिक्खति, तस्स दुक्कटं सियाति सम्बन्धो.
९५. यो भिक्खु भण्डागारे पयुतो मातुया पितुनो च भण्डकं गोपेय्य, अस्स भिक्खुनो पाचित्तियं सियाति सम्बन्धो. तत्थ पयुतोति भण्डागारे ब्यापारवसेन युत्तप्पयुत्तो. गोपयेति ¶ गोपेय्य. यो भिक्खु ¶ दवाय हीनेन जातिआदिना उत्तमम्पि वदेय्य, दुब्भासितं सियाति सम्बन्धो. तत्थ हीनेहि वा उक्कट्ठेहि वा जातिआदीहि एवं उक्कट्ठं वा हीनं वा ‘‘चण्डालोसी’’तिआदिना नयेन उजुं वा ‘‘सन्ति इधेकच्चे चण्डालवेननेसादा’’तिआदिना नयेन अञ्ञापदेसेन वा उपसम्पन्नं वा अनुपसम्पन्नं वा अक्कोसाधिप्पायं विना केवलं कीळाधिप्पायेन वदेय्य, दुब्भासितं सियाति.
पकिण्णकनिद्देसवण्णना निट्ठिता.
६. वत्तादिकण्डनिद्देसवण्णना
९६. इदानि वत्तं दस्सेतुं ‘‘उपज्झाचरियवत्त’’न्ति वुत्तं. तत्थ उपज्झायवत्तञ्च आचरियवत्तञ्च गमिकवत्तञ्च आगन्तुकवत्तञ्च सेनासनादिवत्तञ्च पियसीलेन भिक्खुना कातब्बन्ति सम्बन्धो. गमिकागन्तुकन्ति गमिकं आगन्तुकन्ति छेदो, गमिकवत्तं आगन्तुकवत्तञ्चाति अत्थो.
९७. दातुकामो हत्थपासे ठितो किञ्चि गहितब्बं एकेन पुरिसेन गहितब्बं उक्खिपनक्खमं वत्थुं तिधा तीसु पकारेसु एकेनाकारेन ददेय्य, गहेतुकामो भिक्खु द्विधा द्वीसु एकेन गण्हेय्य, अयं पञ्चङ्गो पटिग्गहोति अत्थो.
९८-१००. दूरे ठितं चीवरं ठपितोकासं सल्लक्खेत्वा ‘‘एत’’न्ति वत्तब्बं. हत्थपासे ठितं हत्थेन आमसित्वा ‘‘इम’’न्ति वत्तब्बं. ‘‘एतं अधिट्ठामि, इमं अधिट्ठामी’’ति इमेसं पदानं मज्झे सङ्घाटिआदीसु पच्चेकं योजेत्वा तिचीवरं अधिट्ठेय्य. कथं? ‘‘एतं सङ्घाटिं अधिट्ठामि, इमं सङ्घाटिं अधिट्ठामी’’ति अधिट्ठेय्य. एवं सेसेसु च चीवरेसु. यथा चीवरादिं ¶ विधानं एवं पत्तेपि अधिट्ठेय्य पच्चुद्धरेय्याति अत्थो.
१०१. सञ्चरित्तं ठपेत्वा सेसा गरुका च पाराजिका च सचित्तकाति सम्बन्धो. अन्तिमाति ¶ पाराजिका. अच्छिन्नसिक्खापदं, परिणतसिक्खापदञ्चाति इमं द्वयं ठपेत्वा सेसं निस्सग्गियं अचित्तकन्ति अत्थो.
१०२-३. गामप्पवेसनन्तेतेति गामप्पवेसनं इति एते. पाचित्तीसु एते पदसोधम्मादयो गामप्पवेसनन्ता सत्तरस सिक्खापदा अचित्तका.
१०४-५. पकिण्णकेसु उद्दिस्सकतं ठपेत्वा अञ्ञमंसकं सेसमंसं अचित्तकन्ति अत्थो. एत्थ पकिण्णकेसु अञ्ञमंसादिकं पत्तहत्थो कवाटकन्तं तेरसविधं इदं सिक्खापदं अचित्तकं, सेसं सब्बं सचित्तकन्ति अत्थो.
१०६. आचरिया वीतिक्कमनचित्तेन सचित्तकं अचित्तकन्ति वदन्ति, पञ्ञत्तिजाननेन चित्तेन तथा सचित्तकं अचित्तकन्ति आचरिया वदन्तीति अत्थो. तथा-सद्देन ‘‘सचित्तकं अचित्तक’’न्ति इदं गहितं.
१०७-९. पुब्बकरणादिकन्ति एत्थ आदि-सद्दो पुब्बकिच्चं सङ्गण्हाति. तत्थ –
‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च;
उपोसथस्स एतानि, पुब्बकरणन्ति वुच्चति.
‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणना च ओवादो;
उपोसथस्स एतानि, पुब्बकिच्चन्ति वुच्चती’’ति. –
एवं पुब्बकरणादिकं नवधा दीपितं सब्बं उपोसथप्पवारणं पियसीलिना कातब्बन्ति अत्थो.
११२. यथाक्कमन्ति ¶ एत्थायमधिप्पायो – गणो पारिसुद्धिउपोसथं करेय्य, पुग्गलो अधिट्ठानउपोसथं करेय्य, सङ्घो सुत्तुद्देसउपोसथं करेय्याति.
११३. चातुद्दसो पन्नरसो, सामग्गी दिनतो तिधाति चातुद्दसो उपोसथो ¶ , पन्नरसो उपोसथो, सामग्गीउपोसथोति दिनतो तिधा होन्ति. दिनतो पुग्गलतो कत्तब्बाकारतो ते उपोसथा नव इति ईरिताति अत्थो.
११४. तेवाची द्वेकवाचीति तेवाचिका पवारणा, द्वेवाचिका पवारणा, एकवाचिका पवारणा इति नव पवारणा वुत्ता.
११५. तस्साति फग्गुनमासस्स. ततो सेसन्ति आसाळ्हिअन्तिमपक्खम्हा याव कत्तिकपुण्णमा वस्सकालन्ति अत्थो. एत्थ हि एकस्मिं संवच्छरे चतुवीसतिउपोसथा होन्ति.
११६. एतेसूति एतेसु तीसु चतूसु एकेकस्मिं उतुम्हि ततियपक्खा सत्तमपक्खा. चातुद्दसाति छ चातुद्दसाति अत्थो. सेसानि उत्तानत्थानेवाति.
वत्तादिकण्डनिद्देसवण्णना निट्ठिता.
निगमनकथा
एत्तावता ¶ समारद्धा, मूलसिक्खत्थवण्णना;
निट्ठिता या समासेन, अड्ढमासस्स अच्चये.
अधुनूपसम्पन्नानं, हितत्थाय समासतो;
इमं अत्थं वण्णयता, यं पुञ्ञंधिगतं मया.
तेन पुञ्ञेनयं लोको, सुखाय पटिपत्तिया;
पापुणातु विसुद्धाय, निब्बानं अजरं पदं.
नानातरुगणाकिण्णे ¶ , नानाकुसलकामिनो;
रम्मे युद्धानपतिनो, विहारे वसता सता.
सासने सिद्धिपत्तस्स, सिद्धिना ञाणसिद्धिना;
पण्डितेन कता एसा, मूलसिक्खत्थवण्णना.
मूलसिक्खा-टीका समत्ता.