📜

20. Amatavaggavaṇṇanā

600-611. Natthi ettha mataṃ maraṇaṃ vināsoti amataṃ, nibbānanti āha – ‘‘maraṇavirahitaṃ nibbānaṃ paribhuñjantī’’ti. Amatassa vā nibbānassa adhigamahetutāya amatasadisaatappakasukhapatitatāya ca kāyagatāsati ‘‘amata’’nti vuttā. Paribhuñjantīti jhānasamāpajjanena vaḷañjanti. Viraddhanti anadhigamena virajjhitaṃ. Tenāha – ‘‘virādhitaṃ nādhigata’’nti. Āraddhanti sādhitaṃ nipphāditaṃ. Tañca paripuṇṇaṃ nāma hotīti āha – ‘‘āraddhanti paripuṇṇa’’nti. Pamādiṃsūti kālabyattayenedaṃ vuttanti āha – ‘‘pamajjantī’’ti.

Amatavaggavaṇṇanā niṭṭhitā.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Ekakanipātavaṇṇanāya anuttānatthadīpanā samattā.

Paṭhamo bhāgo niṭṭhito.